Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཨངྒུཏྟརནིཀཱཡ • Aṅguttaranikāya |
༧. པཋམསཉྩེཏནིཀསུཏྟཾ
7. Paṭhamasañcetanikasuttaṃ
‘‘ཏཏྲ, བྷིཀྑཝེ, ཏིཝིདྷཱ ཀཱཡཀམྨནྟསནྡོསབྱཱཔཏྟི ཨཀུསལསཉྩེཏནིཀཱ དུཀྑུདྲཡཱ དུཀྑཝིཔཱཀཱ 5 ཧོཏི; ཙཏུབྦིདྷཱ ཝཙཱིཀམྨནྟསནྡོསབྱཱཔཏྟི ཨཀུསལསཉྩེཏནིཀཱ དུཀྑུདྲཡཱ དུཀྑཝིཔཱཀཱ ཧོཏི; ཏིཝིདྷཱ མནོཀམྨནྟསནྡོསབྱཱཔཏྟི ཨཀུསལསཉྩེཏནིཀཱ དུཀྑུདྲཡཱ དུཀྑཝིཔཱཀཱ ཧོཏི།
‘‘Tatra, bhikkhave, tividhā kāyakammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā 6 hoti; catubbidhā vacīkammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti; tividhā manokammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti.
‘‘ཀཐཉྩ, བྷིཀྑཝེ, ཏིཝིདྷཱ ཀཱཡཀམྨནྟསནྡོསབྱཱཔཏྟི ཨཀུསལསཉྩེཏནིཀཱ དུཀྑུདྲཡཱ དུཀྑཝིཔཱཀཱ ཧོཏི? ཨིདྷ, བྷིཀྑཝེ, ཨེཀཙྩོ པཱཎཱཏིཔཱཏཱི ཧོཏི ལུདྡོ ལོཧིཏཔཱཎི ཧཏཔཧཏེ ནིཝིཊྛོ ཨདཡཱཔནྣོ སབྦཔཱཎབྷཱུཏེསུ།
‘‘Kathañca, bhikkhave, tividhā kāyakammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti? Idha, bhikkhave, ekacco pāṇātipātī hoti luddo lohitapāṇi hatapahate niviṭṭho adayāpanno sabbapāṇabhūtesu.
‘‘ཨདིནྣཱདཱཡཱི ཧོཏི། ཡཾ ཏཾ པརསྶ པརཝིཏྟཱུཔཀརཎཾ གཱམགཏཾ ཝཱ ཨརཉྙགཏཾ ཝཱ, ཏཾ ཨདིནྣཾ ཐེཡྻསངྑཱཏཾ ཨཱདཱཏཱ ཧོཏི།
‘‘Adinnādāyī hoti. Yaṃ taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti.
‘‘ཀཱམེསུམིཙྪཱཙཱརཱི ཧོཏི། ཡཱ ཏཱ མཱཏུརཀྑིཏཱ…པེ॰… ཨནྟམསོ མཱལཱགུལ༹པརིཀྑིཏྟཱཔི , ཏཐཱརཱུཔཱསུ ཙཱརིཏྟཾ ཨཱཔཛྫིཏཱ ཧོཏི། ཨེཝཾ ཁོ, བྷིཀྑཝེ, ཏིཝིདྷཱ ཀཱཡཀམྨནྟསནྡོསབྱཱཔཏྟི ཨཀུསལསཉྩེཏནིཀཱ དུཀྑུདྲཡཱ དུཀྑཝིཔཱཀཱ ཧོཏི།
‘‘Kāmesumicchācārī hoti. Yā tā māturakkhitā…pe… antamaso mālāguḷaparikkhittāpi , tathārūpāsu cārittaṃ āpajjitā hoti. Evaṃ kho, bhikkhave, tividhā kāyakammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti.
‘‘ཀཐཉྩ, བྷིཀྑཝེ, ཙཏུབྦིདྷཱ ཝཙཱིཀམྨནྟསནྡོསབྱཱཔཏྟི ཨཀུསལསཉྩེཏནིཀཱ དུཀྑུདྲཡཱ དུཀྑཝིཔཱཀཱ ཧོཏི? ཨིདྷ , བྷིཀྑཝེ, ཨེཀཙྩོ མུསཱཝཱདཱི ཧོཏི། སབྷགྒཏོ ཝཱ པརིསགྒཏོ ཝཱ ཉཱཏིམཛ྄ཛྷགཏོ ཝཱ པཱུགམཛ྄ཛྷགཏོ ཝཱ རཱཛཀུལམཛ྄ཛྷགཏོ ཝཱ ཨབྷིནཱིཏོ སཀྑིཔུཊྛོ ‘ཨེཧམྦྷོ པུརིས, ཡཾ ཛཱནཱསི ཏཾ ཝདེཧཱི’ཏི, སོ ཨཛཱནཾ ཝཱ ཨཱཧ ‘ཛཱནཱམཱི’ཏི, ཛཱནཾ ཝཱ ཨཱཧ ‘ན ཛཱནཱམཱི’ཏི, ཨཔསྶཾ ཝཱ ཨཱཧ ‘པསྶཱམཱི’ཏི, པསྶཾ ཝཱ ཨཱཧ ‘ན པསྶཱམཱི’ཏི, ཨིཏི ཨཏྟཧེཏུ ཝཱ པརཧེཏུ ཝཱ ཨཱམིསཀིཉྩིཀྑཧེཏུ ཝཱ སམྤཛཱནམུསཱ བྷཱསིཏཱ ཧོཏི།
‘‘Kathañca, bhikkhave, catubbidhā vacīkammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti? Idha , bhikkhave, ekacco musāvādī hoti. Sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho ‘ehambho purisa, yaṃ jānāsi taṃ vadehī’ti, so ajānaṃ vā āha ‘jānāmī’ti, jānaṃ vā āha ‘na jānāmī’ti, apassaṃ vā āha ‘passāmī’ti, passaṃ vā āha ‘na passāmī’ti, iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti.
‘‘པིསུཎཝཱཙོ ཧོཏི། ཨིཏོ སུཏྭཱ ཨམུཏྲ ཨཀྑཱཏཱ ཨིམེསཾ བྷེདཱཡ, ཨམུཏྲ ཝཱ སུཏྭཱ ཨིམེསཾ ཨཀྑཱཏཱ ཨམཱུསཾ བྷེདཱཡ། ཨིཏི སམགྒཱནཾ ཝཱ བྷེཏྟཱ བྷིནྣཱནཾ ཝཱ ཨནུཔྤདཱཏཱ ཝགྒཱརཱམོ ཝགྒརཏོ ཝགྒནནྡཱི, ཝགྒཀརཎིཾ ཝཱཙཾ བྷཱསིཏཱ ཧོཏི།
‘‘Pisuṇavāco hoti. Ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya. Iti samaggānaṃ vā bhettā bhinnānaṃ vā anuppadātā vaggārāmo vaggarato vagganandī, vaggakaraṇiṃ vācaṃ bhāsitā hoti.
‘‘ཕརུསཝཱཙོ ཧོཏི། ཡཱ སཱ ཝཱཙཱ ཨཎྜཀཱ ཀཀྐསཱ པརཀཊུཀཱ པརཱབྷིསཛྫནཱི ཀོདྷསཱམནྟཱ། ཨསམཱདྷིསཾཝཏྟནིཀཱ, ཏཐཱརཱུཔིཾ ཝཱཙཾ བྷཱསིཏཱ ཧོཏི།
‘‘Pharusavāco hoti. Yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā. Asamādhisaṃvattanikā, tathārūpiṃ vācaṃ bhāsitā hoti.
‘‘སམྥཔྤལཱཔཱི ཧོཏི ཨཀཱལཝཱདཱི ཨབྷཱུཏཝཱདཱི ཨནཏྠཝཱདཱི ཨདྷམྨཝཱདཱི ཨཝིནཡཝཱདཱི, ཨནིདྷཱནཝཏིཾ ཝཱཙཾ བྷཱསིཏཱ ཧོཏི ཨཀཱལེན ཨནཔདེསཾ ཨཔརིཡནྟཝཏིཾ ཨནཏྠསཾཧིཏཾ། ཨེཝཾ ཁོ, བྷིཀྑཝེ, ཙཏུབྦིདྷཱ ཝཙཱིཀམྨནྟསནྡོསབྱཱཔཏྟི ཨཀུསལསཉྩེཏནིཀཱ དུཀྑུདྲཡཱ དུཀྑཝིཔཱཀཱ ཧོཏི།
‘‘Samphappalāpī hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī, anidhānavatiṃ vācaṃ bhāsitā hoti akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ. Evaṃ kho, bhikkhave, catubbidhā vacīkammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti.
‘‘ཀཐཉྩ , བྷིཀྑཝེ, ཏིཝིདྷཱ མནོཀམྨནྟསནྡོསབྱཱཔཏྟི ཨཀུསལསཉྩེཏནིཀཱ དུཀྑུདྲཡཱ དུཀྑཝིཔཱཀཱ ཧོཏི? ཨིདྷ, བྷིཀྑཝེ, ཨེཀཙྩོ ཨབྷིཛ྄ཛྷཱལུ ཧོཏི། ཡཾ ཏཾ པརསྶ པརཝིཏྟཱུཔཀརཎཾ, ཏཾ ཨབྷིཛ྄ཛྷཱཏཱ ཧོཏི – ‘ཨཧོ ཝཏ, ཡཾ པརསྶ ཏཾ མམ ཨསྶཱ’ཏི།
‘‘Kathañca , bhikkhave, tividhā manokammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti? Idha, bhikkhave, ekacco abhijjhālu hoti. Yaṃ taṃ parassa paravittūpakaraṇaṃ, taṃ abhijjhātā hoti – ‘aho vata, yaṃ parassa taṃ mama assā’ti.
‘‘བྱཱཔནྣཙིཏྟོ ཧོཏི པདུཊྛམནསངྐཔྤོ – ‘ཨིམེ སཏྟཱ ཧཉྙནྟུ ཝཱ བཛ྄ཛྷནྟུ ཝཱ ཨུཙྪིཛྫནྟུ ཝཱ ཝིནསྶནྟུ ཝཱ མཱ ཝཱ ཨཧེསུ’ནྟི།
‘‘Byāpannacitto hoti paduṭṭhamanasaṅkappo – ‘ime sattā haññantu vā bajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesu’nti.
མིཙྪཱདིཊྛིཀོ ཧོཏི ཝིཔརཱིཏདསྶནོ – ‘ནཏྠི དིནྣཾ…པེ॰ … ཡེ ཨིམཉྩ ལོཀཾ པརཉྩ ལོཀཾ སཡཾ ཨབྷིཉྙཱ སཙྪིཀཏྭཱ པཝེདེནྟཱི’ཏི། ཨེཝཾ ཁོ, བྷིཀྑཝེ, ཏིཝིདྷཱ མནོཀམྨནྟསནྡོསབྱཱཔཏྟི ཨཀུསལསཉྩེཏནིཀཱ དུཀྑུདྲཡཱ དུཀྑཝིཔཱཀཱ ཧོཏི།
Micchādiṭṭhiko hoti viparītadassano – ‘natthi dinnaṃ…pe. … ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti. Evaṃ kho, bhikkhave, tividhā manokammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti.
‘‘ཏིཝིདྷ ཀཱཡཀམྨནྟསནྡོསབྱཱཔཏྟི ཨཀུསལསཉྩེཏནིཀཱཧེཏུ 7 ཝཱ, བྷིཀྑཝེ, སཏྟཱ ཀཱཡསྶ བྷེདཱ པརཾ མརཎཱ ཨཔཱཡཾ དུགྒཏིཾ ཝིནིཔཱཏཾ ནིརཡཾ ཨུཔཔཛྫནྟི; ཙཏུབྦིདྷཝཙཱིཀམྨནྟསནྡོསབྱཱཔཏྟི ཨཀུསལསཉྩེཏནིཀཱཧེཏུ ཝཱ, བྷིཀྑཝེ, སཏྟཱ ཀཱཡསྶ བྷེདཱ པརཾ མརཎཱ ཨཔཱཡཾ དུགྒཏིཾ ཝིནིཔཱཏཾ ནིརཡཾ ཨུཔཔཛྫནྟི; ཏིཝིདྷམནོཀམྨནྟསནྡོསབྱཱཔཏྟི ཨཀུསལསཉྩེཏནིཀཱཧེཏུ ཝཱ, བྷིཀྑཝེ, སཏྟཱ ཀཱཡསྶ བྷེདཱ པརཾ མརཎཱ ཨཔཱཡཾ དུགྒཏིཾ ཝིནིཔཱཏཾ ནིརཡཾ ཨུཔཔཛྫནྟི།
‘‘Tividha kāyakammantasandosabyāpatti akusalasañcetanikāhetu 8 vā, bhikkhave, sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti; catubbidhavacīkammantasandosabyāpatti akusalasañcetanikāhetu vā, bhikkhave, sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti; tividhamanokammantasandosabyāpatti akusalasañcetanikāhetu vā, bhikkhave, sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.
‘‘སེཡྻཐཱཔི, བྷིཀྑཝེ, ཨཔཎྞཀོ མཎི ཨུདྡྷཾཁིཏྟོ ཡེན ཡེནེཝ པཏིཊྛཱཏི སུཔྤཏིཊྛིཏཾཡེཝ པཏིཊྛཱཏི ; ཨེཝམེཝཾ ཁོ, བྷིཀྑཝེ, ཏིཝིདྷཀཱཡཀམྨནྟསནྡོསབྱཱཔཏྟི ཨཀུསལསཉྩེཏནིཀཱཧེཏུ ཝཱ སཏྟཱ ཀཱཡསྶ བྷེདཱ པརཾ མརཎཱ ཨཔཱཡཾ དུགྒཏིཾ ཝིནིཔཱཏཾ ནིརཡཾ ཨུཔཔཛྫནྟི; ཙཏུབྦིདྷཝཙཱིཀམྨནྟསནྡོསབྱཱཔཏྟི ཨཀུསལསཉྩེཏནིཀཱཧེཏུ ཝཱ སཏྟཱ ཀཱཡསྶ བྷེདཱ པརཾ མརཎཱ ཨཔཱཡཾ དུགྒཏིཾ ཝིནིཔཱཏཾ ནིརཡཾ ཨུཔཔཛྫནྟི; ཏིཝིདྷམནོཀམྨནྟསནྡོསབྱཱཔཏྟི ཨཀུསལསཉྩེཏནིཀཱཧེཏུ ཝཱ སཏྟཱ ཀཱཡསྶ བྷེདཱ པརཾ མརཎཱ ཨཔཱཡཾ དུགྒཏིཾ ཝིནིཔཱཏཾ ནིརཡཾ ཨུཔཔཛྫནྟཱིཏི།
‘‘Seyyathāpi, bhikkhave, apaṇṇako maṇi uddhaṃkhitto yena yeneva patiṭṭhāti suppatiṭṭhitaṃyeva patiṭṭhāti ; evamevaṃ kho, bhikkhave, tividhakāyakammantasandosabyāpatti akusalasañcetanikāhetu vā sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti; catubbidhavacīkammantasandosabyāpatti akusalasañcetanikāhetu vā sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti; tividhamanokammantasandosabyāpatti akusalasañcetanikāhetu vā sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantīti.
‘‘ནཱཧཾ, བྷིཀྑཝེ, སཉྩེཏནིཀཱནཾ ཀམྨཱནཾ ཀཏཱནཾ ཨུཔཙིཏཱནཾ ཨཔྤཊིསཾཝེདིཏྭཱ བྱནྟཱིབྷཱཝཾ ཝདཱམི, ཏཉྩ ཁོ དིཊྛེཝ དྷམྨེ ཨུཔཔཛྫེ ཝཱ ཨཔརེ ཝཱ པརིཡཱཡེ། ན ཏྭེཝཱཧཾ, བྷིཀྑཝེ, སཉྩེཏནིཀཱནཾ ཀམྨཱནཾ ཀཏཱནཾ ཨུཔཙིཏཱནཾ ཨཔྤཊིསཾཝེདིཏྭཱ དུཀྑསྶནྟཀིརིཡཾ ཝདཱམི།
‘‘Nāhaṃ, bhikkhave, sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃveditvā byantībhāvaṃ vadāmi, tañca kho diṭṭheva dhamme upapajje vā apare vā pariyāye. Na tvevāhaṃ, bhikkhave, sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃveditvā dukkhassantakiriyaṃ vadāmi.
‘‘ཏཏྲ, བྷིཀྑཝེ, ཏིཝིདྷཱ ཀཱཡཀམྨནྟསམྤཏྟི ཀུསལསཉྩེཏནིཀཱ སུཁུདྲཡཱ སུཁཝིཔཱཀཱ ཧོཏི; ཙཏུབྦིདྷཱ ཝཙཱིཀམྨནྟསམྤཏྟི ཀུསལསཉྩེཏནིཀཱ སུཁུདྲཡཱ སུཁཝིཔཱཀཱ ཧོཏི; ཏིཝིདྷཱ མནོཀམྨནྟསམྤཏྟི ཀུསལསཉྩེཏནིཀཱ སུཁུདྲཡཱ སུཁཝིཔཱཀཱ ཧོཏི།
‘‘Tatra, bhikkhave, tividhā kāyakammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti; catubbidhā vacīkammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti; tividhā manokammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti.
‘‘ཀཐཉྩ , བྷིཀྑཝེ, ཏིཝིདྷཱ ཀཱཡཀམྨནྟསམྤཏྟི ཀུསལསཉྩེཏནིཀཱ སུཁུདྲཡཱ སུཁཝིཔཱཀཱ ཧོཏི? ཨིདྷ, བྷིཀྑཝེ, ཨེཀཙྩོ པཱཎཱཏིཔཱཏཾ པཧཱཡ པཱཎཱཏིཔཱཏཱ པཊིཝིརཏོ ཧོཏི ནིཧིཏདཎྜོ ནིཧིཏསཏྠོ ལཛྫཱི དཡཱཔནྣོ, སབྦཔཱཎབྷཱུཏཧིཏཱནུཀམྤཱི ཝིཧརཏི…པེ॰…།
‘‘Kathañca , bhikkhave, tividhā kāyakammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti? Idha, bhikkhave, ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno, sabbapāṇabhūtahitānukampī viharati…pe….
‘‘ཨདིནྣཱདཱནཾ པཧཱཡ, ཨདིནྣཱདཱནཱ པཊིཝིརཏོ ཧོཏི། ཡཾ ཏཾ པརསྶ པརཝིཏྟཱུཔཀརཎཾ གཱམགཏཾ ཝཱ ཨརཉྙགཏཾ ཝཱ, ན ཏཾ ཨདིནྣཾ ཐེཡྻསངྑཱཏཾ ཨཱདཱཏཱ ཧོཏི།
‘‘Adinnādānaṃ pahāya, adinnādānā paṭivirato hoti. Yaṃ taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, na taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti.
‘‘ཀཱམེསུམིཙྪཱཙཱརཾ པཧཱཡ, ཀཱམེསུམིཙྪཱཙཱརཱ པཊིཝིརཏོ ཧོཏི། ཡཱ ཏཱ མཱཏུརཀྑིཏཱ …པེ॰… ཨནྟམསོ མཱལཱགུལ༹པརིཀྑིཏྟཱཔི, ཏཐཱརཱུཔཱསུ ན ཙཱརིཏྟཾ ཨཱཔཛྫིཏཱ ཧོཏི། ཨེཝཾ ཁོ, བྷིཀྑཝེ, ཏིཝིདྷཱ ཀཱཡཀམྨནྟསམྤཏྟི ཀུསལསཉྩེཏནིཀཱ སུཁུདྲཡཱ སུཁཝིཔཱཀཱ ཧོཏི།
‘‘Kāmesumicchācāraṃ pahāya, kāmesumicchācārā paṭivirato hoti. Yā tā māturakkhitā …pe… antamaso mālāguḷaparikkhittāpi, tathārūpāsu na cārittaṃ āpajjitā hoti. Evaṃ kho, bhikkhave, tividhā kāyakammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti.
‘‘ཀཐཉྩ, བྷིཀྑཝེ, ཙཏུབྦིདྷཱ ཝཙཱིཀམྨནྟསམྤཏྟི ཀུསལསཉྩེཏནིཀཱ སུཁུདྲཡཱ སུཁཝིཔཱཀཱ ཧོཏི? ཨིདྷ, བྷིཀྑཝེ, ཨེཀཙྩོ མུསཱཝཱདཾ པཧཱཡ མུསཱཝཱདཱ པཊིཝིརཏོ ཧོཏི། སབྷགྒཏོ ཝཱ པརིསགྒཏོ ཝཱ ཉཱཏིམཛ྄ཛྷགཏོ ཝཱ པཱུགམཛ྄ཛྷགཏོ ཝཱ རཱཛཀུལམཛ྄ཛྷགཏོ ཝཱ ཨབྷིནཱིཏོ སཀྑིཔུཊྛོ ‘ཨེཧམྦྷོ པུརིས, ཡཾ ཛཱནཱསི ཏཾ ཝདེཧཱི’ཏི, སོ ཨཛཱནཾ ཝཱ ཨཱཧ ‘ན ཛཱནཱམཱི’ཏི, ཛཱནཾ ཝཱ ཨཱཧ ‘ཛཱནཱམཱི’ཏི, ཨཔསྶཾ ཝཱ ཨཱཧ ‘ན པསྶཱམཱི’ཏི, པསྶཾ ཝཱ ཨཱཧ ‘པསྶཱམཱི’ཏི, ཨིཏི ཨཏྟཧེཏུ ཝཱ པརཧེཏུ ཝཱ ཨཱམིསཀིཉྩིཀྑཧེཏུ ཝཱ ན སམྤཛཱནམུསཱ བྷཱསིཏཱ ཧོཏི།
‘‘Kathañca, bhikkhave, catubbidhā vacīkammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti? Idha, bhikkhave, ekacco musāvādaṃ pahāya musāvādā paṭivirato hoti. Sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho ‘ehambho purisa, yaṃ jānāsi taṃ vadehī’ti, so ajānaṃ vā āha ‘na jānāmī’ti, jānaṃ vā āha ‘jānāmī’ti, apassaṃ vā āha ‘na passāmī’ti, passaṃ vā āha ‘passāmī’ti, iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti.
‘‘པིསུཎཾ ཝཱཙཾ པཧཱཡ, པིསུཎཱཡ ཝཱཙཱཡ པཊིཝིརཏོ ཧོཏི – ན ཨིཏོ སུཏྭཱ ཨམུཏྲ ཨཀྑཱཏཱ ཨིམེསཾ བྷེདཱཡ, ཨམུཏྲ ཝཱ སུཏྭཱ ན ཨིམེསཾ ཨཀྑཱཏཱ ཨམཱུསཾ བྷེདཱཡ། ཨིཏི བྷིནྣཱནཾ ཝཱ སནྡྷཱཏཱ སཧིཏཱནཾ ཝཱ ཨནུཔྤདཱཏཱ སམགྒཱརཱམོ སམགྒརཏོ སམགྒནནྡིཾ, སམགྒཀརཎིཾ ཝཱཙཾ བྷཱསིཏཱ ཧོཏི།
‘‘Pisuṇaṃ vācaṃ pahāya, pisuṇāya vācāya paṭivirato hoti – na ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandiṃ, samaggakaraṇiṃ vācaṃ bhāsitā hoti.
‘‘ཕརུསཾ ཝཱཙཾ པཧཱཡ, ཕརུསཱཡ ཝཱཙཱཡ པཊིཝིརཏོ ཧོཏི། ཡཱ སཱ ཝཱཙཱ ནེལཱ ཀཎྞསུཁཱ པེམནཱིཡཱ ཧདཡངྒམཱ པོརཱི བཧུཛནཀནྟཱ བཧུཛནམནཱཔཱ, ཏཐཱརཱུཔིཾ ཝཱཙཾ བྷཱསིཏཱ ཧོཏི།
‘‘Pharusaṃ vācaṃ pahāya, pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti.
‘‘སམྥཔྤལཱཔཾ པཧཱཡ, སམྥཔྤལཱཔཱ པཊིཝིརཏོ ཧོཏི ཀཱལཝཱདཱི བྷཱུཏཝཱདཱི ཨཏྠཝཱདཱི དྷམྨཝཱདཱི ཝིནཡཝཱདཱི, ནིདྷཱནཝཏིཾ ཝཱཙཾ བྷཱསིཏཱ ཧོཏི ཀཱལེན སཱཔདེསཾ པརིཡནྟཝཏིཾ ཨཏྠསཾཧིཏཾ། ཨེཝཾ ཁོ, བྷིཀྑཝེ, ཙཏུབྦིདྷཱ ཝཙཱིཀམྨནྟསམྤཏྟི ཀུསལསཉྩེཏནིཀཱ སུཁུདྲཡཱ སུཁཝིཔཱཀཱ ཧོཏི།
‘‘Samphappalāpaṃ pahāya, samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. Evaṃ kho, bhikkhave, catubbidhā vacīkammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti.
‘‘ཀཐཉྩ, བྷིཀྑཝེ, ཏིཝིདྷཱ མནོཀམྨནྟསམྤཏྟི ཀུསལསཉྩེཏནིཀཱ སུཁུདྲཡཱ སུཁཝིཔཱཀཱ ཧོཏི? ཨིདྷ, བྷིཀྑཝེ, ཨེཀཙྩོ ཨནབྷིཛ྄ཛྷཱལུ ཧོཏི། ཡཾ ཏཾ པརསྶ པརཝིཏྟཱུཔཀརཎཾ ཏཾ ཨནབྷིཛ྄ཛྷཱཏཱ ཧོཏི – ‘ཨཧོ ཝཏ, ཡཾ པརསྶ ཏཾ མམསྶཱ’ཏི།
‘‘Kathañca, bhikkhave, tividhā manokammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti? Idha, bhikkhave, ekacco anabhijjhālu hoti. Yaṃ taṃ parassa paravittūpakaraṇaṃ taṃ anabhijjhātā hoti – ‘aho vata, yaṃ parassa taṃ mamassā’ti.
‘‘ཨབྱཱཔནྣཙིཏྟོ ཧོཏི ཨཔྤདུཊྛམནསངྐཔྤོ – ‘ཨིམེ སཏྟཱ ཨཝེརཱ ཧོནྟུ ཨབྱཱཔཛྫཱ ཨནཱིགྷཱ, སུཁཱི ཨཏྟཱནཾ པརིཧརནྟཱུ’ཏི།
‘‘Abyāpannacitto hoti appaduṭṭhamanasaṅkappo – ‘ime sattā averā hontu abyāpajjā anīghā, sukhī attānaṃ pariharantū’ti.
‘‘སམྨཱདིཊྛིཀོ ཧོཏི ཨཝིཔརཱིཏདསྶནོ – ‘ཨཏྠི དིནྣཾ, ཨཏྠི ཡིཊྛཾ…པེ॰… ཡེ ཨིམཉྩ ལོཀཾ པརཉྩ ལོཀཾ སཡཾ ཨབྷིཉྙཱ སཙྪིཀཏྭཱ པཝེདེནྟཱི’ཏི། ཨེཝཾ ཁོ, བྷིཀྑཝེ, ཏིཝིདྷཱ མནོཀམྨནྟསམྤཏྟི ཀུསལསཉྩེཏནིཀཱ སུཁུདྲཡཱ སུཁཝིཔཱཀཱ ཧོཏི།
‘‘Sammādiṭṭhiko hoti aviparītadassano – ‘atthi dinnaṃ, atthi yiṭṭhaṃ…pe… ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti. Evaṃ kho, bhikkhave, tividhā manokammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti.
‘‘ཏིཝིདྷཀཱཡཀམྨནྟསམྤཏྟིཀུསལསཉྩེཏནིཀཱཧེཏུ ཝཱ, བྷིཀྑཝེ, སཏྟཱ ཀཱཡསྶ བྷེདཱ པརཾ མརཎཱ སུགཏིཾ སགྒཾ ལོཀཾ ཨུཔཔཛྫནྟི; ཙཏུབྦིདྷཝཙཱིཀམྨནྟསམྤཏྟིཀུསལསཉྩེཏནིཀཱཧེཏུ ཝཱ, བྷིཀྑཝེ, སཏྟཱ ཀཱཡསྶ བྷེདཱ པརཾ མརཎཱ སུགཏིཾ སགྒཾ ལོཀཾ ཨུཔཔཛྫནྟི; ཏིཝིདྷམནོཀམྨནྟསམྤཏྟིཀུསལསཉྩེཏནིཀཱཧེཏུ ཝཱ, བྷིཀྑཝེ, སཏྟཱ ཀཱཡསྶ བྷེདཱ པརཾ མརཎཱ སུགཏིཾ སགྒཾ ལོཀཾ ཨུཔཔཛྫནྟི།
‘‘Tividhakāyakammantasampattikusalasañcetanikāhetu vā, bhikkhave, sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti; catubbidhavacīkammantasampattikusalasañcetanikāhetu vā, bhikkhave, sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti; tividhamanokammantasampattikusalasañcetanikāhetu vā, bhikkhave, sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
‘‘སེཡྻཐཱཔི, བྷིཀྑཝེ, ཨཔཎྞཀོ མཎི ཨུདྡྷཾཁིཏྟོ ཡེན ཡེནེཝ པཏིཊྛཱཏི སུཔྤཏིཊྛིཏཾཡེཝ པཏིཊྛཱཏི; ཨེཝམེཝཾ ཁོ, བྷིཀྑཝེ, ཏིཝིདྷཀཱཡཀམྨནྟསམྤཏྟིཀུསལསཉྩེཏནིཀཱཧེཏུ ཝཱ སཏྟཱ ཀཱཡསྶ བྷེདཱ པརཾ མརཎཱ སུགཏིཾ སགྒཾ ལོཀཾ ཨུཔཔཛྫནྟི; ཙཏུབྦིདྷཝཙཱིཀམྨནྟསམྤཏྟིཀུསལསཉྩེཏནིཀཱཧེཏུ ཝཱ སཏྟཱ ཀཱཡསྶ བྷེདཱ པརཾ མརཎཱ སུགཏིཾ སགྒཾ ལོཀཾ ཨུཔཔཛྫནྟི; ཏིཝིདྷམནོཀམྨནྟསམྤཏྟིཀུསལསཉྩེཏནིཀཱཧེཏུ ཝཱ སཏྟཱ ཀཱཡསྶ བྷེདཱ པརཾ མརཎཱ སུགཏིཾ སགྒཾ ལོཀཾ ཨུཔཔཛྫནྟི། ནཱཧཾ, བྷིཀྑཝེ, སཉྩེཏནིཀཱནཾ ཀམྨཱནཾ ཀཏཱནཾ ཨུཔཙིཏཱནཾ ཨཔྤཊིསཾཝེདིཏྭཱ བྱནྟཱིབྷཱཝཾ ཝདཱམི། ཏཉྩ ཁོ དིཊྛེཝ དྷམྨེ ཨུཔཔཛྫེ ཝཱ ཨཔརེ ཝཱ པརིཡཱཡེ། ན ཏྭེཝཱཧཾ, བྷིཀྑཝེ, སཉྩེཏནིཀཱནཾ ཀམྨཱནཾ ཀཏཱནཾ ཨུཔཙིཏཱནཾ ཨཔྤཊིསཾཝེདིཏྭཱ དུཀྑསྶནྟཀིརིཡཾ ཝདཱམཱི’’ཏི། སཏྟམཾ། 9
‘‘Seyyathāpi, bhikkhave, apaṇṇako maṇi uddhaṃkhitto yena yeneva patiṭṭhāti suppatiṭṭhitaṃyeva patiṭṭhāti; evamevaṃ kho, bhikkhave, tividhakāyakammantasampattikusalasañcetanikāhetu vā sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti; catubbidhavacīkammantasampattikusalasañcetanikāhetu vā sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti; tividhamanokammantasampattikusalasañcetanikāhetu vā sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Nāhaṃ, bhikkhave, sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃveditvā byantībhāvaṃ vadāmi. Tañca kho diṭṭheva dhamme upapajje vā apare vā pariyāye. Na tvevāhaṃ, bhikkhave, sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃveditvā dukkhassantakiriyaṃ vadāmī’’ti. Sattamaṃ. 10
Footnotes:
Related texts:
ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / ཨངྒུཏྟརནིཀཱཡ (ཨཊྛཀཐཱ) • Aṅguttaranikāya (aṭṭhakathā) / ༧-༨. སཉྩེཏནིཀསུཏྟདྭཡཝཎྞནཱ • 7-8. Sañcetanikasuttadvayavaṇṇanā
ཊཱིཀཱ • Tīkā / སུཏྟཔིཊཀ (ཊཱིཀཱ) • Suttapiṭaka (ṭīkā) / ཨངྒུཏྟརནིཀཱཡ (ཊཱིཀཱ) • Aṅguttaranikāya (ṭīkā) / ༡-༥༣༦. པཋམནིརཡསགྒསུཏྟཱདིཝཎྞནཱ • 1-536. Paṭhamanirayasaggasuttādivaṇṇanā