Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཨངྒུཏྟརནིཀཱཡ (ཊཱིཀཱ) • Aṅguttaranikāya (ṭīkā)

    ༦. པཋམསིཀྑཱསུཏྟཝཎྞནཱ

    6. Paṭhamasikkhāsuttavaṇṇanā

    ༨༧. ཚཊྛེ སམཏྟཀཱརཱིཏི ཨནཱུནེན པརིཔཱུརེན ཨཱཀཱརེན སམནྣཱགཏོ། སིཀྑཱཔདཱནཾ ཁུདྡཱནུཁུདྡཀཏྟཾ ཨཔེཀྑཱསིདྡྷནྟི ཨཱཧ ‘‘ཏཏྲཱཔི སངྒྷཱདིསེསཾ ཁུདྡཀ’’ནྟིཨཱདི། ཨངྒུཏྟརམཧཱནིཀཱཡཝལ༹ཉྫནཀཨཱཙརིཡཱཏི ཨངྒུཏྟརནིཀཱཡཾ པརིཧརནྟཱ ཨཱཙརིཡཱ, ཨངྒུཏྟརབྷཱཎཀཱཏི ཝུཏྟཾ ཧོཏི། ལོཀཝཛྫཾ ནཱཔཛྫཏི ལོཀཝཛྫསིཀྑཱཔདཱནཾ ཝཱིཏིཀྐམསཱདྷཀསྶ ཀིལེསགཧནསྶ སབྦསོ པཧཱིནཏྟཱ། པཎྞཏྟིཝཛྫམེཝ ཨཱཔཛྫཏི པཎྞཏྟིཝཱིཏིཀྐམཾ ཝཱ ཨཛཱནཏོཔི ཨཱཔཏྟིསམྦྷཝཏོ། ཙིཏྟེན ཨཱཔཛྫནྟོ རཱུཔིཡཔྤཊིགྒཧཎཾ ཨཱཔཛྫཏཱིཏི ཨུཔནིཀྑིཏྟསཱདིཡེན ཨཱཔཛྫཏི།

    87. Chaṭṭhe samattakārīti anūnena paripūrena ākārena samannāgato. Sikkhāpadānaṃ khuddānukhuddakattaṃ apekkhāsiddhanti āha ‘‘tatrāpi saṅghādisesaṃ khuddaka’’ntiādi. Aṅguttaramahānikāyavaḷañjanakaācariyāti aṅguttaranikāyaṃ pariharantā ācariyā, aṅguttarabhāṇakāti vuttaṃ hoti. Lokavajjaṃ nāpajjati lokavajjasikkhāpadānaṃ vītikkamasādhakassa kilesagahanassa sabbaso pahīnattā. Paṇṇattivajjameva āpajjati paṇṇattivītikkamaṃ vā ajānatopi āpattisambhavato. Cittena āpajjanto rūpiyappaṭiggahaṇaṃ āpajjatīti upanikkhittasādiyena āpajjati.

    བྲཧྨཙརིཡསྶ ཨཱདིབྷཱུཏཱནི ཨཱདིབྲཧྨཙརིཡཱནི, ཏཱནི ཨེཝ ཨཱདིབྲཧྨཙརིཡཀཱནི ཡཐཱ ‘‘ཝིནཡོ ཨེཝ ཝེནཡིཀོ’’ཏི ཨཱཧ ‘‘མགྒབྲཧྨཙརིཡསྶཱ’’ཏིཨཱདི། ཙཏྟཱརི མཧཱསཱིལསིཀྑཱཔདཱནཱིཏི ཙཏྟཱརི པཱརཱཛིཀཱནི སནྡྷཱཡ ཝདཏི། པཊིཔཀྑདྷམྨཱནཾ ཨནཝསེསཏོ སཝནཏོ པགྒྷརཎཏོ སོཏོ, ཨརིཡམགྒོཏི ཨཱཧ ‘‘སོཏསངྑཱཏེན མགྒེནཱ’’ཏི། ཝིནིཔཱཏེཏི ཝིརཱུཔཾ སདུཀྑཾ སཨུཔཱཡཱསཾ ནིཔཱཏེཏཱིཏི ཝིནིཔཱཏོ, ཨཔཱཡདུཀྑེ ཁིཔནཀོ། དྷམྨོཏི སབྷཱཝོ། ནཱསྶ ཝིནིཔཱཏོ དྷམྨོཏི ཨཝིནིཔཱཏདྷམྨོ, ན ཨཏྟཱནཾ ཨཔཱཡེསུ ཝིནིཔཱཏནསབྷཱཝོཏི ཝུཏྟཾ ཧོཏི། ཀསྨཱ? ཡེ དྷམྨཱ ཨཔཱཡགམནཱིཡཱ, ཏེསཾ པཧཱིནཏྟཱ། ཏེནཱཧ ‘‘ཨཝིནིཔཱཏདྷམྨོཏི ཙཏཱུསུ ཨཔཱཡེསུ ཨཔཏནསབྷཱཝོ’’ཏི། ཏཏྠ ཨཔཏནསབྷཱཝོཏི ཨནུཔྤཛྫནསབྷཱཝོ། སོཏཱཔཏྟིམགྒནིཡཱམེན ནིཡཏོཏི ཨུཔརིམགྒཱདྷིགམསྶ ཨཝསྶཾབྷཱཝཱིབྷཱཝཏོ ནིཡཏོ། ཏེནེཝཱཧ ‘‘སམྦོདྷིཔརཱཡཎོ’’ཏི། ཧེཊྛིམནྟཏོ སཏྟམབྷཝཏོ ཨུཔརི ཨནུཔྤཛྫནདྷམྨཏཱཡ ཝཱ ནིཡཏོ། སམྦུཛ྄ཛྷཏཱིཏི སམྦོདྷི, ཨརིཡམགྒོ། སོ པན པཋམམགྒསྶ ཨདྷིགཏཏྟཱ ཨཝསིཊྛོ ཙ ཨདྷིགནྟབྦབྷཱཝེན ཨིཙྪིཏབྦོཏི ཨུཔརིམགྒཏྟཡསངྑཱཏཱ སམྦོདྷི པརཾ ཨཡནཾ པརཱ གཏི ཨསྶཱཏི སམྦོདྷིཔརཱཡཎོ། ཏེནཱཧ ‘‘ཨུཔརིམགྒཏྟཡསམྦོདྷིཔརཱཡཎོ’’ཏི།

    Brahmacariyassa ādibhūtāni ādibrahmacariyāni, tāni eva ādibrahmacariyakāni yathā ‘‘vinayo eva venayiko’’ti āha ‘‘maggabrahmacariyassā’’tiādi. Cattāri mahāsīlasikkhāpadānīti cattāri pārājikāni sandhāya vadati. Paṭipakkhadhammānaṃ anavasesato savanato paggharaṇato soto, ariyamaggoti āha ‘‘sotasaṅkhātena maggenā’’ti. Vinipāteti virūpaṃ sadukkhaṃ saupāyāsaṃ nipātetīti vinipāto, apāyadukkhe khipanako. Dhammoti sabhāvo. Nāssa vinipāto dhammoti avinipātadhammo, na attānaṃ apāyesu vinipātanasabhāvoti vuttaṃ hoti. Kasmā? Ye dhammā apāyagamanīyā, tesaṃ pahīnattā. Tenāha ‘‘avinipātadhammoti catūsu apāyesu apatanasabhāvo’’ti. Tattha apatanasabhāvoti anuppajjanasabhāvo. Sotāpattimagganiyāmenaniyatoti uparimaggādhigamassa avassaṃbhāvībhāvato niyato. Tenevāha ‘‘sambodhiparāyaṇo’’ti. Heṭṭhimantato sattamabhavato upari anuppajjanadhammatāya vā niyato. Sambujjhatīti sambodhi, ariyamaggo. So pana paṭhamamaggassa adhigatattā avasiṭṭho ca adhigantabbabhāvena icchitabboti uparimaggattayasaṅkhātā sambodhi paraṃ ayanaṃ parā gati assāti sambodhiparāyaṇo. Tenāha ‘‘uparimaggattayasambodhiparāyaṇo’’ti.

    ཏནུབྷཱཝཱཏི པརིཡུཊྛཱནམནྡཏཱཡ ཙ ཀདཱཙི ཀརཧཙི ཨུཔྤཏྟིཡཱ ཙ ཏནུབྷཱཝེན། ཏནུཏྟཉྷི དྭཱིཧི ཀཱརཎེཧི ཝེདིཏབྦཾ ཨདྷིཙྩུཔྤཏྟིཡཱ ཙ པརིཡུཊྛཱནམནྡཏཱཡ ཙ། སཀདཱགཱམིསྶ ཧི ཝཊྚཱནུསཱརིམཧཱཛནསྶ ཝིཡ ཀིལེསཱ ཨབྷིཎྷཾ ན ཨུཔྤཛྫནྟི, ཀདཱཙི ཀརཧཙི ཨུཔྤཛྫནྟི ཝིརལཱ༹ཀཱརཱ ཧུཏྭཱ ཝིརལ༹ཝཱཔིཏེ ཁེཏྟེ ཨངྐུརཱ ཝིཡ། ཨུཔྤཛྫམཱནཱཔི ཙ ཝཊྚཱནུསཱརིམཧཱཛནསྶེཝ མདྡནྟཱ ཕརནྟཱ ཚཱདེནྟཱ ཨནྡྷཀཱརཾ ཀརོནྟཱ ན ཨུཔྤཛྫནྟི, མནྡམནྡཱ ཨུཔྤཛྫནྟི ཏནུཀཱཀཱརཱ ཧུཏྭཱ ཨབྦྷཔཊལམིཝ མཀྑིཀཱཔཏྟམིཝ ཙ། ཏཏྠ ཀེཙི ཐེརཱ བྷཎནྟི ‘‘སཀདཱགཱམིསྶ ཀིལེསཱ ཀིཉྩཱཔི ཙིརེན ཨུཔྤཛྫནྟི, བཧལཱཝ ཨུཔྤཛྫནྟི། ཏཐཱ ཧིསྶ པུཏྟཱ ཙ དྷཱིཏརོ ཙ དིསྶནྟཱི’’ཏི། ཨེཏཾ པན ཨཔྤམཱཎཾ། པུཏྟདྷཱིཏརོ ཧི ཨངྒཔཙྩངྒཔརཱམསནམཏྟེནཔི ཧོནྟཱིཏི། དྭཱིཧིཡེཝ ཀཱརཎེཧིསྶ ཀིལེསཱནཾ ཏནུཏྟཾ ཝེདིཏབྦཾ ཨདྷིཙྩུཔྤཏྟིཡཱ ཙ པརིཡུཊྛཱནམནྡཏཱཡ ཙཱཏི།

    Tanubhāvāti pariyuṭṭhānamandatāya ca kadāci karahaci uppattiyā ca tanubhāvena. Tanuttañhi dvīhi kāraṇehi veditabbaṃ adhiccuppattiyā ca pariyuṭṭhānamandatāya ca. Sakadāgāmissa hi vaṭṭānusārimahājanassa viya kilesā abhiṇhaṃ na uppajjanti, kadāci karahaci uppajjanti viraḷākārā hutvā viraḷavāpite khette aṅkurā viya. Uppajjamānāpi ca vaṭṭānusārimahājanasseva maddantā pharantā chādentā andhakāraṃ karontā na uppajjanti, mandamandā uppajjanti tanukākārā hutvā abbhapaṭalamiva makkhikāpattamiva ca. Tattha keci therā bhaṇanti ‘‘sakadāgāmissa kilesā kiñcāpi cirena uppajjanti, bahalāva uppajjanti. Tathā hissa puttā ca dhītaro ca dissantī’’ti. Etaṃ pana appamāṇaṃ. Puttadhītaro hi aṅgapaccaṅgaparāmasanamattenapi hontīti. Dvīhiyeva kāraṇehissa kilesānaṃ tanuttaṃ veditabbaṃ adhiccuppattiyā ca pariyuṭṭhānamandatāya cāti.

    ཧེཊྛཱབྷཱགིཡཱནནྟི ཨེཏྠ ཧེཊྛཱཏི མཧགྒཏབྷཱུམིཏོ ཧེཊྛཱ, ཀཱམབྷཱུམིཡནྟི ཨཏྠོ། ཏེསཾ པཙྩཡབྷཱཝེན ཧེཊྛཱབྷཱགསྶ ཧིཏཱཏི ཧེཊྛཱབྷཱགིཡཱ, ཏེསཾ ཧེཊྛཱབྷཱགིཡཱནཾ, ཧེཊྛཱབྷཱགསྶ ཀཱམབྷཝསྶ པཙྩཡབྷཱཝེན གཧིཏཱནནྟི ཨཏྠོ། སཾཡོཛེནྟི བནྡྷནྟི ཁནྡྷགཏིབྷཝཱདཱིཧི ཁནྡྷགཏིབྷཝཱདཡོ, ཀམྨཾ ཝཱ ཕལེནཱཏི སཾཡོཛནཱནཱིཏི ཨཱཧ ‘‘སཾཡོཛནཱནནྟི བནྡྷནཱན’’ནྟི། ཨསམུཙྪིནྣརཱགཱདིཀསྶ ཧི ཨེཏརཧི ཁནྡྷཱདཱིནཾ ཨཱཡཏིཾ ཁནྡྷཱདཱིཧི སམྦནྡྷོ, སམུཙྪིནྣརཱགཱདིཀསྶ པན ཏཾ ནཏྠི, ཀཏཱནམྤི ཀམྨཱནཾ ཨསམཏྠབྷཱཝཱཔཏྟིཏོ རཱགཱདཱིནཾ ཨནྭཡཏོ བྱཏིརེཀཏོ ཙ སཾཡོཛནཊྛོ སིདྡྷོ། པརིཀྑཡེནཱཏི སམུཙྪེདེན།

    Heṭṭhābhāgiyānanti ettha heṭṭhāti mahaggatabhūmito heṭṭhā, kāmabhūmiyanti attho. Tesaṃ paccayabhāvena heṭṭhābhāgassa hitāti heṭṭhābhāgiyā, tesaṃ heṭṭhābhāgiyānaṃ, heṭṭhābhāgassa kāmabhavassa paccayabhāvena gahitānanti attho. Saṃyojenti bandhanti khandhagatibhavādīhi khandhagatibhavādayo, kammaṃ vā phalenāti saṃyojanānīti āha ‘‘saṃyojanānanti bandhanāna’’nti. Asamucchinnarāgādikassa hi etarahi khandhādīnaṃ āyatiṃ khandhādīhi sambandho, samucchinnarāgādikassa pana taṃ natthi, katānampi kammānaṃ asamatthabhāvāpattito rāgādīnaṃ anvayato byatirekato ca saṃyojanaṭṭho siddho. Parikkhayenāti samucchedena.

    ཨོཔཔཱཏིཀོཏི ཨུཔཔཱཏིཀཡོནིཀོ ཨུཔཔཏནེ སཱདྷུཀཱརཱི། སེསཡོནིཔཊིཀྑེཔཝཙནམེཏཾ། ཏེན གབྦྷཝཱསདུཀྑཱབྷཱཝམཱཧ། ཏཏྠ པརིནིབྦཱཡཱིཏི ཨིམིནཱ སེསདུཀྑཱབྷཱཝཾ། ཏཏྠ པརིནིབྦཱཡིཏཱ ཙསྶ ཀཱམལོཀེ ཁནྡྷབཱིཛསྶ ཨཔུནཱགམནཝསེནེཝཱཏི དསྶེཏུཾ ‘‘ཨནཱཝཏྟིདྷམྨོ’’ཏི ཝུཏྟཾ། ཨུཔརིཡེཝཱཏི བྲཧྨལོཀེཡེཝ། ཨནཱཝཏྟིདྷམྨོཏི ཏཏོ བྲཧྨལོཀཱ པུནཔྤུནཾ པཊིསནྡྷིཝསེན ན ཨཱཝཏྟནདྷམྨོ། ཏེནཱཧ ‘‘ཡོནིགཏིཝསེན ཨནཱགམནདྷམྨོ’’ཏི།

    Opapātikoti upapātikayoniko upapatane sādhukārī. Sesayonipaṭikkhepavacanametaṃ. Tena gabbhavāsadukkhābhāvamāha. Tattha parinibbāyīti iminā sesadukkhābhāvaṃ. Tattha parinibbāyitā cassa kāmaloke khandhabījassa apunāgamanavasenevāti dassetuṃ ‘‘anāvattidhammo’’ti vuttaṃ. Upariyevāti brahmalokeyeva. Anāvattidhammoti tato brahmalokā punappunaṃ paṭisandhivasena na āvattanadhammo. Tenāha ‘‘yonigativasena anāgamanadhammo’’ti.

    པདེསཾ པདེསཀཱརཱི ཨཱརཱདྷེཏཱིཏི སཱིལཀྑནྡྷཱདཱིནཾ པཱརིཔཱུརིཡཱ ཨེཀདེསབྷཱུཏཾ ཧེཊྛིམམགྒཏྟཡཾ པདེསོ, ཏཾ ཀརོནྟོ པདེསཾ ཨེཀདེསབྷཱུཏཾ ཧེཊྛིམཾ ཕལཏྟཡམེཝ ཨཱརཱདྷེཏི, ནིཔྥཱདེཏཱིཏི ཨཏྠོ། ཏེནཱཧ ‘‘པདེསཀཱརཱི པུགྒལོ ནཱམ སོཏཱཔནྣོ’’ཏིཨཱདི། པརིཔཱུརཾ པརིཔཱུརཀཱརཱིཏི སཱིལཀྑནྡྷཱདཱིཧི སདྡྷིནྡྲིཡཱདཱིཧི ཙ པརིཏོ པཱུརཎེན པརིཔཱུརསངྑཱཏཾ ཨརཧཏྟམགྒཾ ཀརོནྟོ ནིབྦཏྟེནྟོ པརིཔཱུརཾ ཨརཧཏྟཕལཾ ཨཱརཱདྷེཏི, ནིཔྥཱདེཏཱིཏི ཨཏྠོ། ཏེནཱཧ ‘‘པརིཔཱུརཀཱརཱི ནཱམ ཨརཧཱ’’ཏིཨཱདི།

    Padesaṃpadesakārī ārādhetīti sīlakkhandhādīnaṃ pāripūriyā ekadesabhūtaṃ heṭṭhimamaggattayaṃ padeso, taṃ karonto padesaṃ ekadesabhūtaṃ heṭṭhimaṃ phalattayameva ārādheti, nipphādetīti attho. Tenāha ‘‘padesakārī puggalo nāma sotāpanno’’tiādi. Paripūraṃ paripūrakārīti sīlakkhandhādīhi saddhindriyādīhi ca parito pūraṇena paripūrasaṅkhātaṃ arahattamaggaṃ karonto nibbattento paripūraṃ arahattaphalaṃ ārādheti, nipphādetīti attho. Tenāha ‘‘paripūrakārī nāma arahā’’tiādi.

    པཋམསིཀྑཱསུཏྟཝཎྞནཱ ནིཊྛིཏཱ།

    Paṭhamasikkhāsuttavaṇṇanā niṭṭhitā.







    Related texts:



    ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / སུཏྟཔིཊཀ • Suttapiṭaka / ཨངྒུཏྟརནིཀཱཡ • Aṅguttaranikāya / ༦. པཋམསིཀྑཱསུཏྟཾ • 6. Paṭhamasikkhāsuttaṃ

    ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / ཨངྒུཏྟརནིཀཱཡ (ཨཊྛཀཐཱ) • Aṅguttaranikāya (aṭṭhakathā) / ༦. པཋམསིཀྑཱསུཏྟཝཎྞནཱ • 6. Paṭhamasikkhāsuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact