Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    १०. पारापरियत्थेरगाथावण्णना

    10. Pārāpariyattheragāthāvaṇṇanā

    समणस्स अहु चिन्तातिआदिका आयस्मतो पारापरियत्थेरस्स गाथा। इमस्स वत्थु हेट्ठा आगतमेव। ता च गाथा सत्थरि धरन्ते अत्तनो पुथुज्‍जनकाले मनच्छट्ठानं इन्द्रियानं निग्गण्हनचिन्ताय पकासनवसेन भासिता। इमा पन अपरभागे सत्थरि परिनिब्बुते अत्तनो च परिनिब्बाने उपट्ठिते तदा आयतिञ्‍च भिक्खूनं उद्धम्मपटिपत्तिया पकासनवसेन भासिता। तत्थ –

    Samaṇassaahu cintātiādikā āyasmato pārāpariyattherassa gāthā. Imassa vatthu heṭṭhā āgatameva. Tā ca gāthā satthari dharante attano puthujjanakāle manacchaṭṭhānaṃ indriyānaṃ niggaṇhanacintāya pakāsanavasena bhāsitā. Imā pana aparabhāge satthari parinibbute attano ca parinibbāne upaṭṭhite tadā āyatiñca bhikkhūnaṃ uddhammapaṭipattiyā pakāsanavasena bhāsitā. Tattha –

    ९२०.

    920.

    ‘‘समणस्स अहु चिन्ता, पुप्फितम्हि महावने।

    ‘‘Samaṇassa ahu cintā, pupphitamhi mahāvane;

    एकग्गस्स निसिन्‍नस्स, पविवित्तस्स झायिनो’’ति॥ –

    Ekaggassa nisinnassa, pavivittassa jhāyino’’ti. –

    अयं गाथा सङ्गीतिकारेहि ठपिता। तस्सत्थो हेट्ठा वुत्तनयोव। अयं पन सम्बन्धो – सत्थरि अग्गसावकेसु एकच्‍चेसु महाथेरेसु च परिनिब्बुतेसु अतीतसत्थुके पावचने सुब्बचेसु सिक्खाकामेसु भिक्खूसु दुल्‍लभेसु, दुब्बचेसु मिच्छापटिपत्तिबहुलेसु भिक्खूसु च जातेसु सुपुप्फिते महन्ते सालवने निसिन्‍नस्स पविवित्तस्स एकग्गस्स झायनसीलस्स, समितपापताय समणस्स, पारापरियत्थेरस्स पटिपत्तिं निस्साय चिन्ता वीमंसा अहोसीति इतरा –

    Ayaṃ gāthā saṅgītikārehi ṭhapitā. Tassattho heṭṭhā vuttanayova. Ayaṃ pana sambandho – satthari aggasāvakesu ekaccesu mahātheresu ca parinibbutesu atītasatthuke pāvacane subbacesu sikkhākāmesu bhikkhūsu dullabhesu, dubbacesu micchāpaṭipattibahulesu bhikkhūsu ca jātesu supupphite mahante sālavane nisinnassa pavivittassa ekaggassa jhāyanasīlassa, samitapāpatāya samaṇassa, pārāpariyattherassa paṭipattiṃ nissāya cintā vīmaṃsā ahosīti itarā –

    ९२१.

    921.

    ‘‘अञ्‍ञथा लोकनाथम्हि, तिट्ठन्ते पुरिसुत्तमे।

    ‘‘Aññathā lokanāthamhi, tiṭṭhante purisuttame;

    इरियं आसि भिक्खूनं, अञ्‍ञथा दानि दिस्सति॥

    Iriyaṃ āsi bhikkhūnaṃ, aññathā dāni dissati.

    ९२२.

    922.

    ‘‘सीतवातपरित्ताणं, हिरिकोपीनछादनं।

    ‘‘Sītavātaparittāṇaṃ, hirikopīnachādanaṃ;

    मत्तट्ठियं अभुञ्‍जिंसु, सन्तुट्ठा इतरीतरे॥

    Mattaṭṭhiyaṃ abhuñjiṃsu, santuṭṭhā itarītare.

    ९२३.

    923.

    ‘‘पणीतं यदि वा लूखं, अप्पं वा यदि वा बहुं।

    ‘‘Paṇītaṃ yadi vā lūkhaṃ, appaṃ vā yadi vā bahuṃ;

    यापनत्थं अभुञ्‍जिंसु, अगिद्धा नाधिमुच्छिता॥

    Yāpanatthaṃ abhuñjiṃsu, agiddhā nādhimucchitā.

    ९२४.

    924.

    ‘‘जीवितानं परिक्खारे, भेसज्‍जे अथ पच्‍चये।

    ‘‘Jīvitānaṃ parikkhāre, bhesajje atha paccaye;

    न बाळ्हं उस्सुका आसुं, यथा ते आसवक्खये॥

    Na bāḷhaṃ ussukā āsuṃ, yathā te āsavakkhaye.

    ९२५.

    925.

    ‘‘अरञ्‍ञे रुक्खमूलेसु, कन्दरासु गुहासु च।

    ‘‘Araññe rukkhamūlesu, kandarāsu guhāsu ca;

    विवेकमनुब्रूहन्ता, विहंसु तप्परायणा॥

    Vivekamanubrūhantā, vihaṃsu tapparāyaṇā.

    ९२६.

    926.

    ‘‘नीचा निविट्ठा सुभरा, मुदू अथद्धमानसा।

    ‘‘Nīcā niviṭṭhā subharā, mudū athaddhamānasā;

    अब्यासेका अमुखरा, अत्थचिन्तावसानुगा॥

    Abyāsekā amukharā, atthacintāvasānugā.

    ९२७.

    927.

    ‘‘ततो पासादिकं आसि, गतं भुत्तं निसेवितं।

    ‘‘Tato pāsādikaṃ āsi, gataṃ bhuttaṃ nisevitaṃ;

    सिनिद्धा तेलधाराव, अहोसि इरियापथो॥

    Siniddhā teladhārāva, ahosi iriyāpatho.

    ९२८.

    928.

    ‘‘सब्बासवपरिक्खीणा , महाझायी महाहिता।

    ‘‘Sabbāsavaparikkhīṇā , mahājhāyī mahāhitā;

    निब्बुता दानि ते थेरा, परित्ता दानि तादिसा॥

    Nibbutā dāni te therā, parittā dāni tādisā.

    ९२९.

    929.

    ‘‘कुसलानञ्‍च धम्मानं, पञ्‍ञाय च परिक्खया।

    ‘‘Kusalānañca dhammānaṃ, paññāya ca parikkhayā;

    सब्बाकारवरूपेतं, लुज्‍जते जिनसासनं॥

    Sabbākāravarūpetaṃ, lujjate jinasāsanaṃ.

    ९३०.

    930.

    ‘‘पापकानञ्‍च धम्मानं, किलेसानञ्‍च यो उतु।

    ‘‘Pāpakānañca dhammānaṃ, kilesānañca yo utu;

    उपट्ठिता विवेकाय, ये च सद्धम्मसेसका॥

    Upaṭṭhitā vivekāya, ye ca saddhammasesakā.

    ९३१.

    931.

    ‘‘ते किलेसा पवड्ढन्ता, आविसन्ति बहुं जनं।

    ‘‘Te kilesā pavaḍḍhantā, āvisanti bahuṃ janaṃ;

    कीळन्ति मञ्‍ञे बालेहि, उम्मत्तेहिव रक्खसा॥

    Kīḷanti maññe bālehi, ummattehiva rakkhasā.

    ९३२.

    932.

    ‘‘किलेसेहाभिभूता ते, तेन तेन विधाविता।

    ‘‘Kilesehābhibhūtā te, tena tena vidhāvitā;

    नरा किलेसवत्थूसु, ससङ्गामेव घोसिते॥

    Narā kilesavatthūsu, sasaṅgāmeva ghosite.

    ९३३.

    933.

    ‘‘परिच्‍चजित्वा सद्धम्मं, अञ्‍ञमञ्‍ञेहि भण्डरे।

    ‘‘Pariccajitvā saddhammaṃ, aññamaññehi bhaṇḍare;

    दिट्ठिगतानि अन्वेन्ता, इदं सेय्योति मञ्‍ञरे॥

    Diṭṭhigatāni anventā, idaṃ seyyoti maññare.

    ९३४.

    934.

    ‘‘धनञ्‍च पुत्तं भरियञ्‍च, छड्डयित्वान निग्गता।

    ‘‘Dhanañca puttaṃ bhariyañca, chaḍḍayitvāna niggatā;

    कटच्छुभिक्खहेतूपि, अकिच्छानि निसेवरे॥

    Kaṭacchubhikkhahetūpi, akicchāni nisevare.

    ९३५.

    935.

    ‘‘उदरावदेहकं भुत्वा, सयन्तुत्तानसेय्यका।

    ‘‘Udarāvadehakaṃ bhutvā, sayantuttānaseyyakā;

    कथा वड्ढेन्ति पटिबुद्धा, या कथा सत्थुगरहिता॥

    Kathā vaḍḍhenti paṭibuddhā, yā kathā satthugarahitā.

    ९३६.

    936.

    ‘‘सब्बकारुकसिप्पानि, चित्तिं कत्वान सिक्खरे।

    ‘‘Sabbakārukasippāni, cittiṃ katvāna sikkhare;

    अवूपसन्ता अज्झत्तं, सामञ्‍ञत्थोतिअच्छति॥

    Avūpasantā ajjhattaṃ, sāmaññatthotiacchati.

    ९३७.

    937.

    ‘‘मत्तिकं तेलचुण्णञ्‍च, उदकासनभोजनं।

    ‘‘Mattikaṃ telacuṇṇañca, udakāsanabhojanaṃ;

    गिहीनं उपनामेन्ति, आकङ्खन्ता बहुत्तरं॥

    Gihīnaṃ upanāmenti, ākaṅkhantā bahuttaraṃ.

    ९३८.

    938.

    ‘‘दन्तपोनं कपित्थञ्‍च, पुप्फं खादनियानि च।

    ‘‘Dantaponaṃ kapitthañca, pupphaṃ khādaniyāni ca;

    पिण्डपाते च सम्पन्‍ने, अम्बे आमलकानि च॥

    Piṇḍapāte ca sampanne, ambe āmalakāni ca.

    ९३९.

    939.

    ‘‘भेसज्‍जेसु यथा वेज्‍जा, किच्‍चाकिच्‍चे यथा गिही।

    ‘‘Bhesajjesu yathā vejjā, kiccākicce yathā gihī;

    गणिकाव विभूसायं, इस्सरे खत्तिया यथा॥

    Gaṇikāva vibhūsāyaṃ, issare khattiyā yathā.

    ९४०.

    940.

    ‘‘नेकतिका वञ्‍चनिका, कूटसक्खी अपाटुका।

    ‘‘Nekatikā vañcanikā, kūṭasakkhī apāṭukā;

    बहूहि परिकप्पेहि, आमिसं परिभुञ्‍जरे॥

    Bahūhi parikappehi, āmisaṃ paribhuñjare.

    ९४१.

    941.

    ‘‘लेसकप्पे परियाये, परिकप्पेनुधाविता।

    ‘‘Lesakappe pariyāye, parikappenudhāvitā;

    जीविकत्था उपायेन, सङ्कड्ढन्ति बहुं धनं॥

    Jīvikatthā upāyena, saṅkaḍḍhanti bahuṃ dhanaṃ.

    ९४२.

    942.

    ‘‘उपट्ठापेन्ति परिसं, कम्मतो नो च धम्मतो।

    ‘‘Upaṭṭhāpenti parisaṃ, kammato no ca dhammato;

    धम्मं परेसं देसेन्ति, लाभतो नो च अत्थतो॥

    Dhammaṃ paresaṃ desenti, lābhato no ca atthato.

    ९४३.

    943.

    ‘‘सङ्घलाभस्स भण्डन्ति, सङ्घतो परिबाहिरा।

    ‘‘Saṅghalābhassa bhaṇḍanti, saṅghato paribāhirā;

    परलाभोपजीवन्ता, अहिरीका न लज्‍जरे॥

    Paralābhopajīvantā, ahirīkā na lajjare.

    ९४४.

    944.

    ‘‘नानुयुत्ता तथा एके, मुण्डा सङ्घाटिपारुता।

    ‘‘Nānuyuttā tathā eke, muṇḍā saṅghāṭipārutā;

    सम्भावनंयेविच्छन्ति, लाभसक्‍कारमुच्छिता॥

    Sambhāvanaṃyevicchanti, lābhasakkāramucchitā.

    ९४५.

    945.

    ‘‘एवं नानप्पयातम्हि, न दानि सुकरं तथा।

    ‘‘Evaṃ nānappayātamhi, na dāni sukaraṃ tathā;

    अफुसितं वा फुसितुं, फुसितं वानुरक्खितुं॥

    Aphusitaṃ vā phusituṃ, phusitaṃ vānurakkhituṃ.

    ९४६.

    946.

    ‘‘यथा कण्टकट्ठानम्हि, चरेय्य अनुपाहनो।

    ‘‘Yathā kaṇṭakaṭṭhānamhi, careyya anupāhano;

    सतिं उपट्ठपेत्वान, एवं गामे मुनी चरे॥

    Satiṃ upaṭṭhapetvāna, evaṃ gāme munī care.

    ९४७.

    947.

    ‘‘सरित्वा पुब्बके योगी, तेसं वत्तमनुस्सरं।

    ‘‘Saritvā pubbake yogī, tesaṃ vattamanussaraṃ;

    किञ्‍चापि पच्छिमो कालो, फुसेय्य अमतं पदं॥

    Kiñcāpi pacchimo kālo, phuseyya amataṃ padaṃ.

    ९४८.

    948.

    ‘‘इदं वत्वा सालवने, समणो भावितिन्द्रियो।

    ‘‘Idaṃ vatvā sālavane, samaṇo bhāvitindriyo;

    ब्राह्मणो परिनिब्बायी, इसि खीणपुनब्भवो’’ति॥ –

    Brāhmaṇo parinibbāyī, isi khīṇapunabbhavo’’ti. –

    इमा गाथा थेरेनेव भासिता।

    Imā gāthā thereneva bhāsitā.

    तत्थ इरियं आसि भिक्खूनन्ति पुरिसुत्तमे लोकनाथम्हि सम्मासम्बुद्धे तिट्ठन्ते धरन्ते एतरहि पटिपत्तिभावतो। अञ्‍ञथा अञ्‍ञेन पकारेन भिक्खूनं इरियं चरितं अहोसि यथानुसिट्ठं पटिपत्तिभावतो। अञ्‍ञथा दानि दिस्सतीति इदानि पन ततो अञ्‍ञथा भिक्खूनं इरियं दिस्सति अयाथावपटिपत्तिभावतोति अधिप्पायो ।

    Tattha iriyaṃ āsi bhikkhūnanti purisuttame lokanāthamhi sammāsambuddhe tiṭṭhante dharante etarahi paṭipattibhāvato. Aññathā aññena pakārena bhikkhūnaṃ iriyaṃ caritaṃ ahosi yathānusiṭṭhaṃ paṭipattibhāvato. Aññathā dāni dissatīti idāni pana tato aññathā bhikkhūnaṃ iriyaṃ dissati ayāthāvapaṭipattibhāvatoti adhippāyo .

    इदानि सत्थरि धरन्ते येनाकारेन भिक्खूनं पटिपत्ति अहोसि, तं ताव दस्सेतुं ‘‘सीतवातपरित्ताण’’न्तिआदि वुत्तं। तत्थ मत्तट्ठियन्ति तं मत्तं पयोजनं। यावदेव सीतवातपरित्ताणं, यावदेव हिरीकोपीनपटिच्छादनं कत्वा चीवरं परिभुञ्‍जिंसु। कथं? सन्तुट्ठा इतरीतरे यस्मिं तस्मिं हीने पणीते वा यथालद्धे पच्‍चये सन्तोसं आपन्‍ना।

    Idāni satthari dharante yenākārena bhikkhūnaṃ paṭipatti ahosi, taṃ tāva dassetuṃ ‘‘sītavātaparittāṇa’’ntiādi vuttaṃ. Tattha mattaṭṭhiyanti taṃ mattaṃ payojanaṃ. Yāvadeva sītavātaparittāṇaṃ, yāvadeva hirīkopīnapaṭicchādanaṃ katvā cīvaraṃ paribhuñjiṃsu. Kathaṃ? Santuṭṭhā itarītare yasmiṃ tasmiṃ hīne paṇīte vā yathāladdhe paccaye santosaṃ āpannā.

    पणीतन्ति उळारं सप्पिआदिना संसट्ठं, तदभावेन लूखं। अप्पन्ति, चतुपञ्‍चालोपमत्तम्पि। बहुं यापनत्थं अभुञ्‍जिंसूति पणीतं बहुं भुञ्‍जन्तापि यापनमत्तमेव आहारं भुञ्‍जिंसु। ततो एव अगिद्धा गेधं अनापन्‍ना। नाधिमुच्छिता न अज्झोसिता अक्खब्भञ्‍जनं विय साकटिका, वणलेपनं विय वणिनो अभुञ्‍जिंसु।

    Paṇītanti uḷāraṃ sappiādinā saṃsaṭṭhaṃ, tadabhāvena lūkhaṃ. Appanti, catupañcālopamattampi. Bahuṃ yāpanatthaṃ abhuñjiṃsūti paṇītaṃ bahuṃ bhuñjantāpi yāpanamattameva āhāraṃ bhuñjiṃsu. Tato eva agiddhā gedhaṃ anāpannā. Nādhimucchitā na ajjhositā akkhabbhañjanaṃ viya sākaṭikā, vaṇalepanaṃ viya vaṇino abhuñjiṃsu.

    जीवितानं परिक्खारे, भेसज्‍जे अथ पच्‍चयेपि जीवितानं पवत्तिया परिक्खारभूते भेसज्‍जसङ्खाते पच्‍चये गिलानपच्‍चये। यथा तेति यथा ते पुरिमका भिक्खू आसवक्खये उस्सुका युत्ता आसुं, तथा ते रोगाभिभूतापि गिलानपच्‍चये बाळ्हं अतिविय उस्सुका नाहेसुन्ति अत्थो।

    Jīvitānaṃparikkhāre, bhesajje atha paccayepi jīvitānaṃ pavattiyā parikkhārabhūte bhesajjasaṅkhāte paccaye gilānapaccaye. Yathā teti yathā te purimakā bhikkhū āsavakkhaye ussukā yuttā āsuṃ, tathā te rogābhibhūtāpi gilānapaccaye bāḷhaṃ ativiya ussukā nāhesunti attho.

    तप्परायणाति विवेकपरायणा विवेकपोणा। एवं चतूहि गाथाहि चतुपच्‍चयसन्तोसं भावनाभिरतिञ्‍च दस्सेन्तेन तेसं अरियवंसपटिपदा दस्सिता।

    Tapparāyaṇāti vivekaparāyaṇā vivekapoṇā. Evaṃ catūhi gāthāhi catupaccayasantosaṃ bhāvanābhiratiñca dassentena tesaṃ ariyavaṃsapaṭipadā dassitā.

    नीचाति ‘‘मयं पंसुकूलिका पिण्डपातिका’’ति अत्तुक्‍कंसनपरवम्भनानि अकत्वा नीचवुत्तिनो, निवातवुत्तिनोति अत्थो। निविट्ठाति सासने निविट्ठसद्धा। सुभराति अप्पिच्छतादिभावेन सुपोसा। मुदूति वत्तपटिपत्तियं सकले च ब्रह्मचरिये मुदू, सुपरिकम्मकतसुवण्णं विय विनियोगक्खमा। मुदूति वा अभाकुटिका उत्तानमुखा पुप्फितमुखेन पटिसन्थारवुत्तिनो, सुतित्थं विय सुखावहाति वुत्तं होति। अथद्धमानसाति अकथिनचित्ता तेन सुब्बचभावमाह। अब्यासेकाति सतिविप्पवासाभावतो किलेसब्यासेकरहिता, अन्तरन्तरा तण्हादिट्ठिमानादीहि अवोकिण्णाति अत्थो। अमुखराति न मुखरा, न मुखेन खरा वचीपागब्भियरहिताति वा अत्थो। अत्थचिन्तावसानुगाति हितचिन्तावसानुगाहितचिन्तावसिका, अत्तनो परेसञ्‍च हितचिन्तमेव अनुपरिवत्तनका।

    Nīcāti ‘‘mayaṃ paṃsukūlikā piṇḍapātikā’’ti attukkaṃsanaparavambhanāni akatvā nīcavuttino, nivātavuttinoti attho. Niviṭṭhāti sāsane niviṭṭhasaddhā. Subharāti appicchatādibhāvena suposā. Mudūti vattapaṭipattiyaṃ sakale ca brahmacariye mudū, suparikammakatasuvaṇṇaṃ viya viniyogakkhamā. Mudūti vā abhākuṭikā uttānamukhā pupphitamukhena paṭisanthāravuttino, sutitthaṃ viya sukhāvahāti vuttaṃ hoti. Athaddhamānasāti akathinacittā tena subbacabhāvamāha. Abyāsekāti sativippavāsābhāvato kilesabyāsekarahitā, antarantarā taṇhādiṭṭhimānādīhi avokiṇṇāti attho. Amukharāti na mukharā, na mukhena kharā vacīpāgabbhiyarahitāti vā attho. Atthacintāvasānugāti hitacintāvasānugāhitacintāvasikā, attano paresañca hitacintameva anuparivattanakā.

    ततोति तस्मा नीचवुत्तादिहेतु। पासादिकन्ति पसादजनिकं पटिपत्तिं पस्सन्तानं सुणन्तानञ्‍च पसादावहं। गतन्ति अभिक्‍कन्तपटिक्‍कन्तपरिवत्तनादिगमनं। गतन्ति वा कायवाचापवत्ति। भुत्तन्ति चतुपच्‍चयपरिभोगो। निसेवितन्ति गोचरनिसेवनं। सिनिद्धा तेलधारावाति यथा अनिवत्तिता कुसलजनाभिसिञ्‍चिता सवन्ती तेलधारा अविच्छिन्‍ना सिनिद्धा मट्ठा दस्सनीया पासादिका होति, एवं तेसं आकप्पसम्पन्‍नानं इरियापथो अच्छिद्दो सण्हो मट्ठो दस्सनीयो पासादिको अहोसि।

    Tatoti tasmā nīcavuttādihetu. Pāsādikanti pasādajanikaṃ paṭipattiṃ passantānaṃ suṇantānañca pasādāvahaṃ. Gatanti abhikkantapaṭikkantaparivattanādigamanaṃ. Gatanti vā kāyavācāpavatti. Bhuttanti catupaccayaparibhogo. Nisevitanti gocaranisevanaṃ. Siniddhāteladhārāvāti yathā anivattitā kusalajanābhisiñcitā savantī teladhārā avicchinnā siniddhā maṭṭhā dassanīyā pāsādikā hoti, evaṃ tesaṃ ākappasampannānaṃ iriyāpatho acchiddo saṇho maṭṭho dassanīyo pāsādiko ahosi.

    महाझायीति महन्तेहि झानेहि झायनसीला, महन्तं वा निब्बानं झायन्तीति महाझायी। ततो एव महाहिता, महन्तेहि हितेहि समन्‍नागताति अत्थो। ते थेराति ते यथावुत्तप्पकारा पटिपत्तिपरायणा थेरा इदानि परिनिब्बुताति अत्थो। परित्ता दानि तादिसाति इदानि पच्छिमे काले तादिसा तथारूपा थेरा परित्ता अप्पका कतिपया एवाति वुत्तं होति।

    Mahājhāyīti mahantehi jhānehi jhāyanasīlā, mahantaṃ vā nibbānaṃ jhāyantīti mahājhāyī. Tato eva mahāhitā, mahantehi hitehi samannāgatāti attho. Te therāti te yathāvuttappakārā paṭipattiparāyaṇā therā idāni parinibbutāti attho. Parittā dāni tādisāti idāni pacchime kāle tādisā tathārūpā therā parittā appakā katipayā evāti vuttaṃ hoti.

    कुसलानञ्‍च धम्मानन्ति विवट्टस्स उपनिस्सयभूतानं विमोक्खसम्भारानं अनवज्‍जधम्मानं। पञ्‍ञाय चाति तथारूपाय पञ्‍ञाय च। परिक्खयाति अभावतो अनुप्पत्तितो। कामञ्‍चेत्थ पञ्‍ञापि सिया अनवज्‍जधम्मा, बहुकारभावदस्सनत्थं पनस्सा विसुं गहणं यथा पुञ्‍ञञाणसम्भाराति। सब्बाकारवरूपेतन्ति आदिकल्याणतादीहि सब्बेहि आकारवरेहि पकारविसेसेहि उपेतं युत्तं जिनस्स भगवतो सासनं लुज्‍जति विनस्सतीति अत्थो।

    Kusalānañcadhammānanti vivaṭṭassa upanissayabhūtānaṃ vimokkhasambhārānaṃ anavajjadhammānaṃ. Paññāya cāti tathārūpāya paññāya ca. Parikkhayāti abhāvato anuppattito. Kāmañcettha paññāpi siyā anavajjadhammā, bahukārabhāvadassanatthaṃ panassā visuṃ gahaṇaṃ yathā puññañāṇasambhārāti. Sabbākāravarūpetanti ādikalyāṇatādīhi sabbehi ākāravarehi pakāravisesehi upetaṃ yuttaṃ jinassa bhagavato sāsanaṃ lujjati vinassatīti attho.

    पापकानञ्‍च धम्मानं, किलेसानञ्‍च यो उतूति कायदुच्‍चरितादीनं पापधम्मानं लोभादीनञ्‍च किलेसानं यो उतु यो कालो, सो अयं वत्ततीति वचनसेसो। उपट्ठिता विवेकाय, ये च सद्धम्मसेसकाति ये पन एवरूपे काले कायचित्तउपधिविवेकत्थाय उपट्ठिता आरद्धवीरिया, ते च सेसपटिपत्तिसद्धम्मका होन्ति। अयञ्हेत्थ अधिप्पायो – सुविसुद्धसीलाचारापि समाना इदानि एकच्‍चे भिक्खू इरियापथसण्ठापनं, समथविपस्सनाभावनाविधानं, महापलिबोधूपच्छेदो, खुद्दकपलिबोधूपच्छेदोति एवमादिपुब्बकिच्‍चं सम्पादेत्वा भावनमनुयुञ्‍जन्ति। ते सेसपटिपत्तिसद्धम्मका, पटिपत्तिं मत्थकं पापेतुं न सक्‍कोन्तीति।

    Pāpakānañca dhammānaṃ, kilesānañca yo utūti kāyaduccaritādīnaṃ pāpadhammānaṃ lobhādīnañca kilesānaṃ yo utu yo kālo, so ayaṃ vattatīti vacanaseso. Upaṭṭhitā vivekāya, ye ca saddhammasesakāti ye pana evarūpe kāle kāyacittaupadhivivekatthāya upaṭṭhitā āraddhavīriyā, te ca sesapaṭipattisaddhammakā honti. Ayañhettha adhippāyo – suvisuddhasīlācārāpi samānā idāni ekacce bhikkhū iriyāpathasaṇṭhāpanaṃ, samathavipassanābhāvanāvidhānaṃ, mahāpalibodhūpacchedo, khuddakapalibodhūpacchedoti evamādipubbakiccaṃ sampādetvā bhāvanamanuyuñjanti. Te sesapaṭipattisaddhammakā, paṭipattiṃ matthakaṃ pāpetuṃ na sakkontīti.

    ते किलेसा पवड्ढन्ताति ये भगवतो ओरसपुत्तेहि च तदा परिक्खयं परियादानं गमिता किलेसा, ते एतरहि लद्धोकासा भिक्खूसु वुद्धिं विरूळ्हिं वेपुल्‍लं आपज्‍जन्ता। आविसन्ति बहुं जनन्ति कल्याणमित्तरहितं अयोनिसोमनसिकारबहुलं अन्धबालजनं अभिभवित्वा अवसं करोन्ता आविसन्ति सन्तानं अनुपविसन्ति। एवंभूता च ते कीळन्ति मञ्‍ञे बालेहि, उम्मत्तेहिव रक्खसा, यथा नाम केळिसीला रक्खसा भिसक्‍करहिते उम्मत्ते आविसित्वा ते अनयब्यसनं आपादेन्ता तेहि कीळन्ति, एवं ते किलेसा सम्मासम्बुद्धभिसक्‍करहिते अन्धबाले भिक्खू आविसित्वा तेसं दिट्ठधम्मिकादिभेदं अनत्थं उप्पादेन्ता तेहि सद्धिं कीळन्ति मञ्‍ञे, कीळन्ता विय होन्तीति अत्थो।

    Te kilesā pavaḍḍhantāti ye bhagavato orasaputtehi ca tadā parikkhayaṃ pariyādānaṃ gamitā kilesā, te etarahi laddhokāsā bhikkhūsu vuddhiṃ virūḷhiṃ vepullaṃ āpajjantā. Āvisanti bahuṃ jananti kalyāṇamittarahitaṃ ayonisomanasikārabahulaṃ andhabālajanaṃ abhibhavitvā avasaṃ karontā āvisanti santānaṃ anupavisanti. Evaṃbhūtā ca te kīḷanti maññe bālehi, ummattehiva rakkhasā, yathā nāma keḷisīlā rakkhasā bhisakkarahite ummatte āvisitvā te anayabyasanaṃ āpādentā tehi kīḷanti, evaṃ te kilesā sammāsambuddhabhisakkarahite andhabāle bhikkhū āvisitvā tesaṃ diṭṭhadhammikādibhedaṃ anatthaṃ uppādentā tehi saddhiṃ kīḷanti maññe, kīḷantā viya hontīti attho.

    तेन तेनाति तेन तेन आरम्मणभागेन। विधाविताति विरूपं धाविता असारुप्पवसेन पटिपज्‍जन्ता। किलेसवत्थूसूति पठमं उप्पन्‍नं किलेसा पच्छा उप्पज्‍जनकानं कारणभावतो किलेसाव किलेसवत्थूनि, तेसु किलेसवत्थूसु समूहितेसु। ससङ्गामेव घोसितेति हिरञ्‍ञसुवण्णमणिमुत्तादिकं धनं विप्पकिरित्वा ‘‘यं यं हिरञ्‍ञसुवण्णादि यस्स यस्स हत्थगतं, तं तं तस्स तस्सेव होतू’’ति एवं कामघोसना ससङ्गामघोसना नाम। तत्थायमत्थो – किलेसवत्थूसु ‘‘यो यो किलेसो यं यं सत्तं गण्हाति अभिभवति, सो सो तस्स तस्स होतू’’ति किलेससेनापतिना मारेन ससङ्गामे घोसिते विय। तेहि तेहि किलेसेहि अभिभूता ते बालपुथुज्‍जना तेन तेन आरम्मणभागेन विधाविता वोसिताति।

    Tenatenāti tena tena ārammaṇabhāgena. Vidhāvitāti virūpaṃ dhāvitā asāruppavasena paṭipajjantā. Kilesavatthūsūti paṭhamaṃ uppannaṃ kilesā pacchā uppajjanakānaṃ kāraṇabhāvato kilesāva kilesavatthūni, tesu kilesavatthūsu samūhitesu. Sasaṅgāmeva ghositeti hiraññasuvaṇṇamaṇimuttādikaṃ dhanaṃ vippakiritvā ‘‘yaṃ yaṃ hiraññasuvaṇṇādi yassa yassa hatthagataṃ, taṃ taṃ tassa tasseva hotū’’ti evaṃ kāmaghosanā sasaṅgāmaghosanā nāma. Tatthāyamattho – kilesavatthūsu ‘‘yo yo kileso yaṃ yaṃ sattaṃ gaṇhāti abhibhavati, so so tassa tassa hotū’’ti kilesasenāpatinā mārena sasaṅgāme ghosite viya. Tehi tehi kilesehi abhibhūtā te bālaputhujjanā tena tena ārammaṇabhāgena vidhāvitā vositāti.

    ते एवं विधाविता किं करोन्तीति आह ‘‘परिच्‍चजित्वा सद्धम्मं, अञ्‍ञमञ्‍ञेहि भण्डरे’’ति। तस्सत्थो – पटिपत्तिसद्धम्मं छड्डेत्वा आमिसकिञ्‍जक्खहेतु अञ्‍ञमञ्‍ञेहि भण्डरे कलहं करोन्तीति। दिट्ठिगतानीति ‘‘विञ्‍ञाणमत्तमेव अत्थि, नत्थेव रूपधम्मा’’ति, ‘‘यथा पुग्गलो नाम परमत्थतो नत्थि, एवं सभावधम्मापि परमत्थतो नत्थि, वोहारमत्तमेवा’’ति च एवमादीनि दिट्ठिगतानि मिच्छागाहे अन्वेन्ता अनुगच्छन्ता इदं सेय्यो इदमेव सेट्ठं, अञ्‍ञं मिच्छाति मञ्‍ञन्ति।

    Te evaṃ vidhāvitā kiṃ karontīti āha ‘‘pariccajitvā saddhammaṃ, aññamaññehi bhaṇḍare’’ti. Tassattho – paṭipattisaddhammaṃ chaḍḍetvā āmisakiñjakkhahetu aññamaññehi bhaṇḍare kalahaṃ karontīti. Diṭṭhigatānīti ‘‘viññāṇamattameva atthi, nattheva rūpadhammā’’ti, ‘‘yathā puggalo nāma paramatthato natthi, evaṃ sabhāvadhammāpi paramatthato natthi, vohāramattamevā’’ti ca evamādīni diṭṭhigatāni micchāgāhe anventā anugacchantā idaṃ seyyo idameva seṭṭhaṃ, aññaṃ micchāti maññanti.

    निग्गताति गेहतो निक्खन्ता। कटच्छुभिक्खहेतूपीति कटच्छुमत्तभिक्खानिमित्तम्पि। तं ददन्तस्स गहट्ठस्स अननुलोमिकसंसग्गवसेन अकिच्‍चानि पब्बजितेन अकत्तब्बानि कम्मानि निसेवरे करोन्ति।

    Niggatāti gehato nikkhantā. Kaṭacchubhikkhahetūpīti kaṭacchumattabhikkhānimittampi. Taṃ dadantassa gahaṭṭhassa ananulomikasaṃsaggavasena akiccāni pabbajitena akattabbāni kammāni nisevare karonti.

    उदरावदेहकं भुत्वाति ‘‘ऊनूदरो मिताहारो’’ति (थेरगा॰ ९८२; मि॰ प॰ ६.५.१०) वुत्तवचनं अचिन्तेत्वा उदरपूरं भुञ्‍जित्वा। सयन्तुत्तानसेय्यकाति ‘‘दक्खिणेन पस्सेन सीहसेय्यं कप्पेति पादे पादं अच्‍चाधाय सतो सम्पजानो’’ति (अ॰ नि॰ ८.९; विभ॰ ५१९) वुत्तविधानं अननुस्सरित्वा उत्तानसेय्यका सयन्ति। या कथा सत्थुगरहिताति राजकथादितिरच्छानकथं सन्धाय वदति।

    Udarāvadehakaṃ bhutvāti ‘‘ūnūdaro mitāhāro’’ti (theragā. 982; mi. pa. 6.5.10) vuttavacanaṃ acintetvā udarapūraṃ bhuñjitvā. Sayantuttānaseyyakāti ‘‘dakkhiṇena passena sīhaseyyaṃ kappeti pāde pādaṃ accādhāya sato sampajāno’’ti (a. ni. 8.9; vibha. 519) vuttavidhānaṃ ananussaritvā uttānaseyyakā sayanti. Yā kathā satthugarahitāti rājakathāditiracchānakathaṃ sandhāya vadati.

    सब्बकारुकसिप्पानीति सब्बेहि वेस्सादीहि कारुकेहि कत्तब्बानि भत्ततालवण्टकरणादीनि हत्थसिप्पानि। चित्तिं कत्वानाति सक्‍कच्‍चं सादरं कत्वा। अवूपसन्ता अज्झत्तन्ति किलेसवूपसमाभावतो गद्दुहनमत्तम्पि समाधानाभावतो च अज्झत्तं अवूपसन्ता, अवूपसन्तचित्ताति अत्थो। सामञ्‍ञत्थोति समणधम्मो। अतिअच्छतीति तेसं आजीवकिच्‍चपसुतताय एकदेसम्पि अफुसनतो विसुंयेव निसीदति, अनल्‍लीयतीति वुत्तं होति।

    Sabbakārukasippānīti sabbehi vessādīhi kārukehi kattabbāni bhattatālavaṇṭakaraṇādīni hatthasippāni. Cittiṃ katvānāti sakkaccaṃ sādaraṃ katvā. Avūpasantā ajjhattanti kilesavūpasamābhāvato gadduhanamattampi samādhānābhāvato ca ajjhattaṃ avūpasantā, avūpasantacittāti attho. Sāmaññatthoti samaṇadhammo. Atiacchatīti tesaṃ ājīvakiccapasutatāya ekadesampi aphusanato visuṃyeva nisīdati, anallīyatīti vuttaṃ hoti.

    मत्तिकन्ति पाकतिकं वा पञ्‍चवण्णं वा गिहीनं विनियोगक्खमं मत्तिकं। तेलचुण्णञ्‍चाति पाकतिकं, अभिसङ्खतं वा तेलञ्‍च चुण्णञ्‍च। उदकासनभोजनन्ति उदकञ्‍च आसनञ्‍च भोजनञ्‍च। आकङ्खन्ता बहुत्तरन्ति बहुं पिण्डपातादिउत्तरुत्तरं आकङ्खन्ता ‘‘अम्हेहि मत्तिकादीसु दिन्‍नेसु मनुस्सा दळ्हभत्तिका हुत्वा बहुं उत्तरुत्तरं चतुपच्‍चयजातं दस्सन्ती’’ति अधिप्पायेन गिहीनं उपनामेन्तीति अत्थो।

    Mattikanti pākatikaṃ vā pañcavaṇṇaṃ vā gihīnaṃ viniyogakkhamaṃ mattikaṃ. Telacuṇṇañcāti pākatikaṃ, abhisaṅkhataṃ vā telañca cuṇṇañca. Udakāsanabhojananti udakañca āsanañca bhojanañca. Ākaṅkhantā bahuttaranti bahuṃ piṇḍapātādiuttaruttaraṃ ākaṅkhantā ‘‘amhehi mattikādīsu dinnesu manussā daḷhabhattikā hutvā bahuṃ uttaruttaraṃ catupaccayajātaṃ dassantī’’ti adhippāyena gihīnaṃ upanāmentīti attho.

    दन्ते पुनन्ति सोधेन्ति एतेनाति दन्तपोनं, दन्तकट्ठं। कपित्थन्ति कपित्थफलं। पुप्फन्ति सुमनचम्पकादिपुप्फं। खादनीयानीति अट्ठारसविधेपि खज्‍जकविसेसे। पिण्डपाते च सम्पन्‍नेति वण्णादिसम्पयुत्ते ओदनविसेसे। ‘‘अम्बे आमलकानि चा’’ति -सद्देन मातुलुङ्गतालनाळिकेरादिफलानि अवुत्तानि सङ्गण्हाति। सब्बत्थ गिहीनं उपनामेन्ति आकङ्खन्ता बहुत्तरन्ति योजना।

    Dante punanti sodhenti etenāti dantaponaṃ, dantakaṭṭhaṃ. Kapitthanti kapitthaphalaṃ. Pupphanti sumanacampakādipupphaṃ. Khādanīyānīti aṭṭhārasavidhepi khajjakavisese. Piṇḍapāte ca sampanneti vaṇṇādisampayutte odanavisese. ‘‘Ambe āmalakāni cā’’ti ca-saddena mātuluṅgatālanāḷikerādiphalāni avuttāni saṅgaṇhāti. Sabbattha gihīnaṃ upanāmenti ākaṅkhantā bahuttaranti yojanā.

    भेसज्‍जेसु यथा वेज्‍जाति गिहीनं भेसज्‍जप्पयोगेसु यथा वेज्‍जा, तथा भिक्खू पटिपज्‍जन्तीति अधिप्पायो। किच्‍चाकिच्‍चे यथा गिहीति गहट्ठानं खुद्दके चेव महन्ते च किच्‍चे कत्तब्बे गिही विय। गणिकाव विभूसायन्ति अत्तनो सरीरस्स विभूसने रूपूपजीविनियो विय। इस्सरे खत्तिया यथाति इस्सरे इस्सरियपवत्तने यथा खत्तिया, एवं कुलपती हुत्वा वत्तन्तीति अत्थो।

    Bhesajjesu yathā vejjāti gihīnaṃ bhesajjappayogesu yathā vejjā, tathā bhikkhū paṭipajjantīti adhippāyo. Kiccākicce yathā gihīti gahaṭṭhānaṃ khuddake ceva mahante ca kicce kattabbe gihī viya. Gaṇikāva vibhūsāyanti attano sarīrassa vibhūsane rūpūpajīviniyo viya. Issare khattiyā yathāti issare issariyapavattane yathā khattiyā, evaṃ kulapatī hutvā vattantīti attho.

    नेकतिकाति निकतियं नियुत्ता, अमणिंयेव मणिं, असुवण्णंयेव सुवण्णं कत्वा पटिरूपसाचियोगनिरता। वञ्‍चनिकाति कूटमानादीहि विप्पलम्बका। कूटसक्खीति अयाथावसक्खिनो। अपाटुकाति वामका, असंयतवुत्तीति अत्थो। बहूहि परिकप्पेहीति यथावुत्तेहि अञ्‍ञेहि च बहूहि मिच्छाजीवप्पकारेहि।

    Nekatikāti nikatiyaṃ niyuttā, amaṇiṃyeva maṇiṃ, asuvaṇṇaṃyeva suvaṇṇaṃ katvā paṭirūpasāciyoganiratā. Vañcanikāti kūṭamānādīhi vippalambakā. Kūṭasakkhīti ayāthāvasakkhino. Apāṭukāti vāmakā, asaṃyatavuttīti attho. Bahūhi parikappehīti yathāvuttehi aññehi ca bahūhi micchājīvappakārehi.

    लेसकप्पेति कप्पियलेसे कप्पियपटिरूपे। परियायेति, पच्‍चयेसु परियायस्स योगे। परिकप्पेति वड्ढिआदिविकप्पने, सब्बत्थ विसये भुम्मं। अनुधाविताति महिच्छतादीहि पापधम्मेहि अनुधाविता वोसिता। जीविकत्था जीविकप्पयोजना आजीवहेतुका। उपायेनाति परिकथादिना उपायेन पच्‍चयुप्पादननयेन। सङ्कड्ढन्तीति संहरन्ति।

    Lesakappeti kappiyalese kappiyapaṭirūpe. Pariyāyeti, paccayesu pariyāyassa yoge. Parikappeti vaḍḍhiādivikappane, sabbattha visaye bhummaṃ. Anudhāvitāti mahicchatādīhi pāpadhammehi anudhāvitā vositā. Jīvikatthā jīvikappayojanā ājīvahetukā. Upāyenāti parikathādinā upāyena paccayuppādananayena. Saṅkaḍḍhantīti saṃharanti.

    उपट्ठापेन्ति परिसन्ति परिसाय अत्तानं उपट्ठपेन्ति, यथा परिसा अत्तानं उपट्ठपेन्ति, एवं परिसं सङ्गण्हन्तीति अत्थो। कम्मतोति कम्महेतु। ते हि अत्तनो कत्तब्बवेय्यावच्‍चनिमित्तं उपट्ठपेन्ति। नो च धम्मतोति धम्मनिमित्तं नो च उपट्ठपेन्ति। यो सत्थारा उल्‍लुम्पनसभावसण्ठिताय परिसाय सङ्गहो अनुञ्‍ञातो, तेन न सङ्गण्हन्तीति अत्थो। लाभतोति लाभहेतु, ‘‘अय्यो बहुस्सुतो, भाणको, ‘धम्मकथिको’ति एवं सम्भावेन्तो महाजनो मय्हं लाभसक्‍कारे उपनयिस्सती’’ति इच्छाचारे ठत्वा लाभनिमित्तं परेसं धम्मं देसेन्ति। नो च अत्थतोति यो सो विमुत्तायतनसीसे ठत्वा सद्धम्मं कथेन्तेन पत्तब्बो अत्थो, न तंदिट्ठधम्मिकादिभेदहितनिमित्तं धम्मं देसेन्तीति अत्थो।

    Upaṭṭhāpenti parisanti parisāya attānaṃ upaṭṭhapenti, yathā parisā attānaṃ upaṭṭhapenti, evaṃ parisaṃ saṅgaṇhantīti attho. Kammatoti kammahetu. Te hi attano kattabbaveyyāvaccanimittaṃ upaṭṭhapenti. No ca dhammatoti dhammanimittaṃ no ca upaṭṭhapenti. Yo satthārā ullumpanasabhāvasaṇṭhitāya parisāya saṅgaho anuññāto, tena na saṅgaṇhantīti attho. Lābhatoti lābhahetu, ‘‘ayyo bahussuto, bhāṇako, ‘dhammakathiko’ti evaṃ sambhāvento mahājano mayhaṃ lābhasakkāre upanayissatī’’ti icchācāre ṭhatvā lābhanimittaṃ paresaṃ dhammaṃ desenti. No ca atthatoti yo so vimuttāyatanasīse ṭhatvā saddhammaṃ kathentena pattabbo attho, na taṃdiṭṭhadhammikādibhedahitanimittaṃ dhammaṃ desentīti attho.

    सङ्घलाभस्स भण्डन्तीति सङ्घलाभहेतु भण्डन्ति ‘‘मय्हं पापुणाति, न तुय्ह’’न्तिआदिना कलहं करोन्ति। सङ्घतो परिबाहिराति, अरियसङ्घतो बहिभूता अरियसङ्घे तदभावतो। परलाभोपजीवन्ताति सासने लाभस्स अन्धबालपुथुज्‍जनेहि परे सीलादिगुणसम्पन्‍ने सेक्खे उद्दिस्स उप्पन्‍नत्ता तं परलाभं, परतो वा दायकतो लद्धब्बलाभं उपजीवन्ता भण्डनकारका भिक्खू पापजिगुच्छाय अभावतो अहिरिका समाना च ‘‘मयं परलाभं भुञ्‍जाम, परपटिबद्धजीविका’’तिपि न लज्‍जरे न हिरीयन्ति।

    Saṅghalābhassa bhaṇḍantīti saṅghalābhahetu bhaṇḍanti ‘‘mayhaṃ pāpuṇāti, na tuyha’’ntiādinā kalahaṃ karonti. Saṅghato paribāhirāti, ariyasaṅghato bahibhūtā ariyasaṅghe tadabhāvato. Paralābhopajīvantāti sāsane lābhassa andhabālaputhujjanehi pare sīlādiguṇasampanne sekkhe uddissa uppannattā taṃ paralābhaṃ, parato vā dāyakato laddhabbalābhaṃ upajīvantā bhaṇḍanakārakā bhikkhū pāpajigucchāya abhāvato ahirikā samānā ca ‘‘mayaṃ paralābhaṃ bhuñjāma, parapaṭibaddhajīvikā’’tipi na lajjare na hirīyanti.

    नानुयुत्ताति समणकरणेहि धम्मेहि अननुयुत्ता। तथाति यथा पुब्बे वुत्ता बन्धनकारकादयो, तथा। एकेति एकच्‍चे। मुण्डा सङ्घाटिपारुताति केवलं मुण्डितकेसताय मुण्डा पिलोतिकखण्डेहि सङ्घटितट्ठेन ‘‘सङ्घाटी’’ति लद्धनामेन चीवरेन पारुतसरीरा। सम्भावनंयेविच्छन्ति, लाभसक्‍कारमुच्छिताति लाभसक्‍कारासाय मुच्छिता अज्झोसिता हुत्वा, ‘‘पेसलो धुतवादो बहुस्सुतो’’ति वा मधुरवचनमनुयुत्ता ‘‘अरियो’’ति च केवलं सम्भावनं बहुमानंयेव इच्छन्ति एसन्ति, न तन्‍निमित्ते गुणेति अत्थो।

    Nānuyuttāti samaṇakaraṇehi dhammehi ananuyuttā. Tathāti yathā pubbe vuttā bandhanakārakādayo, tathā. Eketi ekacce. Muṇḍā saṅghāṭipārutāti kevalaṃ muṇḍitakesatāya muṇḍā pilotikakhaṇḍehi saṅghaṭitaṭṭhena ‘‘saṅghāṭī’’ti laddhanāmena cīvarena pārutasarīrā. Sambhāvanaṃyevicchanti, lābhasakkāramucchitāti lābhasakkārāsāya mucchitā ajjhositā hutvā, ‘‘pesalo dhutavādo bahussuto’’ti vā madhuravacanamanuyuttā ‘‘ariyo’’ti ca kevalaṃ sambhāvanaṃ bahumānaṃyeva icchanti esanti, na tannimitte guṇeti attho.

    एवन्ति ‘‘कुसलानञ्‍च धम्मानं पञ्‍ञाय च परिक्खया’’ति वुत्तनयेन। नानप्पयातम्हीति नानप्पकारे भेदनधम्मे पयाते समकते, नानप्पकारेन वा संकिलेसधम्मे पयातुं पवत्तितुं आरद्धे। न दानि सुकरं तथाति इदानि इमस्मिं दुल्‍लभकल्याणमित्ते दुल्‍लभसप्पायसद्धम्मस्सवने च काले यथा सत्थरि धरन्ते अफुसितं अफुट्ठं, अनधिगतं झानविपस्सनं फुसितुं अधिगन्तुं, फुसितं वा हानभागियं ठितिभागियमेव वा अहुत्वा यथा विसेसभागियं होति, तथा अनुरक्खितुं पालेतुं सुकरं, तथा न सुकरं, तथा सम्पादेतुं न सक्‍काति अत्थो।

    Evanti ‘‘kusalānañca dhammānaṃ paññāya ca parikkhayā’’ti vuttanayena. Nānappayātamhīti nānappakāre bhedanadhamme payāte samakate, nānappakārena vā saṃkilesadhamme payātuṃ pavattituṃ āraddhe. Na dāni sukaraṃ tathāti idāni imasmiṃ dullabhakalyāṇamitte dullabhasappāyasaddhammassavane ca kāle yathā satthari dharante aphusitaṃ aphuṭṭhaṃ, anadhigataṃ jhānavipassanaṃ phusituṃ adhigantuṃ, phusitaṃ vā hānabhāgiyaṃ ṭhitibhāgiyameva vā ahutvā yathā visesabhāgiyaṃ hoti, tathā anurakkhituṃ pāletuṃ sukaraṃ, tathā na sukaraṃ, tathā sampādetuṃ na sakkāti attho.

    इदानि अत्तनो परिनिब्बानकालस्स आसन्‍नत्ता संखित्तेन ओवादेन सब्रह्मचारिं ओवदन्तो ‘‘यथा कण्टकट्ठानम्ही’’तिआदिमाह। तस्सत्थो – यथा पुरिसो केनचिदेव पयोजनेन कण्टकनिचिते पदेसे अनुपाहनो विचरन्तो ‘‘मा मं कण्टको विज्झी’’ति सतिं उपट्ठपेत्वाव विचरति, एवं किलेसकण्टकनिचिते गोचरगामे पयोजनेन चरन्तो मुनि सतिं उपट्ठपेत्वान सतिसम्पजञ्‍ञयुत्तो अप्पमत्तोव चरेय्य कम्मट्ठानं अविजहन्तोति वुत्तं होति।

    Idāni attano parinibbānakālassa āsannattā saṃkhittena ovādena sabrahmacāriṃ ovadanto ‘‘yathā kaṇṭakaṭṭhānamhī’’tiādimāha. Tassattho – yathā puriso kenacideva payojanena kaṇṭakanicite padese anupāhano vicaranto ‘‘mā maṃ kaṇṭako vijjhī’’ti satiṃ upaṭṭhapetvāva vicarati, evaṃ kilesakaṇṭakanicite gocaragāme payojanena caranto muni satiṃ upaṭṭhapetvāna satisampajaññayutto appamattova careyya kammaṭṭhānaṃ avijahantoti vuttaṃ hoti.

    सरित्वा पुब्बके योगी, तेसं वत्तमनुस्सरन्ति पुरिमके योगे भावनाय युत्तताय योगी आरद्धविपस्सके सरित्वा तेसं वत्तं आगमानुसारेन सम्मापटिपत्तिभावनाविधिं अनुस्सरन्तो धुरनिक्खेपं अकत्वा यथापटिपज्‍जन्तो। किञ्‍चापि पच्छिमो कालोति यदिपायं अतीतसत्थुको चरिमो कालो, तथापि यथाधम्ममेव पटिपज्‍जन्तो विपस्सनं उस्सुक्‍कापेन्तो फुसेय्य अमतं पदं निब्बानं अधिगच्छेय्य।

    Saritvā pubbake yogī, tesaṃ vattamanussaranti purimake yoge bhāvanāya yuttatāya yogī āraddhavipassake saritvā tesaṃ vattaṃ āgamānusārena sammāpaṭipattibhāvanāvidhiṃ anussaranto dhuranikkhepaṃ akatvā yathāpaṭipajjanto. Kiñcāpi pacchimo kāloti yadipāyaṃ atītasatthuko carimo kālo, tathāpi yathādhammameva paṭipajjanto vipassanaṃ ussukkāpento phuseyya amataṃ padaṃ nibbānaṃ adhigaccheyya.

    इदं वत्वाति, यथादस्सितं संकिलेसवोदानेसु इमं पटिपत्तिविधिं कथेत्वा। अयञ्‍च ओसानगाथा सङ्गीतिकारेहि थेरस्स परिनिब्बानं पकासेतुं वुत्ताति वेदितब्बा।

    Idaṃ vatvāti, yathādassitaṃ saṃkilesavodānesu imaṃ paṭipattividhiṃ kathetvā. Ayañca osānagāthā saṅgītikārehi therassa parinibbānaṃ pakāsetuṃ vuttāti veditabbā.

    पारापरियत्थेरगाथावण्णना निट्ठिता।

    Pārāpariyattheragāthāvaṇṇanā niṭṭhitā.

    वीसतिनिपातवण्णना निट्ठिता।

    Vīsatinipātavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / १०. पारापरियत्थेरगाथा • 10. Pārāpariyattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact