Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / སམྨོཧཝིནོདནཱི-ཨཊྛཀཐཱ • Sammohavinodanī-aṭṭhakathā

    ༣. པཉྷཱཔུཙྪཀཝཎྞནཱ

    3. Pañhāpucchakavaṇṇanā

    ༡༦༨. ཨིདྷཱཔི པཉྷཱཔུཙྪཀེ ཡཾ ལབྦྷཏི ཡཉྩ ན ལབྦྷཏི, ཏཾ སབྦཾ པུཙྪིཏྭཱ ལབྦྷམཱནཝསེནེཝ ཝིསྶཛྫནཾ ཝུཏྟཾ; ན ཀེཝལཉྩ ཨིདྷ, སབྦེསུཔི པཉྷཱཔུཙྪཀེསུ ཨེསེཝ ནཡོ། ཨིདྷ པན དསནྣཾ ཨཱཡཏནཱནཾ རཱུཔབྷཱཝེན ཨབྱཱཀཏཏཱ ཝེདིཏབྦཱ། དྭིནྣཾ ཨཱཡཏནཱནཾ ཁནྡྷཝིབྷངྒེ ཙཏུནྣཾ ཁནྡྷཱནཾ ཝིཡ ཀུསལཱདིབྷཱཝོ ཝེདིཏབྦོ། ཀེཝལཉྷི ཙཏྟཱརོ ཁནྡྷཱ སཔྤཙྩཡཱཝ སངྑཏཱཝ དྷམྨཱཡཏནཾ པན ‘‘སིཡཱ ཨཔྤཙྩཡཾ, སིཡཱ ཨསངྑཏ’’ནྟི ཨཱགཏཾ། ཨཱརམྨཎཏྟིཀེསུ ཙ ཨནཱརམྨཎཾ སུཁུམརཱུཔསངྑཱཏཾ དྷམྨཱཡཏནཾ ན-ཝཏྟབྦཀོཊྛཱསཾ བྷཛཏི། ཏཉྩ ཁོ ཨནཱརམྨཎཏྟཱ ན པརིཏྟཱདིབྷཱཝེན ནཝཏྟབྦདྷམྨཱརམྨཎཏྟཱཏི ཨཡམེཏྠ ཝིསེསོ། སེསཾ ཏཱདིསམེཝ། ཨིདྷཱཔི ཧི ཙཏྟཱརོ ཁནྡྷཱ ཝིཡ དྭཱཡཏནཱ པཉྩཔཎྞཱས ཀཱམཱཝཙརདྷམྨེ ཨཱརབྦྷ རཛྫནྟསྶ དུསྶནྟསྶ མུཡ྄ཧནྟསྶ སཾཝརནྟསྶ སམྨསནྟསྶ པཙྩཝེཀྑནྟསྶ ཙ པརིཏྟཱརམྨཎཱཏི སབྦཾ ཁནྡྷེསུ ཝུཏྟསདིསམེཝཱཏི།

    168. Idhāpi pañhāpucchake yaṃ labbhati yañca na labbhati, taṃ sabbaṃ pucchitvā labbhamānavaseneva vissajjanaṃ vuttaṃ; na kevalañca idha, sabbesupi pañhāpucchakesu eseva nayo. Idha pana dasannaṃ āyatanānaṃ rūpabhāvena abyākatatā veditabbā. Dvinnaṃ āyatanānaṃ khandhavibhaṅge catunnaṃ khandhānaṃ viya kusalādibhāvo veditabbo. Kevalañhi cattāro khandhā sappaccayāva saṅkhatāva dhammāyatanaṃ pana ‘‘siyā appaccayaṃ, siyā asaṅkhata’’nti āgataṃ. Ārammaṇattikesu ca anārammaṇaṃ sukhumarūpasaṅkhātaṃ dhammāyatanaṃ na-vattabbakoṭṭhāsaṃ bhajati. Tañca kho anārammaṇattā na parittādibhāvena navattabbadhammārammaṇattāti ayamettha viseso. Sesaṃ tādisameva. Idhāpi hi cattāro khandhā viya dvāyatanā pañcapaṇṇāsa kāmāvacaradhamme ārabbha rajjantassa dussantassa muyhantassa saṃvarantassa sammasantassa paccavekkhantassa ca parittārammaṇāti sabbaṃ khandhesu vuttasadisamevāti.

    སམྨོཧཝིནོདནིཡཱ ཝིབྷངྒཊྛཀཐཱཡ

    Sammohavinodaniyā vibhaṅgaṭṭhakathāya

    ཨཱཡཏནཝིབྷངྒཝཎྞནཱ ནིཊྛིཏཱ།

    Āyatanavibhaṅgavaṇṇanā niṭṭhitā.







    Related texts:



    ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / ཨབྷིདྷམྨཔིཊཀ • Abhidhammapiṭaka / ཝིབྷངྒཔཱལི༹ • Vibhaṅgapāḷi / ༢. ཨཱཡཏནཝིབྷངྒོ • 2. Āyatanavibhaṅgo

    ཊཱིཀཱ • Tīkā / ཨབྷིདྷམྨཔིཊཀ (ཊཱིཀཱ) • Abhidhammapiṭaka (ṭīkā) / ཝིབྷངྒ-མཱུལཊཱིཀཱ • Vibhaṅga-mūlaṭīkā / ༢. ཨཱཡཏནཝིབྷངྒོ • 2. Āyatanavibhaṅgo

    ཊཱིཀཱ • Tīkā / ཨབྷིདྷམྨཔིཊཀ (ཊཱིཀཱ) • Abhidhammapiṭaka (ṭīkā) / ཝིབྷངྒ-ཨནུཊཱིཀཱ • Vibhaṅga-anuṭīkā / ༢. ཨཱཡཏནཝིབྷངྒོ • 2. Āyatanavibhaṅgo


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact