Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / མཧཱཝགྒ-ཨཊྛཀཐཱ • Mahāvagga-aṭṭhakathā

    པཧིཏེཡེཝཨནུཛཱནནཀཐཱ

    Pahiteyevaanujānanakathā

    ༡༩༩. བྷིཀྑུགཏིཀོཏི ཨེཀསྨིཾ ཝིཧཱརེ བྷིཀྑཱུཧི སདྡྷིཾ ཝསནཀཔུརིསོ། ཨུནྡྲིཡཏཱིཏི པལུཛྫཏི། བྷཎྜཾ ཚེདཱཔིཏནྟི དབྦསམྦྷཱརབྷཎྜཾ ཚེདཱཔིཏཾ། ཨཱཝཧཱཔེཡྻུནྟི ཨཱཧརཱཔེཡྻུཾ། དཛྫཱཧནྟི དཛྫེ ཨཧཾ། སངྒྷཀརཎཱིཡེནཱཏི ཨེཏྠ ཡཾཀིཉྩི ཨུཔོསཐཱགཱརཱདཱིསུ སེནཱསནེསུ ཙེཏིཡཚཏྟཝེདིཀཱདཱིསུ ཝཱ ཀཏྟབྦཾ, ཨནྟམསོ བྷིཀྑུནོ པུགྒལིཀསེནཱསནམྤི, སབྦཾ སངྒྷཀརཎཱིཡམེཝ། ཏསྨཱ ཏསྶ ནིཔྥཱདནཏྠཾ དབྦསམྦྷཱརཱདཱིནི ཝཱ ཨཱཧརིཏུཾ ཝཌྜྷཀཱིཔྤབྷུཏཱིནཾ བྷཏྟཝེཏནཱདཱིནི ཝཱ དཱཔེཏུཾ གནྟབྦཾ།

    199.Bhikkhugatikoti ekasmiṃ vihāre bhikkhūhi saddhiṃ vasanakapuriso. Undriyatīti palujjati. Bhaṇḍaṃ chedāpitanti dabbasambhārabhaṇḍaṃ chedāpitaṃ. Āvahāpeyyunti āharāpeyyuṃ. Dajjāhanti dajje ahaṃ. Saṅghakaraṇīyenāti ettha yaṃkiñci uposathāgārādīsu senāsanesu cetiyachattavedikādīsu vā kattabbaṃ, antamaso bhikkhuno puggalikasenāsanampi, sabbaṃ saṅghakaraṇīyameva. Tasmā tassa nipphādanatthaṃ dabbasambhārādīni vā āharituṃ vaḍḍhakīppabhutīnaṃ bhattavetanādīni vā dāpetuṃ gantabbaṃ.

    ཨཡཾ པནེཏྠ པཱལི༹མུཏྟཀརཏྟིཙྪེདཝིནིཙྪཡོ – དྷམྨསཝནཏྠཱཡ ཨནིམནྟིཏེན གནྟུཾ ན ཝཊྚཏི། སཙེ ཨེཀསྨིཾ མཧཱཝཱསེ པཋམཾཡེཝ ཀཏིཀཱ ཀཏཱ ཧོཏི – ‘‘ཨསུཀདིཝསཾ ནཱམ སནྣིཔཏིཏབྦ’’ནྟི , ནིམནྟིཏོཡེཝ ནཱམ ཧོཏི, གནྟུཾ ཝཊྚཏི། ‘‘བྷཎྜཀཾ དྷོཝིསྶཱམཱི’’ཏི གནྟུཾ ན ཝཊྚཏི། སཙེ པན ཨཱཙརིཡུཔཛ྄ཛྷཱཡཱ པཧིཎནྟི, ཝཊྚཏི། ནཱཏིདཱུརེ ཝིཧཱརོ ཧོཏི, ཏཏྠ གནྟྭཱ ཨཛྫེཝ ཨཱགམིསྶཱམཱིཏི སམྤཱཔུཎིཏུཾ ན སཀྐོཏི, ཝཊྚཏི། ཨུདྡེསཔརིཔུཙྪཱདཱིནཾ ཨཏྠཱཡཔི གནྟུཾ ན ཝཊྚཏི། ‘‘ཨཱཙརིཡཾ པསྶིསྶཱམཱི’’ཏི པན གནྟུཾ ལབྷཏི། སཙེ པན ནཾ ཨཱཙརིཡོ ‘‘ཨཛྫ མཱ གཙྪཱ’’ཏི ཝདཏི, ཝཊྚཏི། ཨུཔཊྛཱཀཀུལཾ ཝཱ ཉཱཏིཀུལཾ ཝཱ དསྶནཱཡ གནྟུཾ ན ལབྷཏཱིཏི།

    Ayaṃ panettha pāḷimuttakaratticchedavinicchayo – dhammasavanatthāya animantitena gantuṃ na vaṭṭati. Sace ekasmiṃ mahāvāse paṭhamaṃyeva katikā katā hoti – ‘‘asukadivasaṃ nāma sannipatitabba’’nti , nimantitoyeva nāma hoti, gantuṃ vaṭṭati. ‘‘Bhaṇḍakaṃ dhovissāmī’’ti gantuṃ na vaṭṭati. Sace pana ācariyupajjhāyā pahiṇanti, vaṭṭati. Nātidūre vihāro hoti, tattha gantvā ajjeva āgamissāmīti sampāpuṇituṃ na sakkoti, vaṭṭati. Uddesaparipucchādīnaṃ atthāyapi gantuṃ na vaṭṭati. ‘‘Ācariyaṃ passissāmī’’ti pana gantuṃ labhati. Sace pana naṃ ācariyo ‘‘ajja mā gacchā’’ti vadati, vaṭṭati. Upaṭṭhākakulaṃ vā ñātikulaṃ vā dassanāya gantuṃ na labhatīti.







    Related texts:



    ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / ཝིནཡཔིཊཀ • Vinayapiṭaka / མཧཱཝགྒཔཱལི༹ • Mahāvaggapāḷi / ༡༡༢. པཧིཏེཡེཝ ཨནུཛཱནནཱ • 112. Pahiteyeva anujānanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / སཱརཏྠདཱིཔནཱི-ཊཱིཀཱ • Sāratthadīpanī-ṭīkā / པཧིཏེཡེཝ ཨནུཛཱནནཀཐཱཝཎྞནཱ • Pahiteyeva anujānanakathāvaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / ཝཛིརབུདྡྷི-ཊཱིཀཱ • Vajirabuddhi-ṭīkā / པཧིཏེཡེཝཨནུཛཱནནཀཐཱཝཎྞནཱ • Pahiteyevaanujānanakathāvaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / ཝིམཏིཝིནོདནཱི-ཊཱིཀཱ • Vimativinodanī-ṭīkā / པཧིཏེཡེཝཨནུཛཱནནཀཐཱཝཎྞནཱ • Pahiteyevaanujānanakathāvaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / པཱཙིཏྱཱདིཡོཛནཱཔཱལི༹ • Pācityādiyojanāpāḷi / ༡༡༢. པཧིཏེཡེཝཨནུཛཱནནཀཐཱ • 112. Pahiteyevaanujānanakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact