Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / སཾཡུཏྟནིཀཱཡ • Saṃyuttanikāya

    ༤. པཋམཨརཧནྟསུཏྟཾ

    4. Paṭhamaarahantasuttaṃ

    ༤༧༤. ‘‘པཉྩིམཱནི, བྷིཀྑཝེ, ཨིནྡྲིཡཱནི། ཀཏམཱནི པཉྩ? སདྡྷིནྡྲིཡཾ, ཝཱིརིཡིནྡྲིཡཾ, སཏིནྡྲིཡཾ, སམཱདྷིནྡྲིཡཾ, པཉྙིནྡྲིཡཾ། ཡཏོ ཁོ, བྷིཀྑཝེ, ཨརིཡསཱཝཀོ ཨིམེསཾ པཉྩནྣཾ ཨིནྡྲིཡཱནཾ ཨསྶཱདཉྩ 1 ཨཱདཱིནཝཉྩ ནིསྶརཎཉྩ ཡཐཱབྷཱུཏཾ ཝིདིཏྭཱ ཨནུཔཱདཱཝིམུཏྟོ ཧོཏི – ཨཡཾ ཝུཙྩཏི, བྷིཀྑཝེ, བྷིཀྑུ ཨརཧཾ ཁཱིཎཱསཝོ ཝུསིཏཝཱ ཀཏཀརཎཱིཡོ ཨོཧིཏབྷཱརོ ཨནུཔྤཏྟསདཏྠོ པརིཀྑཱིཎབྷཝསཾཡོཛནོ སམྨདཉྙཱ ཝིམུཏྟོ’’ཏི། ཙཏུཏྠཾ།

    474. ‘‘Pañcimāni, bhikkhave, indriyāni. Katamāni pañca? Saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ. Yato kho, bhikkhave, ariyasāvako imesaṃ pañcannaṃ indriyānaṃ assādañca 2 ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādāvimutto hoti – ayaṃ vuccati, bhikkhave, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto’’ti. Catutthaṃ.







    Footnotes:
    1. སམུདཡཉྩ ཨཏྠངྒམཉྩ ཨསྶཱདཉྩ (སྱཱ॰ ཀཾ॰ པཱི॰ ཀ॰) སཾ॰ ནི॰ ༢.༡༧༥
    2. samudayañca atthaṅgamañca assādañca (syā. kaṃ. pī. ka.) saṃ. ni. 2.175

    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact