Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / སཾཡུཏྟནིཀཱཡ • Saṃyuttanikāya

    ༤. པཋམམཱརཔཱསསུཏྟཾ

    4. Paṭhamamārapāsasuttaṃ

    ༡༤༠. ཨེཝཾ མེ སུཏཾ – ཨེཀཾ སམཡཾ བྷགཝཱ བཱརཱཎསིཡཾ ཝིཧརཏི ཨིསིཔཏནེ མིགདཱཡེ། ཏཏྲ ཁོ བྷགཝཱ བྷིཀྑཱུ ཨཱམནྟེསི – ‘‘བྷིཀྑཝོ’’ཏི། ‘‘བྷདནྟེ’’ཏི ཏེ བྷིཀྑཱུ བྷགཝཏོ པཙྩསྶོསུཾ། བྷགཝཱ ཨེཏདཝོཙ –

    140. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

    ‘‘མཡ྄ཧཾ ཁོ, བྷིཀྑཝེ, ཡོནིསོ མནསིཀཱརཱ ཡོནིསོ སམྨཔྤདྷཱནཱ ཨནུཏྟརཱ ཝིམུཏྟི ཨནུཔྤཏྟཱ, ཨནུཏྟརཱ ཝིམུཏྟི སཙྪིཀཏཱ། ཏུམྷེཔི, བྷིཀྑཝེ, ཡོནིསོ མནསིཀཱརཱ ཡོནིསོ སམྨཔྤདྷཱནཱ ཨནུཏྟརཾ ཝིམུཏྟིཾ ཨནུཔཱཔུཎཱཐ, ཨནུཏྟརཾ ཝིམུཏྟིཾ སཙྪིཀརོཐཱ’’ཏི། ཨཐ ཁོ མཱརོ པཱཔིམཱ ཡེན བྷགཝཱ ཏེནུཔསངྐམི; ཨུཔསངྐམིཏྭཱ བྷགཝནྟཾ གཱཐཱཡ ཨཛ྄ཛྷབྷཱསི –

    ‘‘Mayhaṃ kho, bhikkhave, yoniso manasikārā yoniso sammappadhānā anuttarā vimutti anuppattā, anuttarā vimutti sacchikatā. Tumhepi, bhikkhave, yoniso manasikārā yoniso sammappadhānā anuttaraṃ vimuttiṃ anupāpuṇātha, anuttaraṃ vimuttiṃ sacchikarothā’’ti. Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –

    ‘‘བདྡྷོསི མཱརཔཱསེན, ཡེ དིབྦཱ ཡེ ཙ མཱནུསཱ།

    ‘‘Baddhosi mārapāsena, ye dibbā ye ca mānusā;

    མཱརབནྡྷནབདྡྷོསི, ན མེ སམཎ མོཀྑསཱི’’ཏི༎

    Mārabandhanabaddhosi, na me samaṇa mokkhasī’’ti.

    ‘‘མུཏྟཱཧཾ 1 མཱརཔཱསེན, ཡེ དིབྦཱ ཡེ ཙ མཱནུསཱ།

    ‘‘Muttāhaṃ 2 mārapāsena, ye dibbā ye ca mānusā;

    མཱརབནྡྷནམུཏྟོམྷི, ནིཧཏོ ཏྭམསི ཨནྟཀཱ’’ཏི༎

    Mārabandhanamuttomhi, nihato tvamasi antakā’’ti.

    ཨཐ ཁོ མཱརོ པཱཔིམཱ…པེ॰… ཏཏྠེཝནྟརདྷཱཡཱིཏི།

    Atha kho māro pāpimā…pe… tatthevantaradhāyīti.







    Footnotes:
    1. མུཏྟོཧཾ (སཱི॰ སྱཱ॰ ཀཾ॰ པཱི॰)
    2. muttohaṃ (sī. syā. kaṃ. pī.)



    Related texts:



    ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / སཾཡུཏྟནིཀཱཡ (ཨཊྛཀཐཱ) • Saṃyuttanikāya (aṭṭhakathā) / ༤. པཋམམཱརཔཱསསུཏྟཝཎྞནཱ • 4. Paṭhamamārapāsasuttavaṇṇanā

    ཊཱིཀཱ • Tīkā / སུཏྟཔིཊཀ (ཊཱིཀཱ) • Suttapiṭaka (ṭīkā) / སཾཡུཏྟནིཀཱཡ (ཊཱིཀཱ) • Saṃyuttanikāya (ṭīkā) / ༤. པཋམམཱརཔཱསསུཏྟཝཎྞནཱ • 4. Paṭhamamārapāsasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact