Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཨངྒུཏྟརནིཀཱཡ • Aṅguttaranikāya

    (༡༤) ༤. རཱཛཝགྒོ

    (14) 4. Rājavaggo

    ༡. པཋམཙཀྐཱནུཝཏྟནསུཏྟཾ

    1. Paṭhamacakkānuvattanasuttaṃ

    ༡༣༡. ‘‘པཉྩཧི , བྷིཀྑཝེ, ཨངྒེཧི སམནྣཱགཏོ རཱཛཱ ཙཀྐཝཏྟཱི དྷམྨེནེཝ ཙཀྐཾ ཝཏྟེཏི 1; ཏཾ ཧོཏི ཙཀྐཾ ཨཔྤཊིཝཏྟིཡཾ 2 ཀེནཙི མནུསྶབྷཱུཏེན པཙྩཏྠིཀེན པཱཎིནཱ།

    131. ‘‘Pañcahi , bhikkhave, aṅgehi samannāgato rājā cakkavattī dhammeneva cakkaṃ vatteti 3; taṃ hoti cakkaṃ appaṭivattiyaṃ 4 kenaci manussabhūtena paccatthikena pāṇinā.

    ‘‘ཀཏམེཧི པཉྩཧི? ཨིདྷ, བྷིཀྑཝེ, རཱཛཱ ཙཀྐཝཏྟཱི ཨཏྠཉྙཱུ ཙ ཧོཏི, དྷམྨཉྙཱུ ཙ, མཏྟཉྙཱུ ཙ, ཀཱལཉྙཱུ ཙ, པརིསཉྙཱུ ཙ། ཨིམེཧི ཁོ, བྷིཀྑཝེ, པཉྩཧི ཨངྒེཧི སམནྣཱགཏོ རཱཛཱ ཙཀྐཝཏྟཱི དྷམྨེནེཝ ཙཀྐཾ པཝཏྟེཏི; ཏཾ ཧོཏི ཙཀྐཾ ཨཔྤཊིཝཏྟིཡཾ ཀེནཙི མནུསྶབྷཱུཏེན པཙྩཏྠིཀེན པཱཎིནཱ།

    ‘‘Katamehi pañcahi? Idha, bhikkhave, rājā cakkavattī atthaññū ca hoti, dhammaññū ca, mattaññū ca, kālaññū ca, parisaññū ca. Imehi kho, bhikkhave, pañcahi aṅgehi samannāgato rājā cakkavattī dhammeneva cakkaṃ pavatteti; taṃ hoti cakkaṃ appaṭivattiyaṃ kenaci manussabhūtena paccatthikena pāṇinā.

    ‘‘ཨེཝམེཝཾ ཁོ, བྷིཀྑཝེ, པཉྩཧི དྷམྨེཧི སམནྣཱགཏོ ཏཐཱགཏོ ཨརཧཾ སམྨཱསམྦུདྡྷོ དྷམྨེནེཝ ཨནུཏྟརཾ དྷམྨཙཀྐཾ པཝཏྟེཏི; ཏཾ ཧོཏི ཙཀྐཾ ཨཔྤཊིཝཏྟིཡཾ སམཎེན ཝཱ བྲཱཧྨཎེན ཝཱ དེཝེན ཝཱ མཱརེན ཝཱ བྲཧྨུནཱ ཝཱ ཀེནཙི ཝཱ ལོཀསྨིཾ།

    ‘‘Evamevaṃ kho, bhikkhave, pañcahi dhammehi samannāgato tathāgato arahaṃ sammāsambuddho dhammeneva anuttaraṃ dhammacakkaṃ pavatteti; taṃ hoti cakkaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ.

    ‘‘ཀཏམེཧི པཉྩཧི? ཨིདྷ, བྷིཀྑཝེ, ཏཐཱགཏོ ཨརཧཾ སམྨཱསམྦུདྡྷོ ཨཏྠཉྙཱུ, དྷམྨཉྙཱུ, མཏྟཉྙཱུ, ཀཱལཉྙཱུ, པརིསཉྙཱུ། ཨིམེཧི ཁོ, བྷིཀྑཝེ, པཉྩཧི དྷམྨེཧི སམནྣཱགཏོ ཏཐཱགཏོ ཨརཧཾ སམྨཱསམྦུདྡྷོ དྷམྨེནེཝ ཨནུཏྟརཾ དྷམྨཙཀྐཾ པཝཏྟེཏི; ཏཾ ཧོཏི དྷམྨཙཀྐཾ ཨཔྤཊིཝཏྟིཡཾ སམཎེན ཝཱ བྲཱཧྨཎེན ཝཱ དེཝེན ཝཱ མཱརེན ཝཱ བྲཧྨུནཱ ཝཱ ཀེནཙི ཝཱ ལོཀསྨི’’ནྟི། པཋམཾ།

    ‘‘Katamehi pañcahi? Idha, bhikkhave, tathāgato arahaṃ sammāsambuddho atthaññū, dhammaññū, mattaññū, kālaññū, parisaññū. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato tathāgato arahaṃ sammāsambuddho dhammeneva anuttaraṃ dhammacakkaṃ pavatteti; taṃ hoti dhammacakkaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi’’nti. Paṭhamaṃ.







    Footnotes:
    1. པཝཏྟེཏི (སྱཱ॰ པཱི॰ ཀ॰)
    2. ཨཔྤཏིཝཏྟིཡཾ (སཱི॰)
    3. pavatteti (syā. pī. ka.)
    4. appativattiyaṃ (sī.)



    Related texts:



    ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / ཨངྒུཏྟརནིཀཱཡ (ཨཊྛཀཐཱ) • Aṅguttaranikāya (aṭṭhakathā) / ༡. པཋམཙཀྐཱནུཝཏྟནསུཏྟཝཎྞནཱ • 1. Paṭhamacakkānuvattanasuttavaṇṇanā

    ཊཱིཀཱ • Tīkā / སུཏྟཔིཊཀ (ཊཱིཀཱ) • Suttapiṭaka (ṭīkā) / ཨངྒུཏྟརནིཀཱཡ (ཊཱིཀཱ) • Aṅguttaranikāya (ṭīkā) / ༡. པཋམཙཀྐཱནུཝཏྟནསུཏྟཝཎྞནཱ • 1. Paṭhamacakkānuvattanasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact