Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / སཾཡུཏྟནིཀཱཡ (ཨཊྛཀཐཱ) • Saṃyuttanikāya (aṭṭhakathā)

    ༥. པཋམཀཱམབྷཱུསུཏྟཝཎྞནཱ

    5. Paṭhamakāmabhūsuttavaṇṇanā

    ༣༤༧. པཉྩམེ ནེལངྒོཏི ནིདྡོསོ། སེཏཔཙྪཱདོཏི སེཏཔཊིཙྪཱདནོ། ཨནཱིགྷནྟི ནིདྡུཀྑཾ། མུཧུཏྟཾ ཏུཎྷཱི ཧུཏྭཱཏི ཏསྶ ཨཏྠཔེཀྑནཏྠཾ ཏཱིཎི པིཊཀཱནི ཀཎྞེ ཀུཎྜལཾ ཝིཡ སཉྩཱལེནྟོ ‘‘ཨཡཾ ཨིམསྶ ཨཏྠོ, ཨཡཾ ཨིམསྶ ཨཏྠོ’’ཏི ཨུཔཔརིཀྑཎཏྠཾ མུཧུཏྟཾ ཏུཎྷཱི ཧུཏྭཱ། ཝིམུཏྟིཡཱཏི ཨརཧཏྟཕལཝིམུཏྟིཡཱ། ཨིམཾ པན པཉྷཾ ཀཐེནྟོ ཨུཔཱསཀོ དུཀྐརཾ ཨཀཱསི། སམྨཱསམྦུདྡྷོ ཧི ‘‘པསྶཐ ནོ ཏུམྷེ, བྷིཀྑཝེ, ཨེཏཾ བྷིཀྑུཾ ཨཱགཙྪནྟཾ ཨོདཱཏཀཾ ཏནུཀཾ ཏུངྒནཱསིཀ’’ནྟི (སཾ॰ ནི॰ ༢.༢༤༥) ཨཏྟནོ དིཊྛེན ཀཐེསི། ཨཡཾ པན ནཡགྒཱཧེན ‘‘ཨརཧཏོ ཨེཏཾ ཨདྷིཝཙན’’ནྟི ཨཱཧ།

    347. Pañcame nelaṅgoti niddoso. Setapacchādoti setapaṭicchādano. Anīghanti niddukkhaṃ. Muhuttaṃ tuṇhī hutvāti tassa atthapekkhanatthaṃ tīṇi piṭakāni kaṇṇe kuṇḍalaṃ viya sañcālento ‘‘ayaṃ imassa attho, ayaṃ imassa attho’’ti upaparikkhaṇatthaṃ muhuttaṃ tuṇhī hutvā. Vimuttiyāti arahattaphalavimuttiyā. Imaṃ pana pañhaṃ kathento upāsako dukkaraṃ akāsi. Sammāsambuddho hi ‘‘passatha no tumhe, bhikkhave, etaṃ bhikkhuṃ āgacchantaṃ odātakaṃ tanukaṃ tuṅganāsika’’nti (saṃ. ni. 2.245) attano diṭṭhena kathesi. Ayaṃ pana nayaggāhena ‘‘arahato etaṃ adhivacana’’nti āha.







    Related texts:



    ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / སུཏྟཔིཊཀ • Suttapiṭaka / སཾཡུཏྟནིཀཱཡ • Saṃyuttanikāya / ༥. པཋམཀཱམབྷཱུསུཏྟཾ • 5. Paṭhamakāmabhūsuttaṃ

    ཊཱིཀཱ • Tīkā / སུཏྟཔིཊཀ (ཊཱིཀཱ) • Suttapiṭaka (ṭīkā) / སཾཡུཏྟནིཀཱཡ (ཊཱིཀཱ) • Saṃyuttanikāya (ṭīkā) / ༥. པཋམཀཱམབྷཱུསུཏྟཝཎྞནཱ • 5. Paṭhamakāmabhūsuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact