Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    २. पारापरियत्थेरगाथावण्णना

    2. Pārāpariyattheragāthāvaṇṇanā

    समणस्स अहु चिन्तातिआदिका आयस्मतो पारापरियत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं अञ्‍ञतरस्स ब्राह्मणमहासालस्स पुत्तो हुत्वा निब्बत्ति। तस्स वयप्पत्तस्स गोत्तवसेन पारापरियोत्वेव समञ्‍ञा अहोसि। सो तयो वेदे उग्गहेत्वा ब्राह्मणसिप्पेसु निप्फत्तिं गतो। एकदिवसं सत्थु धम्मदेसनाकाले जेतवनविहारं गन्त्वा परिसपरियन्ते निसीदि। सत्था तस्स अज्झासयं ओलोकेत्वा इन्द्रियभावनासुत्तं (म॰ नि॰ ३.४५३) देसेसि। सो तं सुत्वा पटिलद्धसद्धो पब्बजि। तं सुत्तं उग्गहेत्वा तदत्थमनुचिन्तेसि। यथा पन अनुचिन्तेसि, स्वायमत्थो गाथासु एव आवि भविस्सति। सो तथा अनुविचिन्तेन्तो आयतनमुखेन विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पत्तो। अपरभागे अत्तना चिन्तिताकारं पकासेन्तो –

    Samaṇassa ahu cintātiādikā āyasmato pārāpariyattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa brāhmaṇamahāsālassa putto hutvā nibbatti. Tassa vayappattassa gottavasena pārāpariyotveva samaññā ahosi. So tayo vede uggahetvā brāhmaṇasippesu nipphattiṃ gato. Ekadivasaṃ satthu dhammadesanākāle jetavanavihāraṃ gantvā parisapariyante nisīdi. Satthā tassa ajjhāsayaṃ oloketvā indriyabhāvanāsuttaṃ (ma. ni. 3.453) desesi. So taṃ sutvā paṭiladdhasaddho pabbaji. Taṃ suttaṃ uggahetvā tadatthamanucintesi. Yathā pana anucintesi, svāyamattho gāthāsu eva āvi bhavissati. So tathā anuvicintento āyatanamukhena vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ patto. Aparabhāge attanā cintitākāraṃ pakāsento –

    ७२६.

    726.

    ‘‘समणस्स अहु चिन्ता, पारापरियस्स भिक्खुनो।

    ‘‘Samaṇassa ahu cintā, pārāpariyassa bhikkhuno;

    एककस्स निसिन्‍नस्स, पविवित्तस्स झायिनो॥

    Ekakassa nisinnassa, pavivittassa jhāyino.

    ७२७.

    727.

    ‘‘किमानुपुब्बं पुरिसो, किं वतं किं समाचारं।

    ‘‘Kimānupubbaṃ puriso, kiṃ vataṃ kiṃ samācāraṃ;

    अत्तनो किच्‍चकारीस्स, न च कञ्‍चि विहेठये॥

    Attano kiccakārīssa, na ca kañci viheṭhaye.

    ७२८.

    728.

    ‘‘इन्द्रियानि मनुस्सानं, हिताय अहिताय च।

    ‘‘Indriyāni manussānaṃ, hitāya ahitāya ca;

    अरक्खितानि अहिताय, रक्खितानि हिताय च॥

    Arakkhitāni ahitāya, rakkhitāni hitāya ca.

    ७२९.

    729.

    ‘‘इन्द्रियानेव सारक्खं, इन्द्रियानि च गोपयं।

    ‘‘Indriyāneva sārakkhaṃ, indriyāni ca gopayaṃ;

    अत्तनो किच्‍चकारीस्स, न च कञ्‍चि विहेठये॥

    Attano kiccakārīssa, na ca kañci viheṭhaye.

    ७३०.

    730.

    ‘‘चक्खुन्द्रियं चे रूपेसु, गच्छन्तं अनिवारयं।

    ‘‘Cakkhundriyaṃ ce rūpesu, gacchantaṃ anivārayaṃ;

    अनादीनवदस्सावी, सो दुक्खा न हि मुच्‍चति॥

    Anādīnavadassāvī, so dukkhā na hi muccati.

    ७३१.

    731.

    ‘‘सोतिन्द्रियं चे सद्देसु, गच्छन्तं अनिवारयं।

    ‘‘Sotindriyaṃ ce saddesu, gacchantaṃ anivārayaṃ;

    अनादीनवदस्सावी, सो दुक्खा न हि मुच्‍चति॥

    Anādīnavadassāvī, so dukkhā na hi muccati.

    ७३२.

    732.

    ‘‘अनिस्सरणदस्सावी, गन्धे चे पटिसेवति।

    ‘‘Anissaraṇadassāvī, gandhe ce paṭisevati;

    न सो मुच्‍चति दुक्खम्हा, गन्धेसु अधिमुच्छितो॥

    Na so muccati dukkhamhā, gandhesu adhimucchito.

    ७३३.

    733.

    ‘‘अम्बिलं मधुरग्गञ्‍च, तित्तकग्गमनुस्सरं।

    ‘‘Ambilaṃ madhuraggañca, tittakaggamanussaraṃ;

    रसतण्हाय गधितो, हदयं नावबुज्झति॥

    Rasataṇhāya gadhito, hadayaṃ nāvabujjhati.

    ७३४.

    734.

    ‘‘सुभान्यप्पटिकूलानि , फोट्ठब्बानि अनुस्सरं।

    ‘‘Subhānyappaṭikūlāni , phoṭṭhabbāni anussaraṃ;

    रत्तो रागाधिकरणं, विविधं विन्दते दुखं॥

    Ratto rāgādhikaraṇaṃ, vividhaṃ vindate dukhaṃ.

    ७३५.

    735.

    ‘‘मनं चेतेहि धम्मेहि, यो न सक्‍कोति रक्खितुं।

    ‘‘Manaṃ cetehi dhammehi, yo na sakkoti rakkhituṃ;

    ततो नं दुक्खमन्वेति, सब्बेहेतेहि पञ्‍चहि॥

    Tato naṃ dukkhamanveti, sabbehetehi pañcahi.

    ७३६.

    736.

    ‘‘पुब्बलोहितसम्पुण्णं, बहुस्स कुणपस्स च।

    ‘‘Pubbalohitasampuṇṇaṃ, bahussa kuṇapassa ca;

    नरवीरकतं वग्गुं, समुग्गमिव चित्तितं॥

    Naravīrakataṃ vagguṃ, samuggamiva cittitaṃ.

    ७३७.

    737.

    ‘‘कटुकं मधुरस्सादं, पियनिबन्धनं दुखं।

    ‘‘Kaṭukaṃ madhurassādaṃ, piyanibandhanaṃ dukhaṃ;

    खुरंव मधुना लित्तं, उल्‍लिहं नावबुज्झति॥

    Khuraṃva madhunā littaṃ, ullihaṃ nāvabujjhati.

    ७३८.

    738.

    ‘‘इत्थिरूपे इत्थिसरे, फोट्ठब्बेपि च इत्थिया।

    ‘‘Itthirūpe itthisare, phoṭṭhabbepi ca itthiyā;

    इत्थिगन्धेसु सारत्तो, विविधं विन्दते दुखं॥

    Itthigandhesu sāratto, vividhaṃ vindate dukhaṃ.

    ७३९.

    739.

    ‘‘इत्थिसोतानि सब्बानि, सन्दन्ति पञ्‍च पञ्‍चसु।

    ‘‘Itthisotāni sabbāni, sandanti pañca pañcasu;

    तेसमावरणं कातुं, यो सक्‍कोति वीरियवा॥

    Tesamāvaraṇaṃ kātuṃ, yo sakkoti vīriyavā.

    ७४०.

    740.

    ‘‘सो अत्थवा सो धम्मट्ठो, सो दक्खो सो विचक्खणो।

    ‘‘So atthavā so dhammaṭṭho, so dakkho so vicakkhaṇo;

    करेय्य रममानोपि, किच्‍चं धम्मत्थसंहितं॥

    Kareyya ramamānopi, kiccaṃ dhammatthasaṃhitaṃ.

    ७४१.

    741.

    ‘‘अथो सीदति सञ्‍ञुत्तं, वज्‍जे किच्‍चं निरत्थकं।

    ‘‘Atho sīdati saññuttaṃ, vajje kiccaṃ niratthakaṃ;

    न तं किच्‍चन्ति मञ्‍ञित्वा, अप्पमत्तो विचक्खणो॥

    Na taṃ kiccanti maññitvā, appamatto vicakkhaṇo.

    ७४२.

    742.

    ‘‘यञ्‍च अत्थेन सञ्‍ञुत्तं, या च धम्मगता रति।

    ‘‘Yañca atthena saññuttaṃ, yā ca dhammagatā rati;

    तं समादाय वत्तेथ, सा हि वे उत्तमा रति॥

    Taṃ samādāya vattetha, sā hi ve uttamā rati.

    ७४३.

    743.

    ‘‘उच्‍चावचेहुपायेहि, परेसमभिजिगीसति।

    ‘‘Uccāvacehupāyehi, paresamabhijigīsati;

    हन्त्वा वधित्वा अथ सोचयित्वा, आलोपति साहसा यो परेसं॥

    Hantvā vadhitvā atha socayitvā, ālopati sāhasā yo paresaṃ.

    ७४४.

    744.

    ‘‘तच्छन्तो आणिया आणिं, निहन्ति बलवा यथा।

    ‘‘Tacchanto āṇiyā āṇiṃ, nihanti balavā yathā;

    इन्द्रियानिन्द्रियेहेव, निहन्ति कुसलो तथा॥

    Indriyānindriyeheva, nihanti kusalo tathā.

    ७४५.

    745.

    ‘‘सद्धं वीरियं समाधिञ्‍च, सतिपञ्‍ञञ्‍च भावयं।

    ‘‘Saddhaṃ vīriyaṃ samādhiñca, satipaññañca bhāvayaṃ;

    पञ्‍च पञ्‍चहि हन्त्वान, अनीघो याति ब्राह्मणो॥

    Pañca pañcahi hantvāna, anīgho yāti brāhmaṇo.

    ७४६.

    746.

    ‘‘सो अत्थवा सो धम्मट्ठो, कत्वा वाक्यानुसासनिं।

    ‘‘So atthavā so dhammaṭṭho, katvā vākyānusāsaniṃ;

    सब्बेन सब्बं बुद्धस्स, सो नरो सुखमेधती’’ति॥ – इमा गाथा अभासि।

    Sabbena sabbaṃ buddhassa, so naro sukhamedhatī’’ti. – imā gāthā abhāsi;

    तत्थ समणस्साति पब्बजितस्स। अहूति अहोसि। चिन्ताति धम्मचिन्ता धम्मविचारणा। पारापरियस्साति पारापरगोत्तस्स। ‘‘पाराचरियस्सा’’तिपि पठन्ति। भिक्खुनोति संसारे भयं इक्खनसीलस्स। एककस्साति असहायस्स, एतेन कायविवेकं दस्सेति। पविवित्तस्साति पविवेकहेतुना किलेसानं विक्खम्भनेन विवेकं आरद्धस्स, एतेन चित्तविवेकं दस्सेति। तेनाह ‘‘झायिनो’’ति। झायिनोति झायनसीलस्स, योनिसोमनसिकारेसु युत्तस्साति अत्थो। सब्बमेतं थेरो अत्तानं परं विय कत्वा वदति।

    Tattha samaṇassāti pabbajitassa. Ahūti ahosi. Cintāti dhammacintā dhammavicāraṇā. Pārāpariyassāti pārāparagottassa. ‘‘Pārācariyassā’’tipi paṭhanti. Bhikkhunoti saṃsāre bhayaṃ ikkhanasīlassa. Ekakassāti asahāyassa, etena kāyavivekaṃ dasseti. Pavivittassāti pavivekahetunā kilesānaṃ vikkhambhanena vivekaṃ āraddhassa, etena cittavivekaṃ dasseti. Tenāha ‘‘jhāyino’’ti. Jhāyinoti jhāyanasīlassa, yonisomanasikāresu yuttassāti attho. Sabbametaṃ thero attānaṃ paraṃ viya katvā vadati.

    ‘‘किमानुपुब्ब’’न्तिआदिना तं चिन्तनं दस्सेति। तत्थ पठमगाथायं ताव किमानुपुब्बन्ति अनुपुब्बं अनुक्‍कमो, अनुपुब्बमेव वक्खमानेसु वतसमाचारेसु को अनुक्‍कमो, केन अनुक्‍कमेन ते पटिपज्‍जितब्बाति अत्थो। पुरिसो किं वतं किं समाचारन्ति अत्थकामो पुरिसो समादियितब्बट्ठेन ‘‘वत’’न्ति लद्धनामं, कीदिसं सीलं समाचारं, समाचरन्तो, अत्तनो किच्‍चकारी कत्तब्बकारी अस्स, कञ्‍चि सत्तं न च विहेठये, न बाधेय्याति अत्थो। अत्तनो किच्‍चं नाम समणधम्मो, सङ्खेपतो सीलसमाधिपञ्‍ञा, तं सम्पादेन्तस्स परविहेठनाय लेसोपि नत्थि ताय सति समणभावस्सेव अभावतो।

    ‘‘Kimānupubba’’ntiādinā taṃ cintanaṃ dasseti. Tattha paṭhamagāthāyaṃ tāva kimānupubbanti anupubbaṃ anukkamo, anupubbameva vakkhamānesu vatasamācāresu ko anukkamo, kena anukkamena te paṭipajjitabbāti attho. Puriso kiṃ vataṃ kiṃ samācāranti atthakāmo puriso samādiyitabbaṭṭhena ‘‘vata’’nti laddhanāmaṃ, kīdisaṃ sīlaṃ samācāraṃ, samācaranto, attano kiccakārī kattabbakārī assa, kañci sattaṃ na ca viheṭhaye, na bādheyyāti attho. Attano kiccaṃ nāma samaṇadhammo, saṅkhepato sīlasamādhipaññā, taṃ sampādentassa paraviheṭhanāya lesopi natthi tāya sati samaṇabhāvasseva abhāvato.

    यथाह भगवा – ‘‘न हि पब्बजितो परूपघाती, न समणो होति परं विहेठयन्तो’’ति (ध॰ प॰ १८४)। एत्थ च वतग्गहणेन वारित्तसीलं गहितं, समाचारग्गहणेन समाचरितब्बतो चारित्तसीलेन सद्धिं झानविपस्सनादि, तस्मा वारित्तसीलं पधानं। तत्थापि च यस्मा इन्द्रियसंवरे सिद्धे सब्बं सीलं सुरक्खितं, सुगोपितमेव होति, तस्मा इन्द्रियसंवरसीलं ताव दस्सेतुकामो इन्द्रियानं अरक्खणे रक्खणे च आदीनवानिसंसे विभावेन्तो ‘‘इन्द्रियानि मनुस्सान’’न्तिआदिमाह। तत्थ इन्द्रियानीति रक्खितब्बधम्मनिदस्सनं, तस्मा चक्खादीनि छ इन्द्रियानीति वुत्तं होति। मनुस्सानन्ति रक्खणयोग्यपुग्गलनिदस्सनं। हितायाति अत्थाय। अहितायाति अनत्थाय। होन्तीति वचनसेसो। कथं पन तानियेव हिताय च अहिताय होन्तीति आह ‘‘रक्खितानी’’तिआदि। तस्सत्थो – यस्स चक्खादीनि इन्द्रियानि सतिकवाटेन अपिहितानि, तस्स रूपादीसु अभिज्झादिपापधम्मपवत्तिया द्वारभावतो अनत्थाय पिहितानि, तदभावतो अत्थाय संवत्तन्तीति।

    Yathāha bhagavā – ‘‘na hi pabbajito parūpaghātī, na samaṇo hoti paraṃ viheṭhayanto’’ti (dha. pa. 184). Ettha ca vataggahaṇena vārittasīlaṃ gahitaṃ, samācāraggahaṇena samācaritabbato cārittasīlena saddhiṃ jhānavipassanādi, tasmā vārittasīlaṃ padhānaṃ. Tatthāpi ca yasmā indriyasaṃvare siddhe sabbaṃ sīlaṃ surakkhitaṃ, sugopitameva hoti, tasmā indriyasaṃvarasīlaṃ tāva dassetukāmo indriyānaṃ arakkhaṇe rakkhaṇe ca ādīnavānisaṃse vibhāvento ‘‘indriyāni manussāna’’ntiādimāha. Tattha indriyānīti rakkhitabbadhammanidassanaṃ, tasmā cakkhādīni cha indriyānīti vuttaṃ hoti. Manussānanti rakkhaṇayogyapuggalanidassanaṃ. Hitāyāti atthāya. Ahitāyāti anatthāya. Hontīti vacanaseso. Kathaṃ pana tāniyeva hitāya ca ahitāya hontīti āha ‘‘rakkhitānī’’tiādi. Tassattho – yassa cakkhādīni indriyāni satikavāṭena apihitāni, tassa rūpādīsu abhijjhādipāpadhammapavattiyā dvārabhāvato anatthāya pihitāni, tadabhāvato atthāya saṃvattantīti.

    इन्द्रियानेव सारक्खन्ति यस्मा इन्द्रियसंवरो परिपुण्णो सीलसम्पदं परिपूरेति, सीलसम्पदा परिपुण्णा समाधिसम्पदं परिपूरेति, समाधिसम्पदा परिपुण्णा पञ्‍ञासम्पदं परिपूरेति, तस्मा इन्द्रियारक्खा अत्तहितपटिपत्तियाव मूलन्ति दस्सेन्तो आह ‘‘इन्द्रियानेव सारक्ख’’न्ति। सतिपुब्बङ्गमेन आरक्खेन संरक्खन्तो योनिसोमनसिकारेन इन्द्रियानि एव ताव सम्मदेव रक्खन्तो, यथा अकुसलचोरा तेहि तेहि द्वारेहि पविसित्वा चित्तसन्ताने कुसलं भण्डं न विलुम्पन्ति, तथा तानि पिदहन्तोति अत्थो। सारक्खन्ति च सं-सद्दस्स साभावं कत्वा वुत्तं, ‘‘सारागो’’तिआदीसु विय। ‘‘संरक्ख’’न्ति च पाठो। इन्द्रियानि च गोपयन्ति तस्सेव परियायवचनं, परियायवचने पयोजनं नेत्तिअट्ठकथायं वुत्तनयेनेव वेदितब्बं। ‘‘अत्तनो किच्‍चकारीस्सा’’ति इमिना अत्तहितपटिपत्तिं दस्सेति, ‘‘न च कञ्‍चि विहेठये’’ति इमिना परहितपटिपत्तिं, उभयेनापि वा अत्तहितपटिपत्तिमेव दस्सेति पराविहेठनस्सापि अत्तहितपटिपत्तिभावतो। अथ वा पदद्वयेनपि अत्तहितपटिपत्तिं दस्सेति पुथुज्‍जनस्स सेक्खस्स च परहितपटिपत्तियापि अत्तहितपटिपत्तिभावतो।

    Indriyānevasārakkhanti yasmā indriyasaṃvaro paripuṇṇo sīlasampadaṃ paripūreti, sīlasampadā paripuṇṇā samādhisampadaṃ paripūreti, samādhisampadā paripuṇṇā paññāsampadaṃ paripūreti, tasmā indriyārakkhā attahitapaṭipattiyāva mūlanti dassento āha ‘‘indriyāneva sārakkha’’nti. Satipubbaṅgamena ārakkhena saṃrakkhanto yonisomanasikārena indriyāni eva tāva sammadeva rakkhanto, yathā akusalacorā tehi tehi dvārehi pavisitvā cittasantāne kusalaṃ bhaṇḍaṃ na vilumpanti, tathā tāni pidahantoti attho. Sārakkhanti ca saṃ-saddassa sābhāvaṃ katvā vuttaṃ, ‘‘sārāgo’’tiādīsu viya. ‘‘Saṃrakkha’’nti ca pāṭho. Indriyāni ca gopayanti tasseva pariyāyavacanaṃ, pariyāyavacane payojanaṃ nettiaṭṭhakathāyaṃ vuttanayeneva veditabbaṃ. ‘‘Attano kiccakārīssā’’ti iminā attahitapaṭipattiṃ dasseti, ‘‘na ca kañci viheṭhaye’’ti iminā parahitapaṭipattiṃ, ubhayenāpi vā attahitapaṭipattimeva dasseti parāviheṭhanassāpi attahitapaṭipattibhāvato. Atha vā padadvayenapi attahitapaṭipattiṃ dasseti puthujjanassa sekkhassa ca parahitapaṭipattiyāpi attahitapaṭipattibhāvato.

    एवं रक्खितानि इन्द्रियानि हिताय होन्तीति वोदानपक्खं सङ्खेपेनेव दस्सेत्वा, अरक्खितानि अहिताय होन्तीति संकिलेसपक्खं पन विभजित्वा दस्सेन्तो ‘‘चक्खुन्द्रियं चे’’तिआदिमाह। तत्थ चक्खुन्द्रियं चे रूपेसु, गच्छन्तं अनिवारयं। अनादीनवदस्सावीति यो नीलपीतादिभेदेसु इट्ठानिट्ठेसु रूपायतनेसु गच्छन्तं यथारुचि पवत्तन्तं चक्खुन्द्रियं अनिवारयं, अनिवारयन्तो अप्पटिबाहन्तो तथापवत्तियं आदीनवदस्सावी न होति चे, दिट्ठधम्मिकं सम्परायिकञ्‍च आदीनवं दोसं न पस्सति चे । ‘‘गच्छन्तं निवारये अनिस्सरणदस्सावी’’ति च पाठो। तत्थ यो ‘‘दिट्ठे दिट्ठमत्तं भविस्सती’’ति (सं॰ नि॰ ४.९५) वुत्तविधिना दिट्ठमत्तेयेव ठत्वा सतिसम्पजञ्‍ञवसेन रूपायतने पवत्तमानो तत्थ निस्सरणदस्सावी नाम। वुत्तविपरियायेन अनिस्सरणदस्सावी दट्ठब्बो। सो दुक्खा न हि मुच्‍चतीति सो एवरूपो पुग्गलो वट्टदुक्खतो न मुच्‍चतेव। एत्थ च चक्खुन्द्रियस्स अनिवारणं नाम यथा तेन द्वारेन अभिज्झादयो पापधम्मा अन्वास्सवेय्युं, तथा पवत्तनं, तं पन अत्थतो सतिसम्पजञ्‍ञस्स अनुट्ठापनं दट्ठब्बं। सेसिन्द्रियेसुपि एसेव नयो। अधिमुच्छितोति अधिमुत्ततण्हाय मुच्छं आपन्‍नो। अम्बिलन्ति अम्बिलरसं। मधुरग्गन्ति मधुररसकोट्ठासं। तथा तित्तकग्गं। अनुस्सरन्ति अस्सादवसेन तं तं रसं अनुविचिन्तेन्तो। गन्थितोति रसतण्हाय तस्मिं तस्मिं रसे गन्थितो बन्धो। ‘‘गधितो’’ति च पठन्ति, गेधं आपन्‍नोति अत्थो। हदयं नावबुज्झतीति ‘‘दुक्खस्सन्तं करिस्सामी’’ति पब्बज्‍जादिक्खणे उप्पन्‍नं चित्तं न जानाति न सल्‍लक्खेति , सासनस्स हदयं अब्भन्तरं अनवज्‍जधम्मानं सम्मद्दनरसतण्हाय गधितो नावबुज्झति न जानाति, न पटिपज्‍जतीति अत्थो।

    Evaṃ rakkhitāni indriyāni hitāya hontīti vodānapakkhaṃ saṅkhepeneva dassetvā, arakkhitāni ahitāya hontīti saṃkilesapakkhaṃ pana vibhajitvā dassento ‘‘cakkhundriyaṃ ce’’tiādimāha. Tattha cakkhundriyaṃ ce rūpesu, gacchantaṃ anivārayaṃ. Anādīnavadassāvīti yo nīlapītādibhedesu iṭṭhāniṭṭhesu rūpāyatanesu gacchantaṃ yathāruci pavattantaṃ cakkhundriyaṃ anivārayaṃ, anivārayanto appaṭibāhanto tathāpavattiyaṃ ādīnavadassāvī na hoti ce, diṭṭhadhammikaṃ samparāyikañca ādīnavaṃ dosaṃ na passati ce . ‘‘Gacchantaṃ nivāraye anissaraṇadassāvī’’ti ca pāṭho. Tattha yo ‘‘diṭṭhe diṭṭhamattaṃ bhavissatī’’ti (saṃ. ni. 4.95) vuttavidhinā diṭṭhamatteyeva ṭhatvā satisampajaññavasena rūpāyatane pavattamāno tattha nissaraṇadassāvī nāma. Vuttavipariyāyena anissaraṇadassāvī daṭṭhabbo. So dukkhā na hi muccatīti so evarūpo puggalo vaṭṭadukkhato na muccateva. Ettha ca cakkhundriyassa anivāraṇaṃ nāma yathā tena dvārena abhijjhādayo pāpadhammā anvāssaveyyuṃ, tathā pavattanaṃ, taṃ pana atthato satisampajaññassa anuṭṭhāpanaṃ daṭṭhabbaṃ. Sesindriyesupi eseva nayo. Adhimucchitoti adhimuttataṇhāya mucchaṃ āpanno. Ambilanti ambilarasaṃ. Madhuragganti madhurarasakoṭṭhāsaṃ. Tathā tittakaggaṃ. Anussaranti assādavasena taṃ taṃ rasaṃ anuvicintento. Ganthitoti rasataṇhāya tasmiṃ tasmiṃ rase ganthito bandho. ‘‘Gadhito’’ti ca paṭhanti, gedhaṃ āpannoti attho. Hadayaṃ nāvabujjhatīti ‘‘dukkhassantaṃ karissāmī’’ti pabbajjādikkhaṇe uppannaṃ cittaṃ na jānāti na sallakkheti , sāsanassa hadayaṃ abbhantaraṃ anavajjadhammānaṃ sammaddanarasataṇhāya gadhito nāvabujjhati na jānāti, na paṭipajjatīti attho.

    सुभानीति सुन्दरानि। अप्पटिकूलानीति मनोरमानि, इट्ठानि। फोट्ठब्बानीति उपादिण्णानुपादिण्णप्पभेदे फस्से। रत्तोति रज्‍जनसभावेन रागेन रत्तो। रागाधिकरणन्ति रागहेतु। विविधं विन्दते दुखन्ति रागपरिळाहादिवसेन दिट्ठधम्मिकञ्‍च निरयसन्तापादिवसेन अभिसम्परायञ्‍च नानप्पकारं दुक्खं पटिलभति।

    Subhānīti sundarāni. Appaṭikūlānīti manoramāni, iṭṭhāni. Phoṭṭhabbānīti upādiṇṇānupādiṇṇappabhede phasse. Rattoti rajjanasabhāvena rāgena ratto. Rāgādhikaraṇanti rāgahetu. Vividhaṃ vindate dukhanti rāgapariḷāhādivasena diṭṭhadhammikañca nirayasantāpādivasena abhisamparāyañca nānappakāraṃ dukkhaṃ paṭilabhati.

    मनं चेतेहीति मनञ्‍च एतेहि रूपारम्मणादीहि धम्मारम्मणप्पभेदेहि च। न्ति पुग्गलं। सब्बेहीति सब्बेहि पञ्‍चहिपि। इदं वुत्तं होति – यो पुग्गलो मनं, मनोद्वारं, एतेहि यथावुत्तेहि रूपादीहि पञ्‍चहि धम्मेहि धम्मारम्मणप्पभेदतो च। तत्थ पवत्तनकपापकम्मनिवारणेन रक्खितुं, गोपितुं न सक्‍कोति, ततो तस्स अरक्खणतो नं पुग्गलं तंनिमित्तं दुक्खं अन्वेति, अनुगच्छति, अनुगच्छन्तञ्‍च एतेहि पञ्‍चहिपि रूपारम्मणादीहि छट्ठारम्मणेन सद्धिं सब्बेहिपि आरम्मणप्पच्‍चयभूतेहि अनुगच्छतीति। एत्थ चक्खुन्द्रियं, सोतिन्द्रियञ्‍च असम्पत्तग्गाहिभावतो ‘‘गच्छन्तं अनिवारय’’न्ति वुत्तं इतरं सम्पत्तग्गाहीति ‘‘गन्धे चे पटिसेवती’’तिआदिना वुत्तं। तत्थापि च रसतण्हा च फोट्ठब्बतण्हा च सत्तानं विसेसतो बलवतीति ‘‘रसतण्हाय गधितो, फोट्ठब्बानि अनुस्सरन्तोति’’ वुत्तन्ति दट्ठब्बं।

    Manaṃ cetehīti manañca etehi rūpārammaṇādīhi dhammārammaṇappabhedehi ca. Nanti puggalaṃ. Sabbehīti sabbehi pañcahipi. Idaṃ vuttaṃ hoti – yo puggalo manaṃ, manodvāraṃ, etehi yathāvuttehi rūpādīhi pañcahi dhammehi dhammārammaṇappabhedato ca. Tattha pavattanakapāpakammanivāraṇena rakkhituṃ, gopituṃ na sakkoti, tato tassa arakkhaṇato naṃ puggalaṃ taṃnimittaṃ dukkhaṃ anveti, anugacchati, anugacchantañca etehi pañcahipi rūpārammaṇādīhi chaṭṭhārammaṇena saddhiṃ sabbehipi ārammaṇappaccayabhūtehi anugacchatīti. Ettha cakkhundriyaṃ, sotindriyañca asampattaggāhibhāvato ‘‘gacchantaṃ anivāraya’’nti vuttaṃ itaraṃ sampattaggāhīti ‘‘gandhe ce paṭisevatī’’tiādinā vuttaṃ. Tatthāpi ca rasataṇhā ca phoṭṭhabbataṇhā ca sattānaṃ visesato balavatīti ‘‘rasataṇhāya gadhito, phoṭṭhabbāni anussarantoti’’ vuttanti daṭṭhabbaṃ.

    एवं अगुत्तद्वारस्स पुग्गलस्स छहि द्वारेहि छसुपि आरम्मणेसु असंवरनिमित्तं उप्पज्‍जनकदुक्खं दस्सेत्वा स्वायमसंवरो यस्मा सरीरसभावानवबोधेन होति, तस्मा सरीरसभावं विचिनन्तो ‘‘पुब्बलोहितसम्पुण्ण’’न्तिआदिना गाथाद्वयमाह। तस्सत्थो – सरीरं नामेतं पुब्बेन लोहितेन च सम्पुण्णं भरितं अञ्‍ञेन च पित्तसेम्हादिना बहुना कुणपेन, तयिदं नरवीरेन नरेसु छेकेन सिप्पाचरियेन कतं वग्गु मट्ठं लाखापरिकम्मादिना चित्तितं, अन्तो पन गूथादिअसुचिभरितं समुग्गं विय छविमत्तमनोहरं बालजनसम्मोहं दुक्खसभावताय निरयादिदुक्खतापनतो च कटुकं, परिकप्पसम्भवेन अमूलकेन अस्सादमत्तेन मधुरताय मधुरस्सादं, ततो एव पियभावनिबन्धनेन पियनिबन्धनं, दुस्सहताय अप्पतीतताय च दुखं, ईदिसे सरीरे अस्सादलोभेन महादुक्खं पच्‍चनुभुय्यमानं अनवबुज्झन्तो लोको मधुरगिद्धो खुरधारालेहकपुरिसो विय दट्ठब्बोति।

    Evaṃ aguttadvārassa puggalassa chahi dvārehi chasupi ārammaṇesu asaṃvaranimittaṃ uppajjanakadukkhaṃ dassetvā svāyamasaṃvaro yasmā sarīrasabhāvānavabodhena hoti, tasmā sarīrasabhāvaṃ vicinanto ‘‘pubbalohitasampuṇṇa’’ntiādinā gāthādvayamāha. Tassattho – sarīraṃ nāmetaṃ pubbena lohitena ca sampuṇṇaṃ bharitaṃ aññena ca pittasemhādinā bahunā kuṇapena, tayidaṃ naravīrena naresu chekena sippācariyena kataṃ vaggu maṭṭhaṃ lākhāparikammādinā cittitaṃ, anto pana gūthādiasucibharitaṃ samuggaṃ viya chavimattamanoharaṃ bālajanasammohaṃ dukkhasabhāvatāya nirayādidukkhatāpanato ca kaṭukaṃ, parikappasambhavena amūlakena assādamattena madhuratāya madhurassādaṃ, tato eva piyabhāvanibandhanena piyanibandhanaṃ, dussahatāya appatītatāya ca dukhaṃ, īdise sarīre assādalobhena mahādukkhaṃ paccanubhuyyamānaṃ anavabujjhanto loko madhuragiddho khuradhārālehakapuriso viya daṭṭhabboti.

    इदानि एते चक्खादीनं गोचरभूता रूपादयो वुत्ता, ते विसेसतो पुरिसस्स इत्थिपटिबद्धा कमनीयाति तत्थ संवरो कातब्बोति दस्सेन्तो ‘‘इत्थिरूपे’’तिआदिमाह। तत्थ इत्थिरूपेति इत्थिया चतुसमुट्ठानिकरूपायतनसङ्खाते वण्णे। अपि च यो कोचि इत्थिया निवत्थस्स अलङ्कारस्स वा गन्धवण्णकादीनं वा पिळन्धनमालानं वा कायपटिबद्धो वण्णो पुरिसस्स चक्खुविञ्‍ञाणस्स आरम्मणभावाय उपकप्पति, सब्बमेतं ‘‘इत्थिरूप’’न्त्वेव वेदितब्बं। इत्थिसरेति इत्थिया गीतलपितहसितरुदितसद्दे। अपि च इत्थिया निवत्थवत्थस्सपि अलङ्कतअलङ्कारस्सपि इत्थिपयोगनिप्फादिता वेणुवीणासङ्खपणवादीनम्पि सद्दा इध इत्थिसरग्गहणेन गहिताति वेदितब्बा। सब्बोपेसो पुरिसस्स चित्तं आकड्ढतीति। ‘‘इत्थिरसे’’ति पन पाळिया चतुसमुट्ठानिकरसायतनवसेन वुत्तं। इत्थिया किंकारपटिस्सावितादिवसेन अस्सवरसो चेव परिभोगरसो च इत्थिरसोति एके। यो पन इत्थिया ओट्ठमंससम्मक्खितखेळादिरसो, यो च ताय पुरिसस्स दिन्‍नयागुभत्तादीनं रसो, सब्बोपेसो ‘‘इत्थिरसो’’त्वेव वेदितब्बो। फोट्ठब्बेपि च इत्थिया कायसम्फस्सो, इत्थिसरीरारूळ्हानं वत्थालङ्कारमालादीनं फस्सो ‘‘इत्थिफोट्ठब्बो’’त्वेव वेदितब्बो। एत्थ च येसं इत्थिरूपे इत्थिसरेति पाळि, तेसं अपि-सद्देन इत्थिरससङ्गहो दट्ठब्बो। इत्थिगन्धेसूति इत्थिया चतुसमुट्ठानिकगन्धायतनेसु। इत्थिया सरीरगन्धो नाम दुग्गन्धो। एकच्‍चा हि इत्थी अस्सगन्धिनी होति, एकच्‍चा मेण्डगन्धिनी, एकच्‍चा सेदगन्धिनी, एकच्‍चा सोणितगन्धिनी, तथापि तासु अन्धबालो रज्‍जतेव। चक्‍कवत्तिनो पन इत्थिरतनस्स कायतो चन्दनगन्धो वायति, मुखतो उप्पलगन्धो, अयं न सब्बासं होतीति, इत्थिया सरीरे आरूळ्हो आगन्तुको अनुलिम्पनादिगन्धो ‘‘इत्थिगन्धो’’ति वेदितब्बो। सारत्तोति सुट्ठु रत्तो गधितो मुच्छितो, इदं पन पदं ‘‘इत्थिरूपे’’तिआदीसुपि योजेतब्बं। विविधं विन्दते दुखन्ति इत्थिरूपादीसु सरागनिमित्तं दिट्ठधम्मिकं वधबन्धनादिवसेन सम्परायिकं पञ्‍चविधबन्धनादिवसेन नानप्पकारं दुक्खं पटिलभति।

    Idāni ete cakkhādīnaṃ gocarabhūtā rūpādayo vuttā, te visesato purisassa itthipaṭibaddhā kamanīyāti tattha saṃvaro kātabboti dassento ‘‘itthirūpe’’tiādimāha. Tattha itthirūpeti itthiyā catusamuṭṭhānikarūpāyatanasaṅkhāte vaṇṇe. Api ca yo koci itthiyā nivatthassa alaṅkārassa vā gandhavaṇṇakādīnaṃ vā piḷandhanamālānaṃ vā kāyapaṭibaddho vaṇṇo purisassa cakkhuviññāṇassa ārammaṇabhāvāya upakappati, sabbametaṃ ‘‘itthirūpa’’ntveva veditabbaṃ. Itthisareti itthiyā gītalapitahasitaruditasadde. Api ca itthiyā nivatthavatthassapi alaṅkataalaṅkārassapi itthipayoganipphāditā veṇuvīṇāsaṅkhapaṇavādīnampi saddā idha itthisaraggahaṇena gahitāti veditabbā. Sabbopeso purisassa cittaṃ ākaḍḍhatīti. ‘‘Itthirase’’ti pana pāḷiyā catusamuṭṭhānikarasāyatanavasena vuttaṃ. Itthiyā kiṃkārapaṭissāvitādivasena assavaraso ceva paribhogaraso ca itthirasoti eke. Yo pana itthiyā oṭṭhamaṃsasammakkhitakheḷādiraso, yo ca tāya purisassa dinnayāgubhattādīnaṃ raso, sabbopeso ‘‘itthiraso’’tveva veditabbo. Phoṭṭhabbepi ca itthiyā kāyasamphasso, itthisarīrārūḷhānaṃ vatthālaṅkāramālādīnaṃ phasso ‘‘itthiphoṭṭhabbo’’tveva veditabbo. Ettha ca yesaṃ itthirūpe itthisareti pāḷi, tesaṃ api-saddena itthirasasaṅgaho daṭṭhabbo. Itthigandhesūti itthiyā catusamuṭṭhānikagandhāyatanesu. Itthiyā sarīragandho nāma duggandho. Ekaccā hi itthī assagandhinī hoti, ekaccā meṇḍagandhinī, ekaccā sedagandhinī, ekaccā soṇitagandhinī, tathāpi tāsu andhabālo rajjateva. Cakkavattino pana itthiratanassa kāyato candanagandho vāyati, mukhato uppalagandho, ayaṃ na sabbāsaṃ hotīti, itthiyā sarīre ārūḷho āgantuko anulimpanādigandho ‘‘itthigandho’’ti veditabbo. Sārattoti suṭṭhu ratto gadhito mucchito, idaṃ pana padaṃ ‘‘itthirūpe’’tiādīsupi yojetabbaṃ. Vividhaṃ vindate dukhanti itthirūpādīsu sarāganimittaṃ diṭṭhadhammikaṃ vadhabandhanādivasena samparāyikaṃ pañcavidhabandhanādivasena nānappakāraṃ dukkhaṃ paṭilabhati.

    इत्थिसोतानि सब्बानीति इत्थिया रूपादिआरम्मणानि सब्बानि अनवसेसानि पञ्‍च तण्हासोतानि सन्दन्ति। पञ्‍चसूति पुरिसस्स पञ्‍चसु द्वारेसु। तेसन्ति तेसं पञ्‍चन्‍नं सोतानं। आवरणन्ति संवरणं, यथा असंवरो न उप्पज्‍जति, एवं सतिसम्पजञ्‍ञं पच्‍चुपट्ठपेत्वा संवरं पवत्तेतुं यो सक्‍कोति, सो वीरियवा आरद्धवीरियो अकुसलानं धम्मानं पहानाय कुसलानं धम्मानं उपसम्पदायाति अत्थो।

    Itthisotāni sabbānīti itthiyā rūpādiārammaṇāni sabbāni anavasesāni pañca taṇhāsotāni sandanti. Pañcasūti purisassa pañcasu dvāresu. Tesanti tesaṃ pañcannaṃ sotānaṃ. Āvaraṇanti saṃvaraṇaṃ, yathā asaṃvaro na uppajjati, evaṃ satisampajaññaṃ paccupaṭṭhapetvā saṃvaraṃ pavattetuṃ yo sakkoti, so vīriyavā āraddhavīriyo akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāyāti attho.

    एवं रूपादिगोचरे पब्बजितस्स पटिपत्तिं दस्सेत्वा इदानि गहट्ठस्स दस्सेतुं ‘‘सो अत्थवा’’तिआदि वुत्तं। तत्थ सो अत्थवा सो धम्मट्ठो, सो दक्खो सो विचक्खणोति सो पुग्गलो इमस्मिं लोके अत्थवा, बुद्धिमा, धम्मे ठितो, धम्मे दक्खो, धम्मे छेको, अनलसो वा विचक्खणो इति कत्तब्बतासु कुसलो नाम। करेय्य रममानोपि, किच्‍चं धम्मत्थसंहितन्ति गेहरतिया रममानोपि धम्मत्थसंहितं धम्मतो अत्थतो च अनपेतमेव तं तं कत्तब्बं। अनुप्पन्‍नानं भोगानं उप्पादनं, उप्पन्‍नानं परिपालनं, परिभोगञ्‍च करेय्य, अञ्‍ञमञ्‍ञं, अविरोधेन, अञ्‍ञमञ्‍ञं, अबाधनेन, तिवग्गत्थं अनुयुञ्‍जेय्याति अधिप्पायो । अयञ्‍च नयो येसं सम्मापटिपत्तिअविरोधेन तिवग्गत्थस्स वसेन वत्तति बिम्बिसारमहाराजादीनं विय, तेसं वसेन वुत्तो। न येसं केसञ्‍चि वसेनाति दट्ठब्बं।

    Evaṃ rūpādigocare pabbajitassa paṭipattiṃ dassetvā idāni gahaṭṭhassa dassetuṃ ‘‘so atthavā’’tiādi vuttaṃ. Tattha so atthavā so dhammaṭṭho, so dakkho so vicakkhaṇoti so puggalo imasmiṃ loke atthavā, buddhimā, dhamme ṭhito, dhamme dakkho, dhamme cheko, analaso vā vicakkhaṇo iti kattabbatāsu kusalo nāma. Kareyya ramamānopi, kiccaṃ dhammatthasaṃhitanti geharatiyā ramamānopi dhammatthasaṃhitaṃ dhammato atthato ca anapetameva taṃ taṃ kattabbaṃ. Anuppannānaṃ bhogānaṃ uppādanaṃ, uppannānaṃ paripālanaṃ, paribhogañca kareyya, aññamaññaṃ, avirodhena, aññamaññaṃ, abādhanena, tivaggatthaṃ anuyuñjeyyāti adhippāyo . Ayañca nayo yesaṃ sammāpaṭipattiavirodhena tivaggatthassa vasena vattati bimbisāramahārājādīnaṃ viya, tesaṃ vasena vutto. Na yesaṃ kesañci vasenāti daṭṭhabbaṃ.

    अथो सीदति सञ्‍ञुत्तन्ति यदि इधलोके सुपसंहितं दिट्ठधम्मिकं अत्थं परिग्गहेत्वा ठितं। वज्‍जे किच्‍चं निरत्थकन्ति सम्परायिकत्थरहितं अनत्थुपसंहितं किच्‍चं सचेपि विस्सज्‍जेय्य परिच्‍चजेय्य। न तं किच्‍चन्ति मञ्‍ञित्वा, अप्पमत्तो विचक्खणोति सतिअविप्पवासेन अप्पमत्तो विचारणपञ्‍ञासम्भवेन विचक्खणो अनत्थुपसंहितं, तं किच्‍चं मया न कातब्बन्ति मञ्‍ञित्वा विवज्‍जेय्य।

    Atho sīdati saññuttanti yadi idhaloke supasaṃhitaṃ diṭṭhadhammikaṃ atthaṃ pariggahetvā ṭhitaṃ. Vajje kiccaṃ niratthakanti samparāyikattharahitaṃ anatthupasaṃhitaṃ kiccaṃ sacepi vissajjeyya pariccajeyya. Na taṃ kiccanti maññitvā, appamatto vicakkhaṇoti satiavippavāsena appamatto vicāraṇapaññāsambhavena vicakkhaṇo anatthupasaṃhitaṃ, taṃ kiccaṃ mayā na kātabbanti maññitvā vivajjeyya.

    विवज्‍जेत्वा पन यञ्‍च अत्थेन सञ्‍ञुत्तं, या च धम्मगता रति। तं समादाय वत्तेथाति यंकिञ्‍चि दिट्ठधम्मिकसम्परायिकप्पभेदेन अत्थेन हितेन संयुत्तं तदुभयहितावहं, या च अधिकुसलधम्मगता समथविपस्सनासहिता रति, तदुभयं सम्मा आदियित्वा परिग्गहं कत्वा वत्तेय्य। ‘‘सब्बं रतिं धम्मरति जिनाती’’ति (ध॰ प॰ ३५४) वचनतो सा हि एकंसेन उत्तमत्थस्स पापनतो उत्तमा रति नाम।

    Vivajjetvā pana yañca atthena saññuttaṃ, yā ca dhammagatā rati. Taṃ samādāya vattethāti yaṃkiñci diṭṭhadhammikasamparāyikappabhedena atthena hitena saṃyuttaṃ tadubhayahitāvahaṃ, yā ca adhikusaladhammagatā samathavipassanāsahitā rati, tadubhayaṃ sammā ādiyitvā pariggahaṃ katvā vatteyya. ‘‘Sabbaṃ ratiṃ dhammarati jinātī’’ti (dha. pa. 354) vacanato sā hi ekaṃsena uttamatthassa pāpanato uttamā rati nāma.

    यं पन कामरतिसंयुत्तं किच्‍चं निरत्थकन्ति वुत्तं, तस्सा अनत्थुपसंहितभावं दस्सेतुं ‘‘उच्‍चावचेही’’तिआदि वुत्तं। तत्थ उच्‍चावचेहीति महन्तेहि चेव खुद्दकेहि च। उपायेहीति नयेहि। परेसमभिजिगीसतीति परेसं सन्तकं आहरितुं इच्छति, परे वा सब्बथा हापेति, जिनापेति परं हन्त्वा, वधित्वा अथ सोचयित्वा, आलोपति साहसा यो परेसं। इदं वुत्तं होति – यो पुग्गलो कामहेतु परे हनन्तो, घातेन्तो, सोचेन्तो सन्धिच्छेदसन्धिरुहनपसय्हावहारादीहि नानुपायेहि परेसं सन्तकं हरितुं वायमन्तो साहसाकारं करोति, आलोपति, जिगीसति सापतेय्यवसेन परे हापेति, तस्स तं किच्‍चं कामरतिसन्‍निस्सितं अनत्थुपसंहितं एकन्तनिहीनन्ति। एतेन तप्पटिपक्खतो धम्मगताय रतिया एकंसतो उत्तमभावंयेव विभावेति।

    Yaṃ pana kāmaratisaṃyuttaṃ kiccaṃ niratthakanti vuttaṃ, tassā anatthupasaṃhitabhāvaṃ dassetuṃ ‘‘uccāvacehī’’tiādi vuttaṃ. Tattha uccāvacehīti mahantehi ceva khuddakehi ca. Upāyehīti nayehi. Paresamabhijigīsatīti paresaṃ santakaṃ āharituṃ icchati, pare vā sabbathā hāpeti, jināpeti paraṃ hantvā, vadhitvā atha socayitvā, ālopati sāhasā yo paresaṃ. Idaṃ vuttaṃ hoti – yo puggalo kāmahetu pare hananto, ghātento, socento sandhicchedasandhiruhanapasayhāvahārādīhi nānupāyehi paresaṃ santakaṃ harituṃ vāyamanto sāhasākāraṃ karoti, ālopati, jigīsati sāpateyyavasena pare hāpeti, tassa taṃ kiccaṃ kāmaratisannissitaṃ anatthupasaṃhitaṃ ekantanihīnanti. Etena tappaṭipakkhato dhammagatāya ratiyā ekaṃsato uttamabhāvaṃyeva vibhāveti.

    इदानि यं ‘‘तेसमावरणं कातुं यो सक्‍कोती’’ति इन्द्रियानं आवरणं वुत्तं, तं उपायेन सह विभावेन्तो ‘‘तच्छन्तो आणिया आणिं , निहन्ति बलवा यथा’’ति आह। यथा बलवा कायबलेन, ञाणबलेन च समन्‍नागतो तच्छको रुक्खदण्डगतं आणिं नीहरितुकामो ततो बलवतिं आणिं कोटेन्तो ततो नीहरति, तथा कुसलो भिक्खु चक्खादीनि इन्द्रियानि विपस्सनाबलेन निहन्तुकामो इन्द्रियेहि एव निहन्ति।

    Idāni yaṃ ‘‘tesamāvaraṇaṃ kātuṃ yo sakkotī’’ti indriyānaṃ āvaraṇaṃ vuttaṃ, taṃ upāyena saha vibhāvento ‘‘tacchanto āṇiyā āṇiṃ, nihanti balavā yathā’’ti āha. Yathā balavā kāyabalena, ñāṇabalena ca samannāgato tacchako rukkhadaṇḍagataṃ āṇiṃ nīharitukāmo tato balavatiṃ āṇiṃ koṭento tato nīharati, tathā kusalo bhikkhu cakkhādīni indriyāni vipassanābalena nihantukāmo indriyehi eva nihanti.

    कतमेहि पनाति आह ‘‘सद्ध’’न्तिआदि। तस्सत्थो – अधिमोक्खलक्खणं सद्धं, पग्गहलक्खणं वीरियं, अविक्खेपलक्खणं समाधिं, उपट्ठानलक्खणं सतिं, दस्सनलक्खणं पञ्‍ञन्ति इमानिपि विमुत्तिपरिपाचकानि पञ्‍चिन्द्रियानि भावेन्तो वड्ढेन्तो एतेहि पञ्‍चहि इन्द्रियेहि चक्खादीनि पञ्‍चिन्द्रियानि अनुनयपटिघादिकिलेसुप्पत्तिया द्वारभावविहनेन हन्त्वा, अरियमग्गेन तदुपनिस्सये किलेसे समुच्छिन्दित्वा, ततो एव अनीघो निद्दुक्खो ब्राह्मणो अनुपादिसेसपरिनिब्बानमेव याति उपगच्छतीति।

    Katamehi panāti āha ‘‘saddha’’ntiādi. Tassattho – adhimokkhalakkhaṇaṃ saddhaṃ, paggahalakkhaṇaṃ vīriyaṃ, avikkhepalakkhaṇaṃ samādhiṃ, upaṭṭhānalakkhaṇaṃ satiṃ, dassanalakkhaṇaṃ paññanti imānipi vimuttiparipācakāni pañcindriyāni bhāvento vaḍḍhento etehi pañcahi indriyehi cakkhādīni pañcindriyāni anunayapaṭighādikilesuppattiyā dvārabhāvavihanena hantvā, ariyamaggena tadupanissaye kilese samucchinditvā, tato eva anīgho niddukkho brāhmaṇo anupādisesaparinibbānameva yāti upagacchatīti.

    सो अत्थवाति सो यथावुत्तो ब्राह्मणो उत्तमत्थेन समन्‍नागतत्ता अत्थवा, तं सम्पापके धम्मे ठितत्ता धम्मट्ठो। सब्बेन सब्बं अनवसेसेन विधिना अनवसेसं बुद्धस्स भगवतो वाक्यभूतं अनुसासनिं कत्वा यथानुसिट्ठं पटिपज्‍जित्वा ठितो। ततो एव सो नरो उत्तमपुरिसो निब्बानसुखञ्‍च एधति, ब्रूहेति, वड्ढेतीति।

    So atthavāti so yathāvutto brāhmaṇo uttamatthena samannāgatattā atthavā, taṃ sampāpake dhamme ṭhitattā dhammaṭṭho. Sabbena sabbaṃ anavasesena vidhinā anavasesaṃ buddhassa bhagavato vākyabhūtaṃ anusāsaniṃ katvā yathānusiṭṭhaṃ paṭipajjitvā ṭhito. Tato eva so naro uttamapuriso nibbānasukhañca edhati, brūheti, vaḍḍhetīti.

    एवं थेरेन अत्तनो चिन्तिताकारविभावनावसेन पटिपत्तिया पकासितत्ता इदमेव चस्स अञ्‍ञाब्याकरणं दट्ठब्बं।

    Evaṃ therena attano cintitākāravibhāvanāvasena paṭipattiyā pakāsitattā idameva cassa aññābyākaraṇaṃ daṭṭhabbaṃ.

    पारापरियत्थेरगाथावण्णना निट्ठिता।

    Pārāpariyattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / २. पारापरियत्थेरगाथा • 2. Pārāpariyattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact