Library / Tipiṭaka / तिपिटक • Tipiṭaka / संयुत्तनिकाय • Saṃyuttanikāya

    ३. पठमकुलपुत्तसुत्तं

    3. Paṭhamakulaputtasuttaṃ

    १०७३. ‘‘ये हि केचि, भिक्खवे, अतीतमद्धानं कुलपुत्ता सम्मा अगारस्मा अनगारियं पब्बजिंसु, सब्बे ते चतुन्‍नं अरियसच्‍चानं यथाभूतं अभिसमयाय। ये हि केचि, भिक्खवे, अनागतमद्धानं कुलपुत्ता सम्मा अगारस्मा अनगारियं पब्बजिस्सन्ति, सब्बे ते चतुन्‍नं अरियसच्‍चानं यथाभूतं अभिसमयाय। ये हि केचि, भिक्खवे, एतरहि कुलपुत्ता सम्मा अगारस्मा अनगारियं पब्बजन्ति, सब्बे ते चतुन्‍नं अरियसच्‍चानं यथाभूतं अभिसमयाय।

    1073. ‘‘Ye hi keci, bhikkhave, atītamaddhānaṃ kulaputtā sammā agārasmā anagāriyaṃ pabbajiṃsu, sabbe te catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisamayāya. Ye hi keci, bhikkhave, anāgatamaddhānaṃ kulaputtā sammā agārasmā anagāriyaṃ pabbajissanti, sabbe te catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisamayāya. Ye hi keci, bhikkhave, etarahi kulaputtā sammā agārasmā anagāriyaṃ pabbajanti, sabbe te catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisamayāya.

    ‘‘कतमेसं चतुन्‍नं? दुक्खस्स अरियसच्‍चस्स दुक्खसमुदयस्स अरियसच्‍चस्स दुक्खनिरोधस्स अरियसच्‍चस्स दुक्खनिरोधगामिनिया पटिपदाय अरियसच्‍चस्स। ये हि केचि, भिक्खवे, अतीतमद्धानं कुलपुत्ता सम्मा अगारस्मा अनगारियं पब्बजिंसु…पे॰… पब्बजिस्सन्ति…पे॰… पब्बजन्ति, सब्बे ते इमेसंयेव चतुन्‍नं अरियसच्‍चानं यथाभूतं अभिसमयाय।

    ‘‘Katamesaṃ catunnaṃ? Dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminiyā paṭipadāya ariyasaccassa. Ye hi keci, bhikkhave, atītamaddhānaṃ kulaputtā sammā agārasmā anagāriyaṃ pabbajiṃsu…pe… pabbajissanti…pe… pabbajanti, sabbe te imesaṃyeva catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisamayāya.

    ‘‘तस्मातिह, भिक्खवे, ‘इदं दुक्ख’न्ति योगो करणीयो, ‘अयं दुक्खसमुदयो’ति योगो करणीयो, ‘अयं दुक्खनिरोधो’ति योगो करणीयो, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति योगो करणीयो’’ति। ततियं।

    ‘‘Tasmātiha, bhikkhave, ‘idaṃ dukkha’nti yogo karaṇīyo, ‘ayaṃ dukkhasamudayo’ti yogo karaṇīyo, ‘ayaṃ dukkhanirodho’ti yogo karaṇīyo, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo’’ti. Tatiyaṃ.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / संयुत्तनिकाय (अट्ठकथा) • Saṃyuttanikāya (aṭṭhakathā) / ३. पठमकुलपुत्तसुत्तादिवण्णना • 3. Paṭhamakulaputtasuttādivaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / संयुत्तनिकाय (टीका) • Saṃyuttanikāya (ṭīkā) / ३. पठमकुलपुत्तसुत्तादिवण्णना • 3. Paṭhamakulaputtasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact