Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ६. पासरासिसुत्तवण्णना

    6. Pāsarāsisuttavaṇṇanā

    २७२. साधुमयन्ति एत्थ साधु-सद्दो आयाचनत्थो, न ‘‘साधावुसो’’तिआदीसु (सं॰ नि॰ १.२४६; सु॰ नि॰ १८२) विय अभिनन्दनादिअत्थोति आह ‘‘आयाचन्ता’’ति। तेनाह पाळियं ‘‘लभेय्यामा’’तिआदि वुत्तं। न सक्‍कोन्ति, कस्मा? बुद्धा हि गरू होन्ति, परमगरू उत्तमं गारवट्ठानं, न यथा तथा उपसङ्कमनीया। तेनाह ‘‘एकचारिको सीहो’’तिआदि।

    272.Sādhumayanti ettha sādhu-saddo āyācanattho, na ‘‘sādhāvuso’’tiādīsu (saṃ. ni. 1.246; su. ni. 182) viya abhinandanādiatthoti āha ‘‘āyācantā’’ti. Tenāha pāḷiyaṃ ‘‘labheyyāmā’’tiādi vuttaṃ. Na sakkonti, kasmā? Buddhā hi garū honti, paramagarū uttamaṃ gāravaṭṭhānaṃ, na yathā tathā upasaṅkamanīyā. Tenāha ‘‘ekacāriko sīho’’tiādi.

    ‘‘पाकटकिरियाया’’ति सङ्खेपेन वुत्तं विवरितुं ‘‘यं ही’’तिआदि वुत्तं। भगवा सब्बकालं किमेवमकासीति? न सब्बकालमेवमकासि। यदा पन अकासि, तं दस्सेतुं ‘‘भगवा पठमबोधिय’’न्तिआदि वुत्तं। मनुस्सत्तभावेति इमिना पुरिसत्तभावं उल्‍लिङ्गेति। धनपरिच्‍चागो कतो नाम नत्थि भगवतो धरमानकालेति अधिप्पायो।

    ‘‘Pākaṭakiriyāyā’’ti saṅkhepena vuttaṃ vivarituṃ ‘‘yaṃ hī’’tiādi vuttaṃ. Bhagavā sabbakālaṃ kimevamakāsīti? Na sabbakālamevamakāsi. Yadā pana akāsi, taṃ dassetuṃ ‘‘bhagavā paṭhamabodhiya’’ntiādi vuttaṃ. Manussattabhāveti iminā purisattabhāvaṃ ulliṅgeti. Dhanapariccāgo kato nāma natthi bhagavato dharamānakāleti adhippāyo.

    मालाकचवरन्ति मिलातमालाकचवरं। रजोजल्‍लं न उपलिम्पति अच्छतरछविभावतो। वुत्तञ्हेतं ‘‘सुखुमत्ता छविया काये रजोजल्‍लं न लिम्पती’’ति। यदि एवं कस्मा भगवा नहायतीति आह ‘‘उतुग्गहणत्थ’’न्ति।

    Mālākacavaranti milātamālākacavaraṃ. Rajojallaṃ na upalimpati acchatarachavibhāvato. Vuttañhetaṃ ‘‘sukhumattā chaviyā kāye rajojallaṃ na limpatī’’ti. Yadi evaṃ kasmā bhagavā nahāyatīti āha ‘‘utuggahaṇattha’’nti.

    विहारोति जेतवनविहारो। वीसतिउसभं गावुतस्स चतुत्थो भागोति वदन्ति। कदाचीति कस्मिञ्‍चि बुद्धुप्पादे। अचलमेवाति अपरिवत्तमेव अनञ्‍ञभावतो, मञ्‍चानं पन अप्पमहन्तताहि पादानं पतिट्ठितट्ठानस्स हानिवड्ढियो होन्तियेव।

    Vihāroti jetavanavihāro. Vīsatiusabhaṃ gāvutassa catuttho bhāgoti vadanti. Kadācīti kasmiñci buddhuppāde. Acalamevāti aparivattameva anaññabhāvato, mañcānaṃ pana appamahantatāhi pādānaṃ patiṭṭhitaṭṭhānassa hānivaḍḍhiyo hontiyeva.

    यन्तनाळिकाहि परिपुण्णसुवण्णरसधाराहि। न्हानवत्तन्ति ‘‘पब्बजितेन नाम एवं न्हायितब्ब’’न्ति नहानचारित्तं दस्सेत्वा। यस्मा भगवतो सरीरं सुधन्तचामीकरसमानवण्णं सुपरिसोधितपवाळरुचिरकरचरणावरं सुविसुद्धनीलरतनावळिसदिसकेसतनुरुहं, तस्मा तहं तहं विनिस्सतजातिहिङ्गुलकरसूपसोभितं उपरि महग्घरतनावळिसञ्छादितं जङ्गममिव कनकगिरिसिखरं विरोचित्थ। तस्मिञ्‍च समये दसबलस्स सरीरतो निक्खमित्वा छब्बण्णरस्मियो समन्ततो असीतिहत्थप्पमाणे पदेसे आधावन्ती विधावन्ती रतनावळिरतनदाम-रतनचुण्ण-विप्पकिण्णं विय, पसारितरतनचित्तकञ्‍चनपट्टमिव, आसिञ्‍चमानलाखारसधारा-चितमिव , उक्‍कासतनिपातसमाकुलमिव, निरन्तरं विप्पकिण्ण-कणिकार-किङ्किणिक-पुप्फमिव, वायुवेगसमुद्धत-चिनपिट्ठचुण्ण-रञ्‍जितमिव, इन्दधनु-विज्‍जुलता-वितानसन्थतमिव, गगनतलं तं ठानं पवनञ्‍च सम्मा फरन्ति। तेन वुत्तं ‘‘वण्णभूमि नामेसा’’तिआदि। अत्थन्ति उपमेय्यत्थं। उपमायोति ‘‘ईदिसो च होती’’ति यथारहं तदनुच्छविका उपमा। कारणानीति उपमुपमेय्यसम्बन्धविभावनानि कारणानि। पूरेत्वाति वण्णनं परिपुण्णं कत्वा। थामो वेदितब्बो ‘‘अतित्थे पक्खन्दो’’ति अवत्तब्बत्ता।

    Yantanāḷikāhi paripuṇṇasuvaṇṇarasadhārāhi. Nhānavattanti ‘‘pabbajitena nāma evaṃ nhāyitabba’’nti nahānacārittaṃ dassetvā. Yasmā bhagavato sarīraṃ sudhantacāmīkarasamānavaṇṇaṃ suparisodhitapavāḷarucirakaracaraṇāvaraṃ suvisuddhanīlaratanāvaḷisadisakesatanuruhaṃ, tasmā tahaṃ tahaṃ vinissatajātihiṅgulakarasūpasobhitaṃ upari mahaggharatanāvaḷisañchāditaṃ jaṅgamamiva kanakagirisikharaṃ virocittha. Tasmiñca samaye dasabalassa sarīrato nikkhamitvā chabbaṇṇarasmiyo samantato asītihatthappamāṇe padese ādhāvantī vidhāvantī ratanāvaḷiratanadāma-ratanacuṇṇa-vippakiṇṇaṃ viya, pasāritaratanacittakañcanapaṭṭamiva, āsiñcamānalākhārasadhārā-citamiva , ukkāsatanipātasamākulamiva, nirantaraṃ vippakiṇṇa-kaṇikāra-kiṅkiṇika-pupphamiva, vāyuvegasamuddhata-cinapiṭṭhacuṇṇa-rañjitamiva, indadhanu-vijjulatā-vitānasanthatamiva, gaganatalaṃ taṃ ṭhānaṃ pavanañca sammā pharanti. Tena vuttaṃ ‘‘vaṇṇabhūmi nāmesā’’tiādi. Atthanti upameyyatthaṃ. Upamāyoti ‘‘īdiso ca hotī’’ti yathārahaṃ tadanucchavikā upamā. Kāraṇānīti upamupameyyasambandhavibhāvanāni kāraṇāni. Pūretvāti vaṇṇanaṃ paripuṇṇaṃ katvā. Thāmo veditabbo ‘‘atitthe pakkhando’’ti avattabbattā.

    २७३. कण्णिकाति सरीरगतबिन्दुकतानि मण्डलानि। परिक्खारभण्डन्ति उत्तरासङ्गं सङ्घाटिञ्‍च सन्धाय वदति। किं पनायं नयो बुद्धानम्पि सरीरे होतीति? न होति, वत्तदस्सनत्थं पनेतं कतन्ति दस्सेतुं ‘‘बुद्धानं पना’’तिआदि वुत्तं। गमनवसेन कायस्साभिनीहरणं गमनाभिहारो। यथाधिप्पायावत्तनं अधिप्पायकोपनं

    273.Kaṇṇikāti sarīragatabindukatāni maṇḍalāni. Parikkhārabhaṇḍanti uttarāsaṅgaṃ saṅghāṭiñca sandhāya vadati. Kiṃ panāyaṃ nayo buddhānampi sarīre hotīti? Na hoti, vattadassanatthaṃ panetaṃ katanti dassetuṃ ‘‘buddhānaṃ panā’’tiādi vuttaṃ. Gamanavasena kāyassābhinīharaṇaṃ gamanābhihāro. Yathādhippāyāvattanaṃ adhippāyakopanaṃ.

    अञ्‍ञतराय पारमियाति नेक्खम्मपारमिया। वीरियपारमियाति अपरे। महाभिनिक्खमनस्साति महन्तस्स चरिमभवे अभिनिक्खमनस्स। तञ्हि महन्तं भोगक्खन्धं महन्तञ्‍च ञातिपरिवट्टं महन्तञ्‍च चक्‍कवत्तिसिरिं पजहित्वा सदेवकस्स लोकस्स समारकस्स च अचिन्तेय्यापरिमेय्यभेदस्स महतो अत्थाय हिताय सुखाय पवत्तत्ता महनीयताय च महन्तं अभिनिक्खमनन्ति वुच्‍चति।

    Aññatarāya pāramiyāti nekkhammapāramiyā. Vīriyapāramiyāti apare. Mahābhinikkhamanassāti mahantassa carimabhave abhinikkhamanassa. Tañhi mahantaṃ bhogakkhandhaṃ mahantañca ñātiparivaṭṭaṃ mahantañca cakkavattisiriṃ pajahitvā sadevakassa lokassa samārakassa ca acinteyyāparimeyyabhedassa mahato atthāya hitāya sukhāya pavattattā mahanīyatāya ca mahantaṃ abhinikkhamananti vuccati.

    पुरिमोति ‘‘कतमाय नु कथाय सन्‍निसिन्‍ना भवथा’’ति एवं वुत्तअत्थो। का च पन वोति एत्थ -सद्दो ब्यतिरेके। तेन यथापुच्छिताय कथाय वक्खमानं विप्पकतभावं जोतेति। पन-सद्दो वचनालङ्कारे। याय हि कथाय ते भिक्खू सन्‍निसिन्‍ना, सा एव अन्तराकथाभूता विप्पकता विसेसेन पुन पुच्छीयति। अञ्‍ञाति अन्तरा-सद्दस्स अत्थमाह। अञ्‍ञत्थो हि अयं अन्तरा-सद्दो ‘‘भूमन्तरं (ध॰ स॰ अट्ठ॰ निदानकथा) समयन्तर’’न्तिआदीसु विय, अन्तराति वा वेमज्झेति अत्थो। दसकथावत्थुनिस्सिताति ‘‘किं सीलं नाम, कथञ्‍च पूरेतब्बं, कानि चस्स संकिलेसवोदानानी’’तिआदिना अप्पिच्छादिनिस्सिता सीलादिनिस्सिता च कथा। अरियोति निद्दोसो। अथ वा अत्थकामेहि अरणीयोति अरियो, अरियानं अयन्ति वा अरियोति। भावनामनसिकारवसेन तुण्ही भवन्ति, न एकच्‍चबाहिरकपब्बजिता विय मूगब्बतसमादानेन। दुतियज्झानम्पि अरियो तुण्हीभावो वचीसङ्खारपहानतो। मूलकम्मट्ठानन्ति पारिहारिय कम्मट्ठानम्पि। झानन्ति दुतियज्झानं।

    Purimoti ‘‘katamāya nu kathāya sannisinnā bhavathā’’ti evaṃ vuttaattho. Kā ca pana voti ettha ca-saddo byatireke. Tena yathāpucchitāya kathāya vakkhamānaṃ vippakatabhāvaṃ joteti. Pana-saddo vacanālaṅkāre. Yāya hi kathāya te bhikkhū sannisinnā, sā eva antarākathābhūtā vippakatā visesena puna pucchīyati. Aññāti antarā-saddassa atthamāha. Aññattho hi ayaṃ antarā-saddo ‘‘bhūmantaraṃ (dha. sa. aṭṭha. nidānakathā) samayantara’’ntiādīsu viya, antarāti vā vemajjheti attho. Dasakathāvatthunissitāti ‘‘kiṃ sīlaṃ nāma, kathañca pūretabbaṃ, kāni cassa saṃkilesavodānānī’’tiādinā appicchādinissitā sīlādinissitā ca kathā. Ariyoti niddoso. Atha vā atthakāmehi araṇīyoti ariyo, ariyānaṃ ayanti vā ariyoti. Bhāvanāmanasikāravasena tuṇhī bhavanti, na ekaccabāhirakapabbajitā viya mūgabbatasamādānena. Dutiyajjhānampi ariyo tuṇhībhāvo vacīsaṅkhārapahānato. Mūlakammaṭṭhānanti pārihāriya kammaṭṭhānampi. Jhānanti dutiyajjhānaṃ.

    २७४. ‘‘सन्‍निपतितानं वो, भिक्खवे, द्वय’’न्ति (म॰ नि॰ १.२७३; उदा॰ १२, २८, २९) अट्ठुप्पत्तिवसेन देसना पवत्ताति तस्सा उपरिदेसनाय सम्बन्धं दस्सेतुं ‘‘द्वेमा, भिक्खवे, परियेसनाति को अनुसन्धी’’ति अनुसन्धिं पुच्छति। अयं तुम्हाकं परियेसनाति या महाभिनिक्खमनपटिबद्धा धम्मी कथा, सा तुम्हाकं धम्मपरियेसना धम्मविचारणा अरियपरियेसना नाम। अपायमग्गन्ति अनत्थावहं मग्गं। उद्देसानुक्‍कमं भिन्दित्वाति उद्देसानुपुब्बिं लङ्घित्वा। धम्म-सद्दो ‘‘अमोसधम्मं निब्बान’’न्तिआदीसु विय पकतिपरियायो। जायनसभावोति जायनपकतिकोति अत्थो। सेसपदेसुपि एसेव नयो।

    274. ‘‘Sannipatitānaṃ vo, bhikkhave, dvaya’’nti (ma. ni. 1.273; udā. 12, 28, 29) aṭṭhuppattivasena desanā pavattāti tassā uparidesanāya sambandhaṃ dassetuṃ ‘‘dvemā, bhikkhave, pariyesanāti ko anusandhī’’ti anusandhiṃ pucchati. Ayaṃ tumhākaṃ pariyesanāti yā mahābhinikkhamanapaṭibaddhā dhammī kathā, sā tumhākaṃ dhammapariyesanā dhammavicāraṇā ariyapariyesanā nāma. Apāyamagganti anatthāvahaṃ maggaṃ. Uddesānukkamaṃ bhinditvāti uddesānupubbiṃ laṅghitvā. Dhamma-saddo ‘‘amosadhammaṃ nibbāna’’ntiādīsu viya pakatipariyāyo. Jāyanasabhāvoti jāyanapakatikoti attho. Sesapadesupi eseva nayo.

    सब्बत्थाति यथा ‘‘पुत्तभरिय’’न्ति द्वन्दसमासवसेन एकत्तं, एस नयो सब्बत्थ ‘‘दासिदास’’न्तिआदीसु सब्बपदेसु। परतो विकारं अनापज्‍जित्वा सब्बदा जातरूपमेव होतीति जातरूपं, सुवण्णं। धवलसभावताय रञ्‍जीयतीति रजतं, रूपियं। इध पन सुवण्णं ठपेत्वा यं किञ्‍चि उपभोगपरिभोगारहं रजतंतेव गहितं। उपधीयति एत्थ दुक्खन्ति उपधयो। चुतीसङ्खातं मरणन्ति एकभवपरियापन्‍नं खन्धनिरोधसङ्खातं मरणमाह। खणिकनिरोधो पन खणे खणे। तेनाह ‘‘सत्तानं विया’’ति। संकिलिस्सतीति दूसविसेन विय अत्तानं दूसिस्सति। तेनाह भगवा – ‘‘पञ्‍चिमे, भिक्खवे, जातरूपस्स उपक्‍किलेसा अयो लोह’’न्तिआदि (अ॰ नि॰ ५.२३)। मलं गहेत्वाति येहि सहयोगतो मलिनं होति, तेसं मलिनभावपच्‍चयानं वसेन मलं गहेत्वा। जीरणतो जराधम्मवारे जातरूपं गहितन्ति योजना। ये पन जातिधम्मवारेपि जातरूपं न पठन्ति, तेसं इतरेसं विय जीरणधम्मवारे सरूपतो अनागतम्पि उपधिग्गहणेन गहितमेवाति दट्ठब्बं। परिग्गहे ठितानं पन वसेन वुच्‍चमाने अपाकटानम्पि जातिजरामरणानं वसेन योजना लब्भतेव। जातरूपसीसेन चेत्थ सब्बस्सपि अनिन्द्रियबद्धस्स गहणं दट्ठब्बं, पुत्तभरियादिग्गहणेन विय मित्तामच्‍चादिग्गहणं।

    Sabbatthāti yathā ‘‘puttabhariya’’nti dvandasamāsavasena ekattaṃ, esa nayo sabbattha ‘‘dāsidāsa’’ntiādīsu sabbapadesu. Parato vikāraṃ anāpajjitvā sabbadā jātarūpameva hotīti jātarūpaṃ, suvaṇṇaṃ. Dhavalasabhāvatāya rañjīyatīti rajataṃ, rūpiyaṃ. Idha pana suvaṇṇaṃ ṭhapetvā yaṃ kiñci upabhogaparibhogārahaṃ rajataṃteva gahitaṃ. Upadhīyati ettha dukkhanti upadhayo. Cutīsaṅkhātaṃ maraṇanti ekabhavapariyāpannaṃ khandhanirodhasaṅkhātaṃ maraṇamāha. Khaṇikanirodho pana khaṇe khaṇe. Tenāha ‘‘sattānaṃ viyā’’ti. Saṃkilissatīti dūsavisena viya attānaṃ dūsissati. Tenāha bhagavā – ‘‘pañcime, bhikkhave, jātarūpassa upakkilesā ayo loha’’ntiādi (a. ni. 5.23). Malaṃ gahetvāti yehi sahayogato malinaṃ hoti, tesaṃ malinabhāvapaccayānaṃ vasena malaṃ gahetvā. Jīraṇato jarādhammavāre jātarūpaṃ gahitanti yojanā. Ye pana jātidhammavārepi jātarūpaṃ na paṭhanti, tesaṃ itaresaṃ viya jīraṇadhammavāre sarūpato anāgatampi upadhiggahaṇena gahitamevāti daṭṭhabbaṃ. Pariggahe ṭhitānaṃ pana vasena vuccamāne apākaṭānampi jātijarāmaraṇānaṃ vasena yojanā labbhateva. Jātarūpasīsena cettha sabbassapi anindriyabaddhassa gahaṇaṃ daṭṭhabbaṃ, puttabhariyādiggahaṇena viya mittāmaccādiggahaṇaṃ.

    २७५. अरियेहि परियेसना, अरियानं परियेसनाति वा अरियपरियेसनाति समासद्वयं दस्सेति ‘‘अयं, भिक्खवे’’तिआदिना।

    275. Ariyehi pariyesanā, ariyānaṃ pariyesanāti vā ariyapariyesanāti samāsadvayaṃ dasseti ‘‘ayaṃ, bhikkhave’’tiādinā.

    २७६. मूलतो पट्ठायाति यं महाभिनिक्खमनस्स मूलभावेसुआदीनवदस्सनं, ततो पट्ठाय। यस्मा ते भिक्खू तत्थ महाभिनिक्खमनकथाय सन्‍निसिन्‍ना, सा च नेसं अन्तराकथा विप्पकता, तस्मा भगवा तेसं मूलतो पट्ठाय महाभिनिक्खमनकथं कथेतुं आरभि। अहम्पि पुब्बेति विसेसवचनं अपरिपक्‍कञाणेन सयं चरिमभवे तीसु पासादेसु तिविधनाटकपरिवारस्स दिब्बसम्पत्तिसदिसाय महासम्पत्तिया अनुभवनं, अभिनिक्खमित्वा पधानपदहनवसेन अत्तकिलमथानुयोगञ्‍च सन्धायाह। अनरियपरियेसनं परियेसिन्ति एत्थापि एसेव नयो। पञ्‍चवग्गियापीति यथासकं गिहिभोगं अनुयुत्ता तं पहाय पब्बजित्वा अत्तकिलमथानुयोगे ठिता सत्थु धम्मचक्‍कपवत्तनदेसनाय (सं॰ नि॰ ५.१०८१; महाव॰ १३; पटि॰ म॰ २.३०) तम्पि पहाय अरियपरियेसनं परियेसिंसूति।

    276.Mūlato paṭṭhāyāti yaṃ mahābhinikkhamanassa mūlabhāvesuādīnavadassanaṃ, tato paṭṭhāya. Yasmā te bhikkhū tattha mahābhinikkhamanakathāya sannisinnā, sā ca nesaṃ antarākathā vippakatā, tasmā bhagavā tesaṃ mūlato paṭṭhāya mahābhinikkhamanakathaṃ kathetuṃ ārabhi. Ahampi pubbeti visesavacanaṃ aparipakkañāṇena sayaṃ carimabhave tīsu pāsādesu tividhanāṭakaparivārassa dibbasampattisadisāya mahāsampattiyā anubhavanaṃ, abhinikkhamitvā padhānapadahanavasena attakilamathānuyogañca sandhāyāha. Anariyapariyesanaṃ pariyesinti etthāpi eseva nayo. Pañcavaggiyāpīti yathāsakaṃ gihibhogaṃ anuyuttā taṃ pahāya pabbajitvā attakilamathānuyoge ṭhitā satthu dhammacakkapavattanadesanāya (saṃ. ni. 5.1081; mahāva. 13; paṭi. ma. 2.30) tampi pahāya ariyapariyesanaṃ pariyesiṃsūti.

    २७७. कामं दहर-सद्दो ‘‘दहरं कुमारं मन्दं उत्तानसेय्यक’’न्ति (म॰ नि॰ १.४९६) एत्थ बालदारके आगतो, ‘‘भद्रेन योब्बनेन समन्‍नागतो’’ति पन वक्खमानत्ता युवावत्था इध दहर-सद्देन वुत्ताति आह ‘‘तरुणोव समानो’’ति। पठमवयेन एकूनतिंसवयत्ता। जातिया हि याव तेत्तिंसवया पठमवयो। अनादरत्थे सामिवचनं यथा ‘‘देवदत्तस्स रुदन्तस्स पब्बजी’’ति। कामं अस्सुमुच्‍चनं रोदनं, तं अस्सुमुखानन्ति इमिना पकासितं, तं पन वत्वा ‘‘रुदन्तान’’न्ति वचनं बलवसोकसमुट्ठानं आरोदनवत्थुं पकासेतीति आह ‘‘कन्दित्वा रोदमानान’’न्ति। किं कुसलन्ति गवेसमानोति किन्ति सब्बसो अवज्‍जरहितं एकन्त निय्यानिकं परियेसमानो। वरपदन्ति वट्टदुक्खनिस्सरणत्थिकेहि एकन्तेन वरणीयट्ठेन वरं, पज्‍जितब्बट्ठेन पदं। तुङ्गसरीरताय दीघो, पिङ्गलचक्खुताय पिङ्गलोति दीघपिङ्गलो। धम्मोति विनयो, समयोति अत्थो। सुत्वाव उग्गण्हिन्ति तेन वुच्‍चमानस्स सवनमत्तेनेव उग्गण्हिं वाचुग्गतं अकासिं।

    277. Kāmaṃ dahara-saddo ‘‘daharaṃ kumāraṃ mandaṃ uttānaseyyaka’’nti (ma. ni. 1.496) ettha bāladārake āgato, ‘‘bhadrena yobbanena samannāgato’’ti pana vakkhamānattā yuvāvatthā idha dahara-saddena vuttāti āha ‘‘taruṇova samāno’’ti. Paṭhamavayena ekūnatiṃsavayattā. Jātiyā hi yāva tettiṃsavayā paṭhamavayo. Anādaratthe sāmivacanaṃ yathā ‘‘devadattassa rudantassa pabbajī’’ti. Kāmaṃ assumuccanaṃ rodanaṃ, taṃ assumukhānanti iminā pakāsitaṃ, taṃ pana vatvā ‘‘rudantāna’’nti vacanaṃ balavasokasamuṭṭhānaṃ ārodanavatthuṃ pakāsetīti āha ‘‘kanditvā rodamānāna’’nti. Kiṃ kusalanti gavesamānoti kinti sabbaso avajjarahitaṃ ekanta niyyānikaṃ pariyesamāno. Varapadanti vaṭṭadukkhanissaraṇatthikehi ekantena varaṇīyaṭṭhena varaṃ, pajjitabbaṭṭhena padaṃ. Tuṅgasarīratāya dīgho, piṅgalacakkhutāya piṅgaloti dīghapiṅgalo. Dhammoti vinayo, samayoti attho. Sutvāva uggaṇhinti tena vuccamānassa savanamatteneva uggaṇhiṃ vācuggataṃ akāsiṃ.

    पटिलपनमत्तकेनाति पुन लपनमत्तकेन। जानातीति ञाणो, ञाणोति वादो ञाणवादो, तं ञाणवादं। ‘‘वदामी’’ति आगतत्ता अट्ठकथायं ‘‘जानामी’’ति उत्तमपुरिसवसेन अत्थो वुत्तो। अञ्‍ञेपि बहूति अञ्‍ञेपि बहू मम तथाभावं जानन्ता ‘‘अयं इमं धम्मं जानाती’’ति, ‘‘अकम्पनीयताय थिरो’’ति वा एवं वदन्ति। लाभीति अञ्‍ञासीति धम्मस्स उद्दिसनेन महापञ्‍ञताय ‘‘अयं अत्तना गतमग्गं पवेदेति, न अनुस्सुतिको’’ति अञ्‍ञासि। अस्साति बोधिसत्तस्स। एतदहोसीति एतं ‘‘न खो आळारो कालामो’’तिआदि मनसि अहोसि, चिन्तेसीति अत्थो।

    Paṭilapanamattakenāti puna lapanamattakena. Jānātīti ñāṇo, ñāṇoti vādo ñāṇavādo, taṃ ñāṇavādaṃ. ‘‘Vadāmī’’ti āgatattā aṭṭhakathāyaṃ ‘‘jānāmī’’ti uttamapurisavasena attho vutto. Aññepi bahūti aññepi bahū mama tathābhāvaṃ jānantā ‘‘ayaṃ imaṃ dhammaṃ jānātī’’ti, ‘‘akampanīyatāya thiro’’ti vā evaṃ vadanti. Lābhīti aññāsīti dhammassa uddisanena mahāpaññatāya ‘‘ayaṃ attanā gatamaggaṃ pavedeti, na anussutiko’’ti aññāsi. Assāti bodhisattassa. Etadahosīti etaṃ ‘‘na kho āḷāro kālāmo’’tiādi manasi ahosi, cintesīti attho.

    हेट्ठिमसमापत्तीहि विना उपरिमसमापत्तीनं सम्पादनस्स असम्भवतो ‘‘सत्त समापत्तियो मं जानापेसी’’ति आह। पयोगं करेय्यन्ति भावनं अनुयुञ्‍जेय्यन्ति अत्थो। एवमाहाति एवं ‘‘अहं, आवुसो’’तिआदिमाह, सत्तन्‍नं समापत्तीनं अधिगमं पच्‍चञ्‍ञासीति अत्थो।

    Heṭṭhimasamāpattīhi vinā uparimasamāpattīnaṃ sampādanassa asambhavato ‘‘satta samāpattiyo maṃ jānāpesī’’ti āha. Payogaṃ kareyyanti bhāvanaṃ anuyuñjeyyanti attho. Evamāhāti evaṃ ‘‘ahaṃ, āvuso’’tiādimāha, sattannaṃ samāpattīnaṃ adhigamaṃ paccaññāsīti attho.

    अनुसूयकोति अनिस्सुकी। तेन महापुरिसे पसादं पवेदेसि। बोधिसत्तस्स ता समापत्तियो निब्बत्तेत्वा ठितस्स पुरिमजातिपरिचयेन ञाणस्स च महन्तताय तासं गति च अभिसम्परायो च उपट्ठासि । तेन ‘‘वट्टपरियापन्‍ना एवेता’’ति निच्छयो उदपादि। तेनाह ‘‘नायं धम्मो निब्बिदाया’’तिआदि। एकच्‍चानं विरागभावनासमतिक्‍कमावहोपि नेव तेसम्पि अच्‍चन्ताय समतिक्‍कमावहो, सयञ्‍च वट्टपरियापन्‍नोयेव, तस्मा नेव वट्टे निब्बिन्दनत्थाय, यदग्गेन न निब्बिदाय, तदग्गेन न विरज्‍जनत्थाय, रागादीनं पापधम्मानं न निरुज्झनत्थाय, न उपसमत्थाय, तस्मा तं अभिञ्‍ञेय्यधम्मं न अभिजाननत्थाय…पे॰… संवत्ततीति योजना।

    Anusūyakoti anissukī. Tena mahāpurise pasādaṃ pavedesi. Bodhisattassa tā samāpattiyo nibbattetvā ṭhitassa purimajātiparicayena ñāṇassa ca mahantatāya tāsaṃ gati ca abhisamparāyo ca upaṭṭhāsi . Tena ‘‘vaṭṭapariyāpannā evetā’’ti nicchayo udapādi. Tenāha ‘‘nāyaṃ dhammo nibbidāyā’’tiādi. Ekaccānaṃ virāgabhāvanāsamatikkamāvahopi neva tesampi accantāya samatikkamāvaho, sayañca vaṭṭapariyāpannoyeva, tasmā neva vaṭṭe nibbindanatthāya, yadaggena na nibbidāya, tadaggena na virajjanatthāya, rāgādīnaṃ pāpadhammānaṃ na nirujjhanatthāya, na upasamatthāya, tasmā taṃ abhiññeyyadhammaṃ na abhijānanatthāya…pe… saṃvattatīti yojanā.

    यावदेव आकिञ्‍चञ्‍ञायतनुपपत्तियाति सत्तसु समापत्तीसु उक्‍कट्ठं गहेत्वा वदति। उट्ठाय समुट्ठाय अचुतिधम्मं परियेसितुं युत्तत्ता तञ्‍च अनतिक्‍कन्तजातिधम्ममेवाति महासत्तो पजहतीति आह ‘‘यञ्‍च ठानं पापेती’’तिआदि। ततो पट्ठायाति यदा समापत्तिधम्मस्स गतिञ्‍च अभिसम्परायञ्‍च अब्भञ्‍ञासि, ततो पट्ठाय। मक्खिकावसेनाति भोजनस्स मक्खिकामिस्सतावसेन। मनं न उप्पादेति भुञ्‍जितुन्ति अधिप्पायो। महन्तेन उस्साहेनाति इदं कतिपाहं तत्थ भावनानुयोगमत्तं सन्धाय वुत्तं, न अञ्‍ञेसं विय कसिणपरिकम्मादिकरणं। न हि अन्तिमभविकबोधिसत्तानं समापत्तिनिब्बत्तने भारियं नाम। अनलङ्करित्वाति अनु अनु अलंकत्वा पुनप्पुनं ‘‘इमिना न किञ्‍चि पयोजन’’न्ति कत्वा।

    Yāvadeva ākiñcaññāyatanupapattiyāti sattasu samāpattīsu ukkaṭṭhaṃ gahetvā vadati. Uṭṭhāya samuṭṭhāya acutidhammaṃ pariyesituṃ yuttattā tañca anatikkantajātidhammamevāti mahāsatto pajahatīti āha ‘‘yañca ṭhānaṃ pāpetī’’tiādi. Tato paṭṭhāyāti yadā samāpattidhammassa gatiñca abhisamparāyañca abbhaññāsi, tato paṭṭhāya. Makkhikāvasenāti bhojanassa makkhikāmissatāvasena. Manaṃ na uppādeti bhuñjitunti adhippāyo. Mahantena ussāhenāti idaṃ katipāhaṃ tattha bhāvanānuyogamattaṃ sandhāya vuttaṃ, na aññesaṃ viya kasiṇaparikammādikaraṇaṃ. Na hi antimabhavikabodhisattānaṃ samāpattinibbattane bhāriyaṃ nāma. Analaṅkaritvāti anu anu alaṃkatvā punappunaṃ ‘‘iminā na kiñci payojana’’nti katvā.

    २७८. वाचाय उग्गहितमत्तोवाति एत्थ पुब्बे वुत्तनयानुसारेन अत्थो वेदितब्बो।

    278.Vācāya uggahitamattovāti ettha pubbe vuttanayānusārena attho veditabbo.

    २७९. महावेला विय महावेला, विपुलवालिकपुञ्‍जताय महन्तो वेलातटो वियाति अत्थो। तेनाह ‘‘महावालिकरासीति अत्थो’’ति। उरु मरु सिकता वालुका वण्णु वालिकाति इमे सद्दा समानत्था, ब्यञ्‍जनमेव नानं।

    279. Mahāvelā viya mahāvelā, vipulavālikapuñjatāya mahanto velātaṭo viyāti attho. Tenāha ‘‘mahāvālikarāsīti attho’’ti. Uru maru sikatā vālukā vaṇṇu vālikāti ime saddā samānatthā, byañjanameva nānaṃ.

    सेना निगच्छि निविसि एत्थाति सेनानिगमो, सेनाय निविट्ठट्ठानं। सेनानिगामोति पन अयं समञ्‍ञा अपरकालिका। गोचरगामनिदस्सनञ्‍चेतं। उपरिसुत्तस्मिन्ति महासच्‍चकसुत्ते। इध पन बोधिपल्‍लङ्को अधिप्पेतो अरियपरियेसनाय वुच्‍चमानत्ता।

    Senā nigacchi nivisi etthāti senānigamo, senāya niviṭṭhaṭṭhānaṃ. Senānigāmoti pana ayaṃ samaññā aparakālikā. Gocaragāmanidassanañcetaṃ. Uparisuttasminti mahāsaccakasutte. Idha pana bodhipallaṅko adhippeto ariyapariyesanāya vuccamānattā.

    २८०. ‘‘ञाणदस्सन’’न्ति च एकज्झं गहितपदद्वयविसयविसेसस्स अनामट्ठत्ता ‘‘मे’’ति च गहितत्ता अनवसेसञेय्यावबोधनसमत्थमेव ञाणविसेसं बोधेति, न ञाणमत्तं, न दस्सनमत्तन्ति आह ‘‘सब्बधम्मदस्सनसमत्थञ्‍च मे सब्बञ्‍ञुतञ्‍ञाणं उदपादी’’ति। अकुप्पतायाति विमोक्खन्तताय सब्बसो पटिपक्खधम्मेहि असङ्खोभनीयताय। तेनाह ‘‘रागादीहि न कुप्पती’’ति। आरम्मणसन्ततायपि तदारम्मणानं अत्थि विसेसो यथा तं ‘‘आनेञ्‍जविहारे’’ति आह ‘‘अकुप्पारम्मणताय चा’’ति। पच्‍चवेक्खणञाणम्पीति न केवलं सब्बञ्‍ञुतञ्‍ञाणमेव, अथ खो यथाधिगते पटिवेधसद्धम्मे एकूनवीसतिविधपच्‍चवेक्खणञाणम्पि।

    280. ‘‘Ñāṇadassana’’nti ca ekajjhaṃ gahitapadadvayavisayavisesassa anāmaṭṭhattā ‘‘me’’ti ca gahitattā anavasesañeyyāvabodhanasamatthameva ñāṇavisesaṃ bodheti, na ñāṇamattaṃ, na dassanamattanti āha ‘‘sabbadhammadassanasamatthañca me sabbaññutaññāṇaṃ udapādī’’ti. Akuppatāyāti vimokkhantatāya sabbaso paṭipakkhadhammehi asaṅkhobhanīyatāya. Tenāha ‘‘rāgādīhina kuppatī’’ti. Ārammaṇasantatāyapi tadārammaṇānaṃ atthi viseso yathā taṃ ‘‘āneñjavihāre’’ti āha ‘‘akuppārammaṇatāya cā’’ti. Paccavekkhaṇañāṇampīti na kevalaṃ sabbaññutaññāṇameva, atha kho yathādhigate paṭivedhasaddhamme ekūnavīsatividhapaccavekkhaṇañāṇampi.

    २८१. पटिविद्धोति (दी॰ नि॰ टी॰ २.६४; सं॰ नि॰ टी॰ १.१.१७२; सारत्थ॰ टी॰ महावग्ग ३.७) सयम्भुञाणेन ‘‘इदं दुक्ख’’न्तिआदिना पटिमुखं निब्बिज्झनवसेन पत्तो, यथाभूतं अवबुद्धोति अत्थो। गम्भीरोति महासमुद्दो विय मकसतुण्डसूचिया अञ्‍ञत्र समुपचितपरिपक्‍कञाणसम्भारेहि अञ्‍ञेसं ञाणेन अलब्भनेय्यपतिट्ठो। तेनाह ‘‘उत्तानभावपटिक्खेपवचनमेत’’न्ति। यो अलब्भनेय्यपतिट्ठो, सो ओगाहितुमसक्‍कुणेय्यताय सरूपतो च पस्सितुं न सक्‍काति आह ‘‘गम्भीरत्ताव दुद्दसो’’ति। दुक्खेन दट्ठब्बोति किच्छेन केनचिदेव दट्ठब्बो। यं पन दट्ठुमेव न सक्‍का, तस्स ओगाहेत्वा अनु अनु बुज्झने कथा एव नत्थीति आह ‘‘दुद्दसत्ताव दुरनुबोधो’’ति। दुक्खेन अवबुज्झितब्बो अवबोधस्स दुक्‍करभावतो। इमस्मिं ठाने – ‘‘तं किं मञ्‍ञथ, भिक्खवे, कतमं नु खो दुक्‍करतरं वा दुरभिसम्भवतरं वा’’ति सुत्तपदं (सं॰ नि॰ ५.१११५) वत्तब्बं। सन्तारम्मणताय वा सन्तो। निब्बुतसब्बपरिळाहताय निब्बुतो। पधानभावं नीतोति वा पणीतो। अतित्तिकरट्ठेन अतप्पको सादुरसभोजनं विय। एत्थ च निरोधसच्‍चं सन्तं आरम्मणन्ति सन्तारम्मणं, मग्गसच्‍चं सन्तं सन्तारम्मणञ्‍चाति सन्तारम्मणं। अनुपसन्तसभावानं किलेसानं सङ्खारानञ्‍च अभावतो निब्बुतसब्बपरिळाहताय सन्तपणीतभावेनेव च असेचनकताय अतप्पकता दट्ठब्बा। तेनाह ‘‘इदं द्वयं लोकुत्तरमेव सन्धाय वुत्त’’न्ति। उत्तमञाणविसयत्ता न तक्‍केन अवचरितब्बो, ततो एव निपुणञाणगोचरताय च सण्हो। सुखुमसभावत्ता च निपुणो, बालानं अविसयत्ता पण्डितेहि एव वेदितब्बोति पण्डितवेदनीयो। आलीयन्ति अभिरमितब्बट्ठेन सेवीयन्तीति आलया, पञ्‍च कामगुणा। आलयन्ति अल्‍लीयन्ती अभिरमणवसेन सेवन्तीति आलया, तण्हाविचरितानि। रमन्तीति रतिं विन्दन्ति कीळन्ति लळन्ति। आलयरताति आलयनिरता।

    281.Paṭividdhoti (dī. ni. ṭī. 2.64; saṃ. ni. ṭī. 1.1.172; sārattha. ṭī. mahāvagga 3.7) sayambhuñāṇena ‘‘idaṃ dukkha’’ntiādinā paṭimukhaṃ nibbijjhanavasena patto, yathābhūtaṃ avabuddhoti attho. Gambhīroti mahāsamuddo viya makasatuṇḍasūciyā aññatra samupacitaparipakkañāṇasambhārehi aññesaṃ ñāṇena alabbhaneyyapatiṭṭho. Tenāha ‘‘uttānabhāvapaṭikkhepavacanameta’’nti. Yo alabbhaneyyapatiṭṭho, so ogāhitumasakkuṇeyyatāya sarūpato ca passituṃ na sakkāti āha ‘‘gambhīrattāva duddaso’’ti. Dukkhena daṭṭhabboti kicchena kenacideva daṭṭhabbo. Yaṃ pana daṭṭhumeva na sakkā, tassa ogāhetvā anu anu bujjhane kathā eva natthīti āha ‘‘duddasattāva duranubodho’’ti. Dukkhena avabujjhitabbo avabodhassa dukkarabhāvato. Imasmiṃ ṭhāne – ‘‘taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho dukkarataraṃ vā durabhisambhavataraṃ vā’’ti suttapadaṃ (saṃ. ni. 5.1115) vattabbaṃ. Santārammaṇatāya vā santo. Nibbutasabbapariḷāhatāya nibbuto. Padhānabhāvaṃ nītoti vā paṇīto. Atittikaraṭṭhena atappako sādurasabhojanaṃ viya. Ettha ca nirodhasaccaṃ santaṃ ārammaṇanti santārammaṇaṃ, maggasaccaṃ santaṃ santārammaṇañcāti santārammaṇaṃ. Anupasantasabhāvānaṃ kilesānaṃ saṅkhārānañca abhāvato nibbutasabbapariḷāhatāya santapaṇītabhāveneva ca asecanakatāya atappakatā daṭṭhabbā. Tenāha ‘‘idaṃ dvayaṃ lokuttarameva sandhāya vutta’’nti. Uttamañāṇavisayattā na takkena avacaritabbo, tato eva nipuṇañāṇagocaratāya ca saṇho. Sukhumasabhāvattā ca nipuṇo, bālānaṃ avisayattā paṇḍitehi eva veditabboti paṇḍitavedanīyo. Ālīyanti abhiramitabbaṭṭhena sevīyantīti ālayā, pañca kāmaguṇā. Ālayanti allīyantī abhiramaṇavasena sevantīti ālayā, taṇhāvicaritāni. Ramantīti ratiṃ vindanti kīḷanti laḷanti. Ālayaratāti ālayaniratā.

    ठानं सन्धायाति ठान-सद्दं सन्धाय। अत्थतो पन ठानन्ति च पटिच्‍चसमुप्पादो एव अधिप्पेतो। तिट्ठति फलं तदायत्तवुत्तितायाति ठानं, सङ्खारादीनं पच्‍चयभूता अविज्‍जादयो। इमेसं सङ्खारादीनं पच्‍चयाति इदप्पच्‍चया, अविज्‍जादयोव। इदप्पच्‍चया एव इदप्पच्‍चयता यथा ‘‘देवो एव देवता’’ति, इदप्पच्‍चयानं वा अविज्‍जादीनं अत्तनो फलं पति पच्‍चयभावो उप्पादनसमत्थता इदप्पच्‍चयता। तेन समत्थपच्‍चयलक्खणो पटिच्‍चसमुप्पादो दस्सितो होति। पटिच्‍च समुप्पज्‍जति फलं एतस्माति पटिच्‍चसमुप्पादो। पदद्वयेनपि धम्मानं पच्‍चयट्ठो एव विभावितो। तेनाह ‘‘सङ्खारादिपच्‍चयानं एतं अधिवचन’’न्ति। अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गसंवण्णनायं (विसुद्धि॰ महाटी॰ २.५७२-५७३) वुत्तनयेन वेदितब्बो।

    Ṭhānaṃ sandhāyāti ṭhāna-saddaṃ sandhāya. Atthato pana ṭhānanti ca paṭiccasamuppādo eva adhippeto. Tiṭṭhati phalaṃ tadāyattavuttitāyāti ṭhānaṃ, saṅkhārādīnaṃ paccayabhūtā avijjādayo. Imesaṃ saṅkhārādīnaṃ paccayāti idappaccayā, avijjādayova. Idappaccayā eva idappaccayatā yathā ‘‘devo eva devatā’’ti, idappaccayānaṃ vā avijjādīnaṃ attano phalaṃ pati paccayabhāvo uppādanasamatthatā idappaccayatā. Tena samatthapaccayalakkhaṇo paṭiccasamuppādo dassito hoti. Paṭicca samuppajjati phalaṃ etasmāti paṭiccasamuppādo. Padadvayenapi dhammānaṃ paccayaṭṭho eva vibhāvito. Tenāha ‘‘saṅkhārādipaccayānaṃ etaṃ adhivacana’’nti. Ayamettha saṅkhepo, vitthāro pana visuddhimaggasaṃvaṇṇanāyaṃ (visuddhi. mahāṭī. 2.572-573) vuttanayena veditabbo.

    सब्बसङ्खारसमथोतिआदि सब्बन्ति सब्बसङ्खारसमथादिसद्दाभिधेय्यं सब्बं अत्थतो निब्बानमेव। इदानि तस्स निब्बानभावं दस्सेतुं ‘‘यस्मा ही’’तिआदि वुत्तं। न्ति निब्बानं। आगम्माति पटिच्‍च अरियमग्गस्स आरम्मणपच्‍चयभावहेतु। सम्मन्तीति अप्पटिसन्धिकूपसमवसेन सम्मन्ति। तथा सन्ता सविसेसं उपसन्ता नाम होन्तीति आह ‘‘वूपसम्मन्ती’’ति। एतेन ‘‘सब्बे सङ्खारा सम्मन्ति एत्थाति सब्बसङ्खारसमथो, निब्बान’’न्ति दस्सेति। सब्बसङ्खतविसंयुत्ते च निब्बाने सब्बसङ्खारवूपसमपरियायो हेट्ठा वुत्तनयेनेव वेदितब्बो। सेसपदेसुपि एसेव नयो। पटिनिस्सट्ठाति समुच्छेदवसेन परिच्‍चत्ता होन्ति। सब्बा तण्हाति अट्ठसतप्पभेदा सब्बापि तण्हा। सब्बे किलेसरागाति कामरागरूपरागादिभेदा सब्बेपि किलेसभूता रागा, सब्बेपि वा किलेसा इध ‘‘किलेसरागा’’ति वेदितब्बा, न लोभविसेसा एव चित्तस्स विपरिणतभावापादनतो । यथाह ‘‘रत्तम्पि चित्तं विपरिणतं, दुट्ठम्पि चित्तं विपरिणतं, मूळ्हम्पि चित्तं विपरिणत’’न्ति (पारा॰ २७१)। विरज्‍जन्तीति पलुज्‍जन्ति।

    Sabbasaṅkhārasamathotiādi sabbanti sabbasaṅkhārasamathādisaddābhidheyyaṃ sabbaṃ atthato nibbānameva. Idāni tassa nibbānabhāvaṃ dassetuṃ ‘‘yasmā hī’’tiādi vuttaṃ. Nti nibbānaṃ. Āgammāti paṭicca ariyamaggassa ārammaṇapaccayabhāvahetu. Sammantīti appaṭisandhikūpasamavasena sammanti. Tathā santā savisesaṃ upasantā nāma hontīti āha ‘‘vūpasammantī’’ti. Etena ‘‘sabbe saṅkhārā sammanti etthāti sabbasaṅkhārasamatho, nibbāna’’nti dasseti. Sabbasaṅkhatavisaṃyutte ca nibbāne sabbasaṅkhāravūpasamapariyāyo heṭṭhā vuttanayeneva veditabbo. Sesapadesupi eseva nayo. Paṭinissaṭṭhāti samucchedavasena pariccattā honti. Sabbā taṇhāti aṭṭhasatappabhedā sabbāpi taṇhā. Sabbe kilesarāgāti kāmarāgarūparāgādibhedā sabbepi kilesabhūtā rāgā, sabbepi vā kilesā idha ‘‘kilesarāgā’’ti veditabbā, na lobhavisesā eva cittassa vipariṇatabhāvāpādanato . Yathāha ‘‘rattampi cittaṃ vipariṇataṃ, duṭṭhampi cittaṃ vipariṇataṃ, mūḷhampi cittaṃ vipariṇata’’nti (pārā. 271). Virajjantīti palujjanti.

    चिरनिसज्‍जाचिरभासनेहि पिट्ठिआगिलायनतालुगलसोसादिवसेन कायकिलमथो चेव कायविहेसा च वेदितब्बा। सा च खो देसनाय अत्थं अजानन्तानं वसेन वुत्ता, जानन्तानं पन देसनाय कायपरिस्समोपि सत्थु अपरिस्समोव। तेनाह भगवा – ‘‘न च मं धम्माधिकरणं विहेसेसी’’ति (उदा॰ १०)। तेनेवाह ‘‘या अजानन्तानं देसना नाम, सो मम किलमथो अस्सा’’ति। उभयन्ति चित्तकिलमथो चेव चित्तविहेसा चाति उभयम्पेतं बुद्धानं नत्थि बोधिमूलेयेव समुच्छिन्‍नत्ता।

    Ciranisajjācirabhāsanehi piṭṭhiāgilāyanatālugalasosādivasena kāyakilamatho ceva kāyavihesā ca veditabbā. Sā ca kho desanāya atthaṃ ajānantānaṃ vasena vuttā, jānantānaṃ pana desanāya kāyaparissamopi satthu aparissamova. Tenāha bhagavā – ‘‘na ca maṃ dhammādhikaraṇaṃ vihesesī’’ti (udā. 10). Tenevāha ‘‘yā ajānantānaṃ desanā nāma, so mama kilamatho assā’’ti. Ubhayanti cittakilamatho ceva cittavihesā cāti ubhayampetaṃ buddhānaṃ natthi bodhimūleyeva samucchinnattā.

    अनुब्रूहनं सम्पिण्डनं। सोति ‘‘अपिस्सू’’ति निपातो। न्ति पटि-सद्दयोगेन सामिअत्थे उपयोगवचनन्ति आह ‘‘ममा’’ति। वुद्धिप्पत्ता वा अच्छरिया अनच्छरिया। वुद्धिअत्थोपि हि अ-कारो होति यथा ‘‘असेक्खा धम्मा’’ति (ध॰ स॰ ११.तिकमातिका)। कप्पानं सतसहस्सं चत्तारि च असङ्ख्येय्यानि सदेवकस्स लोकस्स धम्मसंविभागकरणत्थमेव पारमियो पूरेत्वा इदानि अधिगतधम्मरज्‍जस्स तत्थ अप्पोस्सुक्‍कतापत्तिदीपनता, गाथात्थस्स अच्छरियता, तस्स वुद्धिप्पत्ति चाति वेदितब्बं। अत्थद्वारेन हि गाथानं अनच्छरियता। गोचरा अहेसुन्ति उपट्ठहेसुं। उपट्ठानञ्‍च वितक्‍केतब्बताति आह ‘‘परिवितक्‍कयितब्बतं पापुणिंसू’’ति।

    Anubrūhanaṃ sampiṇḍanaṃ. Soti ‘‘apissū’’ti nipāto. Manti paṭi-saddayogena sāmiatthe upayogavacananti āha ‘‘mamā’’ti. Vuddhippattā vā acchariyā anacchariyā. Vuddhiatthopi hi a-kāro hoti yathā ‘‘asekkhā dhammā’’ti (dha. sa. 11.tikamātikā). Kappānaṃ satasahassaṃ cattāri ca asaṅkhyeyyāni sadevakassa lokassa dhammasaṃvibhāgakaraṇatthameva pāramiyo pūretvā idāni adhigatadhammarajjassa tattha appossukkatāpattidīpanatā, gāthātthassa acchariyatā, tassa vuddhippatti cāti veditabbaṃ. Atthadvārena hi gāthānaṃ anacchariyatā. Gocarā ahesunti upaṭṭhahesuṃ. Upaṭṭhānañca vitakketabbatāti āha ‘‘parivitakkayitabbataṃ pāpuṇiṃsū’’ti.

    यदि सुखापटिपदाव, कथं किच्छताति आह ‘‘पारमीपूरणकाले पना’’तिआदि। एवमादीनि दुप्परिच्‍चजानि देन्तस्स। ह-इति वा ‘‘ब्यत्त’’न्ति एतस्मिं अत्थे निपातो। एकंसत्थेति केचि। ह ब्यत्तं, एकंसेन वा अलं निप्पयोजनं एवं किच्छेन अधिगतस्स धम्मस्स देसितन्ति योजना। हलन्ति वा ‘‘अल’’न्ति इमिना समानत्थं पदं ‘‘हलन्ति वदामी’’तिआदीसु (दी॰ नि॰ टी॰ २.६५; सं॰ नि॰ टी॰ १.१.१७२) विय। रागदोसपरिफुट्ठेहीति फुट्ठविसेन विय सप्पेन रागेन दोसेन च सम्फुट्ठेहि अभिभूतेहि। रागदोसानुगतेहीति रागेन च दोसेन च अनुबन्धेहि।

    Yadi sukhāpaṭipadāva, kathaṃ kicchatāti āha ‘‘pāramīpūraṇakāle panā’’tiādi. Evamādīni duppariccajāni dentassa. Ha-iti vā ‘‘byatta’’nti etasmiṃ atthe nipāto. Ekaṃsattheti keci. Ha byattaṃ, ekaṃsena vā alaṃ nippayojanaṃ evaṃ kicchena adhigatassa dhammassa desitanti yojanā. Halanti vā ‘‘ala’’nti iminā samānatthaṃ padaṃ ‘‘halanti vadāmī’’tiādīsu (dī. ni. ṭī. 2.65; saṃ. ni. ṭī. 1.1.172) viya. Rāgadosapariphuṭṭhehīti phuṭṭhavisena viya sappena rāgena dosena ca samphuṭṭhehi abhibhūtehi. Rāgadosānugatehīti rāgena ca dosena ca anubandhehi.

    कामरागरत्ता भवरागरत्ता च नीवरणेहि निवुतताय, दिट्ठिरागरत्ता विपरीताभिनिवेसेन। न दक्खन्तीति याथावतो धम्मं न पटिविज्झिस्सन्ति। एवं गाहापेतुन्ति ‘‘अनिच्‍च’’न्तिआदिना सभावेन याथावतो धम्मं जानापेतुं। रागदोसपरेततापि नेसं सम्मूळ्हभावेनेवाति आह ‘‘तमोखन्धेन आवुटा’’ति।

    Kāmarāgarattā bhavarāgarattā ca nīvaraṇehi nivutatāya, diṭṭhirāgarattā viparītābhinivesena. Na dakkhantīti yāthāvato dhammaṃ na paṭivijjhissanti. Evaṃ gāhāpetunti ‘‘anicca’’ntiādinā sabhāvena yāthāvato dhammaṃ jānāpetuṃ. Rāgadosaparetatāpi nesaṃ sammūḷhabhāvenevāti āha ‘‘tamokhandhena āvuṭā’’ti.

    २८२. धम्मदेसनाय अप्पोस्सुक्‍कतापत्तिया कारणं विभावेतुं ‘‘कस्मा पना’’तिआदिना सयमेव चोदनं समुट्ठापेति। तत्थ अञ्‍ञातवेसेनाति इमस्स भगवतो सावकभावूपगमनेन अञ्‍ञातरूपेन। तापसवेसेनाति केचि। सो पन अरहत्ताधिगमेनेव विगच्छेय्य। तिविधं कारणं अप्पोस्सुक्‍कतापत्तिया पटिपक्खस्स बलवभावो, धम्मस्स गम्भीरता, तत्थ च सातिसयं गारवन्ति, त दस्सेतुं ‘‘तस्स ही’’तिआदि आरद्धं। (तत्थ पटिपक्खा नाम रागादयो किलेसा सम्मापटिपत्तिया अन्तरायकरत्ता। तेसं बलवभावतो चिरपरिभावनाय सत्तसन्तानतो दुब्बिसोधियताय ते सत्ते मत्तहत्थिनो विय दुब्बलपुरिसं अधिभवित्वा अज्झोत्थरित्वा अनयब्यसनं आपादेन्ता अनेकसतयोजनायामवित्थारं सुनिचितं घनसन्‍निवेसं कण्टकदुग्गम्पि अधिसेन्ति। दूरप्पभेददुच्छेज्‍जताहि दुब्बिसोधियतं पन दस्सेतुं ‘‘अथस्सा’’तिआदि वुत्तं। तत्थ च अन्तो अमट्ठताय कञ्‍जियपुण्णा लाबु। चिरपारिवासिकताय तक्‍कभरिता चाटि। स्नेहतिन्तदुब्बलभावेन वसापीतपिलोतिका। तेलमिस्सितताय अञ्‍जनमक्खितहत्थो दुब्बिसोधनीया वुत्ता, हीनूपमा चेता रूपपबन्धभावतो अचिरकालिकत्ता च मलीनताय, किलेससंकिलेसो एव पन दुब्बिसोधनीयतरो अनादिकालिकत्ता अनुसयितत्ता च। तेनाह ‘‘अतिसंकिलिट्ठा’’ति। यथा च दुब्बिसोधनीयतरताय, एवं गम्भीरदुद्दसदुरनुबोधानम्पि वुत्तउपमा हीनूपमाव)।

    282. Dhammadesanāya appossukkatāpattiyā kāraṇaṃ vibhāvetuṃ ‘‘kasmā panā’’tiādinā sayameva codanaṃ samuṭṭhāpeti. Tattha aññātavesenāti imassa bhagavato sāvakabhāvūpagamanena aññātarūpena. Tāpasavesenāti keci. So pana arahattādhigameneva vigaccheyya. Tividhaṃ kāraṇaṃ appossukkatāpattiyā paṭipakkhassa balavabhāvo, dhammassa gambhīratā, tattha ca sātisayaṃ gāravanti, ta dassetuṃ ‘‘tassa hī’’tiādi āraddhaṃ. (Tattha paṭipakkhā nāma rāgādayo kilesā sammāpaṭipattiyā antarāyakarattā. Tesaṃ balavabhāvato ciraparibhāvanāya sattasantānato dubbisodhiyatāya te satte mattahatthino viya dubbalapurisaṃ adhibhavitvā ajjhottharitvā anayabyasanaṃ āpādentā anekasatayojanāyāmavitthāraṃ sunicitaṃ ghanasannivesaṃ kaṇṭakaduggampi adhisenti. Dūrappabhedaducchejjatāhi dubbisodhiyataṃ pana dassetuṃ ‘‘athassā’’tiādi vuttaṃ. Tattha ca anto amaṭṭhatāya kañjiyapuṇṇā lābu. Cirapārivāsikatāya takkabharitā cāṭi. Snehatintadubbalabhāvena vasāpītapilotikā. Telamissitatāya añjanamakkhitahattho dubbisodhanīyā vuttā, hīnūpamā cetā rūpapabandhabhāvato acirakālikattā ca malīnatāya, kilesasaṃkileso eva pana dubbisodhanīyataro anādikālikattā anusayitattā ca. Tenāha ‘‘atisaṃkiliṭṭhā’’ti. Yathā ca dubbisodhanīyataratāya, evaṃ gambhīraduddasaduranubodhānampi vuttaupamā hīnūpamāva).

    पटिपक्खविगमनेन गम्भीरोपि धम्मो सुपाकटो भवेय्य। पटिपक्खविगमनं पन सम्मापटिपत्तिपटिबद्धं, सा सद्धम्मस्सवनाधीना। तं सत्थरि धम्मे च पसादायत्तं, सो गरुट्ठानियानं अज्झेसनहेतुकोति पनाळिकाय सत्तानं धम्मसम्पटिपत्तिया ब्रह्मयाचनानिमित्तन्ति तं दस्सेन्तो ‘‘अपिचा’’तिआदिमाह।

    Paṭipakkhavigamanena gambhīropi dhammo supākaṭo bhaveyya. Paṭipakkhavigamanaṃ pana sammāpaṭipattipaṭibaddhaṃ, sā saddhammassavanādhīnā. Taṃ satthari dhamme ca pasādāyattaṃ, so garuṭṭhāniyānaṃ ajjhesanahetukoti panāḷikāya sattānaṃ dhammasampaṭipattiyā brahmayācanānimittanti taṃ dassento ‘‘apicā’’tiādimāha.

    उपक्‍किलेसभूतं अप्पं रागादिरजं एतस्साति अप्परजं, अप्परजं अक्खि पञ्‍ञाचक्खु येसं ते तंसभावाति कत्वा अप्परजक्खजातिकाति अयमत्थो विभावितो ‘‘पञ्‍ञामये’’तिआदिना। अप्पं रागादिरजं येसं तंसभावा अप्परजक्खजातिकाति एवम्पि सद्दत्थो सम्भवति। दानादिदसपुञ्‍ञकिरियवत्थूनि सरणगमनपरहितपरिणामनेहि सद्धिं (द्वादस होन्तीति) ‘‘द्वादसपुञ्‍ञकिरियवसेना’’ति वुत्तं।

    Upakkilesabhūtaṃ appaṃ rāgādirajaṃ etassāti apparajaṃ, apparajaṃ akkhi paññācakkhu yesaṃ te taṃsabhāvāti katvā apparajakkhajātikāti ayamattho vibhāvito ‘‘paññāmaye’’tiādinā. Appaṃ rāgādirajaṃ yesaṃ taṃsabhāvā apparajakkhajātikāti evampi saddattho sambhavati. Dānādidasapuññakiriyavatthūni saraṇagamanaparahitapariṇāmanehi saddhiṃ (dvādasa hontīti) ‘‘dvādasapuññakiriyavasenā’’ti vuttaṃ.

    रागादिमलेन समलेहि पूरणादीहि छहि सत्थारेहि सत्थुपटिञ्‍ञेहि कब्बरचनावसेन चिन्ताकविआदिभावे ठत्वा तक्‍कपरियाहतं वीमंसानुचरितं सयंपटिभानं चिन्तितो। ते किर बुद्धकोलाहलानुस्सवेन सञ्‍जातकुतूहलं लोकं वञ्‍चेत्वा कोहञ्‍ञे ठत्वा सब्बञ्‍ञुतं पटिजानन्ता यं किञ्‍चि अधम्मंयेव धम्मोति दीपेसुं। तेनाह ‘‘ते हि पुरेतरं उप्पज्‍जित्वा’’तिआदि। अपापुरेतन्ति एतं कस्सपस्स भगवतो सासनन्तरधानतो पभुति पिहितं निब्बाननगरस्स महाद्वारं अरियमग्गं सद्धम्मदेसनाहत्थेन अपापुर विवर।

    Rāgādimalena samalehi pūraṇādīhi chahi satthārehi satthupaṭiññehi kabbaracanāvasena cintākaviādibhāve ṭhatvā takkapariyāhataṃ vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ cintito. Te kira buddhakolāhalānussavena sañjātakutūhalaṃ lokaṃ vañcetvā kohaññe ṭhatvā sabbaññutaṃ paṭijānantā yaṃ kiñci adhammaṃyeva dhammoti dīpesuṃ. Tenāha ‘‘te hi puretaraṃ uppajjitvā’’tiādi. Apāpuretanti etaṃ kassapassa bhagavato sāsanantaradhānato pabhuti pihitaṃ nibbānanagarassa mahādvāraṃ ariyamaggaṃ saddhammadesanāhatthena apāpura vivara.

    सेलपब्बतो उच्‍चो होति थिरो च, न पंसुपब्बतो मिस्सकपब्बतो चाति आह ‘‘सेले यथा पब्बतमुद्धनी’’ति। धम्ममयं पासादन्ति लोकुत्तरधम्ममाह। सो हि सब्बसो पसादावहो, सब्बधम्मे अतिक्‍कम्म अब्भुग्गतट्ठेन पासादसदिसो च। पञ्‍ञापरियायो वा इध धम्म-सद्दो। सा हि अब्भुग्गतट्ठेन ‘‘पासादो’’ति अभिधम्मे (ध॰ स॰ अट्ठ॰ १६) निद्दिट्ठा। तथा चाह –

    Selapabbato ucco hoti thiro ca, na paṃsupabbato missakapabbato cāti āha ‘‘sele yathā pabbatamuddhanī’’ti. Dhammamayaṃ pāsādanti lokuttaradhammamāha. So hi sabbaso pasādāvaho, sabbadhamme atikkamma abbhuggataṭṭhena pāsādasadiso ca. Paññāpariyāyo vā idha dhamma-saddo. Sā hi abbhuggataṭṭhena ‘‘pāsādo’’ti abhidhamme (dha. sa. aṭṭha. 16) niddiṭṭhā. Tathā cāha –

    ‘‘पञ्‍ञापासादमारुय्ह, असोको सोकिनिं पजं।

    ‘‘Paññāpāsādamāruyha, asoko sokiniṃ pajaṃ;

    पब्बतट्ठोव भूमट्ठे, धीरो बाले अवेक्खती’’ति॥ (ध॰ प॰ २८)।

    Pabbataṭṭhova bhūmaṭṭhe, dhīro bāle avekkhatī’’ti. (dha. pa. 28);

    उट्ठेहीति वा धम्मदेसनाय अप्पोस्सुक्‍कतासङ्खातसङ्कोचापत्तितो किलासुभावतो उट्ठह।

    Uṭṭhehīti vā dhammadesanāya appossukkatāsaṅkhātasaṅkocāpattito kilāsubhāvato uṭṭhaha.

    २८३. गरुट्ठानियं पयिरुपासित्वा गरुतरं पयोजनं उद्दिस्स अभिपत्थना अज्झेसना, सापि अत्थतो याचनाव होतीति आह ‘‘अज्झेसनन्ति याचन’’न्ति। पदेसविसयं ञाणदस्सनं अहुत्वा बुद्धानंयेव आवेणिकभावतो इदं ञाणद्वयं ‘‘बुद्धचक्खू’’ति वुच्‍चतीति आह ‘‘इमेसञ्हि द्विन्‍नं ञाणानं बुद्धचक्खूति नाम’’न्ति। तिण्णं मग्गञाणानन्ति हेट्ठिमानं तिण्णं मग्गञाणानं ‘‘धम्मचक्खू’’ति नामं चतुसच्‍चधम्मदस्सनमत्तभावतो। यतो तानि ञाणानि विज्‍जूपमभावेन वुत्तानि, अग्गमग्गञाणं पन ञाणकिच्‍चस्स सिखाप्पत्तिया न दस्सनमत्तं होतीति ‘‘धम्मचक्खू’’ति न वुच्‍चति, ततो तं वजिरूपमभावेन वुत्तं। वुत्तनयेनाति ‘‘अप्परजक्खा’’ति एत्थ वुत्तनयेन। यस्मा मन्दकिलेसा ‘‘अप्परजक्खा’’ति वुत्ता, तस्मा बहलकिलेसा ‘‘महारजक्खा’’ति वेदितब्बा। पटिपक्खविधमनसमत्थताय तिक्खानि सूरानि विसदानि, वुत्तविपरियायेन मुदूनि। सद्धादयो आकाराति सद्दहनादिप्पकारे वदति। सुन्दराति कल्याणा। सम्मोहविनोदनियं (विभ॰ अट्ठ॰ ८१४) पन ‘‘येसं आसयादयो कोट्ठासा सुन्दरा, ते स्वाकारा, विपरीता द्वाकारा’’ति वुत्तं, तं इमाय अत्थवण्णनाय अञ्‍ञदत्थु संसन्दति समेतीति दट्ठब्बं। कारणं नाम पच्‍चयाकारो, सच्‍चानि वा।

    283. Garuṭṭhāniyaṃ payirupāsitvā garutaraṃ payojanaṃ uddissa abhipatthanā ajjhesanā, sāpi atthato yācanāva hotīti āha ‘‘ajjhesananti yācana’’nti. Padesavisayaṃ ñāṇadassanaṃ ahutvā buddhānaṃyeva āveṇikabhāvato idaṃ ñāṇadvayaṃ ‘‘buddhacakkhū’’ti vuccatīti āha ‘‘imesañhi dvinnaṃ ñāṇānaṃ buddhacakkhūti nāma’’nti. Tiṇṇaṃ maggañāṇānanti heṭṭhimānaṃ tiṇṇaṃ maggañāṇānaṃ ‘‘dhammacakkhū’’ti nāmaṃ catusaccadhammadassanamattabhāvato. Yato tāni ñāṇāni vijjūpamabhāvena vuttāni, aggamaggañāṇaṃ pana ñāṇakiccassa sikhāppattiyā na dassanamattaṃ hotīti ‘‘dhammacakkhū’’ti na vuccati, tato taṃ vajirūpamabhāvena vuttaṃ. Vuttanayenāti ‘‘apparajakkhā’’ti ettha vuttanayena. Yasmā mandakilesā ‘‘apparajakkhā’’ti vuttā, tasmā bahalakilesā ‘‘mahārajakkhā’’ti veditabbā. Paṭipakkhavidhamanasamatthatāya tikkhāni sūrāni visadāni, vuttavipariyāyena mudūni. Saddhādayo ākārāti saddahanādippakāre vadati. Sundarāti kalyāṇā. Sammohavinodaniyaṃ (vibha. aṭṭha. 814) pana ‘‘yesaṃ āsayādayo koṭṭhāsā sundarā, te svākārā, viparītā dvākārā’’ti vuttaṃ, taṃ imāya atthavaṇṇanāya aññadatthu saṃsandati sametīti daṭṭhabbaṃ. Kāraṇaṃ nāma paccayākāro, saccāni vā.

    अयं पनेत्थ पाळीति एत्थ अप्परजक्खादिपदानं अत्थविभावने अयं तस्सत्थस्स विभावनी पाळि। सद्धादीनं विमुत्तिपरिपाचकधम्मानं बलवभावो तप्पटिपक्खानं पापधम्मानं दुब्बलभावेनेव होति, तेसञ्‍च बलवभावो सद्धादीनं दुब्बलभावेनाति विमुत्तिपरिपाचकधम्मानं अत्थितानत्थितावसेन अप्परजक्खमहारजक्खतादयो पाळियं विभजित्वा दस्सिता। खन्धादयो एव लुज्‍जनपलुज्‍जनट्ठेन लोको। सम्पत्तिभवभूतो लोको सम्पत्तिभवलोको, सुगतिसङ्खातो उपपत्तिभवो। सम्पत्ति सम्भवति एतेनाति सम्पत्तिसम्भवलोको। सुगतिसंवत्तनियो कम्मभवो। दुग्गति सङ्खातउपपत्तिभवदुग्गति संवत्तनियकम्मभवा विपत्तिभवलोकविपत्तिसम्भवलोका

    Ayaṃ panettha pāḷīti ettha apparajakkhādipadānaṃ atthavibhāvane ayaṃ tassatthassa vibhāvanī pāḷi. Saddhādīnaṃ vimuttiparipācakadhammānaṃ balavabhāvo tappaṭipakkhānaṃ pāpadhammānaṃ dubbalabhāveneva hoti, tesañca balavabhāvo saddhādīnaṃ dubbalabhāvenāti vimuttiparipācakadhammānaṃ atthitānatthitāvasena apparajakkhamahārajakkhatādayo pāḷiyaṃ vibhajitvā dassitā. Khandhādayo eva lujjanapalujjanaṭṭhena loko. Sampattibhavabhūto loko sampattibhavaloko, sugatisaṅkhāto upapattibhavo. Sampatti sambhavati etenāti sampattisambhavaloko. Sugatisaṃvattaniyo kammabhavo. Duggati saṅkhātaupapattibhavaduggati saṃvattaniyakammabhavā vipattibhavalokavipattisambhavalokā.

    पुन एककदुकादिवसेन लोकं विभजित्वा दस्सेतुं ‘‘एको लोको’’तिआदि वुत्तं। आहारादयो विय हि आहारट्ठितिका सङ्खारा लुज्‍जनपलुज्‍जनट्ठेन लोकोति। एत्थ एको लोको सब्बे सत्ता आहारट्ठितिकाति यायं पुग्गलाधिट्ठानाय कथाय सब्बसङ्खारानं पच्‍चयायत्तवुत्ति, ताय सब्बे सङ्खारा एकोव लोको एकविधो पकारन्तरस्स अभावतो। द्वे लोकातिआदीसुपि इमिना नयेन अत्थो वेदितब्बो। नामग्गहणेन चेत्थ निब्बानस्स अग्गहणं तस्स अलोकसभावत्ता। ननु च आहारट्ठितिकाति एत्थ पच्‍चयायत्तवुत्तिताय मग्गफलानम्पि लोकता आपज्‍जतीति? नापज्‍जति परिञ्‍ञेय्यानं दुक्खसच्‍चधम्मानं इध ‘‘लोको’’ति अधिप्पेतत्ता। अथ वा न लुज्‍जति न पलुज्‍जतीति यो गहितो तथा न होति, सो लोकोति तं-गहणरहितानं लोकुत्तरानं नत्थि लोकता। उपादानानं आरम्मणभूता खन्धा उपादानक्खन्धा। दसायतनानीति दस रूपायतनानि। सेसमेत्थ सुविञ्‍ञेय्यमेव।

    Puna ekakadukādivasena lokaṃ vibhajitvā dassetuṃ ‘‘eko loko’’tiādi vuttaṃ. Āhārādayo viya hi āhāraṭṭhitikā saṅkhārā lujjanapalujjanaṭṭhena lokoti. Ettha eko loko sabbe sattā āhāraṭṭhitikāti yāyaṃ puggalādhiṭṭhānāya kathāya sabbasaṅkhārānaṃ paccayāyattavutti, tāya sabbe saṅkhārā ekova loko ekavidho pakārantarassa abhāvato. Dve lokātiādīsupi iminā nayena attho veditabbo. Nāmaggahaṇena cettha nibbānassa aggahaṇaṃ tassa alokasabhāvattā. Nanu ca āhāraṭṭhitikāti ettha paccayāyattavuttitāya maggaphalānampi lokatā āpajjatīti? Nāpajjati pariññeyyānaṃ dukkhasaccadhammānaṃ idha ‘‘loko’’ti adhippetattā. Atha vā na lujjati na palujjatīti yo gahito tathā na hoti, so lokoti taṃ-gahaṇarahitānaṃ lokuttarānaṃ natthi lokatā. Upādānānaṃ ārammaṇabhūtā khandhā upādānakkhandhā. Dasāyatanānīti dasa rūpāyatanāni. Sesamettha suviññeyyameva.

    विवट्टज्झासयस्स अधिप्पेतत्ता तस्स च सब्बं तेभूमककम्मं गरहितब्बं वज्‍जितब्बञ्‍च हुत्वा उपट्ठातीति वुत्तं ‘‘सब्बे अभिसङ्खारा वज्‍जं, सब्बे भवगामिकम्मा वज्‍ज’’न्ति। अप्परजक्खमहारजक्खादीसु पञ्‍चसु दुकेसु एकेकस्मिं दस दस कत्वा ‘‘पञ्‍ञासाय आकारेहि इमानि पञ्‍चिन्द्रियानि जानाती’’ति वुत्तं। अथ वा अन्वयतो ब्यतिरेकतो च सद्धादीनं इन्द्रियानं परोपरियत्तं जानातीति कत्वा तथा वुत्तं। एत्थ च अप्परजक्खादिभब्बादिवसेन आवज्‍जेन्तस्स भगवतो ते सत्ता पुञ्‍जपुञ्‍जाव हुत्वा उपट्ठहन्ति, न एकेका।

    Vivaṭṭajjhāsayassa adhippetattā tassa ca sabbaṃ tebhūmakakammaṃ garahitabbaṃ vajjitabbañca hutvā upaṭṭhātīti vuttaṃ ‘‘sabbe abhisaṅkhārā vajjaṃ, sabbe bhavagāmikammā vajja’’nti. Apparajakkhamahārajakkhādīsu pañcasu dukesu ekekasmiṃ dasa dasa katvā ‘‘paññāsāya ākārehi imāni pañcindriyāni jānātī’’ti vuttaṃ. Atha vā anvayato byatirekato ca saddhādīnaṃ indriyānaṃ paropariyattaṃ jānātīti katvā tathā vuttaṃ. Ettha ca apparajakkhādibhabbādivasena āvajjentassa bhagavato te sattā puñjapuñjāva hutvā upaṭṭhahanti, na ekekā.

    उप्पलानि एत्थ सन्तीति उप्पलिनी, गच्छोपि जलासयोपि, इध पन जलासयो अधिप्पेतोति आह ‘‘उप्पलवने’’ति। यानि उदकस्स अन्तो निमुग्गानेव हुत्वा पुसन्ति वड्ढन्ति, तानि अन्तोनिमुग्गपोसीनि। दीपितानीति अट्ठकथायं पकासितानि, इधेव वा ‘‘अञ्‍ञानिपी’’तिआदिना भासितानि।

    Uppalāni ettha santīti uppalinī, gacchopi jalāsayopi, idha pana jalāsayo adhippetoti āha ‘‘uppalavane’’ti. Yāni udakassa anto nimuggāneva hutvā pusanti vaḍḍhanti, tāni antonimuggaposīni. Dīpitānīti aṭṭhakathāyaṃ pakāsitāni, idheva vā ‘‘aññānipī’’tiādinā bhāsitāni.

    उग्घटितञ्‍ञूति उग्घटितं नाम ञाणुग्घटनं, ञाणे उग्घटितमत्ते एव जानातीति अत्थो। विपञ्‍चितं वित्थारितमेव अत्थं जानातीति विपञ्‍चितञ्‍ञू। उद्देसादीहि नेतब्बोति नेय्यो। सह उदाहटवेलायाति उदाहारे उदाहटमत्तेयेव। धम्माभिसमयोति चतुसच्‍चधम्मस्स ञाणेन सद्धिं अभिसमयो। अयं वुच्‍चतीति अयं ‘‘चत्तारो सतिपट्ठाना’’तिआदिना नयेन संखित्तेन मातिकाय ठपियमानाय देसनानुसारेन ञाणं पेसेत्वा अरहत्तं गण्हितुं समत्थो पुग्गलो ‘‘उग्घटितञ्‍ञू’’ति वुच्‍चति। अयं वुच्‍चतीति अयं संखित्तेन मातिकं ठपेत्वा वित्थारेन अत्थे विभजियमाने अरहत्तं पापुणितुं समत्थो पुग्गलो ‘‘विपञ्‍चितञ्‍ञू’’ति वुच्‍चति। उद्देसतोति उद्देसहेतु, उद्दिसन्तस्स, उद्दिसापेन्तस्स वाति अत्थो। परिपुच्छतोति अत्थं परिपुच्छन्तस्स। अनुपुब्बेन धम्माभिसमयो होतीति अनुक्‍कमेन अरहत्तप्पत्ति होति। न ताय जातिया धम्माभिसमयो होतीति तेन अत्तभावेन मग्गं वा फलं वा अन्तमसो झानं वा विपस्सनं वा निब्बत्तेतुं न सक्‍कोति। अयं वुच्‍चति पुग्गलो पदपरमोति अयं पुग्गलो ब्यञ्‍जनपदमेव परमं अस्साति पदपरमोति वुच्‍चति।

    Ugghaṭitaññūti ugghaṭitaṃ nāma ñāṇugghaṭanaṃ, ñāṇe ugghaṭitamatte eva jānātīti attho. Vipañcitaṃ vitthāritameva atthaṃ jānātīti vipañcitaññū. Uddesādīhi netabboti neyyo. Saha udāhaṭavelāyāti udāhāre udāhaṭamatteyeva. Dhammābhisamayoti catusaccadhammassa ñāṇena saddhiṃ abhisamayo. Ayaṃ vuccatīti ayaṃ ‘‘cattāro satipaṭṭhānā’’tiādinā nayena saṃkhittena mātikāya ṭhapiyamānāya desanānusārena ñāṇaṃ pesetvā arahattaṃ gaṇhituṃ samattho puggalo ‘‘ugghaṭitaññū’’ti vuccati. Ayaṃ vuccatīti ayaṃ saṃkhittena mātikaṃ ṭhapetvā vitthārena atthe vibhajiyamāne arahattaṃ pāpuṇituṃ samattho puggalo ‘‘vipañcitaññū’’ti vuccati. Uddesatoti uddesahetu, uddisantassa, uddisāpentassa vāti attho. Paripucchatoti atthaṃ paripucchantassa. Anupubbena dhammābhisamayo hotīti anukkamena arahattappatti hoti. Na tāya jātiyā dhammābhisamayo hotīti tena attabhāvena maggaṃ vā phalaṃ vā antamaso jhānaṃ vā vipassanaṃ vā nibbattetuṃ na sakkoti. Ayaṃ vuccati puggalo padaparamoti ayaṃ puggalo byañjanapadameva paramaṃ assāti padaparamoti vuccati.

    कम्मावरणेनाति (विभ॰ अट्ठ॰ ८२६) पञ्‍चविधेन आनन्तरियकम्मेन। विपाकावरणेनाति अहेतुकपटिसन्धिया। यस्मा पन दुहेतुकानम्पि अरियमग्गपटिवेधो नत्थि, तस्मा दुहेतुका पटिसन्धिपि ‘‘विपाकावरणमेवा’’ति वेदितब्बा। किलेसावरणेनाति नियतमिच्छादिट्ठिया। अस्सद्धाति बुद्धादीसु सद्धारहिता। अच्छन्दिकाति कत्तुकम्यताकुसलच्छन्दरहिता। उत्तरकुरुका मनुस्सा अच्छन्दिकट्ठानं पविट्ठा। दुप्पञ्‍ञाति भवङ्गपञ्‍ञाय परिहीना। भवङ्गपञ्‍ञाय पन परिपुण्णायपि यस्स भवङ्गं लोकुत्तरस्स पच्‍चयो न होति, सोपि दुप्पञ्‍ञो एव नाम। अभब्बा नियामं ओक्‍कमितुं कुसलेसु धम्मेसु सम्मत्तन्ति कुसलेसु धम्मेसु सम्मत्तनियामसङ्खातं मग्गं ओक्‍कमितुं अधिगन्तुं अभब्बा। न कम्मावरणेनातिआदीनि वुत्तविपरियायेन वेदितब्बानि।

    Kammāvaraṇenāti (vibha. aṭṭha. 826) pañcavidhena ānantariyakammena. Vipākāvaraṇenāti ahetukapaṭisandhiyā. Yasmā pana duhetukānampi ariyamaggapaṭivedho natthi, tasmā duhetukā paṭisandhipi ‘‘vipākāvaraṇamevā’’ti veditabbā. Kilesāvaraṇenāti niyatamicchādiṭṭhiyā. Assaddhāti buddhādīsu saddhārahitā. Acchandikāti kattukamyatākusalacchandarahitā. Uttarakurukā manussā acchandikaṭṭhānaṃ paviṭṭhā. Duppaññāti bhavaṅgapaññāya parihīnā. Bhavaṅgapaññāya pana paripuṇṇāyapi yassa bhavaṅgaṃ lokuttarassa paccayo na hoti, sopi duppañño eva nāma. Abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattanti kusalesu dhammesu sammattaniyāmasaṅkhātaṃ maggaṃ okkamituṃ adhigantuṃ abhabbā. Na kammāvaraṇenātiādīni vuttavipariyāyena veditabbāni.

    निब्बानस्स द्वारं पविसनमग्गो। विवरित्वा ठपितो महाकरुणूपनिस्सयेन सयम्भुञाणेन अधिगतत्ता। सद्धं पमुञ्‍चन्तूति अत्तनो सद्धं पवेसेन्तु, सद्दहनाकारं उपट्ठपेन्तूति अत्थो। सुखेन अकिच्छेन पवत्तनीयताय सुप्पवत्तितं। न भासिं न भासिस्सामीति चिन्तेसिं।

    Nibbānassa dvāraṃ pavisanamaggo. Vivaritvā ṭhapito mahākaruṇūpanissayena sayambhuñāṇena adhigatattā. Saddhaṃ pamuñcantūti attano saddhaṃ pavesentu, saddahanākāraṃ upaṭṭhapentūti attho. Sukhena akicchena pavattanīyatāya suppavattitaṃ. Na bhāsiṃ na bhāsissāmīti cintesiṃ.

    २८४. धम्मं देसेस्सामीति एवं पवत्तितधम्मदेसनापटिसंयुत्तस्स वितक्‍कस्स सत्तमसत्ताहतो परं अट्ठमसत्ताहेयेव उप्पन्‍नत्ता वुत्तं ‘‘अट्ठमे सत्ताहे’’ति। न इतरसत्ताहानि विय पटिनियतकिच्‍चलक्खितस्स अट्ठमसत्ताहस्स नाम पवत्तितस्स सब्भावा।

    284. Dhammaṃ desessāmīti evaṃ pavattitadhammadesanāpaṭisaṃyuttassa vitakkassa sattamasattāhato paraṃ aṭṭhamasattāheyeva uppannattā vuttaṃ ‘‘aṭṭhame sattāhe’’ti. Na itarasattāhāni viya paṭiniyatakiccalakkhitassa aṭṭhamasattāhassa nāma pavattitassa sabbhāvā.

    विवटन्ति देवताविग्गहेन विवटअङ्गपच्‍चङ्गनिद्दाय जनानं पाकटं विप्पकारन्ति अत्थो। ‘‘बुद्धत्तं अनधिगन्त्वा न पच्‍चागमिस्सामी’’ति उप्पन्‍नवितक्‍कातिसयहेतुकेन पथवीपरिवत्तनचेतियं नाम दस्सेत्वा। साकियकोलियमल्‍लरज्‍जवसेन तीणि रज्‍जानि। रुक्खमूलेति निग्रोधमूले। वत्वा पक्‍कामि, पक्‍कमन्तिया चस्सा महासत्तो आकारं दस्सेसि सुवण्णथालग्गहणाय, सा ‘‘तुम्हाकं तं परिच्‍चत्तमेवा’’ति पक्‍कामि।

    Vivaṭanti devatāviggahena vivaṭaaṅgapaccaṅganiddāya janānaṃ pākaṭaṃ vippakāranti attho. ‘‘Buddhattaṃ anadhigantvā na paccāgamissāmī’’ti uppannavitakkātisayahetukena pathavīparivattanacetiyaṃ nāma dassetvā. Sākiyakoliyamallarajjavasena tīṇi rajjāni. Rukkhamūleti nigrodhamūle. Vatvā pakkāmi, pakkamantiyā cassā mahāsatto ākāraṃ dassesi suvaṇṇathālaggahaṇāya, sā ‘‘tumhākaṃ taṃ pariccattamevā’’ti pakkāmi.

    दिवाविहारं कत्वाति नानासमापत्तियो समापज्‍जनेन दिवाविहारं विहरित्वा। ‘‘कामं तचो च न्हारु च, अट्ठि च अवसिस्सतु, उपसुस्सतु सरीरे मंसलोहित’’न्तिआदिना सुत्ते (म॰ नि॰ २.१८४; सं॰ नि॰ २.२३७; अ॰ नि॰ २.५; ८.१३; महानि॰ १७, १९६) आगतनयेन चतुरङ्गवीरियं अधिट्ठहित्वा

    Divāvihāraṃ katvāti nānāsamāpattiyo samāpajjanena divāvihāraṃ viharitvā. ‘‘Kāmaṃ taco ca nhāru ca, aṭṭhi ca avasissatu, upasussatu sarīre maṃsalohita’’ntiādinā sutte (ma. ni. 2.184; saṃ. ni. 2.237; a. ni. 2.5; 8.13; mahāni. 17, 196) āgatanayena caturaṅgavīriyaṃ adhiṭṭhahitvā.

    नवयोजनन्ति उब्बेधतो वुत्तं, पुथुलतो द्वादसयोजना, दीघतो याव चक्‍कवाळा आयताति वदन्ति। अज्झोत्थरन्तो उपसङ्कमित्वा – ‘‘उट्ठेहि सो, सिद्धत्थ, अहं इमस्स पल्‍लङ्कस्स अनुच्छविको’’ति वत्वा तत्थ सक्खिं ओतारेन्तो अत्तनो परिसं निद्दिसि। एकप्पहारेनेव – ‘‘अयमेव अनुच्छविको, अयमेव अनुच्छविको’’ति कोलाहलमकासि, तं सुत्वा महासत्तो…पे॰… हत्थं पसारेति। यं सन्धाय वुत्तं –

    Navayojananti ubbedhato vuttaṃ, puthulato dvādasayojanā, dīghato yāva cakkavāḷā āyatāti vadanti. Ajjhottharanto upasaṅkamitvā – ‘‘uṭṭhehi so, siddhattha, ahaṃ imassa pallaṅkassa anucchaviko’’ti vatvā tattha sakkhiṃ otārento attano parisaṃ niddisi. Ekappahāreneva – ‘‘ayameva anucchaviko, ayameva anucchaviko’’ti kolāhalamakāsi, taṃ sutvā mahāsatto…pe… hatthaṃ pasāreti. Yaṃ sandhāya vuttaṃ –

    ‘‘अचेतनायं पथवी, अविञ्‍ञाय सुखं दुखं।

    ‘‘Acetanāyaṃ pathavī, aviññāya sukhaṃ dukhaṃ;

    सापि दानबला मय्हं, सत्तक्खत्तुं पकम्पथा’’ति॥ (चरिया॰ १.१२४)।

    Sāpi dānabalā mayhaṃ, sattakkhattuṃ pakampathā’’ti. (cariyā. 1.124);

    पुब्बेनिवासञाणं विसोधेत्वाति आनेत्वा सम्बन्धो सीहावलोकनञायेन। वट्टविवट्टं सम्मसित्वाति चतुसच्‍चमनसिकारं सन्धायाह। इमस्स पल्‍लङ्कस्स अत्थायाति पल्‍लङ्कसीसेन अधिगतविसेसं दस्सेति। तत्थ हि सिखाप्पत्तविमुत्तिसुखं अविजहन्तो अन्तरन्तरा च पटिच्‍चसमुप्पादङ्गं मनसिकरोन्तो एकपल्‍लङ्केन निसीदि। एकच्‍चानन्ति या अधिगतमग्गा सच्छिकतनिरोधा एकदेसेन च बुद्धगुणे जानन्ति, ता ठपेत्वा तदञ्‍ञेसं देवतानं। अञ्‍ञेपि बुद्धत्तकराति विसाखापुण्णमतो पट्ठाय रत्तिन्दिवं एवं निच्‍चसमाहितभावहेतुकानं बुद्धगुणानं उपरि अञ्‍ञेपि बुद्धत्तसाधका, ‘‘अयं बुद्धो’’ति बुद्धभावस्स परेसं विभावना धम्मा किं नु खो अत्थीति योजना।

    Pubbenivāsañāṇaṃ visodhetvāti ānetvā sambandho sīhāvalokanañāyena. Vaṭṭavivaṭṭaṃ sammasitvāti catusaccamanasikāraṃ sandhāyāha. Imassa pallaṅkassa atthāyāti pallaṅkasīsena adhigatavisesaṃ dasseti. Tattha hi sikhāppattavimuttisukhaṃ avijahanto antarantarā ca paṭiccasamuppādaṅgaṃ manasikaronto ekapallaṅkena nisīdi. Ekaccānanti yā adhigatamaggā sacchikatanirodhā ekadesena ca buddhaguṇe jānanti, tā ṭhapetvā tadaññesaṃ devatānaṃ. Aññepi buddhattakarāti visākhāpuṇṇamato paṭṭhāya rattindivaṃ evaṃ niccasamāhitabhāvahetukānaṃ buddhaguṇānaṃ upari aññepi buddhattasādhakā, ‘‘ayaṃ buddho’’ti buddhabhāvassa paresaṃ vibhāvanā dhammā kiṃ nu kho atthīti yojanā.

    अनिमिसेहीति धम्मपीतिविप्फारवसेन पसादविकसितनिच्‍चलताय निमेसरहितेहि। रतनचङ्कमेति देवताहि मापिते रतनमयचङ्कमे। रतनभूतानं सत्तन्‍नं पकरणानं तत्थ च अनन्तनयस्स धम्मरतनस्स सम्मसनेन तं ठानं रतनघरचेतियं नाम जातन्तिपि वदन्ति। एवन्ति वक्खमानाकारेन। छब्बण्णानं रस्मीनं दन्तेहि निक्खमनतो छद्दन्तनागकुलं वियाति निदस्सनं वुत्तं।

    Animisehīti dhammapītivipphāravasena pasādavikasitaniccalatāya nimesarahitehi. Ratanacaṅkameti devatāhi māpite ratanamayacaṅkame. Ratanabhūtānaṃ sattannaṃ pakaraṇānaṃ tattha ca anantanayassa dhammaratanassa sammasanena taṃ ṭhānaṃ ratanagharacetiyaṃ nāma jātantipi vadanti. Evanti vakkhamānākārena. Chabbaṇṇānaṃ rasmīnaṃ dantehi nikkhamanato chaddantanāgakulaṃ viyāti nidassanaṃ vuttaṃ.

    हेट्ठा लोहपासादप्पमाणोति नवभूमकस्स सब्बपठमस्स लोहपासादस्स हेट्ठा लोहपासादप्पमाणो। खन्धकट्ठकथायं (महाव॰ अट्ठ॰ ५) पन तत्थ ‘‘भण्डागारगब्भप्पमाण’’न्ति वुत्तं।

    Heṭṭhā lohapāsādappamāṇoti navabhūmakassa sabbapaṭhamassa lohapāsādassa heṭṭhā lohapāsādappamāṇo. Khandhakaṭṭhakathāyaṃ (mahāva. aṭṭha. 5) pana tattha ‘‘bhaṇḍāgāragabbhappamāṇa’’nti vuttaṃ.

    पच्‍चग्घेति अभिनवे। पच्‍चेकं महग्घताय पच्‍चग्घेति केचि, तं न सुन्दरं। न हि बुद्धा भगवन्तो महग्घं पटिग्गण्हन्ति परिभुञ्‍जन्ति वा। पिण्डपातन्ति एत्थ मन्थञ्‍च मधुपिण्डिकञ्‍च सन्धाय वदति। अयं वितक्‍कोति – ‘‘कस्स नु खो अहं पठमं धम्मं देसेय्य’’न्ति अयं परिवितक्‍को।

    Paccaggheti abhinave. Paccekaṃ mahagghatāya paccaggheti keci, taṃ na sundaraṃ. Na hi buddhā bhagavanto mahagghaṃ paṭiggaṇhanti paribhuñjanti vā. Piṇḍapātanti ettha manthañca madhupiṇḍikañca sandhāya vadati. Ayaṃ vitakkoti – ‘‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyya’’nti ayaṃ parivitakko.

    पण्डिच्‍चेनाति समापत्तिपटिलाभसंसिद्धेन अधिगमबाहुसच्‍चसङ्खातेन पण्डितभावेन। वेय्यत्तियेनाति समापत्तिपटिलाभपच्‍चयेन पारिहारियपञ्‍ञासङ्खातेन ब्यत्तभावेन। मेधावीति तिहेतुकपटिसन्धिपञ्‍ञासङ्खाताय तंतंइतिकत्तब्बतापञ्‍ञासङ्खाताय च मेधाय समन्‍नागतोति एवम्पेत्थ अत्थो दट्ठब्बो। महाजानियोति महापरिहानिको। आगमनपादापि नत्थीति इदं पठमं वत्तब्बं, अथाहं तत्थ गच्छेय्यं, गन्त्वा देसियमानं धम्मम्पिस्स सोतुं सोतपसादोपि नत्थीति योजना। किं पन भगवता अत्तनो बुद्धानुभावेन ते धम्मं ञापेतुं न सक्‍काति? आम, न सक्‍का। न हि परतो घोसं अन्तरेन सावकानं धम्माभिसमयो सम्भवति, अञ्‍ञथा इतरपच्‍चयरहितस्सपि धम्माभिसमयेन भवितब्बं, न च तं अत्थि। वुत्तञ्हेतं – ‘‘द्वेमे, भिक्खवे, पच्‍चया सम्मादिट्ठिया उप्पादाय परतो च घोसो अज्झत्तञ्‍च योनिसोमनसिकारो’’ति (अ॰ नि॰ २.१२७)। पाळियं रामस्सेव समापत्तिलाभिता आगता, न उदकस्स, तं तस्स बोधिसत्तेन समागतकालवसेन वुत्तं । सो हि पुब्बेपि तत्थ युत्तप्पयुत्तो विहरन्तो महापुरिसेन खिप्पञ्‍ञेव समापत्तीनं निब्बत्तितभावं सुत्वा संवेगजातो महासत्ते ततो निब्बिज्‍ज पक्‍कन्ते घटेन्तो वायमन्तो नचिरस्सेव अट्ठ समापत्तियो निब्बत्तेसि। तेन वुत्तं ‘‘नेवसञ्‍ञानासञ्‍ञायतने निब्बत्तोति अद्दसा’’ति। एते अट्ठ ब्राह्मणाति सम्बन्धो। छळङ्गवाति छळङ्गविदुनो। मन्तन्ति मन्तपदं। ‘‘निज्झायित्वा’’ति वचनसेसो, मन्तेत्वाति अत्थो। वियाकरिंसूति कथेसुं।

    Paṇḍiccenāti samāpattipaṭilābhasaṃsiddhena adhigamabāhusaccasaṅkhātena paṇḍitabhāvena. Veyyattiyenāti samāpattipaṭilābhapaccayena pārihāriyapaññāsaṅkhātena byattabhāvena. Medhāvīti tihetukapaṭisandhipaññāsaṅkhātāya taṃtaṃitikattabbatāpaññāsaṅkhātāya ca medhāya samannāgatoti evampettha attho daṭṭhabbo. Mahājāniyoti mahāparihāniko. Āgamanapādāpi natthīti idaṃ paṭhamaṃ vattabbaṃ, athāhaṃ tattha gaccheyyaṃ, gantvā desiyamānaṃ dhammampissa sotuṃ sotapasādopi natthīti yojanā. Kiṃ pana bhagavatā attano buddhānubhāvena te dhammaṃ ñāpetuṃ na sakkāti? Āma, na sakkā. Na hi parato ghosaṃ antarena sāvakānaṃ dhammābhisamayo sambhavati, aññathā itarapaccayarahitassapi dhammābhisamayena bhavitabbaṃ, na ca taṃ atthi. Vuttañhetaṃ – ‘‘dveme, bhikkhave, paccayā sammādiṭṭhiyā uppādāya parato ca ghoso ajjhattañca yonisomanasikāro’’ti (a. ni. 2.127). Pāḷiyaṃ rāmasseva samāpattilābhitā āgatā, na udakassa, taṃ tassa bodhisattena samāgatakālavasena vuttaṃ . So hi pubbepi tattha yuttappayutto viharanto mahāpurisena khippaññeva samāpattīnaṃ nibbattitabhāvaṃ sutvā saṃvegajāto mahāsatte tato nibbijja pakkante ghaṭento vāyamanto nacirasseva aṭṭha samāpattiyo nibbattesi. Tena vuttaṃ ‘‘nevasaññānāsaññāyatane nibbattoti addasā’’ti. Ete aṭṭha brāhmaṇāti sambandho. Chaḷaṅgavāti chaḷaṅgaviduno. Mantanti mantapadaṃ. ‘‘Nijjhāyitvā’’ti vacanaseso, mantetvāti attho. Viyākariṃsūti kathesuṃ.

    यथामन्तपदन्ति लक्खणमन्तसङ्खातवेदवचनानुरूपं। गताति पटिपन्‍ना। ‘‘द्वेव गतियो भवन्ति अनञ्‍ञा’’ति (दी॰ नि॰ २.३३; ३.१९९-२००; म॰ नि॰ २.३८४, ३९८) वुत्तनियामेन निच्छिनितुं असक्‍कोन्ता ब्राह्मणा वुत्तमेव पटिपज्‍जिंसु, न महापुरिसस्स बुद्धभावप्पत्तिं पच्‍चासीसिंसु। इमे पन कोण्डञ्‍ञादयो पञ्‍च ‘‘एकंसतो बुद्धो भविस्सती’’ति जातनिच्छयत्ता मन्तपदं अतिक्‍कन्ता। पुण्णपत्तन्ति तुट्ठिदानं। निब्बितक्‍काति निब्बिकप्पा, न द्वेधा तक्‍का।

    Yathāmantapadanti lakkhaṇamantasaṅkhātavedavacanānurūpaṃ. Gatāti paṭipannā. ‘‘Dveva gatiyo bhavanti anaññā’’ti (dī. ni. 2.33; 3.199-200; ma. ni. 2.384, 398) vuttaniyāmena nicchinituṃ asakkontā brāhmaṇā vuttameva paṭipajjiṃsu, na mahāpurisassa buddhabhāvappattiṃ paccāsīsiṃsu. Ime pana koṇḍaññādayo pañca ‘‘ekaṃsato buddho bhavissatī’’ti jātanicchayattā mantapadaṃ atikkantā. Puṇṇapattanti tuṭṭhidānaṃ. Nibbitakkāti nibbikappā, na dvedhā takkā.

    वप्पकालेति वपनकाले। वपनत्थं बीजानि नीहरणन्तेन तत्थ अग्गं गहेत्वा दानं बीजग्गदानं नाम। लायनग्गादीसुपि एसेव नयो। धञ्‍ञफलस्स नातिपरिणतकाले पुथुककाले। लायनेति सस्सलायने। यथा लूनं हत्थकं कत्वा वेणिवसेन बन्धनं वेणिकरणं। वेणियो पन पुरिसभारवसेन बन्धनं कलापो। खले कलापानं ठपनदिवसे अग्गं गहेत्वा दानं खलग्गं। मद्दित्वा वीहीनं रासिकरणदिवसे अग्गं गहेत्वा दानं भण्डग्गं। कोट्ठागारे धञ्‍ञस्स पक्खिपनदिवसे दानं कोट्ठग्गं। उद्धरित्वाति खलतो धञ्‍ञस्स उद्धरित्वा। नवन्‍नं अग्गदानानं दिन्‍नत्ताति इदं तस्स रत्तञ्‍ञूनं अग्गभावत्थाय कताभिनीहारानुरूपं पवत्तितसावकपारमिया चिण्णन्ते पवत्तितत्ता वुत्तं। तिण्णम्पि हि बोधिसत्तानं तंतंपारमिया सिखाप्पत्तकाले पवत्तितं पुञ्‍ञं अपुञ्‍ञं वा गरुतरविपाकमेव होति, धम्मस्स च सब्बपठमं सच्छिकिरियाय विना कथं रत्तञ्‍ञूनं अग्गभावसिद्धीति। बहुकारा खो इमे पञ्‍चवग्गियाति इदं पन उपकारानुस्सरणमत्तकमेव परिचयवसेन आळारुदकानुस्सरणं विय।

    Vappakāleti vapanakāle. Vapanatthaṃ bījāni nīharaṇantena tattha aggaṃ gahetvā dānaṃ bījaggadānaṃ nāma. Lāyanaggādīsupi eseva nayo. Dhaññaphalassa nātipariṇatakāle puthukakāle. Lāyaneti sassalāyane. Yathā lūnaṃ hatthakaṃ katvā veṇivasena bandhanaṃ veṇikaraṇaṃ. Veṇiyo pana purisabhāravasena bandhanaṃ kalāpo. Khale kalāpānaṃ ṭhapanadivase aggaṃ gahetvā dānaṃ khalaggaṃ. Madditvā vīhīnaṃ rāsikaraṇadivase aggaṃ gahetvā dānaṃ bhaṇḍaggaṃ. Koṭṭhāgāre dhaññassa pakkhipanadivase dānaṃ koṭṭhaggaṃ. Uddharitvāti khalato dhaññassa uddharitvā. Navannaṃ aggadānānaṃ dinnattāti idaṃ tassa rattaññūnaṃ aggabhāvatthāya katābhinīhārānurūpaṃ pavattitasāvakapāramiyā ciṇṇante pavattitattā vuttaṃ. Tiṇṇampi hi bodhisattānaṃ taṃtaṃpāramiyā sikhāppattakāle pavattitaṃ puññaṃ apuññaṃ vā garutaravipākameva hoti, dhammassa ca sabbapaṭhamaṃ sacchikiriyāya vinā kathaṃ rattaññūnaṃ aggabhāvasiddhīti. Bahukārā kho ime pañcavaggiyāti idaṃ pana upakārānussaraṇamattakameva paricayavasena āḷārudakānussaraṇaṃ viya.

    २८५. विवरेति मज्झे। तेनाह ‘‘तिगावुतन्तरे ठाने’’ति। अयोजियमाने उपयोगवचनं न पापुणाति सामिवचनस्स पसङ्गे अन्तरा-सद्दयोगेन उपयोगवचनस्स इच्छितत्ता। तेनाह ‘‘अन्तरासद्देन पन युत्तत्ता उपयोगवचनं कत’’न्ति।

    285.Vivareti majjhe. Tenāha ‘‘tigāvutantare ṭhāne’’ti. Ayojiyamāne upayogavacanaṃ na pāpuṇāti sāmivacanassa pasaṅge antarā-saddayogena upayogavacanassa icchitattā. Tenāha ‘‘antarāsaddena pana yuttattā upayogavacanaṃ kata’’nti.

    सब्बं तेभूमकधम्मं अभिभवित्वा परिञ्‍ञाभिसमयवसेन अतिक्‍कमित्वा। चतुभूमकधम्मं अनवसेसं ञेय्यं सब्बसो ञेय्यावरणस्स पहीनत्ता सब्बञ्‍ञुतञ्‍ञाणेन अवेदिं। रज्‍जनदुस्सनमुय्हनादिना किलेसेन। अप्पहातब्बम्पि कुसलाब्याकतं तप्पटिबद्धकिलेसमथनेन पहीनत्ता न होतीति आह ‘‘सब्बं तेभूमकधम्मं जहित्वा ठितो’’ति। आरम्मणतोति आरम्मणकरणवसेन।

    Sabbaṃ tebhūmakadhammaṃ abhibhavitvā pariññābhisamayavasena atikkamitvā. Catubhūmakadhammaṃ anavasesaṃ ñeyyaṃ sabbaso ñeyyāvaraṇassa pahīnattā sabbaññutaññāṇena avediṃ. Rajjanadussanamuyhanādinā kilesena. Appahātabbampi kusalābyākataṃ tappaṭibaddhakilesamathanena pahīnattā na hotīti āha ‘‘sabbaṃ tebhūmakadhammaṃ jahitvā ṭhito’’ti. Ārammaṇatoti ārammaṇakaraṇavasena.

    किञ्‍चापि लोकियधम्मानम्पि यादिसो लोकनाथस्स अधिगमो, न तादिसो अधिगमो परूपदेसो अत्थि, लोकुत्तरधम्मे पनस्स लेसोपि नत्थीति आह ‘‘लोकुत्तरधम्मे मय्हं आचरियो नाम नत्थी’’ति। पटिभागपुग्गलोति सीलादीहि गुणेहि पटिनिधिभूतो पुग्गलो। सहेतुनाति सहधम्मेन सपाटिहीरकताय। नयेनाति अभिजाननतादिविधिना। चत्तारि सच्‍चानीति इदं तब्बिनिमुत्तस्स ञेय्यस्स अभावतो वुत्तं। सयं बुद्धोति सयमेव सयम्भुञाणेन बुद्धो। विगतपरिळाहताय सीतिभूतो। ततो एव निब्बुतो। आहञ्छन्ति आहनिस्सामि। वेनेय्यानं अमताधिगमाय उग्घोसनादिं कत्वा सत्थु धम्मदेसना अमतदुन्दुभीति वुत्ता।

    Kiñcāpi lokiyadhammānampi yādiso lokanāthassa adhigamo, na tādiso adhigamo parūpadeso atthi, lokuttaradhamme panassa lesopi natthīti āha ‘‘lokuttaradhamme mayhaṃ ācariyo nāma natthī’’ti. Paṭibhāgapuggaloti sīlādīhi guṇehi paṭinidhibhūto puggalo. Sahetunāti sahadhammena sapāṭihīrakatāya. Nayenāti abhijānanatādividhinā. Cattāri saccānīti idaṃ tabbinimuttassa ñeyyassa abhāvato vuttaṃ. Sayaṃ buddhoti sayameva sayambhuñāṇena buddho. Vigatapariḷāhatāya sītibhūto. Tato eva nibbuto. Āhañchanti āhanissāmi. Veneyyānaṃ amatādhigamāya ugghosanādiṃ katvā satthu dhammadesanā amatadundubhīti vuttā.

    अनन्तञाणो जितकिलेसोति अनन्तजिनो। एवम्पि नाम भवेय्याति एवंविधे नाम रूपरतने ईदिसेन ञाणेन भवितब्बन्ति अधिप्पायो। अयं हिस्स पब्बज्‍जाय पच्‍चयो जातो, कताधिकारो चेस। तथा हि भगवा तेन समागमत्थं पदसाव तं मग्गं पटिपज्‍जि।

    Anantañāṇo jitakilesoti anantajino. Evampi nāma bhaveyyāti evaṃvidhe nāma rūparatane īdisena ñāṇena bhavitabbanti adhippāyo. Ayaṃ hissa pabbajjāya paccayo jāto, katādhikāro cesa. Tathā hi bhagavā tena samāgamatthaṃ padasāva taṃ maggaṃ paṭipajji.

    कोट्ठाससम्पन्‍नाति अङ्गपच्‍चङ्गसङ्खातअवयवसम्पन्‍ना। अट्टीयतीति अट्टो होति, दोमनस्सं आपज्‍जतीति अत्थो।

    Koṭṭhāsasampannāti aṅgapaccaṅgasaṅkhātaavayavasampannā. Aṭṭīyatīti aṭṭo hoti, domanassaṃ āpajjatīti attho.

    अविहं उपपन्‍नासेति अविहेसु निब्बत्ता। विमुत्ताति अग्गफलविमुत्तिया विमुत्ता। ते हित्वा मानुसं देहं, दिब्बयोगं उपज्झगुन्ति ते उपका दयो मानुसं अत्तभावं जहित्वा ओरम्भागियसंयोजनप्पहानेन अविहेसु निब्बत्तमत्ताव अग्गमग्गाधिगमेन दिब्बयोगं उद्धम्भागियसंयोजनं समतिक्‍कमिंसु।

    Avihaṃ upapannāseti avihesu nibbattā. Vimuttāti aggaphalavimuttiyā vimuttā. Te hitvā mānusaṃ dehaṃ, dibbayogaṃ upajjhagunti te upakā dayo mānusaṃ attabhāvaṃ jahitvā orambhāgiyasaṃyojanappahānena avihesu nibbattamattāva aggamaggādhigamena dibbayogaṃ uddhambhāgiyasaṃyojanaṃ samatikkamiṃsu.

    २८६. सण्ठपेसुन्ति ‘‘नेव अभिवादेतब्बो’’तिआदिना (महाव॰ १२) सण्ठं किरियाकारं अकंसु। तेनाह ‘‘कतिकं अकंसू’’ति। पधानतोति पुब्बे अनुट्ठितदुक्‍करचरणतो। पभावितन्ति वाचासमुट्ठानं, वचीनिच्छारणन्ति अत्थो। ‘‘अयं न किञ्‍चि विसेसं अधिगमिस्सती’’ति अनुक्‍कण्ठनत्थं। ‘‘मयं यत्थ कत्थचि गमिस्सामा’’ति मा वितक्‍कयित्थ। ओभासोति विपस्सनोभासो। निमित्तन्ति कम्मट्ठाननिमित्तं। एकपदेनेवाति एकवचनेनेव। ‘‘अनेन पुब्बेपि न किञ्‍चि मिच्छा वुत्तपुब्ब’’न्ति सतिं लभित्वा। यथाभूतवादीति उप्पन्‍नगारवा

    286.Saṇṭhapesunti ‘‘neva abhivādetabbo’’tiādinā (mahāva. 12) saṇṭhaṃ kiriyākāraṃ akaṃsu. Tenāha ‘‘katikaṃ akaṃsū’’ti. Padhānatoti pubbe anuṭṭhitadukkaracaraṇato. Pabhāvitanti vācāsamuṭṭhānaṃ, vacīnicchāraṇanti attho. ‘‘Ayaṃ na kiñci visesaṃ adhigamissatī’’ti anukkaṇṭhanatthaṃ. ‘‘Mayaṃ yattha katthaci gamissāmā’’ti mā vitakkayittha. Obhāsoti vipassanobhāso. Nimittanti kammaṭṭhānanimittaṃ. Ekapadenevāti ekavacaneneva. ‘‘Anena pubbepi na kiñci micchā vuttapubba’’nti satiṃ labhitvā. Yathābhūtavādīti uppannagāravā.

    अन्तोविहारेयेव अहोसि दहरकुमारो विय तेहि भिक्खूहि परिहरितो। मलेति संकिलेसे। गामतो भिक्खूहि नीहटं उपनीतं भत्तं एतस्साति नीहटभत्तो, तेन नीहटभत्तेन भगवता। एत्तकं कथामग्गन्ति – ‘‘द्वेमा, भिक्खवे, परियेसना’’ति आरभित्वा याव – ‘‘नत्थि दानि पुनब्भवो’’ति पदं, एत्तकं देसनामग्गं। कामञ्‍चेत्थ – ‘‘तुम्हेपि ममञ्‍चेव पञ्‍चवग्गियानञ्‍च मग्गं आरूळ्हा, अरियपरियेसना तुम्हाकं परियेसना’’ति अट्ठकथावचनं। तेन पन – ‘‘सो खो अहं, भिक्खवे, अत्तना जातिधम्मो समानो…पे॰… असंकिलिट्ठं अनुत्तरं योगक्खेमं निब्बानं अज्झगमन्ति, अथ खो, भिक्खवे, पञ्‍चवग्गिया भिक्खू मया एवं ओवदियमाना…पे॰… अनुत्तरं योगक्खेमं निब्बानं अज्झगमंसु…पे॰… नत्थि दानि पुनब्भवो’’ति इमस्सेव सुत्तपदस्स अत्थो विभावितोति कत्वा वुत्तं ‘‘भगवा यं पुब्बे अवच तुम्हेपि ममञ्‍चेव पञ्‍चवग्गियानञ्‍च मग्गं आरुळ्हा, अरियपरियेसना तुम्हाकं परियेसनाति। इमं एकमेव अनुसन्धिं दस्सेन्तो आहरी’’ति।

    Antovihāreyeva ahosi daharakumāro viya tehi bhikkhūhi pariharito. Maleti saṃkilese. Gāmato bhikkhūhi nīhaṭaṃ upanītaṃ bhattaṃ etassāti nīhaṭabhatto, tena nīhaṭabhattena bhagavatā. Ettakaṃ kathāmagganti – ‘‘dvemā, bhikkhave, pariyesanā’’ti ārabhitvā yāva – ‘‘natthi dāni punabbhavo’’ti padaṃ, ettakaṃ desanāmaggaṃ. Kāmañcettha – ‘‘tumhepi mamañceva pañcavaggiyānañca maggaṃ ārūḷhā, ariyapariyesanā tumhākaṃ pariyesanā’’ti aṭṭhakathāvacanaṃ. Tena pana – ‘‘so kho ahaṃ, bhikkhave, attanā jātidhammo samāno…pe… asaṃkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamanti, atha kho, bhikkhave, pañcavaggiyā bhikkhū mayā evaṃ ovadiyamānā…pe… anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃsu…pe… natthi dāni punabbhavo’’ti imasseva suttapadassa attho vibhāvitoti katvā vuttaṃ ‘‘bhagavā yaṃ pubbe avaca tumhepi mamañceva pañcavaggiyānañca maggaṃ āruḷhā, ariyapariyesanā tumhākaṃ pariyesanāti. Imaṃ ekameva anusandhiṃ dassento āharī’’ti.

    २८७. अनगारियानम्पीति पब्बजितानम्पि। पञ्‍चकामगुणवसेन अनरियपरियेसना होति गधितादिभावेन परिभुञ्‍जनतो। मिच्छाजीववसेनपि अनरियपरियेसना होतीति ततो विसेसनत्थं ‘‘पञ्‍चकामगुणवसेना’’ति वुत्तं सच्छन्दरागपरिभोगस्स अधिप्पेतत्ता। इदानि चतूसु पच्‍चयेसु कामगुणे निद्धारेतुं ‘‘तत्था’’तिआदि वुत्तं। परिभोगरसोति परिभोगपच्‍चयपीतिसोमनस्सं। अयं पन रससमानतावसेन गहणं उपादाय ‘‘रसो’’ति वुत्तो, न सभावतो। सभावेन गहणं उपादाय पीतिसोमनस्सं धम्मारम्मणं सिया, न रसारम्मणं। अप्पच्‍चवेक्खणपरिभोगोति पच्‍चवेक्खणरहितो परिभोगो, इदमत्थितं अनिस्साय गधितादिभावेन परिभोगोति अत्थो। गधिताति तण्हाय बद्धा। मुच्छिताति मुच्छं मोहं पमादं आपन्‍ना। अज्झोगाळ्हाति अधिओगाळ्हा, तं तं आरम्मणं अनुपविसित्वा ठिता। आदीनवं अपस्सन्ताति सच्छन्दरागपरिभोगे दोसं अजानन्ता। अपच्‍चवेक्खितपरिभोगहेतुआदीनवं निस्सरति अतिक्‍कमति एतेनाति निस्सरणं, पच्‍चवेक्खणञाणं।

    287.Anagāriyānampīti pabbajitānampi. Pañcakāmaguṇavasena anariyapariyesanā hoti gadhitādibhāvena paribhuñjanato. Micchājīvavasenapi anariyapariyesanā hotīti tato visesanatthaṃ ‘‘pañcakāmaguṇavasenā’’ti vuttaṃ sacchandarāgaparibhogassa adhippetattā. Idāni catūsu paccayesu kāmaguṇe niddhāretuṃ ‘‘tatthā’’tiādi vuttaṃ. Paribhogarasoti paribhogapaccayapītisomanassaṃ. Ayaṃ pana rasasamānatāvasena gahaṇaṃ upādāya ‘‘raso’’ti vutto, na sabhāvato. Sabhāvena gahaṇaṃ upādāya pītisomanassaṃ dhammārammaṇaṃ siyā, na rasārammaṇaṃ. Appaccavekkhaṇaparibhogoti paccavekkhaṇarahito paribhogo, idamatthitaṃ anissāya gadhitādibhāvena paribhogoti attho. Gadhitāti taṇhāya baddhā. Mucchitāti mucchaṃ mohaṃ pamādaṃ āpannā. Ajjhogāḷhāti adhiogāḷhā, taṃ taṃ ārammaṇaṃ anupavisitvā ṭhitā. Ādīnavaṃ apassantāti sacchandarāgaparibhoge dosaṃ ajānantā. Apaccavekkhitaparibhogahetuādīnavaṃ nissarati atikkamati etenāti nissaraṇaṃ, paccavekkhaṇañāṇaṃ.

    पासरासिन्ति पाससमुदायं। लुद्दको हि पासं ओड्डेन्तो न एकंयेव, न च एकस्मिंयेव ठाने ओड्डेति, अथ खो तंतंमिगानं आगमनमग्गं सल्‍लक्खेत्वा तत्थ तत्थ ओड्डेन्तो बहूयेव ओड्डेति, तस्मा ते चित्तेन एकतो गहेत्वा ‘‘पासरासी’’ति वुत्तं। वागुरस्स वा पासपदेसानं बहुभावतो ‘‘पासरासी’’ति वुत्तं।

    Pāsarāsinti pāsasamudāyaṃ. Luddako hi pāsaṃ oḍḍento na ekaṃyeva, na ca ekasmiṃyeva ṭhāne oḍḍeti, atha kho taṃtaṃmigānaṃ āgamanamaggaṃ sallakkhetvā tattha tattha oḍḍento bahūyeva oḍḍeti, tasmā te cittena ekato gahetvā ‘‘pāsarāsī’’ti vuttaṃ. Vāgurassa vā pāsapadesānaṃ bahubhāvato ‘‘pāsarāsī’’ti vuttaṃ.

    पासरासिसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Pāsarāsisuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ६. पासरासिसुत्तं • 6. Pāsarāsisuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ६. पासरासिसुत्तवण्णना • 6. Pāsarāsisuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact