Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    १०. दसमवग्गो

    10. Dasamavaggo

    १. परिपुण्णकत्थेरगाथावण्णना

    1. Paripuṇṇakattheragāthāvaṇṇanā

    तथा मतं सतरसन्ति आयस्मतो परिपुण्णकत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो धम्मदस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो सत्थरि परिनिब्बुते सत्थु चेतिये पुप्फादीहि उळारं पूजं अकासि। सो तेन पुञ्‍ञकम्मेन देवेसु निब्बत्तित्वा अपरापरं पुञ्‍ञानि कत्वा सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे कपिलवत्थुस्मिं सक्यराजकुले निब्बत्तित्वा विञ्‍ञुतं पत्तो परिपुण्णविभवताय परिपुण्णकोति पञ्‍ञायित्थ। सो विभवसम्पन्‍नताय सब्बकालं सतरसं नाम आहारं परिभुञ्‍जन्तो सत्थु मिस्सकाहारपरिभोगं सुत्वा ‘‘ताव सुखुमालोपि भगवा निब्बानसुखं अपेक्खित्वा यथा तथा यापेति, कस्मा मयं आहारगिद्धा हुत्वा आहारसुद्धिका भविस्साम, निब्बानसुखमेव पन अम्हेहि परियेसितब्ब’’न्ति संसारे जातसंवेगो घरावासं पहाय सत्थु सन्तिके पब्बजित्वा भगवता कायगतासतिकम्मट्ठाने नियोजितो तत्थ पतिट्ठाय पटिलद्धझानं पादकं कत्वा विपस्सनाय कम्मं करोन्तो विपस्सनं वड्ढेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.१५.५-९) –

    Natathā mataṃ satarasanti āyasmato paripuṇṇakattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro dhammadassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto satthari parinibbute satthu cetiye pupphādīhi uḷāraṃ pūjaṃ akāsi. So tena puññakammena devesu nibbattitvā aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ sakyarājakule nibbattitvā viññutaṃ patto paripuṇṇavibhavatāya paripuṇṇakoti paññāyittha. So vibhavasampannatāya sabbakālaṃ satarasaṃ nāma āhāraṃ paribhuñjanto satthu missakāhāraparibhogaṃ sutvā ‘‘tāva sukhumālopi bhagavā nibbānasukhaṃ apekkhitvā yathā tathā yāpeti, kasmā mayaṃ āhāragiddhā hutvā āhārasuddhikā bhavissāma, nibbānasukhameva pana amhehi pariyesitabba’’nti saṃsāre jātasaṃvego gharāvāsaṃ pahāya satthu santike pabbajitvā bhagavatā kāyagatāsatikammaṭṭhāne niyojito tattha patiṭṭhāya paṭiladdhajhānaṃ pādakaṃ katvā vipassanāya kammaṃ karonto vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.15.5-9) –

    ‘‘निब्बुते लोकनाथम्हि, धम्मदस्सीनरासभे।

    ‘‘Nibbute lokanāthamhi, dhammadassīnarāsabhe;

    आरोपेसिं धजत्थम्भं, बुद्धसेट्ठस्स चेतिये॥

    Āropesiṃ dhajatthambhaṃ, buddhaseṭṭhassa cetiye.

    ‘‘निस्सेणिं मापयित्वान, थूपसेट्ठं समारुहिं।

    ‘‘Nisseṇiṃ māpayitvāna, thūpaseṭṭhaṃ samāruhiṃ;

    जातिपुप्फं गहेत्वान, थूपम्हि अभिरोपयिं॥

    Jātipupphaṃ gahetvāna, thūpamhi abhiropayiṃ.

    ‘‘अहो बुद्धो अहो धम्मो, अहो नो सत्थु सम्पदा।

    ‘‘Aho buddho aho dhammo, aho no satthu sampadā;

    दुग्गतिं नाभिजानामि, थूपपूजायिदं फलं॥

    Duggatiṃ nābhijānāmi, thūpapūjāyidaṃ phalaṃ.

    ‘‘चतुन्‍नवुतितो कप्पे, थूपसीखसनामका।

    ‘‘Catunnavutito kappe, thūpasīkhasanāmakā;

    सोळसासिंसु राजानो, चक्‍कवत्ती महब्बला॥

    Soḷasāsiṃsu rājāno, cakkavattī mahabbalā.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा धम्मे गारवबहुमानेन पीतिवेगविस्सट्ठं उदानं उदानेन्तो ‘‘न तथा मतं सतरस’’न्ति गाथं अभासि।

    Arahattaṃ pana patvā dhamme gāravabahumānena pītivegavissaṭṭhaṃ udānaṃ udānento ‘‘na tathā mataṃ satarasa’’nti gāthaṃ abhāsi.

    ९१. तत्थ न तथा मतं सतरसं, सुधन्‍नं यं मयज्‍ज परिभुत्तन्ति तथाति तेन पकारेन। मतन्ति अभिमतं। सतरसन्ति सतरसभोजनं ‘‘सतरसभोजनं नाम सतपाकसप्पिआदीहि अभिसङ्खतं भोजन’’न्ति वदन्ति। अथ वा अनेकत्थो सतसद्दो ‘‘सतसो सहस्ससो’’तिआदीसु विय। तस्मा यं भोजनं अनेकसूपं अनेकब्यञ्‍जनं, तं अनेकरसताय ‘‘सतरस’’न्ति वुच्‍चति, नानारसभोजनन्ति अत्थो। सुधा एव अन्‍नं सुधाभोजनं देवानं आहारो। यं मयज्‍ज परिभुत्तन्ति यं मया अज्‍ज अनुभुत्तं। ‘‘यं मया परिभुत्त’’न्ति च इदं ‘‘सतरसं सुधन्‍न’’न्ति एत्थापि योजेतब्बं। इदं वुत्तं होति – यं मया अज्‍ज एतरहि निरोधसमापत्तिसमापज्‍जनवसेन फलसमापत्तिसमापज्‍जनवसेन च अच्‍चन्तमेव सन्तं पणीतं निब्बानसुखं परिभुञ्‍जियमानं, तं यथा मतं अभिमतं सम्भावितं तथा राजकाले मया परिभुत्तं सतरसभोजनं देवत्तभावे परिभुत्तं सुधन्‍नञ्‍च न मतं नाभिमतं। कस्मा? इदञ्हि अरियनिसेवितं निरामिसं किलेसानं अवत्थुभूतं, तं पन पुथुज्‍जनसेवितं सामिसं किलेसानं वत्थुभूतं, तं इमस्स सङ्खम्पि कलम्पि कलभागम्पि न उपेतीति। इदानि ‘‘यं मयज्‍ज परिभुत्त’’न्ति वुत्तधम्मं देसेन्तो अपरिमितदस्सिना गोतमेन, बुद्धेन सुदेसितो धम्मो’’ति आह। तस्सत्थो – अपरिमितं अपरिच्छिन्‍नं उप्पादवयाभावतो सन्तं असङ्खतधातुं सयम्भूञाणेन पस्सी, अपरिमितस्स अनन्तापरिमेय्यस्स ञेय्यस्स दस्सावीति तेन अपरिमितदस्सिना गोतमगोत्तेन सम्मासम्बुद्धेन ‘‘खयं विरागं अमतं पणीत’’न्ति (खु॰ पा॰ ६.४; सु॰ नि॰ २२७) च ‘‘मदनिम्मदनो पिपासविनयो’’ (अ॰ नि॰ ४.३४; इतिवु॰ ९०) ‘‘सब्बसङ्खारसमथो’’ति (अ॰ नि॰ ५.१४०; १०.६) च आदिना सुट्ठु देसितो धम्मो, निब्बानं मया अज्‍ज परिभुत्तन्ति योजना।

    91. Tattha na tathā mataṃ satarasaṃ, sudhannaṃ yaṃ mayajja paribhuttanti tathāti tena pakārena. Matanti abhimataṃ. Satarasanti satarasabhojanaṃ ‘‘satarasabhojanaṃ nāma satapākasappiādīhi abhisaṅkhataṃ bhojana’’nti vadanti. Atha vā anekattho satasaddo ‘‘sataso sahassaso’’tiādīsu viya. Tasmā yaṃ bhojanaṃ anekasūpaṃ anekabyañjanaṃ, taṃ anekarasatāya ‘‘satarasa’’nti vuccati, nānārasabhojananti attho. Sudhā eva annaṃ sudhābhojanaṃ devānaṃ āhāro. Yaṃ mayajja paribhuttanti yaṃ mayā ajja anubhuttaṃ. ‘‘Yaṃ mayā paribhutta’’nti ca idaṃ ‘‘satarasaṃ sudhanna’’nti etthāpi yojetabbaṃ. Idaṃ vuttaṃ hoti – yaṃ mayā ajja etarahi nirodhasamāpattisamāpajjanavasena phalasamāpattisamāpajjanavasena ca accantameva santaṃ paṇītaṃ nibbānasukhaṃ paribhuñjiyamānaṃ, taṃ yathā mataṃ abhimataṃ sambhāvitaṃ tathā rājakāle mayā paribhuttaṃ satarasabhojanaṃ devattabhāve paribhuttaṃ sudhannañca na mataṃ nābhimataṃ. Kasmā? Idañhi ariyanisevitaṃ nirāmisaṃ kilesānaṃ avatthubhūtaṃ, taṃ pana puthujjanasevitaṃ sāmisaṃ kilesānaṃ vatthubhūtaṃ, taṃ imassa saṅkhampi kalampi kalabhāgampi na upetīti. Idāni ‘‘yaṃ mayajja paribhutta’’nti vuttadhammaṃ desento aparimitadassinā gotamena, buddhena sudesito dhammo’’ti āha. Tassattho – aparimitaṃ aparicchinnaṃ uppādavayābhāvato santaṃ asaṅkhatadhātuṃ sayambhūñāṇena passī, aparimitassa anantāparimeyyassa ñeyyassa dassāvīti tena aparimitadassinā gotamagottena sammāsambuddhena ‘‘khayaṃ virāgaṃ amataṃ paṇīta’’nti (khu. pā. 6.4; su. ni. 227) ca ‘‘madanimmadano pipāsavinayo’’ (a. ni. 4.34; itivu. 90) ‘‘sabbasaṅkhārasamatho’’ti (a. ni. 5.140; 10.6) ca ādinā suṭṭhu desito dhammo, nibbānaṃ mayā ajja paribhuttanti yojanā.

    परिपुण्णकत्थेरगाथावण्णना निट्ठिता।

    Paripuṇṇakattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / १. परिपुण्णकत्थेरगाथा • 1. Paripuṇṇakattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact