Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ९. (पठम) देवसभत्थेरगाथावण्णना

    9. (Paṭhama) devasabhattheragāthāvaṇṇanā

    उत्तिण्णा पङ्कपलिपाति आयस्मतो देवसभत्थेरस्स गाथा। का उप्पत्ति? सोपि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्‍ञं उपचिनन्तो सिखिस्स भगवतो काले पारावतयोनियं निब्बत्तो एकदिवसं सत्थारं दिस्वा पसन्‍नमानसो पियालफलं उपनेसि। सत्था तस्स पसादसंवड्ढनत्थं तं परिभुञ्‍जि। सो तेन अतिविय पसन्‍नचित्तो हुत्वा कालेन कालं उपसङ्कमित्वा वन्दित्वा चित्तं पसादेति । सो तेन पुञ्‍ञकम्मेन देवलोके निब्बत्तो अपरापरं पुञ्‍ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे अञ्‍ञतरस्स मण्डलिकरञ्‍ञो पुत्तो हुत्वा निब्बत्तो तरुणकालेयेव रज्‍जे पतिट्ठितो रज्‍जसुखमनुभवन्तो वुद्धो सत्थारं उपसङ्कमि, तस्स सत्था धम्मं देसेसि। सो धम्मं सुत्वा पटिलद्धसद्धो संवेगजातो रज्‍जं पहाय पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.१४.६६-७२) –

    Uttiṇṇā paṅkapalipāti āyasmato devasabhattherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto sikhissa bhagavato kāle pārāvatayoniyaṃ nibbatto ekadivasaṃ satthāraṃ disvā pasannamānaso piyālaphalaṃ upanesi. Satthā tassa pasādasaṃvaḍḍhanatthaṃ taṃ paribhuñji. So tena ativiya pasannacitto hutvā kālena kālaṃ upasaṅkamitvā vanditvā cittaṃ pasādeti . So tena puññakammena devaloke nibbatto aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde aññatarassa maṇḍalikarañño putto hutvā nibbatto taruṇakāleyeva rajje patiṭṭhito rajjasukhamanubhavanto vuddho satthāraṃ upasaṅkami, tassa satthā dhammaṃ desesi. So dhammaṃ sutvā paṭiladdhasaddho saṃvegajāto rajjaṃ pahāya pabbajitvā vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.14.66-72) –

    ‘‘पारावतो तदा आसिं, परं अनुपरोधको।

    ‘‘Pārāvato tadā āsiṃ, paraṃ anuparodhako;

    पब्भारे सेय्यं कप्पेमि, अविदूरे सिखिसत्थुनो॥

    Pabbhāre seyyaṃ kappemi, avidūre sikhisatthuno.

    ‘‘सायं पातञ्‍च पस्सामि, बुद्धं लोकग्गनायकं।

    ‘‘Sāyaṃ pātañca passāmi, buddhaṃ lokagganāyakaṃ;

    देय्यधम्मो च मे नत्थि, द्विपदिन्दस्स तादिनो॥

    Deyyadhammo ca me natthi, dvipadindassa tādino.

    ‘‘पियालफलमादाय , अगमं बुद्धसन्तिकं।

    ‘‘Piyālaphalamādāya , agamaṃ buddhasantikaṃ;

    पटिग्गहेसि भगवा, लोकजेट्ठो नरासभो॥

    Paṭiggahesi bhagavā, lokajeṭṭho narāsabho.

    ‘‘ततो परं उपादाय, परिचारिं विनायकं।

    ‘‘Tato paraṃ upādāya, paricāriṃ vināyakaṃ;

    तेन चित्तप्पसादेन, तत्थ कालङ्कतो अहं॥

    Tena cittappasādena, tattha kālaṅkato ahaṃ.

    ‘‘एकत्तिंसे इतो कप्पे, यं फलं अददिं अहं।

    ‘‘Ekattiṃse ito kappe, yaṃ phalaṃ adadiṃ ahaṃ;

    दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं॥

    Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

    ‘‘इतो पन्‍नरसे कप्पे, तयो आसुं पियालिनो।

    ‘‘Ito pannarase kappe, tayo āsuṃ piyālino;

    सत्तरतनसम्पन्‍ना, चक्‍कवत्ती महब्बला॥

    Sattaratanasampannā, cakkavattī mahabbalā.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा पहीनकिलेसपच्‍चवेक्खणवसेन उप्पन्‍नसोमनस्सो उदानं उदानेन्तो –

    Arahattaṃ pana patvā pahīnakilesapaccavekkhaṇavasena uppannasomanasso udānaṃ udānento –

    ८९.

    89.

    ‘‘उत्तिण्णा पङ्कपलिपा, पाताला परिवज्‍जिता।

    ‘‘Uttiṇṇā paṅkapalipā, pātālā parivajjitā;

    मुत्तो ओघा च गन्था च, सब्बे माना विसंहता’’ति॥ – गाथं अभासि।

    Mutto oghā ca ganthā ca, sabbe mānā visaṃhatā’’ti. – gāthaṃ abhāsi;

    तत्थ उत्तिण्णाति उत्तरिता अतिक्‍कन्ता। पङ्कपलिपाति पङ्का च पलिपा च। पङ्को वुच्‍चति पकतिकद्दमो। ‘‘पलिपो’’ति गम्भीरपुथुलो महाकद्दमो। इध पन पङ्को वियाति पङ्को, कामरागो असुचिभावापादनेन चित्तस्स मक्खनतो। पलिपो वियाति पलिपो, पुत्तदारादिविसयो बहलो छन्दरागो वुत्तनयेन सम्मक्खनतो दुरुत्तरणतो च। ते मया अनागामिमग्गेन सब्बसो अतिक्‍कन्ताति आह ‘‘उत्तिण्णा पङ्कपलिपा’’ति। पातालाति पातायालन्ति पाताला, महासमुद्दे निन्‍नतरपदेसा। केचि पन नागभवनं ‘‘पाताल’’न्ति वदन्ति। इध पन अगाहदुरवग्गाहदुरुत्तरणट्ठेन पाताला वियाति पाताला, दिट्ठियो। ते च मया पठममग्गाधिगमेनेव सब्बथा वज्‍जिता समुच्छिन्‍नाति आह ‘‘पाताला परिवज्‍जिता’’ति मुत्तो ओघा च गन्था चाति कामोघादिओघतो अभिज्झाकायगन्थादिगन्थतो च तेन तेन मग्गेन मुत्तो परिमुत्तो, पुन अनभिकिरणअगन्थनवसेन अतिक्‍कन्तोति अत्थो। सब्बे माना विसंहताति नवविधापि माना अग्गमग्गाधिगमेन विसेसतो सङ्घातं विनासं आपादिता समुच्छिन्‍ना ‘‘मानविधा हता’’ति केचि पठन्ति, मानकोट्ठासाति अत्थो। ‘‘मानविसा’’ति अपरे, तेसं पन मानविसस्स दुक्खस्स फलतो मानविसाति अत्थो दट्ठब्बो।

    Tattha uttiṇṇāti uttaritā atikkantā. Paṅkapalipāti paṅkā ca palipā ca. Paṅko vuccati pakatikaddamo. ‘‘Palipo’’ti gambhīraputhulo mahākaddamo. Idha pana paṅko viyāti paṅko, kāmarāgo asucibhāvāpādanena cittassa makkhanato. Palipo viyāti palipo, puttadārādivisayo bahalo chandarāgo vuttanayena sammakkhanato duruttaraṇato ca. Te mayā anāgāmimaggena sabbaso atikkantāti āha ‘‘uttiṇṇā paṅkapalipā’’ti. Pātālāti pātāyālanti pātālā, mahāsamudde ninnatarapadesā. Keci pana nāgabhavanaṃ ‘‘pātāla’’nti vadanti. Idha pana agāhaduravaggāhaduruttaraṇaṭṭhena pātālā viyāti pātālā, diṭṭhiyo. Te ca mayā paṭhamamaggādhigameneva sabbathā vajjitā samucchinnāti āha ‘‘pātālā parivajjitā’’ti mutto oghā ca ganthā cāti kāmoghādioghato abhijjhākāyaganthādiganthato ca tena tena maggena mutto parimutto, puna anabhikiraṇaaganthanavasena atikkantoti attho. Sabbe mānā visaṃhatāti navavidhāpi mānā aggamaggādhigamena visesato saṅghātaṃ vināsaṃ āpāditā samucchinnā ‘‘mānavidhā hatā’’ti keci paṭhanti, mānakoṭṭhāsāti attho. ‘‘Mānavisā’’ti apare, tesaṃ pana mānavisassa dukkhassa phalato mānavisāti attho daṭṭhabbo.

    (पठम) देवसभत्थेरगाथावण्णना निट्ठिता।

    (Paṭhama) devasabhattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ९. (पठम)-देवसभत्थेरगाथा • 9. (Paṭhama)-devasabhattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact