Library / Tipiṭaka / तिपिटक • Tipiṭaka / संयुत्तनिकाय • Saṃyuttanikāya |
८. पठमदेवचारिकसुत्तं
8. Paṭhamadevacārikasuttaṃ
१०१४. सावत्थिनिदानं। अथ खो आयस्मा महामोग्गल्लानो – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेव – जेतवने अन्तरहितो देवेसु तावतिंसेसु पातुरहोसि। अथ खो सम्बहुला तावतिंसकायिका देवतायो येनायस्मा महामोग्गल्लानो तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मन्तं महामोग्गल्लानं अभिवादेत्वा एकमन्तं अट्ठंसु। एकमन्तं ठिता खो ता देवतायो आयस्मा महामोग्गल्लानो एतदवोच –
1014. Sāvatthinidānaṃ. Atha kho āyasmā mahāmoggallāno – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – jetavane antarahito devesu tāvatiṃsesu pāturahosi. Atha kho sambahulā tāvatiṃsakāyikā devatāyo yenāyasmā mahāmoggallāno tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tā devatāyo āyasmā mahāmoggallāno etadavoca –
‘‘साधु खो, आवुसो, बुद्धे अवेच्चप्पसादेन समन्नागमनं होति – इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवाति। बुद्धे अवेच्चप्पसादेन समन्नागमनहेतु खो, आवुसो, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति। साधु खो, आवुसो, धम्मे…पे॰… सङ्घे…पे॰… साधु खो, आवुसो, अरियकन्तेहि सीलेहि समन्नागमनं होति अखण्डेहि…पे॰… समाधिसंवत्तनिकेहि। अरियकन्तेहि सीलेहि समन्नागमनहेतु खो, आवुसो, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ती’’ति।
‘‘Sādhu kho, āvuso, buddhe aveccappasādena samannāgamanaṃ hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Buddhe aveccappasādena samannāgamanahetu kho, āvuso, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho, āvuso, dhamme…pe… saṅghe…pe… sādhu kho, āvuso, ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho, āvuso, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’’ti.
‘‘साधु खो, मारिस मोग्गल्लान, बुद्धे अवेच्चप्पसादेन समन्नागमनं होति – इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवाति। बुद्धे अवेच्चप्पसादेन समन्नागमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति। साधु खो, मारिस मोग्गल्लान, धम्मे…पे॰… सङ्घे…पे॰… अरियकन्तेहि सीलेहि समन्नागमनं होति अखण्डेहि…पे॰… समाधिसंवत्तनिकेहि। अरियकन्तेहि सीलेहि समन्नागमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ती’’ति। अट्ठमं।
‘‘Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṃ hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho, mārisa moggallāna, dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’’ti. Aṭṭhamaṃ.