Library / Tipiṭaka / तिपिटक • Tipiṭaka / अङ्गुत्तरनिकाय • Aṅguttaranikāya

    ७. पठमहितसुत्तं

    7. Paṭhamahitasuttaṃ

    १७. ‘‘पञ्‍चहि , भिक्खवे, धम्मेहि समन्‍नागतो भिक्खु अत्तहिताय पटिपन्‍नो होति, नो परहिताय। कतमेहि पञ्‍चहि? इध, भिक्खवे, भिक्खु अत्तना सीलसम्पन्‍नो होति, नो परं सीलसम्पदाय समादपेति; अत्तना समाधिसम्पन्‍नो होति, नो परं समाधिसम्पदाय समादपेति; अत्तना पञ्‍ञासम्पन्‍नो होति, नो परं पञ्‍ञासम्पदाय समादपेति; अत्तना विमुत्तिसम्पन्‍नो होति, नो परं विमुत्तिसम्पदाय समादपेति; अत्तना विमुत्तिञाणदस्सनसम्पन्‍नो होति, नो परं विमुत्तिञाणदस्सनसम्पदाय समादपेति। इमेहि खो, भिक्खवे, पञ्‍चहि अङ्गेहि समन्‍नागतो भिक्खु अत्तहिताय पटिपन्‍नो होति, नो परहिताया’’ति। सत्तमं।

    17. ‘‘Pañcahi , bhikkhave, dhammehi samannāgato bhikkhu attahitāya paṭipanno hoti, no parahitāya. Katamehi pañcahi? Idha, bhikkhave, bhikkhu attanā sīlasampanno hoti, no paraṃ sīlasampadāya samādapeti; attanā samādhisampanno hoti, no paraṃ samādhisampadāya samādapeti; attanā paññāsampanno hoti, no paraṃ paññāsampadāya samādapeti; attanā vimuttisampanno hoti, no paraṃ vimuttisampadāya samādapeti; attanā vimuttiñāṇadassanasampanno hoti, no paraṃ vimuttiñāṇadassanasampadāya samādapeti. Imehi kho, bhikkhave, pañcahi aṅgehi samannāgato bhikkhu attahitāya paṭipanno hoti, no parahitāyā’’ti. Sattamaṃ.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / अङ्गुत्तरनिकाय (अट्ठकथा) • Aṅguttaranikāya (aṭṭhakathā) / ७. पठमहितसुत्तवण्णना • 7. Paṭhamahitasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / अङ्गुत्तरनिकाय (टीका) • Aṅguttaranikāya (ṭīkā) / ५-१०. दट्ठब्बसुत्तादिवण्णना • 5-10. Daṭṭhabbasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact