Library / Tipiṭaka / तिपिटक • Tipiṭaka / महावग्गपाळि • Mahāvaggapāḷi

    १७. पणामितकथा

    17. Paṇāmitakathā

    ६८. तेन खो पन समयेन सद्धिविहारिका उपज्झायेसु न सम्मा वत्तन्ति। ये ते भिक्खू अप्पिच्छा…पे॰… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम सद्धिविहारिका उपज्झायेसु न सम्मा वत्तिस्सन्ती’’ति। अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे॰… सच्‍चं किर, भिक्खवे, सद्धिविहारिका उपज्झायेसु न सम्मा वत्तन्तीति? सच्‍चं भगवाति। विगरहि बुद्धो भगवा…पे॰… कथञ्हि नाम, भिक्खवे, सद्धिविहारिका उपज्झायेसु न सम्मा वत्तिस्सन्तीति…पे॰… विगरहित्वा…पे॰… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, सद्धिविहारिकेन उपज्झायम्हि न सम्मा वत्तितब्बं। यो न सम्मा वत्तेय्य, आपत्ति दुक्‍कटस्सा’’ति । नेव सम्मा वत्तन्ति। भगवतो एतमत्थं आरोचेसुं। अनुजानामि, भिक्खवे, असम्मावत्तन्तं पणामेतुं। एवञ्‍च पन, भिक्खवे, पणामेतब्बो – ‘‘पणामेमि त’’न्ति वा, ‘‘मायिध पटिक्‍कमी’’ति वा, ‘‘नीहर ते पत्तचीवर’’न्ति वा, ‘‘नाहं तया उपट्ठातब्बो’’ति वा, कायेन विञ्‍ञापेति, वाचाय विञ्‍ञापेति, कायेन वाचाय विञ्‍ञापेति, पणामितो होति सद्धिविहारिको; न कायेन विञ्‍ञापेति, न वाचाय विञ्‍ञापेति, न कायेन वाचाय विञ्‍ञापेति, न पणामितो होति सद्धिविहारिकोति।

    68. Tena kho pana samayena saddhivihārikā upajjhāyesu na sammā vattanti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma saddhivihārikā upajjhāyesu na sammā vattissantī’’ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe… saccaṃ kira, bhikkhave, saddhivihārikā upajjhāyesu na sammā vattantīti? Saccaṃ bhagavāti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, saddhivihārikā upajjhāyesu na sammā vattissantīti…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘na, bhikkhave, saddhivihārikena upajjhāyamhi na sammā vattitabbaṃ. Yo na sammā vatteyya, āpatti dukkaṭassā’’ti . Neva sammā vattanti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, asammāvattantaṃ paṇāmetuṃ. Evañca pana, bhikkhave, paṇāmetabbo – ‘‘paṇāmemi ta’’nti vā, ‘‘māyidha paṭikkamī’’ti vā, ‘‘nīhara te pattacīvara’’nti vā, ‘‘nāhaṃ tayā upaṭṭhātabbo’’ti vā, kāyena viññāpeti, vācāya viññāpeti, kāyena vācāya viññāpeti, paṇāmito hoti saddhivihāriko; na kāyena viññāpeti, na vācāya viññāpeti, na kāyena vācāya viññāpeti, na paṇāmito hoti saddhivihārikoti.

    तेन खो पन समयेन सद्धिविहारिका पणामिता न खमापेन्ति। भगवतो एतमत्थं आरोचेसुं। अनुजानामि, भिक्खवे, खमापेतुन्ति। नेव खमापेन्ति। भगवतो एतमत्थं आरोचेसुं । न, भिक्खवे, पणामितेन न खमापेतब्बो। यो न खमापेय्य, आपत्ति दुक्‍कटस्साति।

    Tena kho pana samayena saddhivihārikā paṇāmitā na khamāpenti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, khamāpetunti. Neva khamāpenti. Bhagavato etamatthaṃ ārocesuṃ . Na, bhikkhave, paṇāmitena na khamāpetabbo. Yo na khamāpeyya, āpatti dukkaṭassāti.

    तेन खो पन समयेन उपज्झाया खमापियमाना न खमन्ति। भगवतो एतमत्थं आरोचेसुं। अनुजानामि, भिक्खवे, खमितुन्ति। नेव खमन्ति। सद्धिविहारिका पक्‍कमन्तिपि विब्भमन्तिपि तित्थियेसुपि सङ्कमन्ति। भगवतो एतमत्थं आरोचेसुं। न, भिक्खवे, खमापियमानेन न खमितब्बं। यो न खमेय्य, आपत्ति दुक्‍कटस्साति।

    Tena kho pana samayena upajjhāyā khamāpiyamānā na khamanti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, khamitunti. Neva khamanti. Saddhivihārikā pakkamantipi vibbhamantipi titthiyesupi saṅkamanti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, khamāpiyamānena na khamitabbaṃ. Yo na khameyya, āpatti dukkaṭassāti.

    तेन खो पन समयेन उपज्झाया सम्मावत्तन्तं पणामेन्ति, असम्मावत्तन्तं न पणामेन्ति। भगवतो एतमत्थं आरोचेसुं। न, भिक्खवे, सम्मावत्तन्तो पणामेतब्बो। यो पणामेय्य , आपत्ति दुक्‍कटस्स । न च, भिक्खवे, असम्मावत्तन्तो न पणामेतब्बो। यो न पणामेय्य, आपत्ति दुक्‍कटस्साति।

    Tena kho pana samayena upajjhāyā sammāvattantaṃ paṇāmenti, asammāvattantaṃ na paṇāmenti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, sammāvattanto paṇāmetabbo. Yo paṇāmeyya , āpatti dukkaṭassa . Na ca, bhikkhave, asammāvattanto na paṇāmetabbo. Yo na paṇāmeyya, āpatti dukkaṭassāti.

    ‘‘पञ्‍चहि, भिक्खवे, अङ्गेहि समन्‍नागतो सद्धिविहारिको पणामेतब्बो। उपज्झायम्हि नाधिमत्तं पेमं होति, नाधिमत्तो पसादो होति, नाधिमत्ता हिरी होति, नाधिमत्तो गारवो होति, नाधिमत्ता भावना होति – इमेहि खो, भिक्खवे, पञ्‍चहङ्गेहि समन्‍नागतो सद्धिविहारिको पणामेतब्बो।

    ‘‘Pañcahi, bhikkhave, aṅgehi samannāgato saddhivihāriko paṇāmetabbo. Upajjhāyamhi nādhimattaṃ pemaṃ hoti, nādhimatto pasādo hoti, nādhimattā hirī hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti – imehi kho, bhikkhave, pañcahaṅgehi samannāgato saddhivihāriko paṇāmetabbo.

    ‘‘पञ्‍चहि, भिक्खवे, अङ्गेहि समन्‍नागतो सद्धिविहारिको न पणामेतब्बो। उपज्झायम्हि अधिमत्तं पेमं होति, अधिमत्तो पसादो होति, अधिमत्ता हिरी होति, अधिमत्तो गारवो होति, अधिमत्ता भावना होति – इमेहि खो, भिक्खवे, पञ्‍चहङ्गेहि समन्‍नागतो सद्धिविहारिको न पणामेतब्बो।

    ‘‘Pañcahi, bhikkhave, aṅgehi samannāgato saddhivihāriko na paṇāmetabbo. Upajjhāyamhi adhimattaṃ pemaṃ hoti, adhimatto pasādo hoti, adhimattā hirī hoti, adhimatto gāravo hoti, adhimattā bhāvanā hoti – imehi kho, bhikkhave, pañcahaṅgehi samannāgato saddhivihāriko na paṇāmetabbo.

    ‘‘पञ्‍चहि, भिक्खवे, अङ्गेहि समन्‍नागतो सद्धिविहारिको अलं पणामेतुं। उपज्झायम्हि नाधिमत्तं पेमं होति, नाधिमत्तो पसादो होति, नाधिमत्ता हिरी होति, नाधिमत्ता गारवो होति, नाधिमत्ता भावना होति – इमेहि खो, भिक्खवे, पञ्‍चहङ्गेहि समन्‍नागतो सद्धिविहारिको अलं पणामेतुं।

    ‘‘Pañcahi, bhikkhave, aṅgehi samannāgato saddhivihāriko alaṃ paṇāmetuṃ. Upajjhāyamhi nādhimattaṃ pemaṃ hoti, nādhimatto pasādo hoti, nādhimattā hirī hoti, nādhimattā gāravo hoti, nādhimattā bhāvanā hoti – imehi kho, bhikkhave, pañcahaṅgehi samannāgato saddhivihāriko alaṃ paṇāmetuṃ.

    ‘‘पञ्‍चहि, भिक्खवे, अङ्गेहि समन्‍नागतो सद्धिविहारिको नालं पणामेतुं। उपज्झायम्हि अधिमत्तं पेमं होति, अधिमत्तो पसादो होति, अधिमत्ता हिरी होति, अधिमत्तो गारवो होति, अधिमत्ता भावना होति – इमेहि खो, भिक्खवे, पञ्‍चहङ्गेहि समन्‍नागतो सद्धिविहारिको नालं पणामेतुं।

    ‘‘Pañcahi, bhikkhave, aṅgehi samannāgato saddhivihāriko nālaṃ paṇāmetuṃ. Upajjhāyamhi adhimattaṃ pemaṃ hoti, adhimatto pasādo hoti, adhimattā hirī hoti, adhimatto gāravo hoti, adhimattā bhāvanā hoti – imehi kho, bhikkhave, pañcahaṅgehi samannāgato saddhivihāriko nālaṃ paṇāmetuṃ.

    ‘‘पञ्‍चहि , भिक्खवे, अङ्गेहि समन्‍नागतं सद्धिविहारिकं अप्पणामेन्तो उपज्झायो सातिसारो होति, पणामेन्तो अनतिसारो होति। उपज्झायम्हि नाधिमत्तं पेमं होति, नाधिमत्तो पसादो होति, नाधिमत्ता हिरी होति, नाधिमत्तो गारवो होति, नाधिमत्ता भावना होति – इमेहि खो, भिक्खवे, पञ्‍चहङ्गेहि समन्‍नागतं सद्धिविहारिकं अप्पणामेन्तो उपज्झायो सातिसारो होति, पणामेन्तो अनतिसारो होति।

    ‘‘Pañcahi , bhikkhave, aṅgehi samannāgataṃ saddhivihārikaṃ appaṇāmento upajjhāyo sātisāro hoti, paṇāmento anatisāro hoti. Upajjhāyamhi nādhimattaṃ pemaṃ hoti, nādhimatto pasādo hoti, nādhimattā hirī hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti – imehi kho, bhikkhave, pañcahaṅgehi samannāgataṃ saddhivihārikaṃ appaṇāmento upajjhāyo sātisāro hoti, paṇāmento anatisāro hoti.

    ‘‘पञ्‍चहि, भिक्खवे, अङ्गेहि समन्‍नागतं सद्धिविहारिकं पणामेन्तो उपज्झायो सातिसारो होति, अप्पणामेन्तो अनतिसारो होति। उपज्झायम्हि अधिमत्तं पेमं होति, अधिमत्तो पसादो होति, अधिमत्ता हिरी होति, अधिमत्तो गारवो होति, अधिमत्ता भावना होति – इमेहि खो, भिक्खवे, पञ्‍चहङ्गेहि समन्‍नागतं सद्धिविहारिकं पणामेन्तो उपज्झायो सातिसारो होति, अप्पणामेन्तो अनतिसारो होती’’ति।

    ‘‘Pañcahi, bhikkhave, aṅgehi samannāgataṃ saddhivihārikaṃ paṇāmento upajjhāyo sātisāro hoti, appaṇāmento anatisāro hoti. Upajjhāyamhi adhimattaṃ pemaṃ hoti, adhimatto pasādo hoti, adhimattā hirī hoti, adhimatto gāravo hoti, adhimattā bhāvanā hoti – imehi kho, bhikkhave, pañcahaṅgehi samannāgataṃ saddhivihārikaṃ paṇāmento upajjhāyo sātisāro hoti, appaṇāmento anatisāro hotī’’ti.

    ६९. तेन खो पन समयेन अञ्‍ञतरो ब्राह्मणो भिक्खू उपसङ्कमित्वा पब्बज्‍जं याचि। तं भिक्खू न इच्छिंसु पब्बाजेतुं। सो भिक्खूसु पब्बज्‍जं अलभमानो किसो अहोसि लूखो दुब्बण्णो उप्पण्डुप्पण्डुकजातो धमनिसन्थतगत्तो। अद्दसा खो भगवा तं ब्राह्मणं किसं लूखं दुब्बण्णं उप्पण्डुप्पण्डुकजातं धमनिसन्थतगत्तं, दिस्वान भिक्खू आमन्तेसि – ‘‘किं नु खो सो, भिक्खवे, ब्राह्मणो किसो लूखो दुब्बण्णो उप्पण्डुप्पण्डुकजातो धमनिसन्थतगत्तो’’ति? एसो, भन्ते, ब्राह्मणो भिक्खू उपसङ्कमित्वा पब्बज्‍जं याचि। तं भिक्खू न इच्छिंसु पब्बाजेतुं। सो भिक्खूसु पब्बज्‍जं अलभमानो किसो लूखो दुब्बण्णो उप्पण्डुप्पण्डुकजातो धमनिसन्थतगत्तोति। अथ खो भगवा भिक्खू आमन्तेसि – ‘‘को नु खो, भिक्खवे, तस्स ब्राह्मणस्स अधिकारं सरसी’’ति? एवं वुत्ते आयस्मा सारिपुत्तो भगवन्तं एतदवोच – ‘‘अहं खो, भन्ते, तस्स ब्राह्मणस्स अधिकारं सरामी’’ति। ‘‘किं पन त्वं, सारिपुत्त, तस्स ब्राह्मणस्स अधिकारं सरसी’’ति? ‘‘इध मे, भन्ते, सो ब्राह्मणो राजगहे पिण्डाय चरन्तस्स कटच्छुभिक्खं दापेसि। इमं खो अहं, भन्ते, तस्स ब्राह्मणस्स अधिकारं सरामी’’ति। ‘‘साधु साधु, सारिपुत्त, कतञ्‍ञुनो हि, सारिपुत्त, सप्पुरिसा कतवेदिनो। तेन हि त्वं, सारिपुत्त, तं ब्राह्मणं पब्बाजेहि उपसम्पादेही’’ति । ‘‘कथाहं, भन्ते , तं ब्राह्मणं पब्बाजेमि उपसम्पादेमी’’ति? अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – या सा, भिक्खवे, मया तीहि सरणगमनेहि उपसम्पदा अनुञ्‍ञाता, तं अज्‍जतग्गे पटिक्खिपामि। अनुजानामि, भिक्खवे, ञत्तिचतुत्थेन कम्मेन उपसम्पादेतुं 1। एवञ्‍च पन, भिक्खवे, उपसम्पादेतब्बो। ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

    69. Tena kho pana samayena aññataro brāhmaṇo bhikkhū upasaṅkamitvā pabbajjaṃ yāci. Taṃ bhikkhū na icchiṃsu pabbājetuṃ. So bhikkhūsu pabbajjaṃ alabhamāno kiso ahosi lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. Addasā kho bhagavā taṃ brāhmaṇaṃ kisaṃ lūkhaṃ dubbaṇṇaṃ uppaṇḍuppaṇḍukajātaṃ dhamanisanthatagattaṃ, disvāna bhikkhū āmantesi – ‘‘kiṃ nu kho so, bhikkhave, brāhmaṇo kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto’’ti? Eso, bhante, brāhmaṇo bhikkhū upasaṅkamitvā pabbajjaṃ yāci. Taṃ bhikkhū na icchiṃsu pabbājetuṃ. So bhikkhūsu pabbajjaṃ alabhamāno kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagattoti. Atha kho bhagavā bhikkhū āmantesi – ‘‘ko nu kho, bhikkhave, tassa brāhmaṇassa adhikāraṃ sarasī’’ti? Evaṃ vutte āyasmā sāriputto bhagavantaṃ etadavoca – ‘‘ahaṃ kho, bhante, tassa brāhmaṇassa adhikāraṃ sarāmī’’ti. ‘‘Kiṃ pana tvaṃ, sāriputta, tassa brāhmaṇassa adhikāraṃ sarasī’’ti? ‘‘Idha me, bhante, so brāhmaṇo rājagahe piṇḍāya carantassa kaṭacchubhikkhaṃ dāpesi. Imaṃ kho ahaṃ, bhante, tassa brāhmaṇassa adhikāraṃ sarāmī’’ti. ‘‘Sādhu sādhu, sāriputta, kataññuno hi, sāriputta, sappurisā katavedino. Tena hi tvaṃ, sāriputta, taṃ brāhmaṇaṃ pabbājehi upasampādehī’’ti . ‘‘Kathāhaṃ, bhante , taṃ brāhmaṇaṃ pabbājemi upasampādemī’’ti? Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – yā sā, bhikkhave, mayā tīhi saraṇagamanehi upasampadā anuññātā, taṃ ajjatagge paṭikkhipāmi. Anujānāmi, bhikkhave, ñatticatutthena kammena upasampādetuṃ 2. Evañca pana, bhikkhave, upasampādetabbo. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

    ७०. ‘‘सुणातु मे, भन्ते, सङ्घो। अयं इत्थन्‍नामो इत्थन्‍नामस्स आयस्मतो उपसम्पदापेक्खो। यदि सङ्घस्स पत्तकल्‍लं, सङ्घो इत्थन्‍नामं उपसम्पादेय्य इत्थन्‍नामेन उपज्झायेन। एसा ञत्ति।

    70. ‘‘Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ upasampādeyya itthannāmena upajjhāyena. Esā ñatti.

    ‘‘सुणातु मे, भन्ते, सङ्घो। अयं इत्थन्‍नामो इत्थन्‍नामस्स आयस्मतो उपसम्पदापेक्खो। सङ्घो इत्थन्‍नामं उपसम्पादेति इत्थन्‍नामेन उपज्झायेन। यस्सायस्मतो खमति इत्थन्‍नामस्स उपसम्पदा इत्थन्‍नामेन उपज्झायेन, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य।

    ‘‘Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho. Saṅgho itthannāmaṃ upasampādeti itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇhassa; yassa nakkhamati, so bhāseyya.

    ‘‘दुतियम्पि एतमत्थं वदामि – सुणातु मे, भन्ते, सङ्घो। अयं इत्थन्‍नामो इत्थन्‍नामस्स आयस्मतो उपसम्पदापेक्खो। सङ्घो इत्थन्‍नामं उपसम्पादेति इत्थन्‍नामेन उपज्झायेन। यस्सायस्मतो खमति इत्थन्‍नामस्स उपसम्पदा इत्थन्‍नामेन उपज्झायेन, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य ।

    ‘‘Dutiyampi etamatthaṃ vadāmi – suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho. Saṅgho itthannāmaṃ upasampādeti itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇhassa; yassa nakkhamati, so bhāseyya .

    ‘‘ततियम्पि एतमत्थं वदामि – सुणातु मे, भन्ते, सङ्घो। अयं इत्थन्‍नामो इत्थन्‍नामस्स आयस्मतो उपसम्पदापेक्खो। सङ्घो इत्थन्‍नामं उपसम्पादेति इत्थन्‍नामेन उपज्झायेन। यस्सायस्मतो खमति इत्थन्‍नामस्स उपसम्पदा इत्थन्‍नामेन उपज्झायेन, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य।

    ‘‘Tatiyampi etamatthaṃ vadāmi – suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho. Saṅgho itthannāmaṃ upasampādeti itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇhassa; yassa nakkhamati, so bhāseyya.

    ‘‘उपसम्पन्‍नो सङ्घेन इत्थन्‍नामो इत्थन्‍नामेन उपज्झायेन। खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति।

    ‘‘Upasampanno saṅghena itthannāmo itthannāmena upajjhāyena. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

    ७१. तेन खो पन समयेन अञ्‍ञतरो भिक्खु उपसम्पन्‍नसमनन्तरा अनाचारं आचरति। भिक्खू एवमाहंसु – ‘‘मावुसो, एवरूपं अकासि, नेतं कप्पती’’ति। सो एवमाह – ‘‘नेवाहं आयस्मन्ते याचिं उपसम्पादेथ मन्ति। किस्स मं तुम्हे अयाचिता उपसम्पादित्था’’ति? भगवतो एतमत्थं आरोचेसुं । न, भिक्खवे, अयाचितेन उपसम्पादेतब्बो । यो उपसम्पादेय्य, आपत्ति दुक्‍कटस्स। अनुजानामि, भिक्खवे, याचितेन उपसम्पादेतुं। एवञ्‍च पन, भिक्खवे, याचितब्बो। तेन उपसम्पदापेक्खेन सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा भिक्खूनं पादे वन्दित्वा उक्‍कुटिकं निसीदित्वा अञ्‍जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘‘सङ्घं, भन्ते, उपसम्पदं याचामि, उल्‍लुम्पतु मं, भन्ते, सङ्घो अनुकम्पं उपादाया’’ति। दुतियम्पि याचितब्बो। ततियम्पि याचितब्बो। ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

    71. Tena kho pana samayena aññataro bhikkhu upasampannasamanantarā anācāraṃ ācarati. Bhikkhū evamāhaṃsu – ‘‘māvuso, evarūpaṃ akāsi, netaṃ kappatī’’ti. So evamāha – ‘‘nevāhaṃ āyasmante yāciṃ upasampādetha manti. Kissa maṃ tumhe ayācitā upasampāditthā’’ti? Bhagavato etamatthaṃ ārocesuṃ . Na, bhikkhave, ayācitena upasampādetabbo . Yo upasampādeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, yācitena upasampādetuṃ. Evañca pana, bhikkhave, yācitabbo. Tena upasampadāpekkhena saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ‘‘saṅghaṃ, bhante, upasampadaṃ yācāmi, ullumpatu maṃ, bhante, saṅgho anukampaṃ upādāyā’’ti. Dutiyampi yācitabbo. Tatiyampi yācitabbo. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

    ७२. ‘‘सुणातु मे, भन्ते , सङ्घो। अयं इत्थन्‍नामो इत्थन्‍नामस्स आयस्मतो उपसम्पदापेक्खो। इत्थन्‍नामो सङ्घं उपसम्पदं याचति इत्थन्‍नामेन उपज्झायेन। यदि सङ्घस्स पत्तकल्‍लं, सङ्घो इत्थन्‍नामं उपसम्पादेय्य इत्थन्‍नामेन उपज्झायेन। एसा ञत्ति।

    72. ‘‘Suṇātu me, bhante , saṅgho. Ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho. Itthannāmo saṅghaṃ upasampadaṃ yācati itthannāmena upajjhāyena. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ upasampādeyya itthannāmena upajjhāyena. Esā ñatti.

    ‘‘सुणातु मे, भन्ते, सङ्घो। अयं इत्थन्‍नामो इत्थन्‍नामस्स आयस्मतो उपसम्पदापेक्खो। इत्थन्‍नामो सङ्घं उपसम्पदं याचति इत्थन्‍नामेन उपज्झायेन। सङ्घो इत्थन्‍नामं उपसम्पादेति इत्थन्‍नामेन उपज्झायेन। यस्सायस्मतो खमति इत्थन्‍नामस्स उपसम्पदा इत्थन्‍नामेन उपज्झायेन, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य।

    ‘‘Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho. Itthannāmo saṅghaṃ upasampadaṃ yācati itthannāmena upajjhāyena. Saṅgho itthannāmaṃ upasampādeti itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇhassa; yassa nakkhamati, so bhāseyya.

    ‘‘दुतियम्पि एतमत्थं वदामि…पे॰… ततियम्पि एतमत्थं वदामि…पे॰…।

    ‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….

    ‘‘उपसम्पन्‍नो सङ्घेन इत्थन्‍नामो इत्थन्‍नामेन उपज्झायेन। खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति।

    ‘‘Upasampanno saṅghena itthannāmo itthannāmena upajjhāyena. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

    ७३. तेन खो पन समयेन राजगहे पणीतानं भत्तानं भत्तपटिपाटि अट्ठिता 3 होति। अथ खो अञ्‍ञतरस्स ब्राह्मणस्स एतदहोसि – ‘‘इमे खो समणा सक्यपुत्तिया सुखसीला सुखसमाचारा, सुभोजनानि भुञ्‍जित्वा निवातेसु सयनेसु सयन्ति। यंनूनाहं समणेसु सक्यपुत्तियेसु पब्बजेय्य’’न्ति। अथ खो सो ब्राह्मणो भिक्खू उपसङ्कमित्वा पब्बज्‍जं याचि। तं भिक्खू पब्बाजेसुं उपसम्पादेसुं। तस्मिं पब्बजिते भत्तपटिपाटि खीयित्थ। भिक्खू एवमाहंसु – ‘‘एहि दानि, आवुसो, पिण्डाय चरिस्सामा’’ति। सो एवमाह – ‘‘नाहं, आवुसो, एतंकारणा पब्बजितो पिण्डाय चरिस्सामीति। सचे मे दस्सथ भुञ्‍जिस्सामि , नो चे मे दस्सथ विब्भमिस्सामी’’ति। ‘‘किं पन त्वं, आवुसो, उदरस्स कारणा पब्बजितो’’ति ? ‘‘एवमावुसो’’ति। ये ते भिक्खू अप्पिच्छा…पे॰… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – कथञ्हि नाम भिक्खु एवं स्वाक्खाते धम्मविनये उदरस्स कारणा पब्बजिस्सतीति। ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे॰… सच्‍चं किर त्वं, भिक्खु, उदरस्स कारणा पब्बजितोति? सच्‍चं भगवाति। विगरहि बुद्धो भगवा…पे॰… ‘‘कथञ्हि नाम त्वं, मोघपुरिस, एवं स्वाक्खाते धम्मविनये उदरस्स कारणा पब्बजिस्ससि। नेतं, मोघपुरिस, अप्पसन्‍नानं वा पसादाय पसन्‍नानं वा भिय्योभावाय’’…पे॰… विगरहित्वा…पे॰… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, उपसम्पादेन्तेन चत्तारो निस्सये आचिक्खितुं – पिण्डियालोपभोजनं निस्साय पब्बज्‍जा, तत्थ ते यावजीवं उस्साहो करणीयो; अतिरेकलाभो – सङ्घभत्तं, उद्देसभत्तं, निमन्तनं, सलाकभत्तं, पक्खिकं, उपोसथिकं, पाटिपदिकं। पंसुकूलचीवरं निस्साय पब्बज्‍जा, तत्थ ते यावजीवं उस्साहो करणीयो; अतिरेकलाभो – खोमं, कप्पासिकं, कोसेय्यं, कम्बलं, साणं, भङ्गं। रुक्खमूलसेनासनं निस्साय पब्बज्‍जा, तत्थ ते यावजीवं उस्साहो करणीयो; अतिरेकलाभो – विहारो , अड्ढयोगो, पासादो, हम्मियं, गुहा। पूतिमुत्तभेसज्‍जं निस्साय पब्बज्‍जा, तत्थ ते यावजीवं उस्साहो करणीयो; अतिरेकलाभो – सप्पि, नवनीतं, तेलं, मधु, फाणित’’न्ति।

    73. Tena kho pana samayena rājagahe paṇītānaṃ bhattānaṃ bhattapaṭipāṭi aṭṭhitā 4 hoti. Atha kho aññatarassa brāhmaṇassa etadahosi – ‘‘ime kho samaṇā sakyaputtiyā sukhasīlā sukhasamācārā, subhojanāni bhuñjitvā nivātesu sayanesu sayanti. Yaṃnūnāhaṃ samaṇesu sakyaputtiyesu pabbajeyya’’nti. Atha kho so brāhmaṇo bhikkhū upasaṅkamitvā pabbajjaṃ yāci. Taṃ bhikkhū pabbājesuṃ upasampādesuṃ. Tasmiṃ pabbajite bhattapaṭipāṭi khīyittha. Bhikkhū evamāhaṃsu – ‘‘ehi dāni, āvuso, piṇḍāya carissāmā’’ti. So evamāha – ‘‘nāhaṃ, āvuso, etaṃkāraṇā pabbajito piṇḍāya carissāmīti. Sace me dassatha bhuñjissāmi , no ce me dassatha vibbhamissāmī’’ti. ‘‘Kiṃ pana tvaṃ, āvuso, udarassa kāraṇā pabbajito’’ti ? ‘‘Evamāvuso’’ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – kathañhi nāma bhikkhu evaṃ svākkhāte dhammavinaye udarassa kāraṇā pabbajissatīti. Te bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe… saccaṃ kira tvaṃ, bhikkhu, udarassa kāraṇā pabbajitoti? Saccaṃ bhagavāti. Vigarahi buddho bhagavā…pe… ‘‘kathañhi nāma tvaṃ, moghapurisa, evaṃ svākkhāte dhammavinaye udarassa kāraṇā pabbajissasi. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya’’…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, upasampādentena cattāro nissaye ācikkhituṃ – piṇḍiyālopabhojanaṃ nissāya pabbajjā, tattha te yāvajīvaṃ ussāho karaṇīyo; atirekalābho – saṅghabhattaṃ, uddesabhattaṃ, nimantanaṃ, salākabhattaṃ, pakkhikaṃ, uposathikaṃ, pāṭipadikaṃ. Paṃsukūlacīvaraṃ nissāya pabbajjā, tattha te yāvajīvaṃ ussāho karaṇīyo; atirekalābho – khomaṃ, kappāsikaṃ, koseyyaṃ, kambalaṃ, sāṇaṃ, bhaṅgaṃ. Rukkhamūlasenāsanaṃ nissāya pabbajjā, tattha te yāvajīvaṃ ussāho karaṇīyo; atirekalābho – vihāro , aḍḍhayogo, pāsādo, hammiyaṃ, guhā. Pūtimuttabhesajjaṃ nissāya pabbajjā, tattha te yāvajīvaṃ ussāho karaṇīyo; atirekalābho – sappi, navanītaṃ, telaṃ, madhu, phāṇita’’nti.

    पणामितकथा निट्ठिता।

    Paṇāmitakathā niṭṭhitā.

    उपज्झायवत्तभाणवारो निट्ठितो पञ्‍चमो।

    Upajjhāyavattabhāṇavāro niṭṭhito pañcamo.

    पञ्‍चमभाणवारो

    Pañcamabhāṇavāro







    Footnotes:
    1. उपसम्पदं (सी॰ स्या॰)
    2. upasampadaṃ (sī. syā.)
    3. अधिट्ठिता (क॰)
    4. adhiṭṭhitā (ka.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā
    नसम्मावत्तनादिकथा • Nasammāvattanādikathā
    राधब्राह्मणवत्थुकथा • Rādhabrāhmaṇavatthukathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā
    नसम्मावत्तनादिकथावण्णना • Nasammāvattanādikathāvaṇṇanā
    राधब्राह्मणवत्थुकथावण्णना • Rādhabrāhmaṇavatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā
    नसम्मावत्तनादिकथावण्णना • Nasammāvattanādikathāvaṇṇanā
    राधब्राह्मणवत्थुकथावण्णना • Rādhabrāhmaṇavatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā
    नसम्मावत्तनादिकथावण्णना • Nasammāvattanādikathāvaṇṇanā
    राधब्राह्मणवत्थुकथावण्णना • Rādhabrāhmaṇavatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi
    नसम्मावत्तनादिकथा • Nasammāvattanādikathā
    राधब्राह्मणवत्थुकथा • Rādhabrāhmaṇavatthukathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact