Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / པཱཙིཏྱཱདིཡོཛནཱཔཱལི༹ • Pācityādiyojanāpāḷi |
པཱརཱཛིཀཱདིཨཱཔཏྟིཝཎྞནཱ
Pārājikādiāpattivaṇṇanā
༣༣༩. ཨེཝཾ ཝིསྶཛྫེཏྭཱཏི སམྦནྡྷོ། ཡདིདཾ ཨཱཔཏྟིཔཱརཱཛིཀཾ ནཱམཱཏི ཡོཛནཱ། ཨཱཔཏྟིཔཱརཱཛིཀནྟི ཨཱཔཏྟིསངྑཱཏཾ པཱརཱཛིཀཾ། ‘‘པརཱཛཡམཱཔནྣོ’’ཏི ཨིམིནཱ སཱསནཏོ པུགྒལཾ པརཱཛེཏཱིཏི པཱརཱཛིཀནྟི ཝཙནཏྠཾ དསྶེཏི། ཎྱཔཙྩཡོ ཧེཏུཀཏྭཏྠཝཱཙཀོ, ཡཀཱརསྶ ཀཀཱརོ། ཙུཏོཏི ཙཝཀོ། པརདྡྷོཏི ཝིརདྡྷོ། བྷཊྛོཏི པཏིཏོ། ནིརངྐཏོཏི སངྒྷམྷཱ ཨཔསཱརིཏོ། ཨནཱིཧཏེ ཏསྨིཾ པུགྒལེཏི ཏསྨིཾ པུགྒལེ སངྒྷམྷཱ ནཱིཧརིཏྭཱ ན ཧརིཏེ, ཨནཔནཱིཏེཏི ཨཏྠོ། ‘‘ཨུཔོསཐཔཝཱརཎཱདིབྷེདོ’’ཏི ཨིམིནཱ སཾཝཱསསརཱུཔཾ དསྶེཏི། བྱཉྫནེ ཨཱདརམཀཏྭཱ ‘‘ཨེཏཾ ཨཱཔཏྟཱི’’ཏི ཝུཏྟཾ། ཨཡཾ ཧཱིཏི ཨཡཾ ཨེཝཾ ཝཀྑམཱནོ། ཨེཏྠཱཏི གཱཐཱཡཾ། ཏེན ཏསྨཱཏི ཨེཏྠ ‘‘ཏསྨཱ’’ཏི པདེན ‘‘ཏེནཱ’’ཏི པདསྶ ཀཱརཎཏྠཾ དསྶེཏི།
339. Evaṃ vissajjetvāti sambandho. Yadidaṃ āpattipārājikaṃ nāmāti yojanā. Āpattipārājikanti āpattisaṅkhātaṃ pārājikaṃ. ‘‘Parājayamāpanno’’ti iminā sāsanato puggalaṃ parājetīti pārājikanti vacanatthaṃ dasseti. Ṇyapaccayo hetukatvatthavācako, yakārassa kakāro. Cutoti cavako. Paraddhoti viraddho. Bhaṭṭhoti patito. Niraṅkatoti saṅghamhā apasārito. Anīhate tasmiṃ puggaleti tasmiṃ puggale saṅghamhā nīharitvā na harite, anapanīteti attho. ‘‘Uposathapavāraṇādibhedo’’ti iminā saṃvāsasarūpaṃ dasseti. Byañjane ādaramakatvā ‘‘etaṃ āpattī’’ti vuttaṃ. Ayaṃ hīti ayaṃ evaṃ vakkhamāno. Etthāti gāthāyaṃ. Tena tasmāti ettha ‘‘tasmā’’ti padena ‘‘tenā’’ti padassa kāraṇatthaṃ dasseti.
ཨེཏྠཱཏི དུཏིཡགཱཐཱཡཾ། ཨཱདིམྷི ཙེཝ ཨིཙྪིཏབྦོཏི སམྦནྡྷོ། ཧཱིཏི སཙྩཾ། ཨེཏྠཱཏི པརིཝཱསདཱནཱདཱིསུ ཙཏཱུསུ ཀམྨེསུ། ‘‘སངྒྷོ’’ཏིཨཱདིཝཙནཏྠོ ཏིཔདབྷིནྣཱདྷིཀརཎབཱཧིརཏྠསམཱསོ ཧོཏི, ཙེཝསདྡཙསདྡེཧི ཨཱདིསེསཔདཱནཾ ཨུབྷཡཔདཏྠཔདྷཱནབྷཱཝཾ དསྶེཏི, ‘‘ཨིཙྪིཏབྦོ’’ཏི པདཾ ཀཱརཀཱནཾ ཀིརིཡཱཔེཀྑཏྟཱ ཀིརིཡཏྠཱཡ པཀྑིཏྟཾ། ཨསྶཱཏི ཨཱཔཏྟིཡཱ, ཨིམིནཱ ཨཉྙཔདཾ དསྶེཏི། ཨིཙྪིཏབྦཏྠེ ཨཔཙྩཡཾ ཀཏྭཱ ཏདྡྷིཏནྟིཔི ཝདནྟི། ལཧུཀནཡོ པནེས། ཨཡཾ པནེཏྠ གརུཀནཡོ – ཨཱདི ཙ སེསོ ཙ ཨཱདིསེསཱ, སངྒྷོ ཨཱདིསེསེསུ ཨསྶཱ ཨིཙྪིཏབྦོཏི སངྒྷཱདིསེསོཏི།
Etthāti dutiyagāthāyaṃ. Ādimhi ceva icchitabboti sambandho. Hīti saccaṃ. Etthāti parivāsadānādīsu catūsu kammesu. ‘‘Saṅgho’’tiādivacanattho tipadabhinnādhikaraṇabāhiratthasamāso hoti, cevasaddacasaddehi ādisesapadānaṃ ubhayapadatthapadhānabhāvaṃ dasseti, ‘‘icchitabbo’’ti padaṃ kārakānaṃ kiriyāpekkhattā kiriyatthāya pakkhittaṃ. Assāti āpattiyā, iminā aññapadaṃ dasseti. Icchitabbatthe apaccayaṃ katvā taddhitantipi vadanti. Lahukanayo panesa. Ayaṃ panettha garukanayo – ādi ca seso ca ādisesā, saṅgho ādisesesu assā icchitabboti saṅghādisesoti.
ཨནེཀཾསིཀཏཾ པདནྟི ཨེཏྠ པདནྟི སིཀྑཱཔདཾ། ཨནེཀཾསེན ཀཏཾ ཨནེཀཾསིཀཏནྟི དསྶེནྟོ ཨཱཧ ‘‘ཡསྨཱ ཨིདཾ སིཀྑཱཔདཾ ཨནེཀཾསེན ཀཏ’’ནྟི། ཡསྨཱ ཀཏཾ, ཏསྨཱ ཨནིཡཏོཏི པཝུཙྩཏཱིཏི ཡོཛནཱ། ཏཏྠཱཏི ཨནིཡཏེ། ཡཏྠཱཏི སིཀྑཱཔདེ། སོཔཱིཏི སིཀྑཱཔདདྷམྨོཔི།
Anekaṃsikataṃpadanti ettha padanti sikkhāpadaṃ. Anekaṃsena kataṃ anekaṃsikatanti dassento āha ‘‘yasmā idaṃ sikkhāpadaṃ anekaṃsena kata’’nti. Yasmā kataṃ, tasmā aniyatoti pavuccatīti yojanā. Tatthāti aniyate. Yatthāti sikkhāpade. Sopīti sikkhāpadadhammopi.
ཨཙྩཡེསཱུཏི དོསེསུ། ཏེ ཧི ནིདྡོསཾ ཨཏིཀྐམྨ ཨཡནྟི གཙྪནྟི པཝཏྟནྟཱིཏི ཨཙྩཡཱཏི ཝུཙྩནྟི། ཏེནཱཏི ཨཙྩཡེན། ཐཱུལོཏི ཨོལཱ༹རིཀོ། ‘‘ཐཱུལཏྟཱ’’ཏི ཨིམིནཱ ‘‘ཏེནེཏ’’ནྟི ཨེཏྠ ཏེནསདྡསྶ ཀཱརཎཏྠཾ དསྶེཏི། ཨཙྩཡསྶ ཐཱུལཏྟཱཏི སམྦནྡྷོ། ཨེཏནྟི ཨཱཔཏྟིདྷམྨཾ། ཨིམཱཡ གཱཐཱཡ ཨཉྙེསཾ ལཧུཀཱཔཏྟཱིནཾ ཐཱུལོ ཨཙྩཡོ ཐུལླཙྩཡོཏི ཝཙནཏྠཾ དསྶེཏི། དྭེབྷཱཝེ སཏི སཾཡོགཔརཏྟཱ རསྶོ ཧོཏཱིཏི དཊྛབྦཾ།
Accayesūti dosesu. Te hi niddosaṃ atikkamma ayanti gacchanti pavattantīti accayāti vuccanti. Tenāti accayena. Thūloti oḷāriko. ‘‘Thūlattā’’ti iminā ‘‘teneta’’nti ettha tenasaddassa kāraṇatthaṃ dasseti. Accayassa thūlattāti sambandho. Etanti āpattidhammaṃ. Imāya gāthāya aññesaṃ lahukāpattīnaṃ thūlo accayo thullaccayoti vacanatthaṃ dasseti. Dvebhāve sati saṃyogaparattā rasso hotīti daṭṭhabbaṃ.
‘‘ནིསྶཛྫིཏྭཱ དེསེཏབྦཏོ’’ཏི ཨིམིནཱ ནིསྶཛྫནཾ ནིསྶགྒོ, ཨཱཔཏྟིདེསནཏོ པུབྦབྷཱགེ ཀཏྟབྦསྶ ཝིནཡཀམྨསྶེཏམདྷིཝཙནཾ, སོ ཨེཏསྶཏྠཱིཏི ནིསྶགྒིཡནྟི ཝཙནཏྠཾ དསྶེཏི།
‘‘Nissajjitvā desetabbato’’ti iminā nissajjanaṃ nissaggo, āpattidesanato pubbabhāge kattabbassa vinayakammassetamadhivacanaṃ, so etassatthīti nissaggiyanti vacanatthaṃ dasseti.
ཀུསལདྷམྨསདྡེན ཀུསལཙིཏྟམེཝ གཧེཏབྦནྟི ཨཱཧ ‘‘ཀུསལདྷམྨསངྑཱཏཾ ཀུསལཙིཏྟ’’ནྟི། ‘‘ཀུསལཙིཏྟཾ པཱཏེཏཱི’’ཏི ཨིམིནཱ ཙིཏྟཾ པཱཏེཏཱིཏི པཱཙིཏྟིཡནྟི ཝཙནཏྠཾ དསྶེཏི། ཨེཏྠ ‘‘ཙིཏྟཔཱཏིཡ’’ནྟི ཝཏྟབྦེ པདཝིཔརིཡཱཡཾ ཀཏྭཱ, ཏཀཱརསྶ ཙ ལོཔཾ ཀཏྭཱ ‘‘པཱཙིཏྟིཡ’’ནྟི ཝུཏྟཾ། ཨཙིནྟེཡྻོ ཧི པཱལི༹ནཡོ། ཎྱཔཙྩཡོ ཧེཏུཀཏྭཏྠཝཱཙཀོ། ནནུ ‘‘པཱཏེཏི ཀུསལཾ དྷམྨ’’ནྟི ཨིམིནཱཝ ‘‘པཱཙིཏྟིཡ’’ནྟི པདསྶ ནིབྦཙནཾ སིདྡྷཾ, ཀསྨཱ པན ‘‘ཨཔརཛ྄ཛྷཏི ཙིཏྟསམྨོཧནཊྛཱན’’ནྟི ཝུཏྟནྟི ཨཱཧ ‘‘ཡཾ པནཱ’’ཏིཨཱདི། ཡསྨཱ ཧོཏཱིཏི སམྦནྡྷོ།
Kusaladhammasaddena kusalacittameva gahetabbanti āha ‘‘kusaladhammasaṅkhātaṃ kusalacitta’’nti. ‘‘Kusalacittaṃ pātetī’’ti iminā cittaṃ pātetīti pācittiyanti vacanatthaṃ dasseti. Ettha ‘‘cittapātiya’’nti vattabbe padavipariyāyaṃ katvā, takārassa ca lopaṃ katvā ‘‘pācittiya’’nti vuttaṃ. Acinteyyo hi pāḷinayo. Ṇyapaccayo hetukatvatthavācako. Nanu ‘‘pāteti kusalaṃ dhamma’’nti imināva ‘‘pācittiya’’nti padassa nibbacanaṃ siddhaṃ, kasmā pana ‘‘aparajjhati cittasammohanaṭṭhāna’’nti vuttanti āha ‘‘yaṃ panā’’tiādi. Yasmā hotīti sambandho.
པཱཊིདེསནཱིཡཱསུ ནིབྦཙནམེཝ ཨདསྶེཏྭཱ ཀསྨཱ ‘‘བྷིཀྑུ ཨཉྙཱཏཀོ སནྟོ’’ཏིཨཱདི ཝུཏྟནྟི ཨཱཧ ‘‘ཝུཏྟགཱརཡ྄ཧབྷཱཝཀཱརཎདསྶནཏྠམེཝཱ’’ཏི། ‘‘པཊིདེསེཏབྦཏོ’’ཏི ཨིམིནཱ ཨཉྙཱཔཏྟིདེསནཱནཡཏོ ‘‘གཱརཡ྄ཧ’’ནྟིཨཱདིནཱ པཊི ཝིསུཾ ཝཏྭཱ དེསེཏབྦཱཏི པཱཊིདེསནཱིཡཱཏི ནིབྦཙནཾ དསྶེཏི།
Pāṭidesanīyāsu nibbacanameva adassetvā kasmā ‘‘bhikkhu aññātako santo’’tiādi vuttanti āha ‘‘vuttagārayhabhāvakāraṇadassanatthamevā’’ti. ‘‘Paṭidesetabbato’’ti iminā aññāpattidesanānayato ‘‘gārayha’’ntiādinā paṭi visuṃ vatvā desetabbāti pāṭidesanīyāti nibbacanaṃ dasseti.
དུཀྐཊནྟི ཨེཏྠ དུསདྡོ དུཊྛུཨཏྠོ ཙ ཝིརཱུཔཏྠོ ཙ ཧོཏཱིཏི དསྶེནྟོ ཨཱཧ ‘‘དུཊྛུ ཀཏཾ, ཝིརཱུཔཾ ཝཱ ཀཏ’’ནྟི། ཏནྟི ཀམྨཾ། ཏཾ པནེཏནྟི དུཀྐཊཾ, ཁལིཏནྟི སམྦནྡྷོ། ཨསྶཱཏི དུཀྐཊསྶ། ཏསྶཏྠོ ཨེཝཾ ཝེདིཏབྦོཏི ཡོཛནཱ། ཧཱིཏི ཝིཏྠཱརོ། ཡཾ པཱཔནྟི ཡོཛནཱ། ཡདཱིཏི ཨཐ། ཡདིསདྡོ ཧི ཨཐཔརིཡཱཡོ། ཨིདམྤཱིཏི ཨིདམྤི ཀམྨཾ, པཱཔནྟི སམྦནྡྷོ།
Dukkaṭanti ettha dusaddo duṭṭhuattho ca virūpattho ca hotīti dassento āha ‘‘duṭṭhu kataṃ, virūpaṃ vā kata’’nti. Tanti kammaṃ. Taṃ panetanti dukkaṭaṃ, khalitanti sambandho. Assāti dukkaṭassa. Tassattho evaṃ veditabboti yojanā. Hīti vitthāro. Yaṃ pāpanti yojanā. Yadīti atha. Yadisaddo hi athapariyāyo. Idampīti idampi kammaṃ, pāpanti sambandho.
‘‘ལཔིཏ’’ནྟི ཨིམིནཱ དུརཱབྷཊྛནྟི ཨེཏྠ བྷཱསདྷཱཏུཡཱ ཀཐནཏྠཾ དསྶེཏི། ཡནྟི ཝཙནཾ། ཀིཉྩ བྷིཡྻོཏི ཏཏོ ཨཏིརེཀཾ ཀཐེཏབྦཝཙནཾ ཀིཉྩཱཏི ཨཏྠོ། སཾཀིལིཊྛཉྩ ཡཾ པདནྟི ཨེཏྠ ཙཀཱརོ པིསདྡཏྠོ ‘‘པད’’ནྟི ཨེཏྠ ཡོཛེཏབྦོ, ཡཾསདྡོ ཀཱརཎཏྠོཏི ཨཱཧ ‘‘སཾཀིལིཊྛཾ ཡསྨཱ ཏམྤི པད’’ནྟི། ཏམྤི པདནྟི ཏམྤི ཝཙནཾ། པདསདྡོ ཧི ཝཙནཝཱཙཀོ། ཏམྤི ཝཙནཾ ཡསྨཱ སཾཀིལིཊྛཾ ཧོཏཱིཏི ཡོཛནཱ། ཀཐཾ སཾཀིལིཊྛཾ ཧོཏཱིཏི ཡོཛནཱ། ‘‘ཡསྨཱ’’ཏི པདེན ཡཾསདྡོ ཀཱརཎཏྠོཏི དསྶེཏི། ནནྟི པདཾ། ‘‘ཨེཏཾ ཨིཏི ཝུཙྩཏཱི’’ཏི སཾཝཎྞེཏབྦཔདཾ། ‘‘དུབྦྷཱསིཏནྟི ཨེཏཾ ཝུཙྩཏཱི’’ཏི སཾཝཎྞནཱཔདཾ། ཨེཏནྟི ཨེཏཾ པདཾ, ཨེཏཾ ཝཙནནྟི ཨཏྠོ།
‘‘Lapita’’nti iminā durābhaṭṭhanti ettha bhāsadhātuyā kathanatthaṃ dasseti. Yanti vacanaṃ. Kiñca bhiyyoti tato atirekaṃ kathetabbavacanaṃ kiñcāti attho. Saṃkiliṭṭhañca yaṃ padanti ettha cakāro pisaddattho ‘‘pada’’nti ettha yojetabbo, yaṃsaddo kāraṇatthoti āha ‘‘saṃkiliṭṭhaṃ yasmā tampi pada’’nti. Tampi padanti tampi vacanaṃ. Padasaddo hi vacanavācako. Tampi vacanaṃ yasmā saṃkiliṭṭhaṃ hotīti yojanā. Kathaṃ saṃkiliṭṭhaṃ hotīti yojanā. ‘‘Yasmā’’ti padena yaṃsaddo kāraṇatthoti dasseti. Nanti padaṃ. ‘‘Etaṃ iti vuccatī’’ti saṃvaṇṇetabbapadaṃ. ‘‘Dubbhāsitanti etaṃ vuccatī’’ti saṃvaṇṇanāpadaṃ. Etanti etaṃ padaṃ, etaṃ vacananti attho.
ཨེཏྠཱཏི སེཁིཡགཱཐཱཡ། ཨིདནྟི ཨཱཔཏྟཱིནཾ ནིབྦཙནདཱིཔཀཾ ཝཙནཾ, ཝུཏྟནྟི སམྦནྡྷོ། ཀསྶ དཱིཔནཏྠཾ ཝུཏྟནྟི ཨཱཧ ‘‘སངྒཧིཏསྶ ཨཏྠསྶ དཱིཔནཏྠ’’ནྟི།
Etthāti sekhiyagāthāya. Idanti āpattīnaṃ nibbacanadīpakaṃ vacanaṃ, vuttanti sambandho. Kassa dīpanatthaṃ vuttanti āha ‘‘saṅgahitassa atthassa dīpanattha’’nti.
ཏཏྠཱཏི ‘‘ཚནྣམཏིཝསྶཏཱི’’ཏིཨཱདིཝཙནེ། གེཧནྟི པཀཏིགེཧཾ། ཨིདཾ པན གེཧནྟི ཡོཛནཱ། ཝིཏྠཱརེནྟོ ཨཱཧ ‘‘མཱུལཱཔཏྟིཉྷཱི’’ཏིཨཱདི། ‘‘ཨཝིཝཊ’’ནྟི ཝཏྭཱ ཏསྶཏྠཾ དསྶེཏུཾ ཝུཏྟཾ ‘‘སུཙྪནྣ’’ནྟི། ཝིཝཊནྟི ཨཙྪནྣཾ། ནཱཏིཝསྶནབྷཱཝཾ ཝིཏྠཱརེནྟོ ཨཱཧ ‘‘མཱུལཱཔཏྟིཉྷཱི’’ཏིཨཱདི། ཝིཝརནྟོ བྷིཀྑུ ནཱཔཛྫཏཱིཏི སམྦནྡྷོ། སུདྡྷནྟེཏི སུདྡྷཀོཊྛཱསེ། ‘‘ཏསྨཱ’’ཏི ཙ ‘‘ཏེནཱ’’ཏི ཙ ཡེབྷུཡྻེན ཨཏྠཏོ ཨེཀཾ, ཏསྨཱ ཝུཏྟཾ ‘‘ཏེན ཀཱརཎེནཱ’’ཏི། ཨེཝཉྩེཏཾ ཝིཝཊནྟི ཨེཝཾ ཨེཏཾ ཚནྣཾ ཙེ ཝིཝཊནྟི ཡོཛནཱ།
Tatthāti ‘‘channamativassatī’’tiādivacane. Gehanti pakatigehaṃ. Idaṃ pana gehanti yojanā. Vitthārento āha ‘‘mūlāpattiñhī’’tiādi. ‘‘Avivaṭa’’nti vatvā tassatthaṃ dassetuṃ vuttaṃ ‘‘succhanna’’nti. Vivaṭanti acchannaṃ. Nātivassanabhāvaṃ vitthārento āha ‘‘mūlāpattiñhī’’tiādi. Vivaranto bhikkhu nāpajjatīti sambandho. Suddhanteti suddhakoṭṭhāse. ‘‘Tasmā’’ti ca ‘‘tenā’’ti ca yebhuyyena atthato ekaṃ, tasmā vuttaṃ ‘‘tena kāraṇenā’’ti. Evañcetaṃ vivaṭanti evaṃ etaṃ channaṃ ce vivaṭanti yojanā.
པརིཔཱཏིཡམཱནཱནནྟི ཨབྷིབྷཱུཡམཱནཱནཾ། ‘‘རུཀྑཱདིགཧནཾ ཨརཉྙ’’ནྟི ཨིམིནཱ པཝནནྟི པདསྶ ཨརཉྙཔརིཡཱཡཏཾ དསྶེཏི། གཏིསདྡསྶ བྷཝབྷེདཱདིཨཏྠཾ པཊིཀྑིཔིཏྭཱ པཊིསྶརཎཏྠེ ཧོཏཱིཏི དསྶེནྟོ ཨཱཧ ‘‘པཊིསྶརཎཾ ཧོཏཱི’’ཏི། ཏནྟི པཝནཾ། ཏེཏི མིགཱ། ‘‘ཨསྶསནྟཱི’’ཏི པདེན ‘‘པསྶསནྟཱི’’ཏི ཨཏྠོཔི གཧེཏབྦོ ཨཝིནཱབྷཱཝཏོ, ཨཱནཱཔཱནཾ ཀརོནྟཱིཏི ཨཏྠོ། ཨཱཀཱསོཏི ཨཛཊཱཀཱསོ། པཀྑཱིནནྟི ཝིཧངྒམཱནཾ། ‘‘སབྦེསཾ སངྑཏདྷམྨཱན’’ནྟི ཨིམིནཱ དྷམྨཱནནྟི ཨེཏྠ སངྑཏདྷམྨོཡེཝ གཧེཏབྦོཏི དསྶེཏི། ‘‘ཝིནཱསོཝཱ’’ཏི ཨིམིནཱ ཝིབྷཝསདྡོ ཝིནཱསཝཱཙཀོཏི དསྶེཏི། ཏེསནྟི སབྦེསམྤི སངྑཏདྷམྨཱནཾ། གཏཱིཏི པཏིཊྛཱ། ཀསྨཱ ཝིབྷཝོ དྷམྨཱནཾ གཏི ཧོཏཱིཏི ཨཱཧ ‘‘ན ཧཱི’’ཏིཨཱདི། ཧཱིཏི ཡསྨཱ། ཏེཏི སབྦེཔི སངྑཏདྷམྨཱ། ཝིནཱསནྟི ཝིབྷཝཾ། སུཙིརམྤཱིཏི ཨསཱིཏིཝསྶཱདིཀཱལམྤི། ནིབྦཱནཾ ཨརཧཏོ གཏཱིཏི སཾཝཎྞེཏབྦཔདཾ། ‘‘ཁཱིཎཱསཝསྶཱ’’ཏི ཨིམིནཱ ཨརཧཏོཏི པདསྶ ཨཏྠཾ དསྶེཏི། ‘‘ཨནུཔཱདིསེསནིབྦཱནདྷཱཏཱུ’’ཏི ཨིམིནཱ ‘‘ནིབྦཱན’’ནྟི པདསྶ ཨིདྷ ཨདྷིཔྤེཏནིབྦཱནཾ དསྶེཏི། གཱཐཱཡ ཏེ ཏེ ཨཏྠཱ སཾགཧེཏྭཱ གཎིཡནྟི ཨེཏྠཱཏི གཱཐཱསངྒཎིཀཾ།
Paripātiyamānānanti abhibhūyamānānaṃ. ‘‘Rukkhādigahanaṃ arañña’’nti iminā pavananti padassa araññapariyāyataṃ dasseti. Gatisaddassa bhavabhedādiatthaṃ paṭikkhipitvā paṭissaraṇatthe hotīti dassento āha ‘‘paṭissaraṇaṃ hotī’’ti. Tanti pavanaṃ. Teti migā. ‘‘Assasantī’’ti padena ‘‘passasantī’’ti atthopi gahetabbo avinābhāvato, ānāpānaṃ karontīti attho. Ākāsoti ajaṭākāso. Pakkhīnanti vihaṅgamānaṃ. ‘‘Sabbesaṃ saṅkhatadhammāna’’nti iminā dhammānanti ettha saṅkhatadhammoyeva gahetabboti dasseti. ‘‘Vināsovā’’ti iminā vibhavasaddo vināsavācakoti dasseti. Tesanti sabbesampi saṅkhatadhammānaṃ. Gatīti patiṭṭhā. Kasmā vibhavo dhammānaṃ gati hotīti āha ‘‘na hī’’tiādi. Hīti yasmā. Teti sabbepi saṅkhatadhammā. Vināsanti vibhavaṃ. Sucirampīti asītivassādikālampi. Nibbānaṃ arahato gatīti saṃvaṇṇetabbapadaṃ. ‘‘Khīṇāsavassā’’ti iminā arahatoti padassa atthaṃ dasseti. ‘‘Anupādisesanibbānadhātū’’ti iminā ‘‘nibbāna’’nti padassa idha adhippetanibbānaṃ dasseti. Gāthāya te te atthā saṃgahetvā gaṇiyanti etthāti gāthāsaṅgaṇikaṃ.
ཨིཏི པཋམགཱཐཱསངྒཎིཀཝཎྞནཱཡ ཡོཛནཱ སམཏྟཱ།
Iti paṭhamagāthāsaṅgaṇikavaṇṇanāya yojanā samattā.
Related texts:
ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / ཝིནཡཔིཊཀ • Vinayapiṭaka / པརིཝཱརཔཱལི༹ • Parivārapāḷi / ༥. པཱརཱཛིཀཱདིཨཱཔཏྟི • 5. Pārājikādiāpatti
ཨཊྛཀཐཱ • Aṭṭhakathā / ཝིནཡཔིཊཀ (ཨཊྛཀཐཱ) • Vinayapiṭaka (aṭṭhakathā) / པརིཝཱར-ཨཊྛཀཐཱ • Parivāra-aṭṭhakathā / པཱརཱཛིཀཱདིཨཱཔཏྟིཝཎྞནཱ • Pārājikādiāpattivaṇṇanā
ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / སཱརཏྠདཱིཔནཱི-ཊཱིཀཱ • Sāratthadīpanī-ṭīkā / ཨསཱདྷཱརཎཱདིཝཎྞནཱ • Asādhāraṇādivaṇṇanā
ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / ཝཛིརབུདྡྷི-ཊཱིཀཱ • Vajirabuddhi-ṭīkā / པཱརཱཛིཀཱདིཨཱཔཏྟིཝཎྞནཱ • Pārājikādiāpattivaṇṇanā
ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / ཝིམཏིཝིནོདནཱི-ཊཱིཀཱ • Vimativinodanī-ṭīkā / པཱརཱཛིཀཱདིཨཱཔཏྟིཝཎྞནཱ • Pārājikādiāpattivaṇṇanā