Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    ६. पासरासिसुत्तं

    6. Pāsarāsisuttaṃ

    २७२. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसि। अथ खो सम्बहुला भिक्खू येनायस्मा आनन्दो तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मन्तं आनन्दं एतदवोचुं – ‘‘चिरस्सुता नो, आवुसो आनन्द, भगवतो सम्मुखा धम्मी कथा। साधु मयं, आवुसो आनन्द, लभेय्याम भगवतो सम्मुखा धम्मिं कथं सवनाया’’ति। ‘‘तेन हायस्मन्तो येन रम्मकस्स ब्राह्मणस्स अस्समो तेनुपसङ्कमथ; अप्पेव नाम लभेय्याथ भगवतो सम्मुखा धम्मिं कथं सवनाया’’ति। ‘‘एवमावुसो’’ति खो ते भिक्खू आयस्मतो आनन्दस्स पच्‍चस्सोसुं।

    272. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Atha kho sambahulā bhikkhū yenāyasmā ānando tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ ānandaṃ etadavocuṃ – ‘‘cirassutā no, āvuso ānanda, bhagavato sammukhā dhammī kathā. Sādhu mayaṃ, āvuso ānanda, labheyyāma bhagavato sammukhā dhammiṃ kathaṃ savanāyā’’ti. ‘‘Tena hāyasmanto yena rammakassa brāhmaṇassa assamo tenupasaṅkamatha; appeva nāma labheyyātha bhagavato sammukhā dhammiṃ kathaṃ savanāyā’’ti. ‘‘Evamāvuso’’ti kho te bhikkhū āyasmato ānandassa paccassosuṃ.

    अथ खो भगवा सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्‍कन्तो आयस्मन्तं आनन्दं आमन्तेसि – ‘‘आयामानन्द, येन पुब्बारामो मिगारमातुपासादो तेनुपसङ्कमिस्साम दिवाविहाराया’’ति। ‘‘एवं, भन्ते’’ति खो आयस्मा आनन्दो भगवतो पच्‍चस्सोसि। अथ खो भगवा आयस्मता आनन्देन सद्धिं येन पुब्बारामो मिगारमातुपासादो तेनुपसङ्कमि दिवाविहाराय। अथ खो भगवा सायन्हसमयं पटिसल्‍लाना वुट्ठितो आयस्मन्तं आनन्दं आमन्तेसि – ‘‘आयामानन्द, येन पुब्बकोट्ठको तेनुपसङ्कमिस्साम गत्तानि परिसिञ्‍चितु’’न्ति। ‘‘एवं, भन्ते’’ति खो आयस्मा आनन्दो भगवतो पच्‍चस्सोसि।

    Atha kho bhagavā sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ ānandaṃ āmantesi – ‘‘āyāmānanda, yena pubbārāmo migāramātupāsādo tenupasaṅkamissāma divāvihārāyā’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā āyasmatā ānandena saddhiṃ yena pubbārāmo migāramātupāsādo tenupasaṅkami divāvihārāya. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito āyasmantaṃ ānandaṃ āmantesi – ‘‘āyāmānanda, yena pubbakoṭṭhako tenupasaṅkamissāma gattāni parisiñcitu’’nti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paccassosi.

    २७३. अथ खो भगवा आयस्मता आनन्देन सद्धिं येन पुब्बकोट्ठको तेनुपसङ्कमि गत्तानि परिसिञ्‍चितुं। पुब्बकोट्ठके गत्तानि परिसिञ्‍चित्वा पच्‍चुत्तरित्वा एकचीवरो अट्ठासि गत्तानि पुब्बापयमानो। अथ खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘अयं, भन्ते, रम्मकस्स ब्राह्मणस्स अस्समो अविदूरे। रमणीयो, भन्ते, रम्मकस्स ब्राह्मणस्स अस्समो; पासादिको, भन्ते, रम्मकस्स ब्राह्मणस्स अस्समो। साधु, भन्ते, भगवा येन रम्मकस्स ब्राह्मणस्स अस्समो तेनुपसङ्कमतु अनुकम्पं उपादाया’’ति। अधिवासेसि भगवा तुण्हीभावेन।

    273. Atha kho bhagavā āyasmatā ānandena saddhiṃ yena pubbakoṭṭhako tenupasaṅkami gattāni parisiñcituṃ. Pubbakoṭṭhake gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno. Atha kho āyasmā ānando bhagavantaṃ etadavoca – ‘‘ayaṃ, bhante, rammakassa brāhmaṇassa assamo avidūre. Ramaṇīyo, bhante, rammakassa brāhmaṇassa assamo; pāsādiko, bhante, rammakassa brāhmaṇassa assamo. Sādhu, bhante, bhagavā yena rammakassa brāhmaṇassa assamo tenupasaṅkamatu anukampaṃ upādāyā’’ti. Adhivāsesi bhagavā tuṇhībhāvena.

    अथ खो भगवा येन रम्मकस्स ब्राह्मणस्स अस्समो तेनुपसङ्कमि। तेन खो पन समयेन सम्बहुला भिक्खू रम्मकस्स ब्राह्मणस्स अस्समे धम्मिया कथाय सन्‍निसिन्‍ना होन्ति। अथ खो भगवा बहिद्वारकोट्ठके अट्ठासि कथापरियोसानं आगमयमानो। अथ खो भगवा कथापरियोसानं विदित्वा उक्‍कासित्वा अग्गळं आकोटेसि। विवरिंसु खो ते भिक्खू भगवतो द्वारं। अथ खो भगवा रम्मकस्स ब्राह्मणस्स अस्समं पविसित्वा पञ्‍ञत्ते आसने निसीदि। निसज्‍ज खो भगवा भिक्खू आमन्तेसि – ‘‘कायनुत्थ, भिक्खवे, एतरहि कथाय सन्‍निसिन्‍ना? का च पन वो अन्तराकथा विप्पकता’’ति ? ‘‘भगवन्तमेव खो नो, भन्ते, आरब्भ धम्मी कथा विप्पकता, अथ भगवा अनुप्पत्तो’’ति। ‘‘साधु, भिक्खवे! एतं खो, भिक्खवे, तुम्हाकं पतिरूपं कुलपुत्तानं सद्धा अगारस्मा अनगारियं पब्बजितानं यं तुम्हे धम्मिया कथाय सन्‍निसीदेय्याथ। सन्‍निपतितानं वो, भिक्खवे, द्वयं करणीयं – धम्मी वा कथा, अरियो वा तुण्हीभावो’’।

    Atha kho bhagavā yena rammakassa brāhmaṇassa assamo tenupasaṅkami. Tena kho pana samayena sambahulā bhikkhū rammakassa brāhmaṇassa assame dhammiyā kathāya sannisinnā honti. Atha kho bhagavā bahidvārakoṭṭhake aṭṭhāsi kathāpariyosānaṃ āgamayamāno. Atha kho bhagavā kathāpariyosānaṃ viditvā ukkāsitvā aggaḷaṃ ākoṭesi. Vivariṃsu kho te bhikkhū bhagavato dvāraṃ. Atha kho bhagavā rammakassa brāhmaṇassa assamaṃ pavisitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi – ‘‘kāyanuttha, bhikkhave, etarahi kathāya sannisinnā? Kā ca pana vo antarākathā vippakatā’’ti ? ‘‘Bhagavantameva kho no, bhante, ārabbha dhammī kathā vippakatā, atha bhagavā anuppatto’’ti. ‘‘Sādhu, bhikkhave! Etaṃ kho, bhikkhave, tumhākaṃ patirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe dhammiyā kathāya sannisīdeyyātha. Sannipatitānaṃ vo, bhikkhave, dvayaṃ karaṇīyaṃ – dhammī vā kathā, ariyo vā tuṇhībhāvo’’.

    २७४. ‘‘द्वेमा, भिक्खवे, परियेसना – अरिया च परियेसना, अनरिया च परियेसना।

    274. ‘‘Dvemā, bhikkhave, pariyesanā – ariyā ca pariyesanā, anariyā ca pariyesanā.

    ‘‘कतमा च, भिक्खवे, अनरिया परियेसना? इध, भिक्खवे, एकच्‍चो अत्तना जातिधम्मो समानो जातिधम्मंयेव परियेसति, अत्तना जराधम्मो समानो जराधम्मंयेव परियेसति, अत्तना ब्याधिधम्मो समानो ब्याधिधम्मंयेव परियेसति, अत्तना मरणधम्मो समानो मरणधम्मंयेव परियेसति, अत्तना सोकधम्मो समानो सोकधम्मंयेव परियेसति, अत्तना संकिलेसधम्मो समानो संकिलेसधम्मंयेव परियेसति।

    ‘‘Katamā ca, bhikkhave, anariyā pariyesanā? Idha, bhikkhave, ekacco attanā jātidhammo samāno jātidhammaṃyeva pariyesati, attanā jarādhammo samāno jarādhammaṃyeva pariyesati, attanā byādhidhammo samāno byādhidhammaṃyeva pariyesati, attanā maraṇadhammo samāno maraṇadhammaṃyeva pariyesati, attanā sokadhammo samāno sokadhammaṃyeva pariyesati, attanā saṃkilesadhammo samāno saṃkilesadhammaṃyeva pariyesati.

    ‘‘किञ्‍च, भिक्खवे, जातिधम्मं वदेथ? पुत्तभरियं, भिक्खवे, जातिधम्मं, दासिदासं जातिधम्मं, अजेळकं जातिधम्मं, कुक्‍कुटसूकरं जातिधम्मं, हत्थिगवास्सवळवं जातिधम्मं, जातरूपरजतं जातिधम्मं। जातिधम्मा हेते, भिक्खवे, उपधयो। एत्थायं गथितो 1 मुच्छितो अज्झापन्‍नो अत्तना जातिधम्मो समानो जातिधम्मंयेव परियेसति।

    ‘‘Kiñca, bhikkhave, jātidhammaṃ vadetha? Puttabhariyaṃ, bhikkhave, jātidhammaṃ, dāsidāsaṃ jātidhammaṃ, ajeḷakaṃ jātidhammaṃ, kukkuṭasūkaraṃ jātidhammaṃ, hatthigavāssavaḷavaṃ jātidhammaṃ, jātarūparajataṃ jātidhammaṃ. Jātidhammā hete, bhikkhave, upadhayo. Etthāyaṃ gathito 2 mucchito ajjhāpanno attanā jātidhammo samāno jātidhammaṃyeva pariyesati.

    ‘‘किञ्‍च, भिक्खवे, जराधम्मं वदेथ? पुत्तभरियं, भिक्खवे, जराधम्मं, दासिदासं जराधम्मं, अजेळकं जराधम्मं, कुक्‍कुटसूकरं जराधम्मं, हत्थिगवास्सवळवं जराधम्मं , जातरूपरजतं जराधम्मं। जराधम्मा हेते, भिक्खवे, उपधयो। एत्थायं गथितो मुच्छितो अज्झापन्‍नो अत्तना जराधम्मो समानो जराधम्मंयेव परियेसति।

    ‘‘Kiñca, bhikkhave, jarādhammaṃ vadetha? Puttabhariyaṃ, bhikkhave, jarādhammaṃ, dāsidāsaṃ jarādhammaṃ, ajeḷakaṃ jarādhammaṃ, kukkuṭasūkaraṃ jarādhammaṃ, hatthigavāssavaḷavaṃ jarādhammaṃ , jātarūparajataṃ jarādhammaṃ. Jarādhammā hete, bhikkhave, upadhayo. Etthāyaṃ gathito mucchito ajjhāpanno attanā jarādhammo samāno jarādhammaṃyeva pariyesati.

    ‘‘किञ्‍च, भिक्खवे, ब्याधिधम्मं वदेथ? पुत्तभरियं, भिक्खवे, ब्याधिधम्मं, दासिदासं ब्याधिधम्मं, अजेळकं ब्याधिधम्मं, कुक्‍कुटसूकरं ब्याधिधम्मं, हत्थिगवास्सवळवं ब्याधिधम्मं। ब्याधिधम्मा हेते, भिक्खवे, उपधयो। एत्थायं गथितो मुच्छितो अज्झापन्‍नो अत्तना ब्याधिधम्मो समानो ब्याधिधम्मंयेव परियेसति।

    ‘‘Kiñca, bhikkhave, byādhidhammaṃ vadetha? Puttabhariyaṃ, bhikkhave, byādhidhammaṃ, dāsidāsaṃ byādhidhammaṃ, ajeḷakaṃ byādhidhammaṃ, kukkuṭasūkaraṃ byādhidhammaṃ, hatthigavāssavaḷavaṃ byādhidhammaṃ. Byādhidhammā hete, bhikkhave, upadhayo. Etthāyaṃ gathito mucchito ajjhāpanno attanā byādhidhammo samāno byādhidhammaṃyeva pariyesati.

    ‘‘किञ्‍च, भिक्खवे, मरणधम्मं वदेथ? पुत्तभरियं, भिक्खवे, मरणधम्मं, दासिदासं मरणधम्मं, अजेळकं मरणधम्मं, कुक्‍कुटसूकरं मरणधम्मं, हत्थिगवास्सवळवं मरणधम्मं। मरणधम्मा हेते, भिक्खवे, उपधयो। एत्थायं गथितो मुच्छितो अज्झापन्‍नो अत्तना मरणधम्मो समानो मरणधम्मंयेव परियेसति।

    ‘‘Kiñca, bhikkhave, maraṇadhammaṃ vadetha? Puttabhariyaṃ, bhikkhave, maraṇadhammaṃ, dāsidāsaṃ maraṇadhammaṃ, ajeḷakaṃ maraṇadhammaṃ, kukkuṭasūkaraṃ maraṇadhammaṃ, hatthigavāssavaḷavaṃ maraṇadhammaṃ. Maraṇadhammā hete, bhikkhave, upadhayo. Etthāyaṃ gathito mucchito ajjhāpanno attanā maraṇadhammo samāno maraṇadhammaṃyeva pariyesati.

    ‘‘किञ्‍च, भिक्खवे, सोकधम्मं वदेथ? पुत्तभरियं, भिक्खवे, सोकधम्मं, दासिदासं सोकधम्मं, अजेळकं सोकधम्मं, कुक्‍कुटसूकरं सोकधम्मं, हत्थिगवास्सवळवं सोकधम्मं। सोकधम्मा हेते, भिक्खवे, उपधयो। एत्थायं गथितो मुच्छितो अज्झापन्‍नो अत्तना सोकधम्मो समानो सोकधम्मंयेव परियेसति।

    ‘‘Kiñca, bhikkhave, sokadhammaṃ vadetha? Puttabhariyaṃ, bhikkhave, sokadhammaṃ, dāsidāsaṃ sokadhammaṃ, ajeḷakaṃ sokadhammaṃ, kukkuṭasūkaraṃ sokadhammaṃ, hatthigavāssavaḷavaṃ sokadhammaṃ. Sokadhammā hete, bhikkhave, upadhayo. Etthāyaṃ gathito mucchito ajjhāpanno attanā sokadhammo samāno sokadhammaṃyeva pariyesati.

    ‘‘किञ्‍च, भिक्खवे, संकिलेसधम्मं वदेथ? पुत्तभरियं, भिक्खवे, संकिलेसधम्मं, दासिदासं संकिलेसधम्मं, अजेळकं संकिलेसधम्मं , कुक्‍कुटसूकरं संकिलेसधम्मं, हत्थिगवास्सवळवं संकिलेसधम्मं, जातरूपरजतं संकिलेसधम्मं। संकिलेसधम्मा हेते, भिक्खवे, उपधयो। एत्थायं गथितो मुच्छितो अज्झापन्‍नो अत्तना संकिलेसधम्मो समानो संकिलेसधम्मंयेव परियेसति। अयं, भिक्खवे, अनरिया परियेसना।

    ‘‘Kiñca, bhikkhave, saṃkilesadhammaṃ vadetha? Puttabhariyaṃ, bhikkhave, saṃkilesadhammaṃ, dāsidāsaṃ saṃkilesadhammaṃ, ajeḷakaṃ saṃkilesadhammaṃ , kukkuṭasūkaraṃ saṃkilesadhammaṃ, hatthigavāssavaḷavaṃ saṃkilesadhammaṃ, jātarūparajataṃ saṃkilesadhammaṃ. Saṃkilesadhammā hete, bhikkhave, upadhayo. Etthāyaṃ gathito mucchito ajjhāpanno attanā saṃkilesadhammo samāno saṃkilesadhammaṃyeva pariyesati. Ayaṃ, bhikkhave, anariyā pariyesanā.

    २७५. ‘‘कतमा च, भिक्खवे, अरिया परियेसना? इध, भिक्खवे, एकच्‍चो अत्तना जातिधम्मो समानो जातिधम्मे आदीनवं विदित्वा अजातं अनुत्तरं योगक्खेमं निब्बानं परियेसति, अत्तना जराधम्मो समानो जराधम्मे आदीनवं विदित्वा अजरं अनुत्तरं योगक्खेमं निब्बानं परियेसति, अत्तना ब्याधिधम्मो समानो ब्याधिधम्मे आदीनवं विदित्वा अब्याधिं अनुत्तरं योगक्खेमं निब्बानं परियेसति, अत्तना मरणधम्मो समानो मरणधम्मे आदीनवं विदित्वा अमतं अनुत्तरं योगक्खेमं निब्बानं परियेसति, अत्तना सोकधम्मो समानो सोकधम्मे आदीनवं विदित्वा असोकं अनुत्तरं योगक्खेमं निब्बानं परियेसति, अत्तना संकिलेसधम्मो समानो संकिलेसधम्मे आदीनवं विदित्वा असंकिलिट्ठं अनुत्तरं योगक्खेमं निब्बानं परियेसति। अयं, भिक्खवे, अरिया परियेसना।

    275. ‘‘Katamā ca, bhikkhave, ariyā pariyesanā? Idha, bhikkhave, ekacco attanā jātidhammo samāno jātidhamme ādīnavaṃ viditvā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati, attanā jarādhammo samāno jarādhamme ādīnavaṃ viditvā ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati, attanā byādhidhammo samāno byādhidhamme ādīnavaṃ viditvā abyādhiṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati, attanā maraṇadhammo samāno maraṇadhamme ādīnavaṃ viditvā amataṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati, attanā sokadhammo samāno sokadhamme ādīnavaṃ viditvā asokaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati, attanā saṃkilesadhammo samāno saṃkilesadhamme ādīnavaṃ viditvā asaṃkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati. Ayaṃ, bhikkhave, ariyā pariyesanā.

    २७६. ‘‘अहम्पि सुदं, भिक्खवे, पुब्बेव सम्बोधा अनभिसम्बुद्धो बोधिसत्तोव समानो अत्तना जातिधम्मो समानो जातिधम्मंयेव परियेसामि, अत्तना जराधम्मो समानो जराधम्मंयेव परियेसामि, अत्तना ब्याधिधम्मो समानो ब्याधिधम्मंयेव परियेसामि, अत्तना मरणधम्मो समानो मरणधम्मंयेव परियेसामि, अत्तना सोकधम्मो समानो सोकधम्मंयेव परियेसामि, अत्तना संकिलेसधम्मो समानो संकिलेसधम्मंयेव परियेसामि। तस्स मय्हं, भिक्खवे, एतदहोसि – ‘किं नु खो अहं अत्तना जातिधम्मो समानो जातिधम्मंयेव परियेसामि, अत्तना जराधम्मो समानो…पे॰… ब्याधिधम्मो समानो… मरणधम्मो समानो… सोकधम्मो समानो… अत्तना संकिलेसधम्मो समानो संकिलेसधम्मंयेव परियेसामि? यंनूनाहं अत्तना जातिधम्मो समानो जातिधम्मे आदीनवं विदित्वा अजातं अनुत्तरं योगक्खेमं निब्बानं परियेसेय्यं, अत्तना जराधम्मो समानो जराधम्मे आदीनवं विदित्वा अजरं अनुत्तरं योगक्खेमं निब्बानं परियेसेय्यं, अत्तना ब्याधिधम्मो समानो ब्याधिधम्मे आदीनवं विदित्वा अब्याधिं अनुत्तरं योगक्खेमं निब्बानं परियेसेय्यं, अत्तना मरणधम्मो समानो मरणधम्मे आदीनवं विदित्वा अमतं अनुत्तरं योगक्खेमं निब्बानं परियेसेय्यं, अत्तना सोकधम्मो समानो सोकधम्मे आदीनवं विदित्वा असोकं अनुत्तरं योगक्खेमं निब्बानं परियेसेय्यं, अत्तना संकिलेसधम्मो समानो संकिलेसधम्मे आदीनवं विदित्वा असंकिलिट्ठं अनुत्तरं योगक्खेमं निब्बानं परियेसेय्य’न्ति।

    276. ‘‘Ahampi sudaṃ, bhikkhave, pubbeva sambodhā anabhisambuddho bodhisattova samāno attanā jātidhammo samāno jātidhammaṃyeva pariyesāmi, attanā jarādhammo samāno jarādhammaṃyeva pariyesāmi, attanā byādhidhammo samāno byādhidhammaṃyeva pariyesāmi, attanā maraṇadhammo samāno maraṇadhammaṃyeva pariyesāmi, attanā sokadhammo samāno sokadhammaṃyeva pariyesāmi, attanā saṃkilesadhammo samāno saṃkilesadhammaṃyeva pariyesāmi. Tassa mayhaṃ, bhikkhave, etadahosi – ‘kiṃ nu kho ahaṃ attanā jātidhammo samāno jātidhammaṃyeva pariyesāmi, attanā jarādhammo samāno…pe… byādhidhammo samāno… maraṇadhammo samāno… sokadhammo samāno… attanā saṃkilesadhammo samāno saṃkilesadhammaṃyeva pariyesāmi? Yaṃnūnāhaṃ attanā jātidhammo samāno jātidhamme ādīnavaṃ viditvā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyeseyyaṃ, attanā jarādhammo samāno jarādhamme ādīnavaṃ viditvā ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyeseyyaṃ, attanā byādhidhammo samāno byādhidhamme ādīnavaṃ viditvā abyādhiṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyeseyyaṃ, attanā maraṇadhammo samāno maraṇadhamme ādīnavaṃ viditvā amataṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyeseyyaṃ, attanā sokadhammo samāno sokadhamme ādīnavaṃ viditvā asokaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyeseyyaṃ, attanā saṃkilesadhammo samāno saṃkilesadhamme ādīnavaṃ viditvā asaṃkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyeseyya’nti.

    २७७. ‘‘सो खो अहं, भिक्खवे, अपरेन समयेन दहरोव समानो सुसुकाळकेसो , भद्रेन योब्बनेन समन्‍नागतो पठमेन वयसा अकामकानं मातापितूनं अस्सुमुखानं रुदन्तानं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजिं। सो एवं पब्बजितो समानो किं कुसलगवेसी 3 अनुत्तरं सन्तिवरपदं परियेसमानो येन आळारो कालामो तेनुपसङ्कमिं। उपसङ्कमित्वा आळारं कालामं एतदवोचं – ‘इच्छामहं, आवुसो कालाम, इमस्मिं धम्मविनये ब्रह्मचरियं चरितु’न्ति। एवं वुत्ते, भिक्खवे, आळारो कालामो मं एतदवोच – ‘विहरतायस्मा; तादिसो अयं धम्मो यत्थ विञ्‍ञू पुरिसो नचिरस्सेव सकं आचरियकं सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरेय्या’ति। सो खो अहं, भिक्खवे, नचिरस्सेव खिप्पमेव तं धम्मं परियापुणिं। सो खो अहं, भिक्खवे, तावतकेनेव ओट्ठपहतमत्तेन लपितलापनमत्तेन ञाणवादञ्‍च वदामि थेरवादञ्‍च, ‘जानामि पस्सामी’ति च पटिजानामि अहञ्‍चेव अञ्‍ञे च। तस्स मय्हं, भिक्खवे, एतदहोसि – ‘न खो आळारो कालामो इमं धम्मं केवलं सद्धामत्तकेन सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरामीति पवेदेति; अद्धा आळारो कालामो इमं धम्मं जानं पस्सं विहरती’ति।

    277. ‘‘So kho ahaṃ, bhikkhave, aparena samayena daharova samāno susukāḷakeso , bhadrena yobbanena samannāgato paṭhamena vayasā akāmakānaṃ mātāpitūnaṃ assumukhānaṃ rudantānaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃ. So evaṃ pabbajito samāno kiṃ kusalagavesī 4 anuttaraṃ santivarapadaṃ pariyesamāno yena āḷāro kālāmo tenupasaṅkamiṃ. Upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ – ‘icchāmahaṃ, āvuso kālāma, imasmiṃ dhammavinaye brahmacariyaṃ caritu’nti. Evaṃ vutte, bhikkhave, āḷāro kālāmo maṃ etadavoca – ‘viharatāyasmā; tādiso ayaṃ dhammo yattha viññū puriso nacirasseva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyā’ti. So kho ahaṃ, bhikkhave, nacirasseva khippameva taṃ dhammaṃ pariyāpuṇiṃ. So kho ahaṃ, bhikkhave, tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi theravādañca, ‘jānāmi passāmī’ti ca paṭijānāmi ahañceva aññe ca. Tassa mayhaṃ, bhikkhave, etadahosi – ‘na kho āḷāro kālāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti; addhā āḷāro kālāmo imaṃ dhammaṃ jānaṃ passaṃ viharatī’ti.

    ‘‘अथ ख्वाहं, भिक्खवे, येन आळारो कालामो तेनुपसङ्कमिं; उपसङ्कमित्वा आळारं कालामं एतदवोचं – ‘कित्तावता नो, आवुसो कालाम, इमं धम्मं सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरामीति पवेदेसी’ति 5? एवं वुत्ते, भिक्खवे, आळारो कालामो आकिञ्‍चञ्‍ञायतनं पवेदेसि। तस्स मय्हं, भिक्खवे, एतदहोसि – ‘न खो आळारस्सेव कालामस्स अत्थि सद्धा, मय्हंपत्थि सद्धा; न खो आळारस्सेव कालामस्स अत्थि वीरियं, मय्हंपत्थि वीरियं; न खो आळारस्सेव कालामस्स अत्थि सति, मय्हंपत्थि सति; न खो आळारस्सेव कालामस्स अत्थि समाधि, मय्हंपत्थि समाधि; न खो आळारस्सेव कालामस्स अत्थि पञ्‍ञा, मय्हंपत्थि पञ्‍ञा। यंनूनाहं यं धम्मं आळारो कालामो सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरामीति पवेदेति, तस्स धम्मस्स सच्छिकिरियाय पदहेय्य’न्ति। सो खो अहं, भिक्खवे, नचिरस्सेव खिप्पमेव तं धम्मं सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहासिं।

    ‘‘Atha khvāhaṃ, bhikkhave, yena āḷāro kālāmo tenupasaṅkamiṃ; upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ – ‘kittāvatā no, āvuso kālāma, imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesī’ti 6? Evaṃ vutte, bhikkhave, āḷāro kālāmo ākiñcaññāyatanaṃ pavedesi. Tassa mayhaṃ, bhikkhave, etadahosi – ‘na kho āḷārasseva kālāmassa atthi saddhā, mayhaṃpatthi saddhā; na kho āḷārasseva kālāmassa atthi vīriyaṃ, mayhaṃpatthi vīriyaṃ; na kho āḷārasseva kālāmassa atthi sati, mayhaṃpatthi sati; na kho āḷārasseva kālāmassa atthi samādhi, mayhaṃpatthi samādhi; na kho āḷārasseva kālāmassa atthi paññā, mayhaṃpatthi paññā. Yaṃnūnāhaṃ yaṃ dhammaṃ āḷāro kālāmo sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti, tassa dhammassa sacchikiriyāya padaheyya’nti. So kho ahaṃ, bhikkhave, nacirasseva khippameva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ.

    ‘‘अथ ख्वाहं, भिक्खवे, येन आळारो कालामो तेनुपसङ्कमिं; उपसङ्कमित्वा आळारं कालामं एतदवोचं –

    ‘‘Atha khvāhaṃ, bhikkhave, yena āḷāro kālāmo tenupasaṅkamiṃ; upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ –

    ‘एत्तावता नो, आवुसो कालाम, इमं धम्मं सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज पवेदेसी’ति?

    ‘Ettāvatā no, āvuso kālāma, imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesī’ti?

    ‘एत्तावता खो अहं, आवुसो, इमं धम्मं सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज पवेदेमी’ति।

    ‘Ettāvatā kho ahaṃ, āvuso, imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemī’ti.

    ‘अहम्पि खो, आवुसो, एत्तावता इमं धम्मं सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरामी’ति।

    ‘Ahampi kho, āvuso, ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmī’ti.

    ‘लाभा नो, आवुसो, सुलद्धं नो, आवुसो, ये मयं आयस्मन्तं तादिसं सब्रह्मचारिं पस्साम। इति याहं धम्मं सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज पवेदेमि तं त्वं धम्मं सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरसि। यं त्वं धम्मं सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरसि तमहं धम्मं सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज पवेदेमि। इति याहं धम्मं जानामि तं त्वं धम्मं जानासि, यं त्वं धम्मं जानासि तमहं धम्मं जानामि। इति यादिसो अहं तादिसो तुवं, यादिसो तुवं तादिसो अहं। एहि दानि, आवुसो, उभोव सन्ता इमं गणं परिहरामा’ति। इति खो, भिक्खवे, आळारो कालामो आचरियो मे समानो (अत्तनो) 7 अन्तेवासिं मं समानं अत्तना 8 समसमं ठपेसि, उळाराय च मं पूजाय पूजेसि। तस्स मय्हं, भिक्खवे, एतदहोसि – ‘नायं धम्मो निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्‍ञाय न सम्बोधाय न निब्बानाय संवत्तति, यावदेव आकिञ्‍चञ्‍ञायतनूपपत्तिया’ति। सो खो अहं, भिक्खवे, तं धम्मं अनलङ्करित्वा तस्मा धम्मा निब्बिज्‍ज अपक्‍कमिं।

    ‘Lābhā no, āvuso, suladdhaṃ no, āvuso, ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma. Iti yāhaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi. Yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi tamahaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi. Iti yāhaṃ dhammaṃ jānāmi taṃ tvaṃ dhammaṃ jānāsi, yaṃ tvaṃ dhammaṃ jānāsi tamahaṃ dhammaṃ jānāmi. Iti yādiso ahaṃ tādiso tuvaṃ, yādiso tuvaṃ tādiso ahaṃ. Ehi dāni, āvuso, ubhova santā imaṃ gaṇaṃ pariharāmā’ti. Iti kho, bhikkhave, āḷāro kālāmo ācariyo me samāno (attano) 9 antevāsiṃ maṃ samānaṃ attanā 10 samasamaṃ ṭhapesi, uḷārāya ca maṃ pūjāya pūjesi. Tassa mayhaṃ, bhikkhave, etadahosi – ‘nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvadeva ākiñcaññāyatanūpapattiyā’ti. So kho ahaṃ, bhikkhave, taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijja apakkamiṃ.

    २७८. ‘‘सो खो अहं, भिक्खवे, किं कुसलगवेसी अनुत्तरं सन्तिवरपदं परियेसमानो येन उदको 11 रामपुत्तो तेनुपसङ्कमिं; उपसङ्कमित्वा उदकं रामपुत्तं एतदवोचं – ‘इच्छामहं, आवुसो 12, इमस्मिं धम्मविनये ब्रह्मचरियं चरितु’न्ति। एवं वुत्ते, भिक्खवे, उदको रामपुत्तो मं एतदवोच – ‘विहरतायस्मा; तादिसो अयं धम्मो यत्थ विञ्‍ञू पुरिसो नचिरस्सेव सकं आचरियकं सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरेय्या’ति। सो खो अहं, भिक्खवे, नचिरस्सेव खिप्पमेव तं धम्मं परियापुणिं। सो खो अहं, भिक्खवे, तावतकेनेव ओट्ठपहतमत्तेन लपितलापनमत्तेन ञाणवादञ्‍च वदामि थेरवादञ्‍च, ‘जानामि पस्सामी’ति च पटिजानामि अहञ्‍चेव अञ्‍ञे च। तस्स मय्हं, भिक्खवे, एतदहोसि – ‘न खो रामो इमं धम्मं केवलं सद्धामत्तकेन सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरामीति पवेदेसि; अद्धा रामो इमं धम्मं जानं पस्सं विहासी’ति।

    278. ‘‘So kho ahaṃ, bhikkhave, kiṃ kusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena udako 13 rāmaputto tenupasaṅkamiṃ; upasaṅkamitvā udakaṃ rāmaputtaṃ etadavocaṃ – ‘icchāmahaṃ, āvuso 14, imasmiṃ dhammavinaye brahmacariyaṃ caritu’nti. Evaṃ vutte, bhikkhave, udako rāmaputto maṃ etadavoca – ‘viharatāyasmā; tādiso ayaṃ dhammo yattha viññū puriso nacirasseva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyā’ti. So kho ahaṃ, bhikkhave, nacirasseva khippameva taṃ dhammaṃ pariyāpuṇiṃ. So kho ahaṃ, bhikkhave, tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi theravādañca, ‘jānāmi passāmī’ti ca paṭijānāmi ahañceva aññe ca. Tassa mayhaṃ, bhikkhave, etadahosi – ‘na kho rāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesi; addhā rāmo imaṃ dhammaṃ jānaṃ passaṃ vihāsī’ti.

    ‘‘अथ ख्वाहं, भिक्खवे, येन उदको रामपुत्तो तेनुपसङ्कमिं; उपसङ्कमित्वा उदकं रामपुत्तं एतदवोचं – ‘कित्तावता नो, आवुसो, रामो इमं धम्मं सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरामीति पवेदेसी’ति? एवं वुत्ते, भिक्खवे, उदको रामपुत्तो नेवसञ्‍ञानासञ्‍ञायतनं पवेदेसि। तस्स मय्हं, भिक्खवे, एतदहोसि – ‘न खो रामस्सेव अहोसि सद्धा, मय्हंपत्थि सद्धा; न खो रामस्सेव अहोसि वीरियं , मय्हंपत्थि वीरियं; न खो रामस्सेव अहोसि सति, मय्हंपत्थि सति; न खो रामस्सेव अहोसि समाधि, मय्हंपत्थि समाधि, न खो रामस्सेव अहोसि पञ्‍ञा, मय्हंपत्थि पञ्‍ञा। यंनूनाहं यं धम्मं रामो सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरामीति पवेदेसि, तस्स धम्मस्स सच्छिकिरियाय पदहेय्य’न्ति। सो खो अहं, भिक्खवे, नचिरस्सेव खिप्पमेव तं धम्मं सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहासिं।

    ‘‘Atha khvāhaṃ, bhikkhave, yena udako rāmaputto tenupasaṅkamiṃ; upasaṅkamitvā udakaṃ rāmaputtaṃ etadavocaṃ – ‘kittāvatā no, āvuso, rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesī’ti? Evaṃ vutte, bhikkhave, udako rāmaputto nevasaññānāsaññāyatanaṃ pavedesi. Tassa mayhaṃ, bhikkhave, etadahosi – ‘na kho rāmasseva ahosi saddhā, mayhaṃpatthi saddhā; na kho rāmasseva ahosi vīriyaṃ , mayhaṃpatthi vīriyaṃ; na kho rāmasseva ahosi sati, mayhaṃpatthi sati; na kho rāmasseva ahosi samādhi, mayhaṃpatthi samādhi, na kho rāmasseva ahosi paññā, mayhaṃpatthi paññā. Yaṃnūnāhaṃ yaṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesi, tassa dhammassa sacchikiriyāya padaheyya’nti. So kho ahaṃ, bhikkhave, nacirasseva khippameva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ.

    ‘‘अथ ख्वाहं, भिक्खवे, येन उदको रामपुत्तो तेनुपसङ्कमिं; उपसङ्कमित्वा उदकं रामपुत्तं एतदवोचं –

    ‘‘Atha khvāhaṃ, bhikkhave, yena udako rāmaputto tenupasaṅkamiṃ; upasaṅkamitvā udakaṃ rāmaputtaṃ etadavocaṃ –

    ‘एत्तावता नो, आवुसो, रामो इमं धम्मं सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज पवेदेसी’ति?

    ‘Ettāvatā no, āvuso, rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesī’ti?

    ‘एत्तावता खो, आवुसो, रामो इमं धम्मं सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज पवेदेसी’ति।

    ‘Ettāvatā kho, āvuso, rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesī’ti.

    ‘अहम्पि खो, आवुसो, एत्तावता इमं धम्मं सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरामी’ति।

    ‘Ahampi kho, āvuso, ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmī’ti.

    ‘लाभा नो, आवुसो, सुलद्धं नो, आवुसो, ये मयं आयस्मन्तं तादिसं सब्रह्मचारिं पस्साम। इति यं धम्मं रामो सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज पवेदेसि, तं त्वं धम्मं सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरसि। यं त्वं धम्मं सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरसि, तं धम्मं रामो सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज पवेदेसि। इति यं धम्मं रामो अभिञ्‍ञासि तं त्वं धम्मं जानासि, यं त्वं धम्मं जानासि, तं धम्मं रामो अभिञ्‍ञासि। इति यादिसो रामो अहोसि तादिसो तुवं, यादिसो तुवं तादिसो रामो अहोसि। एहि दानि, आवुसो, तुवं इमं गणं परिहरा’ति । इति खो, भिक्खवे , उदको रामपुत्तो सब्रह्मचारी मे समानो आचरियट्ठाने मं ठपेसि, उळाराय च मं पूजाय पूजेसि। तस्स मय्हं, भिक्खवे, एतदहोसि – ‘नायं धम्मो निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्‍ञाय न सम्बोधाय न निब्बानाय संवत्तति, यावदेव नेवसञ्‍ञानासञ्‍ञायतनूपपत्तिया’ति। सो खो अहं, भिक्खवे, तं धम्मं अनलङ्करित्वा तस्मा धम्मा निब्बिज्‍ज अपक्‍कमिं।

    ‘Lābhā no, āvuso, suladdhaṃ no, āvuso, ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma. Iti yaṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedesi, taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi. Yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi, taṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedesi. Iti yaṃ dhammaṃ rāmo abhiññāsi taṃ tvaṃ dhammaṃ jānāsi, yaṃ tvaṃ dhammaṃ jānāsi, taṃ dhammaṃ rāmo abhiññāsi. Iti yādiso rāmo ahosi tādiso tuvaṃ, yādiso tuvaṃ tādiso rāmo ahosi. Ehi dāni, āvuso, tuvaṃ imaṃ gaṇaṃ pariharā’ti . Iti kho, bhikkhave , udako rāmaputto sabrahmacārī me samāno ācariyaṭṭhāne maṃ ṭhapesi, uḷārāya ca maṃ pūjāya pūjesi. Tassa mayhaṃ, bhikkhave, etadahosi – ‘nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvadeva nevasaññānāsaññāyatanūpapattiyā’ti. So kho ahaṃ, bhikkhave, taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijja apakkamiṃ.

    २७९. ‘‘सो खो अहं, भिक्खवे, किं कुसलगवेसी अनुत्तरं सन्तिवरपदं परियेसमानो मगधेसु अनुपुब्बेन चारिकं चरमानो येन उरुवेला सेनानिगमो तदवसरिं। तत्थद्दसं रमणीयं भूमिभागं, पासादिकञ्‍च वनसण्डं, नदिञ्‍च सन्दन्तिं सेतकं सुपतित्थं रमणीयं, समन्ता 15 च गोचरगामं । तस्स मय्हं, भिक्खवे, एतदहोसि – ‘रमणीयो वत, भो, भूमिभागो, पासादिको च वनसण्डो, नदी च सन्दति सेतका सुपतित्था रमणीया, समन्ता च गोचरगामो। अलं वतिदं कुलपुत्तस्स पधानत्थिकस्स पधानाया’ति। सो खो अहं, भिक्खवे, तत्थेव निसीदिं – अलमिदं पधानायाति।

    279. ‘‘So kho ahaṃ, bhikkhave, kiṃ kusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno magadhesu anupubbena cārikaṃ caramāno yena uruvelā senānigamo tadavasariṃ. Tatthaddasaṃ ramaṇīyaṃ bhūmibhāgaṃ, pāsādikañca vanasaṇḍaṃ, nadiñca sandantiṃ setakaṃ supatitthaṃ ramaṇīyaṃ, samantā 16 ca gocaragāmaṃ . Tassa mayhaṃ, bhikkhave, etadahosi – ‘ramaṇīyo vata, bho, bhūmibhāgo, pāsādiko ca vanasaṇḍo, nadī ca sandati setakā supatitthā ramaṇīyā, samantā ca gocaragāmo. Alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāyā’ti. So kho ahaṃ, bhikkhave, tattheva nisīdiṃ – alamidaṃ padhānāyāti.

    २८०. ‘‘सो खो अहं, भिक्खवे, अत्तना जातिधम्मो समानो जातिधम्मे आदीनवं विदित्वा अजातं अनुत्तरं योगक्खेमं निब्बानं परियेसमानो अजातं अनुत्तरं योगक्खेमं निब्बानं अज्झगमं, अत्तना जराधम्मो समानो जराधम्मे आदीनवं विदित्वा अजरं अनुत्तरं योगक्खेमं निब्बानं परियेसमानो अजरं अनुत्तरं योगक्खेमं निब्बानं अज्झगमं, अत्तना ब्याधिधम्मो समानो ब्याधिधम्मे आदीनवं विदित्वा अब्याधिं अनुत्तरं योगक्खेमं निब्बानं परियेसमानो अब्याधिं अनुत्तरं योगक्खेमं निब्बानं अज्झगमं, अत्तना मरणधम्मो समानो मरणधम्मे आदीनवं विदित्वा अमतं अनुत्तरं योगक्खेमं निब्बानं अज्झगमं, अत्तना सोकधम्मो समानो सोकधम्मे आदीनवं विदित्वा असोकं अनुत्तरं योगक्खेमं निब्बानं अज्झगमं, अत्तना संकिलेसधम्मो समानो संकिलेसधम्मे आदीनवं विदित्वा असंकिलिट्ठं अनुत्तरं योगक्खेमं निब्बानं परियेसमानो असंकिलिट्ठं अनुत्तरं योगक्खेमं निब्बानं अज्झगमं। ञाणञ्‍च पन मे दस्सनं उदपादि – ‘अकुप्पा मे विमुत्ति, अयमन्तिमा जाति, नत्थि दानि पुनब्भवो’ति।

    280. ‘‘So kho ahaṃ, bhikkhave, attanā jātidhammo samāno jātidhamme ādīnavaṃ viditvā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamāno ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃ, attanā jarādhammo samāno jarādhamme ādīnavaṃ viditvā ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamāno ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃ, attanā byādhidhammo samāno byādhidhamme ādīnavaṃ viditvā abyādhiṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamāno abyādhiṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃ, attanā maraṇadhammo samāno maraṇadhamme ādīnavaṃ viditvā amataṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃ, attanā sokadhammo samāno sokadhamme ādīnavaṃ viditvā asokaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃ, attanā saṃkilesadhammo samāno saṃkilesadhamme ādīnavaṃ viditvā asaṃkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamāno asaṃkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃ. Ñāṇañca pana me dassanaṃ udapādi – ‘akuppā me vimutti, ayamantimā jāti, natthi dāni punabbhavo’ti.

    २८१. ‘‘तस्स मय्हं, भिक्खवे, एतदहोसि – ‘अधिगतो खो म्यायं धम्मो गम्भीरो दुद्दसो दुरनुबोधो सन्तो पणीतो अतक्‍कावचरो निपुणो पण्डितवेदनीयो। आलयरामा खो पनायं पजा आलयरता आलयसम्मुदिता। आलयरामा खो पनायं पजा आलयरताय आलयसम्मुदिताय दुद्दसं इदं ठानं यदिदं – इदप्पच्‍चयता पटिच्‍चसमुप्पादो। इदम्पि खो ठानं दुद्दसं यदिदं – सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधो निब्बानं। अहञ्‍चेव खो पन धम्मं देसेय्यं, परे च मे न आजानेय्युं, सो ममस्स किलमथो, सा ममस्स विहेसा’ति। अपिस्सु मं, भिक्खवे, इमा अनच्छरिया गाथायो पटिभंसु पुब्बे अस्सुतपुब्बा –

    281. ‘‘Tassa mayhaṃ, bhikkhave, etadahosi – ‘adhigato kho myāyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. Ālayarāmā kho panāyaṃ pajā ālayaratā ālayasammuditā. Ālayarāmā kho panāyaṃ pajā ālayaratāya ālayasammuditāya duddasaṃ idaṃ ṭhānaṃ yadidaṃ – idappaccayatā paṭiccasamuppādo. Idampi kho ṭhānaṃ duddasaṃ yadidaṃ – sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṃ. Ahañceva kho pana dhammaṃ deseyyaṃ, pare ca me na ājāneyyuṃ, so mamassa kilamatho, sā mamassa vihesā’ti. Apissu maṃ, bhikkhave, imā anacchariyā gāthāyo paṭibhaṃsu pubbe assutapubbā –

    ‘किच्छेन मे अधिगतं, हलं दानि पकासितुं।

    ‘Kicchena me adhigataṃ, halaṃ dāni pakāsituṃ;

    रागदोसपरेतेहि, नायं धम्मो सुसम्बुधो॥

    Rāgadosaparetehi, nāyaṃ dhammo susambudho.

    ‘पटिसोतगामिं निपुणं, गम्भीरं दुद्दसं अणुं।

    ‘Paṭisotagāmiṃ nipuṇaṃ, gambhīraṃ duddasaṃ aṇuṃ;

    रागरत्ता न दक्खन्ति, तमोखन्धेन आवुटा’’’ति 17

    Rāgarattā na dakkhanti, tamokhandhena āvuṭā’’’ti 18.

    २८२. ‘‘इतिह मे, भिक्खवे, पटिसञ्‍चिक्खतो अप्पोस्सुक्‍कताय चित्तं नमति, नो धम्मदेसनाय। अथ खो, भिक्खवे, ब्रह्मुनो सहम्पतिस्स मम चेतसा चेतोपरिवितक्‍कमञ्‍ञाय एतदहोसि – ‘नस्सति वत भो लोको, विनस्सति वत भो लोको, यत्र हि नाम तथागतस्स अरहतो सम्मासम्बुद्धस्स अप्पोस्सुक्‍कताय चित्तं नमति 19, नो धम्मदेसनाया’ति। अथ खो, भिक्खवे, ब्रह्मा सहम्पति – सेय्यथापि नाम बलवा पुरिसो समिञ्‍जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्‍जेय्य, एवमेव – ब्रह्मलोके अन्तरहितो मम पुरतो पातुरहोसि। अथ खो, भिक्खवे, ब्रह्मा सहम्पति एकंसं उत्तरासङ्गं करित्वा येनाहं तेनञ्‍जलिं पणामेत्वा मं एतदवोच – ‘देसेतु, भन्ते, भगवा धम्मं, देसेतु सुगतो धम्मं। सन्ति सत्ता अप्परजक्खजातिका, अस्सवनता धम्मस्स परिहायन्ति। भविस्सन्ति धम्मस्स अञ्‍ञातारो’ति। इदमवोच, भिक्खवे, ब्रह्मा सहम्पति। इदं वत्वा अथापरं एतदवोच –

    282. ‘‘Itiha me, bhikkhave, paṭisañcikkhato appossukkatāya cittaṃ namati, no dhammadesanāya. Atha kho, bhikkhave, brahmuno sahampatissa mama cetasā cetoparivitakkamaññāya etadahosi – ‘nassati vata bho loko, vinassati vata bho loko, yatra hi nāma tathāgatassa arahato sammāsambuddhassa appossukkatāya cittaṃ namati 20, no dhammadesanāyā’ti. Atha kho, bhikkhave, brahmā sahampati – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – brahmaloke antarahito mama purato pāturahosi. Atha kho, bhikkhave, brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yenāhaṃ tenañjaliṃ paṇāmetvā maṃ etadavoca – ‘desetu, bhante, bhagavā dhammaṃ, desetu sugato dhammaṃ. Santi sattā apparajakkhajātikā, assavanatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro’ti. Idamavoca, bhikkhave, brahmā sahampati. Idaṃ vatvā athāparaṃ etadavoca –

    ‘पातुरहोसि मगधेसु पुब्बे,

    ‘Pāturahosi magadhesu pubbe,

    धम्मो असुद्धो समलेहि चिन्तितो।

    Dhammo asuddho samalehi cintito;

    अपापुरेतं 21 अमतस्स द्वारं,

    Apāpuretaṃ 22 amatassa dvāraṃ,

    सुणन्तु धम्मं विमलेनानुबुद्धं॥

    Suṇantu dhammaṃ vimalenānubuddhaṃ.

    ‘सेले यथा पब्बतमुद्धनिट्ठितो,

    ‘Sele yathā pabbatamuddhaniṭṭhito,

    यथापि पस्से जनतं समन्ततो।

    Yathāpi passe janataṃ samantato;

    तथूपमं धम्ममयं सुमेध,

    Tathūpamaṃ dhammamayaṃ sumedha,

    पासादमारुय्ह समन्तचक्खु।

    Pāsādamāruyha samantacakkhu;

    सोकावतिण्णं 23 जनतमपेतसोको,

    Sokāvatiṇṇaṃ 24 janatamapetasoko,

    अवेक्खस्सु जातिजराभिभूतं॥

    Avekkhassu jātijarābhibhūtaṃ.

    ‘उट्ठेहि वीर विजितसङ्गाम,

    ‘Uṭṭhehi vīra vijitasaṅgāma,

    सत्थवाह अणण विचर लोके।

    Satthavāha aṇaṇa vicara loke;

    देसस्सु 25 भगवा धम्मं,

    Desassu 26 bhagavā dhammaṃ,

    अञ्‍ञातारो भविस्सन्ती’’’ति॥

    Aññātāro bhavissantī’’’ti.

    २८३. ‘‘अथ खो अहं, भिक्खवे, ब्रह्मुनो च अज्झेसनं विदित्वा सत्तेसु च कारुञ्‍ञतं पटिच्‍च बुद्धचक्खुना लोकं वोलोकेसिं। अद्दसं खो अहं, भिक्खवे, बुद्धचक्खुना लोकं वोलोकेन्तो सत्ते अप्परजक्खे महारजक्खे, तिक्खिन्द्रिये मुदिन्द्रिये, स्वाकारे द्वाकारे, सुविञ्‍ञापये दुविञ्‍ञापये, अप्पेकच्‍चे परलोकवज्‍जभयदस्साविने 27 विहरन्ते, अप्पेकच्‍चे न परलोकवज्‍जभयदस्साविने 28 विहरन्ते। सेय्यथापि नाम उप्पलिनियं वा पदुमिनियं वा पुण्डरीकिनियं वा अप्पेकच्‍चानि उप्पलानि वा पदुमानि वा पुण्डरीकानि वा उदके जातानि उदके संवड्ढानि उदकानुग्गतानि अन्तोनिमुग्गपोसीनि, अप्पेकच्‍चानि उप्पलानि वा पदुमानि वा पुण्डरीकानि वा उदके जातानि उदके संवड्ढानि उदकानुग्गतानि समोदकं ठितानि, अप्पेकच्‍चानि उप्पलानि वा पदुमानि वा पुण्डरीकानि वा उदके जातानि उदके संवड्ढानि उदकं अच्‍चुग्गम्म ठितानि 29 अनुपलित्तानि उदकेन; एवमेव खो अहं, भिक्खवे, बुद्धचक्खुना लोकं वोलोकेन्तो अद्दसं सत्ते अप्परजक्खे महारजक्खे, तिक्खिन्द्रिये मुदिन्द्रिये, स्वाकारे द्वाकारे, सुविञ्‍ञापये दुविञ्‍ञापये, अप्पेकच्‍चे परलोकवज्‍जभयदस्साविने विहरन्ते, अप्पेकच्‍चे न परलोकवज्‍जभयदस्साविने विहरन्ते। अथ ख्वाहं, भिक्खवे, ब्रह्मानं सहम्पतिं गाथाय पच्‍चभासिं –

    283. ‘‘Atha kho ahaṃ, bhikkhave, brahmuno ca ajjhesanaṃ viditvā sattesu ca kāruññataṃ paṭicca buddhacakkhunā lokaṃ volokesiṃ. Addasaṃ kho ahaṃ, bhikkhave, buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe, tikkhindriye mudindriye, svākāre dvākāre, suviññāpaye duviññāpaye, appekacce paralokavajjabhayadassāvine 30 viharante, appekacce na paralokavajjabhayadassāvine 31 viharante. Seyyathāpi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānuggatāni antonimuggaposīni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānuggatāni samodakaṃ ṭhitāni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakaṃ accuggamma ṭhitāni 32 anupalittāni udakena; evameva kho ahaṃ, bhikkhave, buddhacakkhunā lokaṃ volokento addasaṃ satte apparajakkhe mahārajakkhe, tikkhindriye mudindriye, svākāre dvākāre, suviññāpaye duviññāpaye, appekacce paralokavajjabhayadassāvine viharante, appekacce na paralokavajjabhayadassāvine viharante. Atha khvāhaṃ, bhikkhave, brahmānaṃ sahampatiṃ gāthāya paccabhāsiṃ –

    ‘अपारुता तेसं अमतस्स द्वारा,

    ‘Apārutā tesaṃ amatassa dvārā,

    ये सोतवन्तो पमुञ्‍चन्तु सद्धं।

    Ye sotavanto pamuñcantu saddhaṃ;

    विहिंससञ्‍ञी पगुणं न भासिं,

    Vihiṃsasaññī paguṇaṃ na bhāsiṃ,

    धम्मं पणीतं मनुजेसु ब्रह्मे’’’ति॥

    Dhammaṃ paṇītaṃ manujesu brahme’’’ti.

    ‘‘अथ खो, भिक्खवे, ब्रह्मा सहम्पति ‘कतावकासो खोम्हि भगवता धम्मदेसनाया’ति मं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायि।

    ‘‘Atha kho, bhikkhave, brahmā sahampati ‘katāvakāso khomhi bhagavatā dhammadesanāyā’ti maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.

    २८४. ‘‘तस्स मय्हं, भिक्खवे, एतदहोसि – ‘कस्स नु खो अहं पठमं धम्मं देसेय्यं; को इमं धम्मं खिप्पमेव आजानिस्सती’ति? तस्स मय्हं, भिक्खवे, एतदहोसि – ‘अयं खो आळारो कालामो पण्डितो वियत्तो मेधावी दीघरत्तं अप्परजक्खजातिको। यंनूनाहं आळारस्स कालामस्स पठमं धम्मं देसेय्यं। सो इमं धम्मं खिप्पमेव आजानिस्सती’ति। अथ खो मं, भिक्खवे, देवता उपसङ्कमित्वा एतदवोच – ‘सत्ताहकालङ्कतो, भन्ते, आळारो कालामो’ति। ञाणञ्‍च पन मे दस्सनं उदपादि – ‘सत्ताहकालङ्कतो आळारो कालामो’ति। तस्स मय्हं, भिक्खवे, एतदहोसि – ‘महाजानियो खो आळारो कालामो। सचे हि सो इमं धम्मं सुणेय्य, खिप्पमेव आजानेय्या’ति।

    284. ‘‘Tassa mayhaṃ, bhikkhave, etadahosi – ‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ; ko imaṃ dhammaṃ khippameva ājānissatī’ti? Tassa mayhaṃ, bhikkhave, etadahosi – ‘ayaṃ kho āḷāro kālāmo paṇḍito viyatto medhāvī dīgharattaṃ apparajakkhajātiko. Yaṃnūnāhaṃ āḷārassa kālāmassa paṭhamaṃ dhammaṃ deseyyaṃ. So imaṃ dhammaṃ khippameva ājānissatī’ti. Atha kho maṃ, bhikkhave, devatā upasaṅkamitvā etadavoca – ‘sattāhakālaṅkato, bhante, āḷāro kālāmo’ti. Ñāṇañca pana me dassanaṃ udapādi – ‘sattāhakālaṅkato āḷāro kālāmo’ti. Tassa mayhaṃ, bhikkhave, etadahosi – ‘mahājāniyo kho āḷāro kālāmo. Sace hi so imaṃ dhammaṃ suṇeyya, khippameva ājāneyyā’ti.

    ‘‘तस्स मय्हं, भिक्खवे, एतदहोसि – ‘कस्स नु खो अहं पठमं धम्मं देसेय्यं; को इमं धम्मं खिप्पमेव आजानिस्सती’ति? तस्स मय्हं, भिक्खवे, एतदहोसि – ‘अयं खो उदको रामपुत्तो पण्डितो वियत्तो मेधावी दीघरत्तं अप्परजक्खजातिको। यंनूनाहं उदकस्स रामपुत्तस्स पठमं धम्मं देसेय्यं। सो इमं धम्मं खिप्पमेव आजानिस्सती’ति। अथ खो मं, भिक्खवे, देवता उपसङ्कमित्वा एतदवोच – ‘अभिदोसकालङ्कतो, भन्ते, उदको रामपुत्तो’ति। ञाणञ्‍च पन मे दस्सनं उदपादि – ‘अभिदोसकालङ्कतो उदको रामपुत्तो’ति। तस्स मय्हं, भिक्खवे, एतदहोसि – ‘महाजानियो खो उदको रामपुत्तो। सचे हि सो इमं धम्मं सुणेय्य , खिप्पमेव आजानेय्या’ति।

    ‘‘Tassa mayhaṃ, bhikkhave, etadahosi – ‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ; ko imaṃ dhammaṃ khippameva ājānissatī’ti? Tassa mayhaṃ, bhikkhave, etadahosi – ‘ayaṃ kho udako rāmaputto paṇḍito viyatto medhāvī dīgharattaṃ apparajakkhajātiko. Yaṃnūnāhaṃ udakassa rāmaputtassa paṭhamaṃ dhammaṃ deseyyaṃ. So imaṃ dhammaṃ khippameva ājānissatī’ti. Atha kho maṃ, bhikkhave, devatā upasaṅkamitvā etadavoca – ‘abhidosakālaṅkato, bhante, udako rāmaputto’ti. Ñāṇañca pana me dassanaṃ udapādi – ‘abhidosakālaṅkato udako rāmaputto’ti. Tassa mayhaṃ, bhikkhave, etadahosi – ‘mahājāniyo kho udako rāmaputto. Sace hi so imaṃ dhammaṃ suṇeyya , khippameva ājāneyyā’ti.

    ‘‘तस्स मय्हं , भिक्खवे, एतदहोसि – ‘कस्स नु खो अहं पठमं धम्मं देसेय्यं; को इमं धम्मं खिप्पमेव आजानिस्सती’ति? तस्स मय्हं, भिक्खवे, एतदहोसि – ‘बहुकारा खो मे पञ्‍चवग्गिया भिक्खू, ये मं पधानपहितत्तं उपट्ठहिंसु। यंनूनाहं पञ्‍चवग्गियानं भिक्खूनं पठमं धम्मं देसेय्य’न्ति। तस्स मय्हं, भिक्खवे, एतदहोसि – ‘कहं नु खो एतरहि पञ्‍चवग्गिया भिक्खू विहरन्ती’ति? अद्दसं खो अहं, भिक्खवे, दिब्बेन चक्खुना विसुद्धेन अतिक्‍कन्तमानुसकेन पञ्‍चवग्गिये भिक्खू बाराणसियं विहरन्ते इसिपतने मिगदाये। अथ ख्वाहं, भिक्खवे, उरुवेलायं यथाभिरन्तं विहरित्वा येन बाराणसी तेन चारिकं पक्‍कमिं 33

    ‘‘Tassa mayhaṃ , bhikkhave, etadahosi – ‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ; ko imaṃ dhammaṃ khippameva ājānissatī’ti? Tassa mayhaṃ, bhikkhave, etadahosi – ‘bahukārā kho me pañcavaggiyā bhikkhū, ye maṃ padhānapahitattaṃ upaṭṭhahiṃsu. Yaṃnūnāhaṃ pañcavaggiyānaṃ bhikkhūnaṃ paṭhamaṃ dhammaṃ deseyya’nti. Tassa mayhaṃ, bhikkhave, etadahosi – ‘kahaṃ nu kho etarahi pañcavaggiyā bhikkhū viharantī’ti? Addasaṃ kho ahaṃ, bhikkhave, dibbena cakkhunā visuddhena atikkantamānusakena pañcavaggiye bhikkhū bārāṇasiyaṃ viharante isipatane migadāye. Atha khvāhaṃ, bhikkhave, uruvelāyaṃ yathābhirantaṃ viharitvā yena bārāṇasī tena cārikaṃ pakkamiṃ 34.

    २८५. ‘‘अद्दसा खो मं, भिक्खवे, उपको आजीवको अन्तरा 35 च गयं अन्तरा च बोधिं अद्धानमग्गप्पटिपन्‍नं। दिस्वान मं एतदवोच – ‘विप्पसन्‍नानि खो ते, आवुसो, इन्द्रियानि, परिसुद्धो छविवण्णो परियोदातो! कंसि त्वं, आवुसो, उद्दिस्स पब्बजितो, को वा ते सत्था, कस्स वा त्वं धम्मं रोचेसी’ति ? एवं वुत्ते, अहं, भिक्खवे, उपकं आजीवकं गाथाहि अज्झभासिं –

    285. ‘‘Addasā kho maṃ, bhikkhave, upako ājīvako antarā 36 ca gayaṃ antarā ca bodhiṃ addhānamaggappaṭipannaṃ. Disvāna maṃ etadavoca – ‘vippasannāni kho te, āvuso, indriyāni, parisuddho chavivaṇṇo pariyodāto! Kaṃsi tvaṃ, āvuso, uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī’ti ? Evaṃ vutte, ahaṃ, bhikkhave, upakaṃ ājīvakaṃ gāthāhi ajjhabhāsiṃ –

    ‘सब्बाभिभू सब्बविदूहमस्मि, सब्बेसु धम्मेसु अनूपलित्तो।

    ‘Sabbābhibhū sabbavidūhamasmi, sabbesu dhammesu anūpalitto;

    सब्बञ्‍जहो तण्हाक्खये विमुत्तो, सयं अभिञ्‍ञाय कमुद्दिसेय्यं॥

    Sabbañjaho taṇhākkhaye vimutto, sayaṃ abhiññāya kamuddiseyyaṃ.

    ‘न मे आचरियो अत्थि, सदिसो मे न विज्‍जति।

    ‘Na me ācariyo atthi, sadiso me na vijjati;

    सदेवकस्मिं लोकस्मिं, नत्थि मे पटिपुग्गलो॥

    Sadevakasmiṃ lokasmiṃ, natthi me paṭipuggalo.

    ‘अहञ्हि अरहा लोके, अहं सत्था अनुत्तरो।

    ‘Ahañhi arahā loke, ahaṃ satthā anuttaro;

    एकोम्हि सम्मासम्बुद्धो, सीतिभूतोस्मि निब्बुतो॥

    Ekomhi sammāsambuddho, sītibhūtosmi nibbuto.

    ‘धम्मचक्‍कं पवत्तेतुं, गच्छामि कासिनं पुरं।

    ‘Dhammacakkaṃ pavattetuṃ, gacchāmi kāsinaṃ puraṃ;

    अन्धीभूतस्मिं 37 लोकस्मिं, आहञ्छं अमतदुन्दुभि’न्ति॥

    Andhībhūtasmiṃ 38 lokasmiṃ, āhañchaṃ amatadundubhi’nti.

    ‘यथा खो त्वं, आवुसो, पटिजानासि, अरहसि अनन्तजिनो’ति!

    ‘Yathā kho tvaṃ, āvuso, paṭijānāsi, arahasi anantajino’ti!

    ‘मादिसा वे जिना होन्ति, ये पत्ता आसवक्खयं।

    ‘Mādisā ve jinā honti, ye pattā āsavakkhayaṃ;

    जिता मे पापका धम्मा, तस्माहमुपक जिनो’ति॥

    Jitā me pāpakā dhammā, tasmāhamupaka jino’ti.

    ‘‘एवं वुत्ते, भिक्खवे, उपको आजीवको ‘हुपेय्यपावुसो’ति 39 वत्वा सीसं ओकम्पेत्वा उम्मग्गं गहेत्वा पक्‍कामि।

    ‘‘Evaṃ vutte, bhikkhave, upako ājīvako ‘hupeyyapāvuso’ti 40 vatvā sīsaṃ okampetvā ummaggaṃ gahetvā pakkāmi.

    २८६. ‘‘अथ ख्वाहं, भिक्खवे, अनुपुब्बेन चारिकं चरमानो येन बाराणसी इसिपतनं मिगदायो येन पञ्‍चवग्गिया भिक्खू तेनुपसङ्कमिं। अद्दसंसु खो मं, भिक्खवे, पञ्‍चवग्गिया भिक्खू दूरतो आगच्छन्तं। दिस्वान अञ्‍ञमञ्‍ञं सण्ठपेसुं 41 – ‘अयं खो, आवुसो, समणो गोतमो आगच्छति बाहुल्‍लिको 42 पधानविब्भन्तो आवत्तो बाहुल्‍लाय। सो नेव अभिवादेतब्बो, न पच्‍चुट्ठातब्बो; नास्स पत्तचीवरं पटिग्गहेतब्बं। अपि च खो आसनं ठपेतब्बं, सचे आकङ्खिस्सति निसीदिस्सती’ति। यथा यथा खो अहं, भिक्खवे, उपसङ्कमिं तथा तथा पञ्‍चवग्गिया भिक्खू नासक्खिंसु सकाय कतिकाय सण्ठातुं। अप्पेकच्‍चे मं पच्‍चुग्गन्त्वा पत्तचीवरं पटिग्गहेसुं, अप्पेकच्‍चे आसनं पञ्‍ञपेसुं, अप्पेकच्‍चे पादोदकं उपट्ठपेसुं। अपि च खो मं नामेन च आवुसोवादेन च समुदाचरन्ति।

    286. ‘‘Atha khvāhaṃ, bhikkhave, anupubbena cārikaṃ caramāno yena bārāṇasī isipatanaṃ migadāyo yena pañcavaggiyā bhikkhū tenupasaṅkamiṃ. Addasaṃsu kho maṃ, bhikkhave, pañcavaggiyā bhikkhū dūrato āgacchantaṃ. Disvāna aññamaññaṃ saṇṭhapesuṃ 43 – ‘ayaṃ kho, āvuso, samaṇo gotamo āgacchati bāhulliko 44 padhānavibbhanto āvatto bāhullāya. So neva abhivādetabbo, na paccuṭṭhātabbo; nāssa pattacīvaraṃ paṭiggahetabbaṃ. Api ca kho āsanaṃ ṭhapetabbaṃ, sace ākaṅkhissati nisīdissatī’ti. Yathā yathā kho ahaṃ, bhikkhave, upasaṅkamiṃ tathā tathā pañcavaggiyā bhikkhū nāsakkhiṃsu sakāya katikāya saṇṭhātuṃ. Appekacce maṃ paccuggantvā pattacīvaraṃ paṭiggahesuṃ, appekacce āsanaṃ paññapesuṃ, appekacce pādodakaṃ upaṭṭhapesuṃ. Api ca kho maṃ nāmena ca āvusovādena ca samudācaranti.

    ‘‘एवं वुत्ते, अहं, भिक्खवे, पञ्‍चवग्गिये भिक्खू एतदवोचं – ‘मा, भिक्खवे, तथागतं नामेन च आवुसोवादेन च समुदाचरथ 45। अरहं, भिक्खवे, तथागतो सम्मासम्बुद्धो । ओदहथ, भिक्खवे, सोतं, अमतमधिगतं, अहमनुसासामि, अहं धम्मं देसेमि। यथानुसिट्ठं तथा पटिपज्‍जमाना नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरिस्सथा’ति। एवं वुत्ते, भिक्खवे, पञ्‍चवग्गिया भिक्खू मं एतदवोचुं – ‘तायपि खो त्वं, आवुसो गोतम, इरियाय ताय पटिपदाय ताय दुक्‍करकारिकाय नाज्झगमा उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसं, किं पन त्वं एतरहि बाहुल्‍लिको पधानविब्भन्तो आवत्तो बाहुल्‍लाय अधिगमिस्ससि उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेस’न्ति? एवं वुत्ते, अहं, भिक्खवे, पञ्‍चवग्गिये भिक्खू एतदवोचं – ‘न, भिक्खवे, तथागतो बाहुल्‍लिको, न पधानविब्भन्तो, न आवत्तो बाहुल्‍लाय । अरहं, भिक्खवे, तथागतो सम्मासम्बुद्धो। ओदहथ, भिक्खवे, सोतं, अमतमधिगतं, अहमनुसासामि, अहं धम्मं देसेमि। यथानुसिट्ठं तथा पटिपज्‍जमाना नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरिस्सथा’ति। दुतियम्पि खो, भिक्खवे, पञ्‍चवग्गिया भिक्खू मं एतदवोचुं – ‘तायपि खो त्वं, आवुसो गोतम, इरियाय ताय पटिपदाय ताय दुक्‍करकारिकाय नाज्झगमा उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसं, किं पन त्वं एतरहि बाहुल्‍लिको पधानविब्भन्तो आवत्तो बाहुल्‍लाय अधिगमिस्ससि उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेस’न्ति? दुतियम्पि खो अहं, भिक्खवे, पञ्‍चवग्गिये भिक्खू एतदवोचं – ‘न, भिक्खवे, तथागतो बाहुल्‍लिको…पे॰… उपसम्पज्‍ज विहरिस्सथा’ति। ततियम्पि खो, भिक्खवे, पञ्‍चवग्गिया भिक्खू मं एतदवोचुं – ‘तायपि खो त्वं, आवुसो गोतम, इरियाय ताय पटिपदाय ताय दुक्‍करकारिकाय नाज्झगमा उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसं, किं पन त्वं एतरहि बाहुल्‍लिको पधानविब्भन्तो आवत्तो बाहुल्‍लाय अधिगमिस्ससि उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेस’न्ति?

    ‘‘Evaṃ vutte, ahaṃ, bhikkhave, pañcavaggiye bhikkhū etadavocaṃ – ‘mā, bhikkhave, tathāgataṃ nāmena ca āvusovādena ca samudācaratha 46. Arahaṃ, bhikkhave, tathāgato sammāsambuddho . Odahatha, bhikkhave, sotaṃ, amatamadhigataṃ, ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā’ti. Evaṃ vutte, bhikkhave, pañcavaggiyā bhikkhū maṃ etadavocuṃ – ‘tāyapi kho tvaṃ, āvuso gotama, iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttarimanussadhammā alamariyañāṇadassanavisesaṃ, kiṃ pana tvaṃ etarahi bāhulliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttarimanussadhammā alamariyañāṇadassanavisesa’nti? Evaṃ vutte, ahaṃ, bhikkhave, pañcavaggiye bhikkhū etadavocaṃ – ‘na, bhikkhave, tathāgato bāhulliko, na padhānavibbhanto, na āvatto bāhullāya . Arahaṃ, bhikkhave, tathāgato sammāsambuddho. Odahatha, bhikkhave, sotaṃ, amatamadhigataṃ, ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā’ti. Dutiyampi kho, bhikkhave, pañcavaggiyā bhikkhū maṃ etadavocuṃ – ‘tāyapi kho tvaṃ, āvuso gotama, iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttarimanussadhammā alamariyañāṇadassanavisesaṃ, kiṃ pana tvaṃ etarahi bāhulliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttarimanussadhammā alamariyañāṇadassanavisesa’nti? Dutiyampi kho ahaṃ, bhikkhave, pañcavaggiye bhikkhū etadavocaṃ – ‘na, bhikkhave, tathāgato bāhulliko…pe… upasampajja viharissathā’ti. Tatiyampi kho, bhikkhave, pañcavaggiyā bhikkhū maṃ etadavocuṃ – ‘tāyapi kho tvaṃ, āvuso gotama, iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttarimanussadhammā alamariyañāṇadassanavisesaṃ, kiṃ pana tvaṃ etarahi bāhulliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttarimanussadhammā alamariyañāṇadassanavisesa’nti?

    ‘‘एवं वुत्ते, अहं, भिक्खवे, पञ्‍चवग्गिये भिक्खू एतदवोचं – ‘अभिजानाथ मे नो तुम्हे, भिक्खवे, इतो पुब्बे एवरूपं पभावितमेत’न्ति 47? ‘नो हेतं, भन्ते’। ‘अरहं, भिक्खवे, तथागतो सम्मासम्बुद्धो। ओदहथ, भिक्खवे, सोतं, अमतमधिगतं, अहमनुसासामि, अहं धम्मं देसेमि। यथानुसिट्ठं तथा पटिपज्‍जमाना नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरिस्सथा’ति।

    ‘‘Evaṃ vutte, ahaṃ, bhikkhave, pañcavaggiye bhikkhū etadavocaṃ – ‘abhijānātha me no tumhe, bhikkhave, ito pubbe evarūpaṃ pabhāvitameta’nti 48? ‘No hetaṃ, bhante’. ‘Arahaṃ, bhikkhave, tathāgato sammāsambuddho. Odahatha, bhikkhave, sotaṃ, amatamadhigataṃ, ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā’ti.

    ‘‘असक्खिं खो अहं, भिक्खवे, पञ्‍चवग्गिये भिक्खू सञ्‍ञापेतुं। द्वेपि सुदं, भिक्खवे, भिक्खू ओवदामि, तयो भिक्खू पिण्डाय चरन्ति। यं तयो भिक्खू पिण्डाय चरित्वा आहरन्ति तेन छब्बग्गिया 49 यापेम। तयोपि सुदं, भिक्खवे, भिक्खू ओवदामि, द्वे भिक्खू पिण्डाय चरन्ति। यं द्वे भिक्खू पिण्डाय चरित्वा आहरन्ति तेन छब्बग्गिया यापेम। अथ खो, भिक्खवे, पञ्‍चवग्गिया भिक्खू मया एवं ओवदियमाना एवं अनुसासियमाना अत्तना जातिधम्मा समाना जातिधम्मे आदीनवं विदित्वा अजातं अनुत्तरं योगक्खेमं निब्बानं परियेसमाना अजातं अनुत्तरं योगक्खेमं निब्बानं अज्झगमंसु, अत्तना जराधम्मा समाना जराधम्मे आदीनवं विदित्वा अजरं अनुत्तरं योगक्खेमं निब्बानं परियेसमाना अजरं अनुत्तरं योगक्खेमं निब्बानं अज्झगमंसु, अत्तना ब्याधिधम्मा समाना…पे॰… अत्तना मरणधम्मा समाना… अत्तना सोकधम्मा समाना… अत्तना संकिलेसधम्मा समाना संकिलेसधम्मे आदीनवं विदित्वा असंकिलिट्ठं अनुत्तरं योगक्खेमं निब्बानं परियेसमाना असंकिलिट्ठं अनुत्तरं योगक्खेमं निब्बानं अज्झगमंसु। ञाणञ्‍च पन नेसं दस्सनं उदपादि – ‘अकुप्पा नो विमुत्ति 50, अयमन्तिमा जाति, नत्थि दानि पुनब्भवो’ति।

    ‘‘Asakkhiṃ kho ahaṃ, bhikkhave, pañcavaggiye bhikkhū saññāpetuṃ. Dvepi sudaṃ, bhikkhave, bhikkhū ovadāmi, tayo bhikkhū piṇḍāya caranti. Yaṃ tayo bhikkhū piṇḍāya caritvā āharanti tena chabbaggiyā 51 yāpema. Tayopi sudaṃ, bhikkhave, bhikkhū ovadāmi, dve bhikkhū piṇḍāya caranti. Yaṃ dve bhikkhū piṇḍāya caritvā āharanti tena chabbaggiyā yāpema. Atha kho, bhikkhave, pañcavaggiyā bhikkhū mayā evaṃ ovadiyamānā evaṃ anusāsiyamānā attanā jātidhammā samānā jātidhamme ādīnavaṃ viditvā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamānā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃsu, attanā jarādhammā samānā jarādhamme ādīnavaṃ viditvā ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamānā ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃsu, attanā byādhidhammā samānā…pe… attanā maraṇadhammā samānā… attanā sokadhammā samānā… attanā saṃkilesadhammā samānā saṃkilesadhamme ādīnavaṃ viditvā asaṃkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamānā asaṃkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃsu. Ñāṇañca pana nesaṃ dassanaṃ udapādi – ‘akuppā no vimutti 52, ayamantimā jāti, natthi dāni punabbhavo’ti.

    २८७. ‘‘पञ्‍चिमे, भिक्खवे, कामगुणा। कतमे पञ्‍च? चक्खुविञ्‍ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, सोतविञ्‍ञेय्या सद्दा…पे॰… घानविञ्‍ञेय्या गन्धा… जिव्हाविञ्‍ञेय्या रसा… कायविञ्‍ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया। इमे खो, भिक्खवे, पञ्‍च कामगुणा। ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा इमे पञ्‍च कामगुणे गथिता मुच्छिता अज्झोपन्‍ना अनादीनवदस्साविनो अनिस्सरणपञ्‍ञा परिभुञ्‍जन्ति, ते एवमस्सु वेदितब्बा – ‘अनयमापन्‍ना ब्यसनमापन्‍ना यथाकामकरणीया पापिमतो’ 53। ‘सेय्यथापि, भिक्खवे, आरञ्‍ञको मगो बद्धो पासरासिं अधिसयेय्य। सो एवमस्स वेदितब्बो – अनयमापन्‍नो ब्यसनमापन्‍नो यथाकामकरणीयो लुद्दस्स। आगच्छन्ते च पन लुद्दे येन कामं न पक्‍कमिस्सती’ति। एवमेव खो, भिक्खवे, ये हि केचि समणा वा ब्राह्मणा वा इमे पञ्‍च कामगुणे गथिता मुच्छिता अज्झोपन्‍ना अनादीनवदस्साविनो अनिस्सरणपञ्‍ञा परिभुञ्‍जन्ति, ते एवमस्सु वेदितब्बा – ‘अनयमापन्‍ना ब्यसनमापन्‍ना यथाकामकरणीया पापिमतो’। ये च खो केचि, भिक्खवे, समणा वा ब्राह्मणा वा इमे पञ्‍च कामगुणे अगथिता अमुच्छिता अनज्झोपन्‍ना आदीनवदस्साविनो निस्सरणपञ्‍ञा परिभुञ्‍जन्ति, ते एवमस्सु वेदितब्बा – ‘न अनयमापन्‍ना न ब्यसनमापन्‍ना न यथाकामकरणीया पापिमतो’।

    287. ‘‘Pañcime, bhikkhave, kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā…pe… ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho, bhikkhave, pañca kāmaguṇā. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā ime pañca kāmaguṇe gathitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti, te evamassu veditabbā – ‘anayamāpannā byasanamāpannā yathākāmakaraṇīyā pāpimato’ 54. ‘Seyyathāpi, bhikkhave, āraññako mago baddho pāsarāsiṃ adhisayeyya. So evamassa veditabbo – anayamāpanno byasanamāpanno yathākāmakaraṇīyo luddassa. Āgacchante ca pana ludde yena kāmaṃ na pakkamissatī’ti. Evameva kho, bhikkhave, ye hi keci samaṇā vā brāhmaṇā vā ime pañca kāmaguṇe gathitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti, te evamassu veditabbā – ‘anayamāpannā byasanamāpannā yathākāmakaraṇīyā pāpimato’. Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā ime pañca kāmaguṇe agathitā amucchitā anajjhopannā ādīnavadassāvino nissaraṇapaññā paribhuñjanti, te evamassu veditabbā – ‘na anayamāpannā na byasanamāpannā na yathākāmakaraṇīyā pāpimato’.

    ‘‘सेय्यथापि , भिक्खवे, आरञ्‍ञको मगो अबद्धो पासरासिं अधिसयेय्य। सो एवमस्स वेदितब्बो – ‘न अनयमापन्‍नो न ब्यसनमापन्‍नो न यथाकामकरणीयो लुद्दस्स। आगच्छन्ते च पन लुद्दे येन कामं पक्‍कमिस्सती’ति। एवमेव खो, भिक्खवे, ये हि केचि समणा वा ब्राह्मणा वा इमे पञ्‍च कामगुणे अगथिता अमुच्छिता अनज्झोपन्‍ना आदीनवदस्साविनो निस्सरणपञ्‍ञा परिभुञ्‍जन्ति, ते एवमस्सु वेदितब्बा – ‘न अनयमापन्‍ना न ब्यसनमापन्‍ना न यथाकामकरणीया पापिमतो’।

    ‘‘Seyyathāpi , bhikkhave, āraññako mago abaddho pāsarāsiṃ adhisayeyya. So evamassa veditabbo – ‘na anayamāpanno na byasanamāpanno na yathākāmakaraṇīyo luddassa. Āgacchante ca pana ludde yena kāmaṃ pakkamissatī’ti. Evameva kho, bhikkhave, ye hi keci samaṇā vā brāhmaṇā vā ime pañca kāmaguṇe agathitā amucchitā anajjhopannā ādīnavadassāvino nissaraṇapaññā paribhuñjanti, te evamassu veditabbā – ‘na anayamāpannā na byasanamāpannā na yathākāmakaraṇīyā pāpimato’.

    ‘‘सेय्यथापि, भिक्खवे, आरञ्‍ञको मगो अरञ्‍ञे पवने चरमानो विस्सत्थो गच्छति, विस्सत्थो तिट्ठति, विस्सत्थो निसीदति, विस्सत्थो सेय्यं कप्पेति। तं किस्स हेतु? अनापाथगतो, भिक्खवे, लुद्दस्स। एवमेव खो, भिक्खवे, भिक्खु विविच्‍चेव कामेहि विविच्‍च अकुसलेहि धम्मेहि सवितक्‍कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्‍ज विहरति। अयं वुच्‍चति, भिक्खवे, भिक्खु अन्धमकासि मारं अपदं, वधित्वा मारचक्खुं अदस्सनं गतो पापिमतो।

    ‘‘Seyyathāpi, bhikkhave, āraññako mago araññe pavane caramāno vissattho gacchati, vissattho tiṭṭhati, vissattho nisīdati, vissattho seyyaṃ kappeti. Taṃ kissa hetu? Anāpāthagato, bhikkhave, luddassa. Evameva kho, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, bhikkhu andhamakāsi māraṃ apadaṃ, vadhitvā māracakkhuṃ adassanaṃ gato pāpimato.

    ‘‘पुन चपरं, भिक्खवे, भिक्खु वितक्‍कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्‍कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्‍ज विहरति। अयं वुच्‍चति, भिक्खवे…पे॰… पापिमतो।

    ‘‘Puna caparaṃ, bhikkhave, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave…pe… pāpimato.

    ‘‘पुन चपरं, भिक्खवे, भिक्खु पीतिया च विरागा उपेक्खको च विहरति, सतो च सम्पजानो, सुखञ्‍च कायेन पटिसंवेदेति यं तं अरिया आचिक्खन्ति ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्‍ज विहरति। अयं वुच्‍चति, भिक्खवे…पे॰… पापिमतो।

    ‘‘Puna caparaṃ, bhikkhave, bhikkhu pītiyā ca virāgā upekkhako ca viharati, sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave…pe… pāpimato.

    ‘‘पुन चपरं, भिक्खवे, भिक्खु सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्‍ज विहरति। अयं वुच्‍चति, भिक्खवे…पे॰… पापिमतो।

    ‘‘Puna caparaṃ, bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave…pe… pāpimato.

    ‘‘पुन चपरं, भिक्खवे, भिक्खु सब्बसो रूपसञ्‍ञानं समतिक्‍कमा पटिघसञ्‍ञानं अत्थङ्गमा नानत्तसञ्‍ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्‍चायतनं उपसम्पज्‍ज विहरति। अयं वुच्‍चति, भिक्खवे…पे॰… पापिमतो।

    ‘‘Puna caparaṃ, bhikkhave, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave…pe… pāpimato.

    ‘‘पुन चपरं, भिक्खवे, भिक्खु सब्बसो आकासानञ्‍चायतनं समतिक्‍कम्म ‘अनन्तं विञ्‍ञाण’न्ति विञ्‍ञाणञ्‍चायतनं उपसम्पज्‍ज विहरति। अयं वुच्‍चति, भिक्खवे…पे॰… पापिमतो।

    ‘‘Puna caparaṃ, bhikkhave, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇa’nti viññāṇañcāyatanaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave…pe… pāpimato.

    ‘‘पुन चपरं, भिक्खवे, भिक्खु सब्बसो विञ्‍ञाणञ्‍चायतनं समतिक्‍कम्म ‘नत्थि किञ्‍ची’ति आकिञ्‍चञ्‍ञायतनं उपसम्पज्‍ज विहरति। अयं वुच्‍चति, भिक्खवे…पे॰… पापिमतो।

    ‘‘Puna caparaṃ, bhikkhave, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave…pe… pāpimato.

    ‘‘पुन चपरं, भिक्खवे, भिक्खु सब्बसो आकिञ्‍चञ्‍ञायतनं समतिक्‍कम्म नेवसञ्‍ञानासञ्‍ञायतनं उपसम्पज्‍ज विहरति। अयं वुच्‍चति, भिक्खवे…पे॰… पापिमतो।

    ‘‘Puna caparaṃ, bhikkhave, bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave…pe… pāpimato.

    ‘‘पुन चपरं, भिक्खवे, भिक्खु सब्बसो नेवसञ्‍ञानासञ्‍ञायतनं समतिक्‍कम्म सञ्‍ञावेदयितनिरोधं उपसम्पज्‍ज विहरति, पञ्‍ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति। अयं वुच्‍चति, भिक्खवे, भिक्खु अन्धमकासि मारं अपदं, वधित्वा मारचक्खुं अदस्सनं गतो पापिमतो। तिण्णो लोके विसत्तिकं विस्सत्थो गच्छति, विस्सत्थो तिट्ठति, विस्सत्थो निसीदति, विस्सत्थो सेय्यं कप्पेति। तं किस्स हेतु? अनापाथगतो, भिक्खवे, पापिमतो’’ति।

    ‘‘Puna caparaṃ, bhikkhave, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati, bhikkhave, bhikkhu andhamakāsi māraṃ apadaṃ, vadhitvā māracakkhuṃ adassanaṃ gato pāpimato. Tiṇṇo loke visattikaṃ vissattho gacchati, vissattho tiṭṭhati, vissattho nisīdati, vissattho seyyaṃ kappeti. Taṃ kissa hetu? Anāpāthagato, bhikkhave, pāpimato’’ti.

    इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।

    Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

    पासरासिसुत्तं निट्ठितं छट्ठं।

    Pāsarāsisuttaṃ niṭṭhitaṃ chaṭṭhaṃ.







    Footnotes:
    1. गधीतो (स्या॰ क॰)
    2. gadhīto (syā. ka.)
    3. किंकुसलंगवेसी (क॰)
    4. kiṃkusalaṃgavesī (ka.)
    5. उपसम्पज्‍ज पवेदेसीति (सी॰ स्या॰ पी॰)
    6. upasampajja pavedesīti (sī. syā. pī.)
    7. ( ) नत्थि (सी॰ स्या॰ पी॰)
    8. अत्तनो (सी॰ पी॰)
    9. ( ) natthi (sī. syā. pī.)
    10. attano (sī. pī.)
    11. उद्दको (सी॰ स्या॰ पी॰)
    12. आवुसो राम (सी॰ स्या॰ क॰) महासत्तो रामपुत्तमेव अवोच, न रामं, रामो हि तत्थ गणाचरियो भवेय्य, तदा च कालङ्कतो असन्तो। तेनेवेत्थ रामायत्तानि क्रियपदानि अतीतकालवसेन आगतानि, उदको च रामपुत्तो महासत्तस्स सब्रह्मचारीत्वेव वुत्तो, न आचरियोति। टीकायं च ‘‘पाळियं रामस्सेव समापत्तिलाभिता आगता न उदकस्सा’’ति आदि पच्छाभागे पकासिता
    13. uddako (sī. syā. pī.)
    14. āvuso rāma (sī. syā. ka.) mahāsatto rāmaputtameva avoca, na rāmaṃ, rāmo hi tattha gaṇācariyo bhaveyya, tadā ca kālaṅkato asanto. tenevettha rāmāyattāni kriyapadāni atītakālavasena āgatāni, udako ca rāmaputto mahāsattassa sabrahmacārītveva vutto, na ācariyoti. ṭīkāyaṃ ca ‘‘pāḷiyaṃ rāmasseva samāpattilābhitā āgatā na udakassā’’ti ādi pacchābhāge pakāsitā
    15. सामन्ता (?)
    16. sāmantā (?)
    17. आवटाति (सी॰), आवुता (स्या॰)
    18. āvaṭāti (sī.), āvutā (syā.)
    19. नमिस्सति (?)
    20. namissati (?)
    21. अवापुरेतं (सी॰)
    22. avāpuretaṃ (sī.)
    23. सोकावकिण्णं (स्या॰)
    24. sokāvakiṇṇaṃ (syā.)
    25. देसेतु (स्या॰ क॰)
    26. desetu (syā. ka.)
    27. दस्साविनो (स्या॰ कं॰ क॰)
    28. दस्साविनो (स्या॰ कं॰ क॰)
    29. तिट्ठन्ति (सी॰ स्या॰ पी॰)
    30. dassāvino (syā. kaṃ. ka.)
    31. dassāvino (syā. kaṃ. ka.)
    32. tiṭṭhanti (sī. syā. pī.)
    33. पक्‍कामिं (स्या॰ पी॰ क॰)
    34. pakkāmiṃ (syā. pī. ka.)
    35. आजीविको (सी॰ पी॰ क॰)
    36. ājīviko (sī. pī. ka.)
    37. अन्धभूतस्मिं (सी॰ स्या॰ पी॰)
    38. andhabhūtasmiṃ (sī. syā. pī.)
    39. हुवेय्यपावुसो (सी॰ पी॰), हुवेय्यावुसो (स्या॰)
    40. huveyyapāvuso (sī. pī.), huveyyāvuso (syā.)
    41. अञ्‍ञमञ्‍ञं कतिकं सण्ठपेसुं (विनयपिटके महावग्गे)
    42. बाहुलिको (सी॰ पी॰) सारत्थदीपनीटीकाय समेति
    43. aññamaññaṃ katikaṃ saṇṭhapesuṃ (vinayapiṭake mahāvagge)
    44. bāhuliko (sī. pī.) sāratthadīpanīṭīkāya sameti
    45. समुदाचरित्थ (सी॰ स्या॰ पी॰)
    46. samudācarittha (sī. syā. pī.)
    47. भासितमेतन्ति (सी॰ स्या॰ विनयेपि)
    48. bhāsitametanti (sī. syā. vinayepi)
    49. छब्बग्गा (सी॰ स्या॰)
    50. अकुप्पा नेसं विमुत्ति (क॰)
    51. chabbaggā (sī. syā.)
    52. akuppā nesaṃ vimutti (ka.)
    53. पापिमतो’’ति (?)
    54. pāpimato’’ti (?)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ६. पासरासिसुत्तवण्णना • 6. Pāsarāsisuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ६. पासरासिसुत्तवण्णना • 6. Pāsarāsisuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact