Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ६. पारापरियत्थेरगाथावण्णना

    6. Pārāpariyattheragāthāvaṇṇanā

    छफस्सायतने हित्वाति आयस्मतो पारापरियत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्‍ञानि उपचिनन्तो पियदस्सिस्स भगवतो काले नेसादयोनियं निब्बत्तित्वा तस्स विञ्‍ञुतं पत्तस्स विचरणट्ठाने अञ्‍ञतरस्मिं वनसण्डे पियदस्सी भगवा तं अनुग्गण्हितुं निरोधसमापत्तिं समापज्‍जित्वा निसीदि। सो च मिगे परियेसन्तो तं ठानं गतो सत्थारं दिस्वा पसन्‍नमानसो भगवन्तं अन्तो कत्वा कतं साखामण्डपं पदुमपुप्फेहि कूटागाराकारेन सञ्छादेत्वा उळारं पीतिसोमनस्सं पटिसंवेदेन्तो सत्ताहं नमस्समानो अट्ठासि। दिवसे दिवसे च मिलातमिलातानि अपनेत्वा अभिनवेहि छादेसि। सत्था सत्ताहस्स अच्‍चयेन निरोधतो वुट्ठहित्वा भिक्खुसङ्घं अनुस्सरि। तावदेव असीतिसहस्समत्ता भिक्खू सत्थारं परिवारेसुं। ‘‘मधुरधम्मकथं सुणिस्सामा’’ति देवता सन्‍निपतिंसु, महा समागमो अहोसि। सत्था अनुमोदनं करोन्तो तस्स देवमनुस्सेसु भाविनिं सम्पत्तिं इमस्मिं बुद्धुप्पादे सावकबोधिञ्‍च ब्याकरित्वा पक्‍कामि। सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे ब्राह्मणकुले निब्बत्तित्वा विञ्‍ञुतं पत्तो तिण्णं वेदानं पारगू हुत्वा परापरगोत्तताय पारापरियोति लद्धसमञ्‍ञो बहू ब्राह्मणे मन्ते वाचेन्तो सत्थु राजगहगमने बुद्धानुभावं दिस्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.४०.३५३-३८५) –

    Chaphassāyatanehitvāti āyasmato pārāpariyattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto piyadassissa bhagavato kāle nesādayoniyaṃ nibbattitvā tassa viññutaṃ pattassa vicaraṇaṭṭhāne aññatarasmiṃ vanasaṇḍe piyadassī bhagavā taṃ anuggaṇhituṃ nirodhasamāpattiṃ samāpajjitvā nisīdi. So ca mige pariyesanto taṃ ṭhānaṃ gato satthāraṃ disvā pasannamānaso bhagavantaṃ anto katvā kataṃ sākhāmaṇḍapaṃ padumapupphehi kūṭāgārākārena sañchādetvā uḷāraṃ pītisomanassaṃ paṭisaṃvedento sattāhaṃ namassamāno aṭṭhāsi. Divase divase ca milātamilātāni apanetvā abhinavehi chādesi. Satthā sattāhassa accayena nirodhato vuṭṭhahitvā bhikkhusaṅghaṃ anussari. Tāvadeva asītisahassamattā bhikkhū satthāraṃ parivāresuṃ. ‘‘Madhuradhammakathaṃ suṇissāmā’’ti devatā sannipatiṃsu, mahā samāgamo ahosi. Satthā anumodanaṃ karonto tassa devamanussesu bhāviniṃ sampattiṃ imasmiṃ buddhuppāde sāvakabodhiñca byākaritvā pakkāmi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe brāhmaṇakule nibbattitvā viññutaṃ patto tiṇṇaṃ vedānaṃ pāragū hutvā parāparagottatāya pārāpariyoti laddhasamañño bahū brāhmaṇe mante vācento satthu rājagahagamane buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.40.353-385) –

    ‘‘पियदस्सी नाम भगवा, सयम्भू लोकनायको।

    ‘‘Piyadassī nāma bhagavā, sayambhū lokanāyako;

    विवेककामो सम्बुद्धो, समाधिकुसलो मुनि॥

    Vivekakāmo sambuddho, samādhikusalo muni.

    ‘‘वनसण्डं समोग्गय्ह, पियदस्सी महामुनि।

    ‘‘Vanasaṇḍaṃ samoggayha, piyadassī mahāmuni;

    पंसुकूलं पत्थरित्वा, निसीदि पुरिसुत्तमो॥

    Paṃsukūlaṃ pattharitvā, nisīdi purisuttamo.

    ‘‘मिगलुद्दो पुरे आसिं, अरञ्‍ञे कानने अहं।

    ‘‘Migaluddo pure āsiṃ, araññe kānane ahaṃ;

    पसदं मिगमेसन्तो, आहिण्डामि अहं तदा॥

    Pasadaṃ migamesanto, āhiṇḍāmi ahaṃ tadā.

    ‘‘तत्थद्दसासिं सम्बुद्धं, ओघतिण्णमनासवं।

    ‘‘Tatthaddasāsiṃ sambuddhaṃ, oghatiṇṇamanāsavaṃ;

    पुप्फितं सालराजंव, सतरंसिंव उग्गतं॥

    Pupphitaṃ sālarājaṃva, sataraṃsiṃva uggataṃ.

    ‘‘दिस्वानहं देवदेवं, पियदस्सिं महायसं।

    ‘‘Disvānahaṃ devadevaṃ, piyadassiṃ mahāyasaṃ;

    जातस्सरं समोग्गय्ह, पदुमं आहरिं तदा॥

    Jātassaraṃ samoggayha, padumaṃ āhariṃ tadā.

    ‘‘आहरित्वान पदुमं, सतपत्तं मनोरमं।

    ‘‘Āharitvāna padumaṃ, satapattaṃ manoramaṃ;

    कूटागारं करित्वान, छादयिं पदुमेनहं॥

    Kūṭāgāraṃ karitvāna, chādayiṃ padumenahaṃ.

    ‘‘अनुकम्पको कारुणिको, पियदस्सी महामुनि।

    ‘‘Anukampako kāruṇiko, piyadassī mahāmuni;

    सत्तरत्तिन्दिवं बुद्धो, कूटागारे वसी जिनो॥

    Sattarattindivaṃ buddho, kūṭāgāre vasī jino.

    ‘‘पुराणं छड्डयित्वान, नवेन छादयिं अहं।

    ‘‘Purāṇaṃ chaḍḍayitvāna, navena chādayiṃ ahaṃ;

    अञ्‍जलिं पग्गहेत्वान, अट्ठासिं तावदे अहं॥

    Añjaliṃ paggahetvāna, aṭṭhāsiṃ tāvade ahaṃ.

    ‘‘वुट्ठहित्वा समाधिम्हा, पियदस्सी महामुनि।

    ‘‘Vuṭṭhahitvā samādhimhā, piyadassī mahāmuni;

    दिसं अनुविलोकेन्तो, निसीदि लोकनायको॥

    Disaṃ anuvilokento, nisīdi lokanāyako.

    ‘‘तदा सुदस्सनो नाम, उपट्ठाको महिद्धिको।

    ‘‘Tadā sudassano nāma, upaṭṭhāko mahiddhiko;

    चित्तमञ्‍ञाय बुद्धस्स, पियदस्सिस्स सत्थुनो॥

    Cittamaññāya buddhassa, piyadassissa satthuno.

    ‘‘असीतिया सहस्सेहि, भिक्खूहि परिवारितो।

    ‘‘Asītiyā sahassehi, bhikkhūhi parivārito;

    वनन्ते सुखमासीनं, उपेसि लोकनायकं॥

    Vanante sukhamāsīnaṃ, upesi lokanāyakaṃ.

    ‘‘यावता वनसण्डम्हि, अधिवत्था च देवता।

    ‘‘Yāvatā vanasaṇḍamhi, adhivatthā ca devatā;

    बुद्धस्स चित्तमञ्‍ञाय, सब्बे सन्‍निपतुं तदा॥

    Buddhassa cittamaññāya, sabbe sannipatuṃ tadā.

    ‘‘समागतेसु यक्खेसु, कुम्भण्डे सहरक्खसे।

    ‘‘Samāgatesu yakkhesu, kumbhaṇḍe saharakkhase;

    भिक्खुसङ्घे च सम्पत्ते, गाथा पब्याहरी जिनो॥

    Bhikkhusaṅghe ca sampatte, gāthā pabyāharī jino.

    ‘‘थोमं सत्ताहं पूजेसि, आवासञ्‍च अकासि मे।

    ‘‘Thomaṃ sattāhaṃ pūjesi, āvāsañca akāsi me;

    तमहं कित्तयिस्सामि, सुणाथ मम भासतो॥

    Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

    ‘‘सुदुद्दसं सुनिपुणं, गम्भीरं सुप्पकासितं।

    ‘‘Sududdasaṃ sunipuṇaṃ, gambhīraṃ suppakāsitaṃ;

    ञाणेन कित्तयिस्सामि, सुणाथ मम भासतो॥

    Ñāṇena kittayissāmi, suṇātha mama bhāsato.

    ‘‘चतुद्दसानि कप्पानि, देवरज्‍जं करिस्सति।

    ‘‘Catuddasāni kappāni, devarajjaṃ karissati;

    कूटागारं महन्तस्स, पद्मपुप्फेहि छादितं॥

    Kūṭāgāraṃ mahantassa, padmapupphehi chāditaṃ.

    ‘‘आकासे धारयिस्सति, पुप्फकम्मस्सिदं फलं।

    ‘‘Ākāse dhārayissati, pupphakammassidaṃ phalaṃ;

    चतुब्बीसे कप्पसते, वोकिण्णं संसरिस्सति॥

    Catubbīse kappasate, vokiṇṇaṃ saṃsarissati.

    ‘‘तत्थ पुप्फमयं ब्यम्हं, आकासे धारयिस्सति।

    ‘‘Tattha pupphamayaṃ byamhaṃ, ākāse dhārayissati;

    यथा पदुमपत्तम्हि, तोयं न उपलिम्पति॥

    Yathā padumapattamhi, toyaṃ na upalimpati.

    ‘‘तथेवीमस्स ञाणम्हि, किलेसा नोपलिम्परे।

    ‘‘Tathevīmassa ñāṇamhi, kilesā nopalimpare;

    मनसा विनिवट्टेत्वा, पञ्‍च नीवरणे अयं॥

    Manasā vinivaṭṭetvā, pañca nīvaraṇe ayaṃ.

    ‘‘चित्तं जनेत्वा नेक्खम्मे, अगारा पब्बजिस्सति।

    ‘‘Cittaṃ janetvā nekkhamme, agārā pabbajissati;

    ततो पुप्फमये ब्यम्हे, धारेन्ते निक्खमिस्सति॥

    Tato pupphamaye byamhe, dhārente nikkhamissati.

    ‘‘रुक्खमूले वसन्तस्स, निपकस्स सतीमतो।

    ‘‘Rukkhamūle vasantassa, nipakassa satīmato;

    तत्थ पुप्फमयं ब्यम्हं, मत्थके धारयिस्सति॥

    Tattha pupphamayaṃ byamhaṃ, matthake dhārayissati.

    ‘‘चीवरं पिण्डपातञ्‍च, पच्‍चयं सयनासनं।

    ‘‘Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

    दत्वान भिक्खुसङ्घस्स, निब्बायिस्सतिनासवो॥

    Datvāna bhikkhusaṅghassa, nibbāyissatināsavo.

    ‘‘कूटागारेन चरता, पब्बज्‍जं अभिनिक्खमिं।

    ‘‘Kūṭāgārena caratā, pabbajjaṃ abhinikkhamiṃ;

    रुक्खमूले वसन्तम्पि, कूटागारं धरीयति॥

    Rukkhamūle vasantampi, kūṭāgāraṃ dharīyati.

    ‘‘चीवरे पिण्डपाते च, चेतना मे न विज्‍जति।

    ‘‘Cīvare piṇḍapāte ca, cetanā me na vijjati;

    पुञ्‍ञकम्मेन संयुत्तो, लभामि परिनिट्ठितं॥

    Puññakammena saṃyutto, labhāmi pariniṭṭhitaṃ.

    ‘‘गणनातो असङ्खेय्या, कप्पकोटी बहू मम।

    ‘‘Gaṇanāto asaṅkheyyā, kappakoṭī bahū mama;

    रित्तका ते अतिक्‍कन्ता, पमुत्ता लोकनायका॥

    Rittakā te atikkantā, pamuttā lokanāyakā.

    ‘‘अट्ठारसे कप्पसते, पियदस्सी विनायको।

    ‘‘Aṭṭhārase kappasate, piyadassī vināyako;

    तमहं पयिरुपासित्वा, इमं योनिं उपागतो॥

    Tamahaṃ payirupāsitvā, imaṃ yoniṃ upāgato.

    ‘‘इध पस्सामि सम्बुद्धं, अनोमं नाम चक्खुमं।

    ‘‘Idha passāmi sambuddhaṃ, anomaṃ nāma cakkhumaṃ;

    तमहं उपगन्त्वान, पब्बजिं अनगारियं॥

    Tamahaṃ upagantvāna, pabbajiṃ anagāriyaṃ.

    ‘‘दुक्खस्सन्तकरो बुद्धो, मग्गं मे देसयी जिनो।

    ‘‘Dukkhassantakaro buddho, maggaṃ me desayī jino;

    तस्स धम्मं सुणित्वान, पत्तोम्हि अचलं पदं॥

    Tassa dhammaṃ suṇitvāna, pattomhi acalaṃ padaṃ.

    ‘‘तोसयित्वान सम्बुद्धं, गोतमं सक्यपुङ्गवं।

    ‘‘Tosayitvāna sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;

    सब्बासवे परिञ्‍ञाय, विहरामि अनासवो॥

    Sabbāsave pariññāya, viharāmi anāsavo.

    ‘‘अट्ठारसे कप्पसते, यं बुद्धमभिपूजयिं।

    ‘‘Aṭṭhārase kappasate, yaṃ buddhamabhipūjayiṃ;

    दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥

    Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्‍चवेक्खित्वा सञ्‍जातसोमनस्सो उदानवसेन –

    Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā sañjātasomanasso udānavasena –

    ११६.

    116.

    ‘‘छफस्सायतने हित्वा, गुत्तद्वारो सुसंवुतो।

    ‘‘Chaphassāyatane hitvā, guttadvāro susaṃvuto;

    अघमूलं वमित्वान, पत्तो मे आसवक्खयो’’ति॥ – गाथं अभासि।

    Aghamūlaṃ vamitvāna, patto me āsavakkhayo’’ti. – gāthaṃ abhāsi;

    तत्थ छफस्सायतने हित्वाति चक्खुसम्फस्सादीनं छन्‍नं सम्फस्सानं उप्पत्तिट्ठानताय ‘‘फस्सायतनानी’’ति लद्धनामानि चक्खादीनि छ अज्झत्तिकायतनानि तप्पटिबद्धसंकिलेसप्पहानवसेन पहाय। गुत्तद्वारो सुसंवुतोति ततो एव चक्खुद्वारादीनं गुत्तत्ता, तत्थ पवत्तनकानं अभिज्झादीनं पापधम्मानं पवेसननिवारणेन सतिकवाटेन सुट्टु पिहितत्ता गुत्तद्वारो सुसंवुतो। अथ वा मनच्छट्ठानं छन्‍नं द्वारानं वुत्तनयेन रक्खितत्ता गुत्तद्वारो, कायादीहि सुट्ठु सञ्‍ञतत्ता सुसंवुतोति एवमेत्थ अत्थो वेदितब्बो। अघमूलं वमित्वानाति अघस्स वट्टदुक्खस्स मूलभूतं अविज्‍जाभवतण्हासङ्खातं दोसं, सब्बं वा किलेसदोसं अरियमग्गसङ्खातवमनयोगपानेन उग्गिरित्वा सन्तानतो बहि कत्वा, बहिकरणहेतु वा। पत्तो मे आसवक्खयोति कामासवादयो आसवा एत्थ खीयन्ति, तेसं वा खयेन पत्तब्बोति आसवक्खयो, निब्बानं अरहत्तञ्‍च। सो आसवक्खयो पत्तो अधिगतोति उदानवसेन अञ्‍ञं ब्याकासि।

    Tattha chaphassāyatane hitvāti cakkhusamphassādīnaṃ channaṃ samphassānaṃ uppattiṭṭhānatāya ‘‘phassāyatanānī’’ti laddhanāmāni cakkhādīni cha ajjhattikāyatanāni tappaṭibaddhasaṃkilesappahānavasena pahāya. Guttadvāro susaṃvutoti tato eva cakkhudvārādīnaṃ guttattā, tattha pavattanakānaṃ abhijjhādīnaṃ pāpadhammānaṃ pavesananivāraṇena satikavāṭena suṭṭu pihitattā guttadvāro susaṃvuto. Atha vā manacchaṭṭhānaṃ channaṃ dvārānaṃ vuttanayena rakkhitattā guttadvāro, kāyādīhi suṭṭhu saññatattā susaṃvutoti evamettha attho veditabbo. Aghamūlaṃ vamitvānāti aghassa vaṭṭadukkhassa mūlabhūtaṃ avijjābhavataṇhāsaṅkhātaṃ dosaṃ, sabbaṃ vā kilesadosaṃ ariyamaggasaṅkhātavamanayogapānena uggiritvā santānato bahi katvā, bahikaraṇahetu vā. Patto me āsavakkhayoti kāmāsavādayo āsavā ettha khīyanti, tesaṃ vā khayena pattabboti āsavakkhayo, nibbānaṃ arahattañca. So āsavakkhayo patto adhigatoti udānavasena aññaṃ byākāsi.

    पारापरियत्थेरगाथावण्णना निट्ठिता।

    Pārāpariyattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ६. पारापरियत्थेरगाथा • 6. Pārāpariyattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact