Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ३. पक्खत्थेरगाथावण्णना

    3. Pakkhattheragāthāvaṇṇanā

    चुता पतन्तीति आयस्मतो पक्खत्थेरस्स गाथा। का उप्पत्ति? सोपि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्‍ञानि करोन्तो इतो एकनवुते कप्पे यक्खसेनापति हुत्वा विपस्सिं भगवन्तं दिस्वा पसन्‍नमानसो दिब्बवत्थेन पूजं अकासि। सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सक्‍केसु देवदहनिगमे साकियराजकुले निब्बत्ति, ‘‘सम्मोदकुमारो’’तिस्स नामं अहोसि। अथस्स दहरकाले वातरोगेन पादा न वहिंसु। सो कतिपयं कालं पीठसप्पी विय विचरि। तेनस्स पक्खोति समञ्‍ञा जाता। पच्छा अरोगकालेपि तथेव नं सञ्‍जानन्ति, सो भगवतो ञातिसमागमे पाटिहारियं दिस्वा पटिलद्धसद्धो पब्बजित्वा कतपुब्बकिच्‍चो कम्मट्ठानं गहेत्वा अरञ्‍ञे विहरति। अथेकदिवसं गामं पिण्डाय पविसितुं गच्छन्तो अन्तरामग्गे अञ्‍ञतरस्मिं रुक्खमूले निसीदि। तस्मिञ्‍च समये अञ्‍ञतरो कुललो मंसपेसिं आदाय आकासेन गच्छति, तं बहू कुलला अनुपतित्वा पातेसुं। पातितं मंसपेसिं एको कुललो अग्गहेसि। तं अञ्‍ञो अच्छिन्दित्वा गण्हि, तं दिस्वा थेरो ‘‘यथायं मंसपेसि, एवं कामा नाम बहुसाधारणा बहुदुक्खा बहुपायासा’’ति – कामेसु आदीनवं नेक्खम्मे च आनिसंसं पच्‍चवेक्खित्वा विपस्सनं पट्ठपेत्वा ‘‘अनिच्‍च’’न्तिआदिना मनसिकरोन्तो पिण्डाय चरित्वा कतभत्तकिच्‍चो दिवाट्ठाने निसीदित्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.१२.१-१०) –

    Cutāpatantīti āyasmato pakkhattherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto ito ekanavute kappe yakkhasenāpati hutvā vipassiṃ bhagavantaṃ disvā pasannamānaso dibbavatthena pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sakkesu devadahanigame sākiyarājakule nibbatti, ‘‘sammodakumāro’’tissa nāmaṃ ahosi. Athassa daharakāle vātarogena pādā na vahiṃsu. So katipayaṃ kālaṃ pīṭhasappī viya vicari. Tenassa pakkhoti samaññā jātā. Pacchā arogakālepi tatheva naṃ sañjānanti, so bhagavato ñātisamāgame pāṭihāriyaṃ disvā paṭiladdhasaddho pabbajitvā katapubbakicco kammaṭṭhānaṃ gahetvā araññe viharati. Athekadivasaṃ gāmaṃ piṇḍāya pavisituṃ gacchanto antarāmagge aññatarasmiṃ rukkhamūle nisīdi. Tasmiñca samaye aññataro kulalo maṃsapesiṃ ādāya ākāsena gacchati, taṃ bahū kulalā anupatitvā pātesuṃ. Pātitaṃ maṃsapesiṃ eko kulalo aggahesi. Taṃ añño acchinditvā gaṇhi, taṃ disvā thero ‘‘yathāyaṃ maṃsapesi, evaṃ kāmā nāma bahusādhāraṇā bahudukkhā bahupāyāsā’’ti – kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ paccavekkhitvā vipassanaṃ paṭṭhapetvā ‘‘anicca’’ntiādinā manasikaronto piṇḍāya caritvā katabhattakicco divāṭṭhāne nisīditvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.12.1-10) –

    ‘‘विपस्सी नाम भगवा, लोकजेट्ठो नरासभो।

    ‘‘Vipassī nāma bhagavā, lokajeṭṭho narāsabho;

    अट्ठसट्ठिसहस्सेहि, पाविसि बन्धुमं तदा॥

    Aṭṭhasaṭṭhisahassehi, pāvisi bandhumaṃ tadā.

    ‘‘नगरा अभिनिक्खम्म, अगमं दीपचेतियं।

    ‘‘Nagarā abhinikkhamma, agamaṃ dīpacetiyaṃ;

    अद्दसं विरजं बुद्धं, आहुतीनं पटिग्गहं॥

    Addasaṃ virajaṃ buddhaṃ, āhutīnaṃ paṭiggahaṃ.

    ‘‘चुल्‍लासीतिसहस्सानि, यक्खा मय्हं उपन्तिके।

    ‘‘Cullāsītisahassāni, yakkhā mayhaṃ upantike;

    उपट्ठहन्ति सक्‍कच्‍चं, इन्दंव तिदसा गणा॥

    Upaṭṭhahanti sakkaccaṃ, indaṃva tidasā gaṇā.

    ‘‘भवना अभिनिक्खम्म, दुस्सं पग्गय्हहं तदा।

    ‘‘Bhavanā abhinikkhamma, dussaṃ paggayhahaṃ tadā;

    सिरसा अभिवादेसिं, तञ्‍चादासिं महेसिनो॥

    Sirasā abhivādesiṃ, tañcādāsiṃ mahesino.

    ‘‘अहो बुद्धो अहो धम्मो, अहो नो सत्थु सम्पदा।

    ‘‘Aho buddho aho dhammo, aho no satthu sampadā;

    बुद्धस्स आनुभावेन, वसुधायं पकम्पथ॥

    Buddhassa ānubhāvena, vasudhāyaṃ pakampatha.

    ‘‘तञ्‍च अच्छरियं दिस्वा, अब्भुतं लोमहंसनं।

    ‘‘Tañca acchariyaṃ disvā, abbhutaṃ lomahaṃsanaṃ;

    बुद्धे चित्तं पसादेमि, द्विपदिन्दम्हि तादिने॥

    Buddhe cittaṃ pasādemi, dvipadindamhi tādine.

    ‘‘सोहं चित्तं पसादेत्वा, दुस्सं दत्वान सत्थुनो।

    ‘‘Sohaṃ cittaṃ pasādetvā, dussaṃ datvāna satthuno;

    सरणञ्‍च उपागच्छिं, सामच्‍चो सपरिज्‍जनो॥

    Saraṇañca upāgacchiṃ, sāmacco saparijjano.

    ‘‘एकनवुतितो कप्पे, यं कम्ममकरिं तदा।

    ‘‘Ekanavutito kappe, yaṃ kammamakariṃ tadā;

    दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥

    Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

    ‘‘इतो पन्‍नरसे कप्पे, सोळसासुं सुवाहना।

    ‘‘Ito pannarase kappe, soḷasāsuṃ suvāhanā;

    सत्तरतनसम्पन्‍नो, चक्‍कवत्ती महब्बला॥

    Sattaratanasampanno, cakkavattī mahabbalā.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा यदेव संवेगवत्थुं अङ्कुसं कत्वा विपस्सनं वड्ढेत्वा अञ्‍ञा अधिगता, तस्स संकित्तनमुखेन अञ्‍ञं ब्याकरोन्तो ‘‘चुता पतन्ती’’ति गाथं अभासि।

    Arahattaṃ pana patvā yadeva saṃvegavatthuṃ aṅkusaṃ katvā vipassanaṃ vaḍḍhetvā aññā adhigatā, tassa saṃkittanamukhena aññaṃ byākaronto ‘‘cutā patantī’’ti gāthaṃ abhāsi.

    ६३. तत्थ चुताति भट्ठा। पतन्तीति अनुपतन्ति। पतिताति चवनवसेन भूमियं पतिता, आकासे वा सम्पतनवसेन पतिता। गिद्धाति गेधं आपन्‍ना । पुनरागताति पुनदेव उपगता। -सद्दो सब्बत्थ योजेतब्बो। इदं वुत्तं होति – पतन्ति अनुपतन्ति च इध कुलला, इतरस्स मुखतो चुता च मंसपेसि, चुता पन सा भूमियं पतिता च, गिद्धा गेधं आपन्‍ना सब्बेव कुलला पुनरागता। यथा चिमे कुलला, एवं संसारे परिब्भमन्ता सत्ता ये कुसलधम्मतो चुता, ते पतन्ति निरयादीसु, एवं पतिता च, सम्पत्तिभवे ठिता तत्थ कामसुखानुयोगवसेन कामभवे रूपारूपभवेसु च भवनिकन्तिवसेन गिद्धा च पुनरागता भवतो अपरिमुत्तत्ता तेन तेन भवगामिना कम्मेन तं तं भवसञ्‍ञितं दुक्खं आगता एव, एवंभूता इमे सत्ता। मया पन कतं किच्‍चं परिञ्‍ञादिभेदं सोळसविधम्पि किच्‍चं कतं, न दानि तं कातब्बं अत्थि। रतं रम्मं रमितब्बं अरियेहि सब्बसङ्खतविनिस्सटं निब्बानं रतं अभिरतं रम्मं। तेन च सुखेनन्वागतं सुखं फलसमापत्तिसुखेन अनुआगतं उपगतं अच्‍चन्तसुखं निब्बानं, सुखेन वा सुखापटिपदाभूतेन विपस्सनासुखेन मग्गसुखेन च अन्वागतं फलसुखं निब्बानसुखञ्‍चाति अत्थो वेदितब्बो।

    63. Tattha cutāti bhaṭṭhā. Patantīti anupatanti. Patitāti cavanavasena bhūmiyaṃ patitā, ākāse vā sampatanavasena patitā. Giddhāti gedhaṃ āpannā . Punarāgatāti punadeva upagatā. Ca-saddo sabbattha yojetabbo. Idaṃ vuttaṃ hoti – patanti anupatanti ca idha kulalā, itarassa mukhato cutā ca maṃsapesi, cutā pana sā bhūmiyaṃ patitā ca, giddhā gedhaṃ āpannā sabbeva kulalā punarāgatā. Yathā cime kulalā, evaṃ saṃsāre paribbhamantā sattā ye kusaladhammato cutā, te patanti nirayādīsu, evaṃ patitā ca, sampattibhave ṭhitā tattha kāmasukhānuyogavasena kāmabhave rūpārūpabhavesu ca bhavanikantivasena giddhā ca punarāgatā bhavato aparimuttattā tena tena bhavagāminā kammena taṃ taṃ bhavasaññitaṃ dukkhaṃ āgatā eva, evaṃbhūtā ime sattā. Mayā pana kataṃ kiccaṃ pariññādibhedaṃ soḷasavidhampi kiccaṃ kataṃ, na dāni taṃ kātabbaṃ atthi. Rataṃ rammaṃ ramitabbaṃ ariyehi sabbasaṅkhatavinissaṭaṃ nibbānaṃ rataṃ abhirataṃ rammaṃ. Tena ca sukhenanvāgataṃ sukhaṃ phalasamāpattisukhena anuāgataṃ upagataṃ accantasukhaṃ nibbānaṃ, sukhena vā sukhāpaṭipadābhūtena vipassanāsukhena maggasukhena ca anvāgataṃ phalasukhaṃ nibbānasukhañcāti attho veditabbo.

    पक्खत्थेरगाथावण्णना निट्ठिता।

    Pakkhattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ३. पक्खत्थेरगाथा • 3. Pakkhattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact