Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / པཱཙིཏྱཱདིཡོཛནཱཔཱལི༹ • Pācityādiyojanāpāḷi |
༦. པཉྩཝགྒིཡཀཐཱ
6. Pañcavaggiyakathā
༡༠. ཋཱནུཔྤཏྟིཡཱཏི ཀཱརཎེན ཨུཔྤཏྟིཡཱ། ནིཀྐིལེསོ ཛཱཏི སབྷཱཝོ ཨིམསྶཱཏི ནིཀྐིལེསཛཱཏིཀོ། ‘‘ཉཱཎ’’ནྟི ཨཝིསེསེན ཝུཏྟེཔི ཨཏྠཏོ ཨནཱཝརཎཉཱཎམེཝཱཏི ཨཱཧ ‘‘སབྦཉྙུཏཉྙཱཎ’’ནྟི། ཨིཏོཏི ‘‘དྷམྨཾ དེསེསྶཱམཱི’’ཏི པརིཝིཏཀྐདིཝསཏོ, ཧེཊྛཱཏི སམྦནྡྷོ། དེཝཏཱ པན ཨཱལཱ༹རསྶ ཀཱལངྐརཎམེཝ ཛཱནཱཏི, ན ཨཱཀིཉྩཉྙཱཡཏནེ ནིབྦཏྟབྷཱཝཾ། བྷགཝཱ པན སབྦཾ ཛཱནཱཏི, ཏེན ཝུཏྟཾ ‘‘ཨཱཀིཉྩཉྙཱཡཏནེ ནིབྦཏྟོ’’ཏི། ‘‘པརིཧཱིནཏྟཱ’’ཏི ཨིམིནཱ མཧཱཛཱནིཡོཏི ཨེཏྠ ཧཱདྷཱཏུཡཱ ཨཏྠཾ དསྶེཏི། ཨསྶཱཏི ཨཱལཱ༹རསྶ། མཧཏཱི ཛཱནིཨསྶཱཏི ‘‘མཧཱཛཱནིཀོ’’ཏི ཝཏྟབྦེ ཀཀཱརསྶ ཡཀཱརཾ ཀཏྭཱ ‘‘མཧཱཛཱནིཡོ’’ཏི ཝུཏྟཾ། ཨཀྑཎེཏི བྲཧྨཙརིཡཝཱསཱཡ ཨནོཀཱསེ, ཨཱཀིཉྩཉྙཱཡཏནེཏི ཨཏྠོ། ཧིཡྻོཏི ཨནནྟརཱཏཱིཏཱཧེ། སོཔཱིཏི ཨུདཀོ རཱམཔུཏྟོཔི། པིསདྡོ ཨཱལཱ༹རཱཔེཀྑོ། ཏཏྠ ཨཱལཱ༹རོ ཀཱལཱམོ ཡཱཝཨཱཀིཉྩཉྙཱཡཏནཛྷཱནལཱབྷཱི ཧོཏི, ཏསྨཱ ཨཱཀིཉྩཉྙཱཡཏནེ ནིབྦཏྟོ། ཨུདཀོ རཱམཔུཏྟོ ཡཱཝནེཝསཉྙཱནཱསཉྙཱཡཏནཛྷཱནལཱབྷཱི ཧོཏི, ཏསྨཱ ནེཝསཉྙཱནཱསཉྙཱཡཏནེ ནིབྦཏྟོཏི དཊྛབྦཾ། ‘‘བཧུཀཱརཱ’’ཏི ཙ ‘‘བཧཱུཔཀཱརཱ’’ཏི ཙ པཱཋསྶ དྭིདྷཱ ཡུཏྟབྷཱཝཾ དསྶེཏུཾ ཝུཏྟཾ ‘‘བཧུཀཱརཱཏི བཧཱུཔཀཱརཱ’’ཏི། པེསིཏཏྟབྷཱཝཾ མནྟི ཡོཛནཱ། ཨིམིནཱ པཧིཏཏྟནྟི ཨེཏྠ ཨཏྟསདྡོ ཀཱཡཝཱཙཀོཏི དསྶེཏི།
10.Ṭhānuppattiyāti kāraṇena uppattiyā. Nikkileso jāti sabhāvo imassāti nikkilesajātiko. ‘‘Ñāṇa’’nti avisesena vuttepi atthato anāvaraṇañāṇamevāti āha ‘‘sabbaññutaññāṇa’’nti. Itoti ‘‘dhammaṃ desessāmī’’ti parivitakkadivasato, heṭṭhāti sambandho. Devatā pana āḷārassa kālaṅkaraṇameva jānāti, na ākiñcaññāyatane nibbattabhāvaṃ. Bhagavā pana sabbaṃ jānāti, tena vuttaṃ ‘‘ākiñcaññāyatane nibbatto’’ti. ‘‘Parihīnattā’’ti iminā mahājāniyoti ettha hādhātuyā atthaṃ dasseti. Assāti āḷārassa. Mahatī jāniassāti ‘‘mahājāniko’’ti vattabbe kakārassa yakāraṃ katvā ‘‘mahājāniyo’’ti vuttaṃ. Akkhaṇeti brahmacariyavāsāya anokāse, ākiñcaññāyataneti attho. Hiyyoti anantarātītāhe. Sopīti udako rāmaputtopi. Pisaddo āḷārāpekkho. Tattha āḷāro kālāmo yāvaākiñcaññāyatanajhānalābhī hoti, tasmā ākiñcaññāyatane nibbatto. Udako rāmaputto yāvanevasaññānāsaññāyatanajhānalābhī hoti, tasmā nevasaññānāsaññāyatane nibbattoti daṭṭhabbaṃ. ‘‘Bahukārā’’ti ca ‘‘bahūpakārā’’ti ca pāṭhassa dvidhā yuttabhāvaṃ dassetuṃ vuttaṃ ‘‘bahukārāti bahūpakārā’’ti. Pesitattabhāvaṃ manti yojanā. Iminā pahitattanti ettha attasaddo kāyavācakoti dasseti.
༡༡. ཨནྟརཱསདྡེན ཡུཏྟཏྟཱ ‘‘གཡཾ, བོདྷི’’ནྟི ཨེཏྠ སཱམྱཏྠེ ཨུཔཡོགཝཙནནྟི ཨཱཧ ‘‘གཡཱཡ ཙ བོདྷིམཎྜསྶ ཙཱ’’ཏི།
11. Antarāsaddena yuttattā ‘‘gayaṃ, bodhi’’nti ettha sāmyatthe upayogavacananti āha ‘‘gayāya ca bodhimaṇḍassa cā’’ti.
གཱཐཱཡ ཙཏཱུསུ སབྦསདྡེསུ དུཏིཡོ སབྦསདྡོ ཨནཝསེསཏྠོ, སེསཱ སཱཝསེསཏྠཱཏི དསྶེནྟོ ཨཱཧ ‘‘སབྦཾ ཏེབྷཱུམཀདྷམྨ’’ནྟིཨཱདི། ཝཙནཏྠོ སུཝིཉྙེཡྻོཝ། ཨརཧཏྟཕལསྶཱཔི ཏཎྷཱཀྑཡཏྟཱ ཝུཏྟཾ ‘‘ཏཎྷཱཀྑཡེ ནིབྦཱནེ’’ཏི། སཡཾསདྡོ ཨཏྟཔརིཡཱཡོ, ཨབྷིཉྙཱཡསདྡོ ཏུ ཏྭཱཔཙྩཡནྟོཏི ཨཱཧ ‘‘ཨཏྟནཱཝ ཛཱནིཏྭཱ’’ཏི། ‘‘སབྦཾ ཙཏུབྷཱུམཀདྷམྨ’’ནྟི ཨིམིནཱ ཉཱདྷཱཏུཡཱ ཀམྨཾ དསྶེཏི། ‘‘ཨཡཾ མེ ཨཱཙརིཡོ’’ཏི ཨུདྡིསནཱཀཱརདསྶནཾ།
Gāthāya catūsu sabbasaddesu dutiyo sabbasaddo anavasesattho, sesā sāvasesatthāti dassento āha ‘‘sabbaṃ tebhūmakadhamma’’ntiādi. Vacanattho suviññeyyova. Arahattaphalassāpi taṇhākkhayattā vuttaṃ ‘‘taṇhākkhaye nibbāne’’ti. Sayaṃsaddo attapariyāyo, abhiññāyasaddo tu tvāpaccayantoti āha ‘‘attanāva jānitvā’’ti. ‘‘Sabbaṃ catubhūmakadhamma’’nti iminā ñādhātuyā kammaṃ dasseti. ‘‘Ayaṃ me ācariyo’’ti uddisanākāradassanaṃ.
‘‘ལོཀུཏྟརདྷམྨེ’’ཏི ཨིམིནཱ ལོཀིཡདྷམྨེ པན ཨཱཙརིཡོ (མི॰ པ॰ ༤.༥.༡༡) ཨཏྠཱིཏི དསྶེཏི། པཊིཔུགྒལོཏི ཨེཏྠ པཊིསདྡོ པཊིབྷཱགཏྠོཏི ཨཱཧ ‘‘པཊིབྷཱགཔུགྒལོ’’ཏི། སདིསཔུགྒལོ ནཱམ ནཏྠཱིཏི ཨཏྠོ། སཱིཏིབྷཱུཏོཏི སཱིཏི ཧུཏྭཱ བྷཱུཏོ, སཱིཏིབྷཱཝཾ ཝཱ པཏྟོ།
‘‘Lokuttaradhamme’’ti iminā lokiyadhamme pana ācariyo (mi. pa. 4.5.11) atthīti dasseti. Paṭipuggaloti ettha paṭisaddo paṭibhāgatthoti āha ‘‘paṭibhāgapuggalo’’ti. Sadisapuggalo nāma natthīti attho. Sītibhūtoti sīti hutvā bhūto, sītibhāvaṃ vā patto.
ཀཱསཱིནནྟི བཧུཝཙནཝསེན ཝུཏྟཏྟཱ ཛནཔདཱནཾ ནཱམཾ། ཛནཔདསམཱུཧསྶ རཊྛནཱམཏྟཱ ཝུཏྟཾ ‘‘ཀཱསིརཊྛེ’’ཏི། ‘‘ནགར’’ནྟི ཨིམིནཱ པུརསདྡོ ནགརཔརིཡཱཡོཏི དསྶེཏི། པཊིལཱབྷཱཡཱཏི པཊིལཱབྷཱཔནཏྠཱཡ། ‘‘བྷེརི’’ནྟི ཨིམིནཱ དུནྡུབྷིསདྡོ བྷེརིཝཱཙཀོཏི དསྶེཏི། བྷེརི ཧི ‘‘དུཾདུ’’ནྟིསདྡེན ཨུབྷི པཱུརཎམེཏྠཱཏི དུནྡུབྷཱིཏི ཝུཙྩཏི། དཀཱརརཀཱརཱནཾ སཾཡོགཾ ཀཏྭཱ དུནྡྲུབྷཱིཏིཔི པཱཋོ ཨཏྠི, སོ ཨཔཱཋོཡེཝ། ‘‘པཧརིསྶཱམཱི’’ཏི ཨེཏྠ པཧཱརསདྡེན ཨཱཧཉྙིནྟི ཨེཏྠ ཨཱཔུབྦཧནདྷཱཏུཡཱ ཨཏྠཾ དསྶེཏི, སྶཱམིསདྡེན ཨཛྫཏནིཨིཾཝིབྷཏྟིཡཱ ཨནཱགཏཀཱལེ པཝཏྟབྷཱཝཾ, ཨིཏིསདྡེན གམནཱཀཱརཝཱཙཀསྶ ཨིཏིསདྡསྶ ལོཔབྷཱཝཾ དསྶེཏི།
Kāsīnanti bahuvacanavasena vuttattā janapadānaṃ nāmaṃ. Janapadasamūhassa raṭṭhanāmattā vuttaṃ ‘‘kāsiraṭṭhe’’ti. ‘‘Nagara’’nti iminā purasaddo nagarapariyāyoti dasseti. Paṭilābhāyāti paṭilābhāpanatthāya. ‘‘Bheri’’nti iminā dundubhisaddo bherivācakoti dasseti. Bheri hi ‘‘duṃdu’’ntisaddena ubhi pūraṇametthāti dundubhīti vuccati. Dakārarakārānaṃ saṃyogaṃ katvā dundrubhītipi pāṭho atthi, so apāṭhoyeva. ‘‘Paharissāmī’’ti ettha pahārasaddena āhaññinti ettha āpubbahanadhātuyā atthaṃ dasseti, ssāmisaddena ajjataniiṃvibhattiyā anāgatakāle pavattabhāvaṃ, itisaddena gamanākāravācakassa itisaddassa lopabhāvaṃ dasseti.
ཨནནྟཛིནོཏི ཨནནྟསངྑཱཏསྶ སབྦཉྙུཏཉྙཱཎསྶ པདཊྛཱནབྷཱུཏེན ཨརཧཏྟམགྒཉཱཎེན སབྦཀིལེསཱརཱིནཾ ཛིཏཝཱ, ཨེཏེན ཕལཱུཔཙཱརེན ཨནནྟཛིནབྷཱཝཾ དསྶེཏི། ཧུཝེཡྻ པཱཝུསོཏི ཨེཏྠ ‘‘ཧུཝེཡྻ ཨཔི ཨཱཝུསོ’’ཏི པདཝིབྷཱགཾ ཀཏྭཱ ཧུདྷཱཏུ སཏྟཏྠཝཱཙཀོ, ཨཔིསདྡོ ཨེཝཾནཱམཝཱཙཀོཏི དསྶེནྟོ ཨཱཧ ཨཱཝུསོ ‘‘ཨེཝཾ ནཱམ བྷཝེཡྻཱ’’ཏི། ཝཀཱརསྶ པཀཱརཾ ཀཏྭཱ ‘‘ཧུཔེཡྻཱ’’ཏི པཱཋོཔི ཡུཛྫཏིཡེཝ།
Anantajinoti anantasaṅkhātassa sabbaññutaññāṇassa padaṭṭhānabhūtena arahattamaggañāṇena sabbakilesārīnaṃ jitavā, etena phalūpacārena anantajinabhāvaṃ dasseti. Huveyya pāvusoti ettha ‘‘huveyya api āvuso’’ti padavibhāgaṃ katvā hudhātu sattatthavācako, apisaddo evaṃnāmavācakoti dassento āha āvuso ‘‘evaṃ nāma bhaveyyā’’ti. Vakārassa pakāraṃ katvā ‘‘hupeyyā’’ti pāṭhopi yujjatiyeva.
༡༢. ‘‘ཨཏྠཱཡ པཊིཔནྣོ’’ཏི ཨིམིནཱ བཱཧུལླསྶ ཨཏྠཱཡ པཊིཔནྣོ བཱཧུལླིཀོཏི ཝཙནཏྠཾ དསྶེཏི། པདྷཱནཏོཏི དུཀྐརཙརིཡཱཡ པདཧནཏོ། ‘‘བྷཊྛོ’’ཏི ཨིམིནཱ ཝིབྦྷནྟོཏི ཨེཏྠ ཝིཔུབྦབྷམུདྷཱཏུཡཱ ཨནཝཊྛཱནཏྠོ ནཱམ ཨཏྠཏོ བྷཊྛོཏི དསྶེཏི། སོཏནྟི ཨེཏྠ སོཏསདྡསྶ སོཏཝིཉྙཱཎཱདིཝཱཙཀཏྟཱ ‘‘སོཏིནྡྲིཡ’’ནྟི ཝུཏྟཾ། ཨིརིཡཱཡཱཏི ཨེཏྠ ཨིརིཡནཾ ཙརཎཾ ཨིརིཡཱཏི ཝཙནཏྠཾ དསྶེནྟོ ཨཱཧ ‘‘དུཀྐརཙརིཡཱཡཱ’’ཏི། ཨབྷིཛཱནཱཐ ནོཏི ཨེཏྠ ནོསདྡོ ནུསདྡཏྠོཏི ཨཱཧ ‘‘ཨབྷིཛཱནཱཐ ནཱུ’’ཏི། ཝཱཀྱནྟི ཝཱཙཀཾ། སཉྙཱཔེཏུནྟིཔདསྶ སཉྙཱཔནཱཀཱརཾ དསྶེཏུཾ ཝུཏྟཾ ‘‘ཨཧཾ བུདྡྷོ’’ཏི།
12. ‘‘Atthāya paṭipanno’’ti iminā bāhullassa atthāya paṭipanno bāhullikoti vacanatthaṃ dasseti. Padhānatoti dukkaracariyāya padahanato. ‘‘Bhaṭṭho’’ti iminā vibbhantoti ettha vipubbabhamudhātuyā anavaṭṭhānattho nāma atthato bhaṭṭhoti dasseti. Sotanti ettha sotasaddassa sotaviññāṇādivācakattā ‘‘sotindriya’’nti vuttaṃ. Iriyāyāti ettha iriyanaṃ caraṇaṃ iriyāti vacanatthaṃ dassento āha ‘‘dukkaracariyāyā’’ti. Abhijānātha noti ettha nosaddo nusaddatthoti āha ‘‘abhijānātha nū’’ti. Vākyanti vācakaṃ. Saññāpetuntipadassa saññāpanākāraṃ dassetuṃ vuttaṃ ‘‘ahaṃ buddho’’ti.
༡༣. ཨིཏོཏི ‘‘ཙཀྑུཀརཎཱི’’ཏིཨཱདིཏོ། པདཏྠཏོཏི པདཏོ ཙ ཨཏྠཏོ ཙ, པདཱནཾ ཨཏྠཏོ ཝཱ། ཨིཏོཏི ཡཐཱཝུཏྟཏོ། ཧཱིཏི སཙྩཾ། སུཏྟནྟཀཐནྟི སུཏྟནྟཝསེན ཝུཏྟཝཙནཾ།
13.Itoti ‘‘cakkhukaraṇī’’tiādito. Padatthatoti padato ca atthato ca, padānaṃ atthato vā. Itoti yathāvuttato. Hīti saccaṃ. Suttantakathanti suttantavasena vuttavacanaṃ.
༡༨. དེཝཏཱཀོཊཱིཧཱིཏི བྲཧྨསངྑཱཏཱཧི དེཝཏཱཀོཊཱིཧི། པཏིཊྛིཏསྶ ཏསྶ ཨཱཡསྨཏོཏི སམྦནྡྷོ། སཱཝ ཨེཧིབྷིཀྑུཨུཔསམྤདཱཏི ཡོཛནཱ།
18.Devatākoṭīhīti brahmasaṅkhātāhi devatākoṭīhi. Patiṭṭhitassa tassa āyasmatoti sambandho. Sāva ehibhikkhuupasampadāti yojanā.
༡༩. དུཏིཡདིཝསེ དྷམྨཙཀྑུཾ ཨུདཔཱདཱིཏི སམྦནྡྷོ། ‘‘དུཏིཡདིཝསེ’’ཏིཨཱདི པཱཊིཔདདིཝསཾ ཨུཔནིདྷཱཡ ཝུཏྟཾ། པཀྑསྶཱཏི ཨཱསལ༹ྷཱིམཱསཀཱལ༹པཀྑསྶ། སབྦེཝ ཏེ བྷིཀྑཱུཏི ཡོཛནཱ། ཨནཏྟསུཏྟེནཱཏི ཨནཏྟལཀྑཎསུཏྟནྟེན (མཧཱཝ॰ ༢༠; སཾ॰ ནི॰ ༣.༥༩)།
19. Dutiyadivase dhammacakkhuṃ udapādīti sambandho. ‘‘Dutiyadivase’’tiādi pāṭipadadivasaṃ upanidhāya vuttaṃ. Pakkhassāti āsaḷhīmāsakāḷapakkhassa. Sabbeva te bhikkhūti yojanā. Anattasuttenāti anattalakkhaṇasuttantena (mahāva. 20; saṃ. ni. 3.59).
པཉྩམིཡཱ པཀྑསྶཱཏི པཀྑསྶ པཉྩམིཡཱ། ལོཀསྨིནྟི སཏྟལོཀེ། ‘‘མནུསྶཨརཧནྟོཏི ཨིམིནཱ དེཝཨརཧནྟོ བཧཱུཏི དསྶེཏི།
Pañcamiyā pakkhassāti pakkhassa pañcamiyā. Lokasminti sattaloke. ‘‘Manussaarahantoti iminā devaarahanto bahūti dasseti.
Related texts:
ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / ཝིནཡཔིཊཀ • Vinayapiṭaka / མཧཱཝགྒཔཱལི༹ • Mahāvaggapāḷi / ༦. པཉྩཝགྒིཡཀཐཱ • 6. Pañcavaggiyakathā
ཨཊྛཀཐཱ • Aṭṭhakathā / ཝིནཡཔིཊཀ (ཨཊྛཀཐཱ) • Vinayapiṭaka (aṭṭhakathā) / མཧཱཝགྒ-ཨཊྛཀཐཱ • Mahāvagga-aṭṭhakathā / པཉྩཝགྒིཡཀཐཱ • Pañcavaggiyakathā
ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / སཱརཏྠདཱིཔནཱི-ཊཱིཀཱ • Sāratthadīpanī-ṭīkā
པཉྩཝགྒིཡཀཐཱཝཎྞནཱ • Pañcavaggiyakathāvaṇṇanā
དྷམྨཙཀྐཔྤཝཏྟནསུཏྟཝཎྞནཱ • Dhammacakkappavattanasuttavaṇṇanā
ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / ཝཛིརབུདྡྷི-ཊཱིཀཱ • Vajirabuddhi-ṭīkā / པཉྩཝགྒིཡཀཐཱཝཎྞནཱ • Pañcavaggiyakathāvaṇṇanā
ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / ཝིམཏིཝིནོདནཱི-ཊཱིཀཱ • Vimativinodanī-ṭīkā / པཉྩཝགྒིཡཀཐཱཝཎྞནཱ • Pañcavaggiyakathāvaṇṇanā