Library / Tipiṭaka / तिपिटक • Tipiṭaka / पटिसम्भिदामग्ग-अट्ठकथा • Paṭisambhidāmagga-aṭṭhakathā |
४. इन्द्रियकथा
4. Indriyakathā
१. पठमसुत्तन्तनिद्देसवण्णना
1. Paṭhamasuttantaniddesavaṇṇanā
१८४. इदानि आनापानस्सतिकथानन्तरं कथिताय इन्द्रियकथाय अपुब्बत्थानुवण्णना अनुप्पत्ता। अयञ्हि इन्द्रियकथा आनापानस्सतिभावनाय उपकारकानं इन्द्रियानं अभावे आनापानस्सतिभावनाय अभावतो तदुपकारकानं इन्द्रियानं विसोधनादिविधिदस्सनत्थं आनापानस्सतिकथानन्तरं कथिताति तञ्च कथेतब्बं इन्द्रियकथं अत्तना भगवतो सम्मुखा सुतं विञ्ञाताधिप्पायसुत्तन्तिकदेसनं पुब्बङ्गमं कत्वा तदत्थप्पकासनवसेन कथेतुकामो पठमं ताव एवं मे सुतन्तिआदिमाह।
184. Idāni ānāpānassatikathānantaraṃ kathitāya indriyakathāya apubbatthānuvaṇṇanā anuppattā. Ayañhi indriyakathā ānāpānassatibhāvanāya upakārakānaṃ indriyānaṃ abhāve ānāpānassatibhāvanāya abhāvato tadupakārakānaṃ indriyānaṃ visodhanādividhidassanatthaṃ ānāpānassatikathānantaraṃ kathitāti tañca kathetabbaṃ indriyakathaṃ attanā bhagavato sammukhā sutaṃ viññātādhippāyasuttantikadesanaṃ pubbaṅgamaṃ katvā tadatthappakāsanavasena kathetukāmo paṭhamaṃ tāva evaṃ me sutantiādimāha.
तत्थ एवन्ति निपातपदं। मेतिआदीनि नामपदानि। विहरतीति एत्थ वि-इति उपसग्गपदं, हरतीति आख्यातपदन्ति इमिना ताव नयेन पदविभागो वेदितब्बो।
Tattha evanti nipātapadaṃ. Metiādīni nāmapadāni. Viharatīti ettha vi-iti upasaggapadaṃ, haratīti ākhyātapadanti iminā tāva nayena padavibhāgo veditabbo.
अत्थतो पन उपमूपदेसगरहपसंसनाकारवचनग्गहणेसु एवं-सद्दो दिस्सति निदस्सनत्थे च अवधारणत्थे च। इध पन एवंसद्दो आकारत्थे निदस्सनत्थे च विञ्ञुजनेन पवुत्तो, तथेव अवधारणत्थे च।
Atthato pana upamūpadesagarahapasaṃsanākāravacanaggahaṇesu evaṃ-saddo dissati nidassanatthe ca avadhāraṇatthe ca. Idha pana evaṃsaddo ākāratthe nidassanatthe ca viññujanena pavutto, tatheva avadhāraṇatthe ca.
तत्थ आकारत्थेन एवंसद्देन एतमत्थं दीपेति – नानानयनिपुणमनेकज्झासयसमुट्ठानं अत्थब्यञ्जनसम्पन्नं विविधपाटिहारियं धम्मत्थदेसनापटिवेधगम्भीरं सब्बसत्तानं सकसकभासानुरूपतो सोतपथमागच्छन्तं तस्स भगवतो वचनं सब्बप्पकारेन को समत्थो विञ्ञातुं, सब्बथामेन पन सोतुकामतं जनेत्वापि एवं मे सुतं, मयापि एकेनाकारेन सुतन्ति।
Tattha ākāratthena evaṃsaddena etamatthaṃ dīpeti – nānānayanipuṇamanekajjhāsayasamuṭṭhānaṃ atthabyañjanasampannaṃ vividhapāṭihāriyaṃ dhammatthadesanāpaṭivedhagambhīraṃ sabbasattānaṃ sakasakabhāsānurūpato sotapathamāgacchantaṃ tassa bhagavato vacanaṃ sabbappakārena ko samattho viññātuṃ, sabbathāmena pana sotukāmataṃ janetvāpi evaṃ me sutaṃ, mayāpi ekenākārena sutanti.
निदस्सनत्थेन ‘‘नाहं सयम्भू, न मया इदं सच्छिकत’’न्ति अत्तानं परिमोचेन्तो ‘‘एवं मे सुतं, मयापि एवं सुत’’न्ति इदानि वत्तब्बं सकलं सुत्तं निदस्सेति।
Nidassanatthena ‘‘nāhaṃ sayambhū, na mayā idaṃ sacchikata’’nti attānaṃ parimocento ‘‘evaṃ me sutaṃ, mayāpi evaṃ suta’’nti idāni vattabbaṃ sakalaṃ suttaṃ nidasseti.
अवधारणत्थेन थेरो सारिपुत्तो ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं महापञ्ञानं यदिदं सारिपुत्तो’’ति (अ॰ नि॰ १.१८८-१८९), ‘‘नाहं, भिक्खवे, अञ्ञं एकपुग्गलम्पि समनुपस्सामि, यो एवं तथागतेन अनुत्तरं धम्मचक्कं पवत्तितं सम्मदेव अनुप्पवत्तेति यथयिदं, भिक्खवे, सारिपुत्तो। सारिपुत्तो, भिक्खवे, तथागतेन अनुत्तरं धम्मचक्कं पवत्तितं सम्मदेव अनुप्पवत्तेती’’तिएवमादिना (अ॰ नि॰ १.१८७) नयेन भगवता पसत्थभावानुरूपं अत्तनो धारणबलं दस्सेन्तो सत्तानं सोतुकामतं जनेति ‘‘एवं मे सुतं, तञ्च खो अत्थतो वा ब्यञ्जनतो वा अनूनमनधिकं, एवमेव, न अञ्ञथा दट्ठब्ब’’न्ति।
Avadhāraṇatthena thero sāriputto ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ mahāpaññānaṃ yadidaṃ sāriputto’’ti (a. ni. 1.188-189), ‘‘nāhaṃ, bhikkhave, aññaṃ ekapuggalampi samanupassāmi, yo evaṃ tathāgatena anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva anuppavatteti yathayidaṃ, bhikkhave, sāriputto. Sāriputto, bhikkhave, tathāgatena anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva anuppavattetī’’tievamādinā (a. ni. 1.187) nayena bhagavatā pasatthabhāvānurūpaṃ attano dhāraṇabalaṃ dassento sattānaṃ sotukāmataṃ janeti ‘‘evaṃ me sutaṃ, tañca kho atthato vā byañjanato vā anūnamanadhikaṃ, evameva, na aññathā daṭṭhabba’’nti.
मेसद्दो करणसम्पदानसामिअत्थेसु दिस्सति। इध पन ‘‘मया सुतं, मम सुत’’न्ति च अत्थद्वये युज्जति।
Mesaddo karaṇasampadānasāmiatthesu dissati. Idha pana ‘‘mayā sutaṃ, mama suta’’nti ca atthadvaye yujjati.
सुतन्ति अयंसद्दो सउपसग्गो अनुपसग्गो च विस्सुतगमनकिलिन्नउपचितअनुयोगसोतविञ्ञेय्येसु दिस्सति विञ्ञातेपि च सोतद्वारानुसारेन। इध पनस्स सोतद्वारानुसारेन उपधारितन्ति वा उपधारणन्ति वा अत्थो। मे-सद्दस्स हि मयातिअत्थे सति ‘‘एवं मया सुतं सोतद्वारानुसारेन उपधारित’’न्ति युज्जति, ममातिअत्थे सति ‘‘एवं मम सुतं सोतद्वारानुसारेन उपधारण’’न्ति युज्जति।
Sutanti ayaṃsaddo saupasaggo anupasaggo ca vissutagamanakilinnaupacitaanuyogasotaviññeyyesu dissati viññātepi ca sotadvārānusārena. Idha panassa sotadvārānusārena upadhāritanti vā upadhāraṇanti vā attho. Me-saddassa hi mayātiatthe sati ‘‘evaṃ mayā sutaṃ sotadvārānusārena upadhārita’’nti yujjati, mamātiatthe sati ‘‘evaṃ mama sutaṃ sotadvārānusārena upadhāraṇa’’nti yujjati.
अपिच ‘‘एवं मे सुत’’न्ति अत्तना उप्पादितभावं अप्पटिजानन्तो पुरिमसवनं विवरन्तो ‘‘सम्मुखा पटिग्गहितमिदं मया तस्स भगवतो चतुवेसारज्जविसारदस्स दसबलधरस्स आसभट्ठानट्ठायिनो सीहनादनादिनो सब्बसत्तुत्तमस्स धम्मिस्सरस्स धम्मराजस्स धम्माधिपतिनो धम्मदीपस्स धम्मसरणस्स सद्धम्मवरचक्कवत्तिनो सम्मासम्बुद्धस्स वचनं, न एत्थ अत्थे वा धम्मे वा पदे वा ब्यञ्जने वा कङ्खा वा विमति वा कातब्बा’’ति इमस्मिं धम्मे अस्सद्धियं विनासेति, सद्धासम्पदं उप्पादेतीति। तेनेतं वुच्चति –
Apica ‘‘evaṃ me suta’’nti attanā uppāditabhāvaṃ appaṭijānanto purimasavanaṃ vivaranto ‘‘sammukhā paṭiggahitamidaṃ mayā tassa bhagavato catuvesārajjavisāradassa dasabaladharassa āsabhaṭṭhānaṭṭhāyino sīhanādanādino sabbasattuttamassa dhammissarassa dhammarājassa dhammādhipatino dhammadīpassa dhammasaraṇassa saddhammavaracakkavattino sammāsambuddhassa vacanaṃ, na ettha atthe vā dhamme vā pade vā byañjane vā kaṅkhā vā vimati vā kātabbā’’ti imasmiṃ dhamme assaddhiyaṃ vināseti, saddhāsampadaṃ uppādetīti. Tenetaṃ vuccati –
‘‘विनासयति अस्सद्धं, सद्धं वड्ढेति सासने।
‘‘Vināsayati assaddhaṃ, saddhaṃ vaḍḍheti sāsane;
एवं मे सुतमिच्चेवं, वदं गोतमसावको’’ति॥
Evaṃ me sutamiccevaṃ, vadaṃ gotamasāvako’’ti.
एकन्ति गणनपरिच्छेदनिद्देसो। समयन्ति परिच्छिन्ननिद्देसो। एकं समयन्ति अनियमितपरिदीपनं। तत्थ समयसद्दो –
Ekanti gaṇanaparicchedaniddeso. Samayanti paricchinnaniddeso. Ekaṃ samayanti aniyamitaparidīpanaṃ. Tattha samayasaddo –
समवाये खणे काले, समूहे हेतुदिट्ठिसु।
Samavāye khaṇe kāle, samūhe hetudiṭṭhisu;
पटिलाभे पहाने च, पटिवेधे च दिस्सति॥
Paṭilābhe pahāne ca, paṭivedhe ca dissati.
इध पनस्स कालो अत्थो। तेन संवच्छरउतुमासद्धमासरत्तिन्दिवपुब्बण्हमज्झन्हिकसायन्हपठम- मज्झिमपच्छिमयाममुहुत्तादीसु कालप्पभेदभूतेसु समयेसु एकं समयन्ति दीपेति।
Idha panassa kālo attho. Tena saṃvaccharautumāsaddhamāsarattindivapubbaṇhamajjhanhikasāyanhapaṭhama- majjhimapacchimayāmamuhuttādīsu kālappabhedabhūtesu samayesu ekaṃ samayanti dīpeti.
तत्थ किञ्चापि एतेसु संवच्छरादीसु समयेसु यं यं सुत्तं यम्हि यम्हि संवच्छरे उतुम्हि मासे पक्खे रत्तिभागे दिवसभागे वा वुत्तं, सब्बं तं थेरस्स सुविदितं सुववत्थापितं पञ्ञाय। यस्मा पन ‘‘एवं मे सुतं असुकसंवच्छरे असुकउतुम्हि असुकमासे असुकपक्खे असुकरत्तिभागे असुकदिवसभागे वा’’ति एवं वुत्ते न सक्का सुखेन धारेतुं वा उद्दिसितुं वा उद्दिसापेतुं वा, बहु च वत्तब्बं होति, तस्मा एकेनेव पदेन तमत्थं समोधानेत्वा ‘‘एकं समय’’न्ति आह।
Tattha kiñcāpi etesu saṃvaccharādīsu samayesu yaṃ yaṃ suttaṃ yamhi yamhi saṃvacchare utumhi māse pakkhe rattibhāge divasabhāge vā vuttaṃ, sabbaṃ taṃ therassa suviditaṃ suvavatthāpitaṃ paññāya. Yasmā pana ‘‘evaṃ me sutaṃ asukasaṃvacchare asukautumhi asukamāse asukapakkhe asukarattibhāge asukadivasabhāge vā’’ti evaṃ vutte na sakkā sukhena dhāretuṃ vā uddisituṃ vā uddisāpetuṃ vā, bahu ca vattabbaṃ hoti, tasmā ekeneva padena tamatthaṃ samodhānetvā ‘‘ekaṃ samaya’’nti āha.
ये वा इमे गब्भोक्कन्तिसमयो जातिसमयो संवेगसमयो अभिनिक्खमनसमयो दुक्करकारिकसमयो मारविजयसमयो अभिसम्बोधिसमयो दिट्ठधम्मसुखविहारसमयो देसनासमयो परिनिब्बानसमयोतिएवमादयो भगवतो देवमनुस्सेसु अतिविय पकासा अनेककालप्पभेदा एव समया, तेसु समयेसु देसनासमयसङ्खातं एकं समयन्ति दीपेति। यो चायं ञाणकरुणाकिच्चसमयेसु करुणाकिच्चसमयो, अत्तहितपरहितपटिपत्तिसमयेसु परहितपटिपत्तिसमयो, सन्निपतितानं करणीयद्वयसमयेसु धम्मिकथासमयो, देसनापटिपत्तिसमयेसु देसनासमयो, तेसुपि समयेसु अञ्ञतरं समयं सन्धाय ‘‘एकं समय’’न्ति आह।
Ye vā ime gabbhokkantisamayo jātisamayo saṃvegasamayo abhinikkhamanasamayo dukkarakārikasamayo māravijayasamayo abhisambodhisamayo diṭṭhadhammasukhavihārasamayo desanāsamayo parinibbānasamayotievamādayo bhagavato devamanussesu ativiya pakāsā anekakālappabhedā eva samayā, tesu samayesu desanāsamayasaṅkhātaṃ ekaṃ samayanti dīpeti. Yo cāyaṃ ñāṇakaruṇākiccasamayesu karuṇākiccasamayo, attahitaparahitapaṭipattisamayesu parahitapaṭipattisamayo, sannipatitānaṃ karaṇīyadvayasamayesu dhammikathāsamayo, desanāpaṭipattisamayesu desanāsamayo, tesupi samayesu aññataraṃ samayaṃ sandhāya ‘‘ekaṃ samaya’’nti āha.
यस्मा पन ‘‘एकं समय’’न्ति अच्चन्तसंयोगत्थो सम्भवति। यञ्हि समयं भगवा इमं अञ्ञं वा सुत्तन्तं देसेसि, अच्चन्तमेव तं समयं करुणाविहारेन विहासि, तस्मा तदत्थजोतनत्थं इध उपयोगवचननिद्देसो कतोति।
Yasmā pana ‘‘ekaṃ samaya’’nti accantasaṃyogattho sambhavati. Yañhi samayaṃ bhagavā imaṃ aññaṃ vā suttantaṃ desesi, accantameva taṃ samayaṃ karuṇāvihārena vihāsi, tasmā tadatthajotanatthaṃ idha upayogavacananiddeso katoti.
तेनेतं वुच्चति –
Tenetaṃ vuccati –
‘‘तं तं अत्थमपेक्खित्वा, भुम्मेन करणेन च।
‘‘Taṃ taṃ atthamapekkhitvā, bhummena karaṇena ca;
अञ्ञत्र समयो वुत्तो, उपयोगेन सो इधा’’ति॥
Aññatra samayo vutto, upayogena so idhā’’ti.
पोराणा पन वण्णयन्ति – ‘‘तस्मिं समये’’ति वा ‘‘तेन समयेना’’ति वा ‘‘तं समय’’न्ति वा अभिलापमत्तभेदो एस, सब्बत्थ भुम्ममेवत्थोति। तस्मा ‘‘एकं समय’’न्ति वुत्तेपि ‘‘एकस्मिं समये’’ति अत्थो वेदितब्बो।
Porāṇā pana vaṇṇayanti – ‘‘tasmiṃ samaye’’ti vā ‘‘tena samayenā’’ti vā ‘‘taṃ samaya’’nti vā abhilāpamattabhedo esa, sabbattha bhummamevatthoti. Tasmā ‘‘ekaṃ samaya’’nti vuttepi ‘‘ekasmiṃ samaye’’ti attho veditabbo.
भगवाति गरु। गरुञ्हि लोके ‘‘भगवा’’ति वदन्ति। अयञ्च सब्बगुणविसिट्ठताय सब्बसत्तानं गरु, तस्मा ‘‘भगवा’’ति वेदितब्बो। पोराणेहिपि वुत्तं –
Bhagavāti garu. Garuñhi loke ‘‘bhagavā’’ti vadanti. Ayañca sabbaguṇavisiṭṭhatāya sabbasattānaṃ garu, tasmā ‘‘bhagavā’’ti veditabbo. Porāṇehipi vuttaṃ –
‘‘भगवाति वचनं सेट्ठं, भगवाति वचनमुत्तमं।
‘‘Bhagavāti vacanaṃ seṭṭhaṃ, bhagavāti vacanamuttamaṃ;
गरु गारवयुत्तो सो, भगवा तेन वुच्चती’’ति॥
Garu gāravayutto so, bhagavā tena vuccatī’’ti.
अपिच –
Apica –
‘‘भाग्यवा भग्गवा युत्तो, भगेहि च विभत्तवा।
‘‘Bhāgyavā bhaggavā yutto, bhagehi ca vibhattavā;
भत्तवा वन्तगमनो, भवेसु भगवा ततो’’ति॥ –
Bhattavā vantagamano, bhavesu bhagavā tato’’ti. –
इमिस्सापि गाथाय वसेन अस्स पदस्स वित्थारतो अत्थो वेदितब्बो। सो च विसुद्धिमग्गे बुद्धानुस्सतिनिद्देसे (विसुद्धि॰ १.१२३ आदयो) वुत्तोयेव।
Imissāpi gāthāya vasena assa padassa vitthārato attho veditabbo. So ca visuddhimagge buddhānussatiniddese (visuddhi. 1.123 ādayo) vuttoyeva.
एत्तावता चेत्थ एवन्ति वचनेन देसनासम्पत्तिं निद्दिसति, मे सुतन्ति सावकसम्पत्तिं, एकं समयन्ति कालसम्पत्तिं, भगवाति देसकसम्पत्तिं।
Ettāvatā cettha evanti vacanena desanāsampattiṃ niddisati, me sutanti sāvakasampattiṃ, ekaṃ samayanti kālasampattiṃ, bhagavāti desakasampattiṃ.
सावत्थियन्ति एत्थ च सवत्थस्स इसिनो निवासट्ठानभूता नगरी सावत्थी, यथा काकन्दी माकन्दीति एवं ताव अक्खरचिन्तका। अट्ठकथाचरिया पन भणन्ति – यं किञ्चि मनुस्सानं उपभोगपरिभोगं सब्बमेत्थ अत्थीति सावत्थी, सत्थसमायोगे च किं भण्डमत्थीति पुच्छिते सब्बमत्थीतिपि वचनमुपादाय सावत्थी।
Sāvatthiyanti ettha ca savatthassa isino nivāsaṭṭhānabhūtā nagarī sāvatthī, yathā kākandī mākandīti evaṃ tāva akkharacintakā. Aṭṭhakathācariyā pana bhaṇanti – yaṃ kiñci manussānaṃ upabhogaparibhogaṃ sabbamettha atthīti sāvatthī, satthasamāyoge ca kiṃ bhaṇḍamatthīti pucchite sabbamatthītipi vacanamupādāya sāvatthī.
‘‘सब्बदा सब्बूपकरणं, सावत्थियं समोहितं।
‘‘Sabbadā sabbūpakaraṇaṃ, sāvatthiyaṃ samohitaṃ;
तस्मा सब्बमुपादाय, सावत्थीति पवुच्चती’’ति॥ –
Tasmā sabbamupādāya, sāvatthīti pavuccatī’’ti. –
तस्सं सावत्थियं। समीपत्थे भुम्मवचनं। विहरतीति अविसेसेन इरियापथदिब्बब्रह्मअरियविहारेसु अञ्ञतरविहारसमङ्गिपरिदीपनमेतं, इध पन ठानगमनासनसयनप्पभेदेसु इरियापथेसु अञ्ञतरइरियापथसमायोगपरिदीपनं। तेन ठितोपि गच्छन्तोपि निसिन्नोपि सयानोपि भगवा ‘‘विहरति’’च्चेव वेदितब्बो। सो हि भगवा एकं इरियापथबाधनं अञ्ञेन इरियापथेन विच्छिन्दित्वा अपरिपतन्तमत्तभावं हरति पवत्तेति, तस्मा ‘‘विहरती’’ति वुच्चति।
Tassaṃ sāvatthiyaṃ. Samīpatthe bhummavacanaṃ. Viharatīti avisesena iriyāpathadibbabrahmaariyavihāresu aññataravihārasamaṅgiparidīpanametaṃ, idha pana ṭhānagamanāsanasayanappabhedesu iriyāpathesu aññatarairiyāpathasamāyogaparidīpanaṃ. Tena ṭhitopi gacchantopi nisinnopi sayānopi bhagavā ‘‘viharati’’cceva veditabbo. So hi bhagavā ekaṃ iriyāpathabādhanaṃ aññena iriyāpathena vicchinditvā aparipatantamattabhāvaṃ harati pavatteti, tasmā ‘‘viharatī’’ti vuccati.
जेतवनेति एत्थ अत्तनो पच्चत्थिकजनं जिनातीति जेतो, रञ्ञो वा अत्तनो पच्चत्थिकजने जिते जातोति जेतो, मङ्गलकम्यताय वा तस्स एवंनाममेव कतन्ति जेतो, वनयतीति वनं, अत्तसम्पदाय सत्तानं भत्तिं कारेति, अत्तनि सिनेहं उप्पादेतीति अत्थो। वनुते इति वा वनं, नानाविधकुसुमगन्धसम्मोदमत्तकोकिलादिविहङ्गाभिरुतेहि मन्दमारुतचलितरुक्खसाखाविटपपल्लवपलासेहि ‘‘एथ मं परिभुञ्जथा’’ति पाणिनो याचति वियाति अत्थो। जेतस्स वनं जेतवनं। तञ्हि जेतेन राजकुमारेन रोपितं संवद्धितं परिपालितं, सो च तस्स सामी अहोसि, तस्मा जेतवनन्ति वुच्चति। तस्मिं जेतवने। वनञ्च नाम रोपिमं सयंजातन्ति दुविधं। इदञ्च वेळुवनादीनि च रोपिमानि, अन्धवनमहावनादीनि सयंजातानि।
Jetavaneti ettha attano paccatthikajanaṃ jinātīti jeto, rañño vā attano paccatthikajane jite jātoti jeto, maṅgalakamyatāya vā tassa evaṃnāmameva katanti jeto, vanayatīti vanaṃ, attasampadāya sattānaṃ bhattiṃ kāreti, attani sinehaṃ uppādetīti attho. Vanute iti vā vanaṃ, nānāvidhakusumagandhasammodamattakokilādivihaṅgābhirutehi mandamārutacalitarukkhasākhāviṭapapallavapalāsehi ‘‘etha maṃ paribhuñjathā’’ti pāṇino yācati viyāti attho. Jetassa vanaṃ jetavanaṃ. Tañhi jetena rājakumārena ropitaṃ saṃvaddhitaṃ paripālitaṃ, so ca tassa sāmī ahosi, tasmā jetavananti vuccati. Tasmiṃ jetavane. Vanañca nāma ropimaṃ sayaṃjātanti duvidhaṃ. Idañca veḷuvanādīni ca ropimāni, andhavanamahāvanādīni sayaṃjātāni.
अनाथपिण्डिकस्स आरामेति सुदत्तो नाम सो गहपति मातापितूहि कतनामवसेन। सब्बकामसमिद्धताय पन विगतमच्छेरताय करुणादिगुणसमङ्गिताय च निच्चकालं अनाथानं पिण्डमदासि, तेन अनाथपिण्डिकोति सङ्खं गतो। आरमन्ति एत्थ पाणिनो, विसेसेन वा पब्बजिताति आरामो, तस्स पुप्फफलादिसोभाय नातिदूरनच्चासन्नतादिपञ्चविधसेनासनङ्गसम्पत्तिया च ततो ततो आगम्म रमन्ति अभिरमन्ति, अनुक्कण्ठिता हुत्वा निवसन्तीति अत्थो। वुत्तप्पकाराय वा सम्पत्तिया तत्थ तत्थ गतेपि अत्तनो अब्भन्तरं आनेत्वा रमापेतीति आरामो। सो हि अनाथपिण्डिकेन गहपतिना जेतस्स राजकुमारस्स हत्थतो अट्ठारसहि हिरञ्ञकोटीहि कोटिसन्थरेन कीणित्वा अट्ठारसहि हिरञ्ञकोटीहि सेनासनानि कारापेत्वा अट्ठारसहि हिरञ्ञकोटीहि विहारमहं निट्ठापेत्वा एवं चतुपञ्ञासहिरञ्ञकोटिपरिच्चागेन बुद्धप्पमुखस्स भिक्खुसङ्घस्स निय्यादितो, तस्मा ‘‘अनाथपिण्डिकस्स आरामो’’ति वुच्चति। तस्मिं अनाथपिण्डिकस्स आरामे।
Anāthapiṇḍikassa ārāmeti sudatto nāma so gahapati mātāpitūhi katanāmavasena. Sabbakāmasamiddhatāya pana vigatamaccheratāya karuṇādiguṇasamaṅgitāya ca niccakālaṃ anāthānaṃ piṇḍamadāsi, tena anāthapiṇḍikoti saṅkhaṃ gato. Āramanti ettha pāṇino, visesena vā pabbajitāti ārāmo, tassa pupphaphalādisobhāya nātidūranaccāsannatādipañcavidhasenāsanaṅgasampattiyā ca tato tato āgamma ramanti abhiramanti, anukkaṇṭhitā hutvā nivasantīti attho. Vuttappakārāya vā sampattiyā tattha tattha gatepi attano abbhantaraṃ ānetvā ramāpetīti ārāmo. So hi anāthapiṇḍikena gahapatinā jetassa rājakumārassa hatthato aṭṭhārasahi hiraññakoṭīhi koṭisantharena kīṇitvā aṭṭhārasahi hiraññakoṭīhi senāsanāni kārāpetvā aṭṭhārasahi hiraññakoṭīhi vihāramahaṃ niṭṭhāpetvā evaṃ catupaññāsahiraññakoṭipariccāgena buddhappamukhassa bhikkhusaṅghassa niyyādito, tasmā ‘‘anāthapiṇḍikassa ārāmo’’ti vuccati. Tasmiṃ anāthapiṇḍikassa ārāme.
एत्थ च ‘‘जेतवने’’तिवचनं पुरिमसामिपरिकित्तनं, ‘‘अनाथपिण्डिकस्स आरामे’’ति पच्छिमसामिपरिकित्तनं। किमेतेसं परिकित्तने पयोजनन्ति? पुञ्ञकामानं दिट्ठानुगतिआपज्जनं। तत्थ हि द्वारकोट्ठकपासादमापने भूमिविक्कयलद्धा अट्ठारस हिरञ्ञकोटियो अनेककोटिअग्घनका रुक्खा च जेतस्स परिच्चागो, चतुपञ्ञास हिरञ्ञकोटियो अनाथपिण्डिकस्स । इति तेसं परिकित्तनेन एवं पुञ्ञकामा पुञ्ञानि करोन्तीति दस्सेन्तो आयस्मा सारिपुत्तो अञ्ञेपि पुञ्ञकामे तेसं दिट्ठानुगतिआपज्जने नियोजेति।
Ettha ca ‘‘jetavane’’tivacanaṃ purimasāmiparikittanaṃ, ‘‘anāthapiṇḍikassa ārāme’’ti pacchimasāmiparikittanaṃ. Kimetesaṃ parikittane payojananti? Puññakāmānaṃ diṭṭhānugatiāpajjanaṃ. Tattha hi dvārakoṭṭhakapāsādamāpane bhūmivikkayaladdhā aṭṭhārasa hiraññakoṭiyo anekakoṭiagghanakā rukkhā ca jetassa pariccāgo, catupaññāsa hiraññakoṭiyo anāthapiṇḍikassa . Iti tesaṃ parikittanena evaṃ puññakāmā puññāni karontīti dassento āyasmā sāriputto aññepi puññakāme tesaṃ diṭṭhānugatiāpajjane niyojeti.
तत्थ सिया – यदि ताव भगवा सावत्थियं विहरति, ‘‘जेतवने अनाथपिण्डिकस्स आरामे’’ति न वत्तब्बं। अथ तत्थ विहरति, ‘‘सावत्थिय’’न्ति न वत्तब्बं। न हि सक्का उभयत्थ एकं समयं विहरितुन्ति। न खो पनेतं एवं दट्ठब्बं, ननु अवोचुम्ह ‘‘समीपत्थे भुम्मवचन’’न्ति। तस्मा यथा गङ्गायमुनादीनं समीपे गोयूथानि चरन्तानि ‘‘गङ्गाय चरन्ति, यमुनाय चरन्ती’’ति वुच्चन्ति, एवमिधापि यदिदं सावत्थिया समीपे जेतवनं अनाथपिण्डिकस्स आरामो, तत्थ विहरन्तो वुच्चति ‘‘सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे’’ति। गोचरगामनिदस्सनत्थं हिस्स सावत्थिवचनं, पब्बजितानुरूपनिवासट्ठाननिदस्सनत्थं सेसवचनं।
Tattha siyā – yadi tāva bhagavā sāvatthiyaṃ viharati, ‘‘jetavane anāthapiṇḍikassa ārāme’’ti na vattabbaṃ. Atha tattha viharati, ‘‘sāvatthiya’’nti na vattabbaṃ. Na hi sakkā ubhayattha ekaṃ samayaṃ viharitunti. Na kho panetaṃ evaṃ daṭṭhabbaṃ, nanu avocumha ‘‘samīpatthe bhummavacana’’nti. Tasmā yathā gaṅgāyamunādīnaṃ samīpe goyūthāni carantāni ‘‘gaṅgāya caranti, yamunāya carantī’’ti vuccanti, evamidhāpi yadidaṃ sāvatthiyā samīpe jetavanaṃ anāthapiṇḍikassa ārāmo, tattha viharanto vuccati ‘‘sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme’’ti. Gocaragāmanidassanatthaṃ hissa sāvatthivacanaṃ, pabbajitānurūpanivāsaṭṭhānanidassanatthaṃ sesavacanaṃ.
तत्थ सावत्थिकित्तनेन आयस्मा सारिपुत्तो भगवतो गहट्ठानुग्गहकरणं दस्सेति, जेतवनादिकित्तनेन पब्बजितानुग्गहकरणं। तथा पुरिमेन पच्चयग्गहणतो अत्तकिलमथानुयोगविवज्जनं, पच्छिमेन वत्थुकामप्पहानतो कामसुखल्लिकानुयोगविवज्जनूपायं। अथ वा पुरिमेन च धम्मदेसनाभियोगं, पच्छिमेन विवेकाधिमुत्तिं। पुरिमेन करुणाय उपगमनं, पच्छिमेन पञ्ञाय अपगमनं। पुरिमेन सत्तानं हितसुखनिप्फादनाधिमुत्ततं, पच्छिमेन परहितसुखकरणे निरुपलेपतं। पुरिमेन धम्मिकसुखापरिच्चागनिमित्तं फासुविहारं, पच्छिमेन उत्तरिमनुस्सधम्मानुयोगनिमित्तं। पुरिमेन मनुस्सानं उपकारबहुलतं, पच्छिमेन देवानं। पुरिमेन लोके जातस्स लोके संवद्धभावं, पच्छिमेन लोकेन अनुपलित्ततं। पुरिमेन ‘‘एकपुग्गलो, भिक्खवे, लोके उप्पज्जमानो उप्पज्जति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं। कतमो एकपुग्गलो? तथागतो अरहं सम्मासम्बुद्धो’’ति (अ॰ नि॰ १.१७०) वचनतो यदत्थं भगवा उप्पन्नो, तदत्थपरिदीपनं, पच्छिमेन यत्थ उप्पन्नो, तदनुरूपविहारपरिदीपनं। भगवा हि पठमं लुम्बिनिवने, दुतियं बोधिमण्डेति लोकियलोकुत्तरस्स उप्पत्तिया वनेयेव उप्पन्नो, तेनस्स वनेयेव विहारं दस्सेतीति एवमादिना नयेनेत्थ अत्थयोजना वेदितब्बा।
Tattha sāvatthikittanena āyasmā sāriputto bhagavato gahaṭṭhānuggahakaraṇaṃ dasseti, jetavanādikittanena pabbajitānuggahakaraṇaṃ. Tathā purimena paccayaggahaṇato attakilamathānuyogavivajjanaṃ, pacchimena vatthukāmappahānato kāmasukhallikānuyogavivajjanūpāyaṃ. Atha vā purimena ca dhammadesanābhiyogaṃ, pacchimena vivekādhimuttiṃ. Purimena karuṇāya upagamanaṃ, pacchimena paññāya apagamanaṃ. Purimena sattānaṃ hitasukhanipphādanādhimuttataṃ, pacchimena parahitasukhakaraṇe nirupalepataṃ. Purimena dhammikasukhāpariccāganimittaṃ phāsuvihāraṃ, pacchimena uttarimanussadhammānuyoganimittaṃ. Purimena manussānaṃ upakārabahulataṃ, pacchimena devānaṃ. Purimena loke jātassa loke saṃvaddhabhāvaṃ, pacchimena lokena anupalittataṃ. Purimena ‘‘ekapuggalo, bhikkhave, loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Katamo ekapuggalo? Tathāgato arahaṃ sammāsambuddho’’ti (a. ni. 1.170) vacanato yadatthaṃ bhagavā uppanno, tadatthaparidīpanaṃ, pacchimena yattha uppanno, tadanurūpavihāraparidīpanaṃ. Bhagavā hi paṭhamaṃ lumbinivane, dutiyaṃ bodhimaṇḍeti lokiyalokuttarassa uppattiyā vaneyeva uppanno, tenassa vaneyeva vihāraṃ dassetīti evamādinā nayenettha atthayojanā veditabbā.
तत्राति देसकालपरिदीपनं। तञ्हि यं समयं विहरति, तत्र समये, यस्मिञ्च जेतवने विहरति, तत्र जेतवनेति दीपेति। भासितब्बयुत्ते वा देसकाले दीपेति। न हि भगवा अयुत्ते देसे काले वा धम्मं देसेति। ‘‘अकालो खो ताव बाहिया’’तिआदि (उदा॰ १०) चेत्थ साधकं। खोति पदपूरणमत्ते अवधारणत्थे आदिकालत्थे वा निपातो। भगवाति लोकगरुदीपनं। भिक्खूति कथासवनयुत्तपुग्गलवचनं। अपिचेत्थ ‘‘भिक्खकोति भिक्खु, भिक्खाचरियं अज्झुपगतोति भिक्खू’’तिआदिना (विभ॰ ५१०; पारा॰ ४५) नयेन वचनत्थो वेदितब्बो। आमन्तेसीति आलपि अभासि सम्बोधेसि, अयमेत्थ अत्थो। अञ्ञत्र पन ञापनेपि पक्कोसनेपि। भिक्खवोति आमन्तनाकारदीपनं। तेन तेसं भिक्खूनं भिक्खनसीलताभिक्खनधम्मताभिक्खनेसाधुकारितादिगुणयोगसिद्धेन वचनेन हीनाधिकजनसेवितं वुत्तिं पकासेन्तो उद्धतदीनभावनिग्गहं करोति। ‘‘भिक्खवो’’ति इमिना च करुणाविप्फारसोम्महदयनयननिपातपुब्बङ्गमेन वचनेन ते अत्तनो मुखाभिमुखे करोन्तो तेनेव कथेतुकम्यतादीपकेन वचनेन नेसं सोतुकम्यतं जनेति। तेनेव च सम्बोधनत्थेन वचनेन साधुकसवनमनसिकारेपि ते नियोजेति। साधुकसवनमनसिकारायत्ता हि सासनसम्पत्ति।
Tatrāti desakālaparidīpanaṃ. Tañhi yaṃ samayaṃ viharati, tatra samaye, yasmiñca jetavane viharati, tatra jetavaneti dīpeti. Bhāsitabbayutte vā desakāle dīpeti. Na hi bhagavā ayutte dese kāle vā dhammaṃ deseti. ‘‘Akālo kho tāva bāhiyā’’tiādi (udā. 10) cettha sādhakaṃ. Khoti padapūraṇamatte avadhāraṇatthe ādikālatthe vā nipāto. Bhagavāti lokagarudīpanaṃ. Bhikkhūti kathāsavanayuttapuggalavacanaṃ. Apicettha ‘‘bhikkhakoti bhikkhu, bhikkhācariyaṃ ajjhupagatoti bhikkhū’’tiādinā (vibha. 510; pārā. 45) nayena vacanattho veditabbo. Āmantesīti ālapi abhāsi sambodhesi, ayamettha attho. Aññatra pana ñāpanepi pakkosanepi. Bhikkhavoti āmantanākāradīpanaṃ. Tena tesaṃ bhikkhūnaṃ bhikkhanasīlatābhikkhanadhammatābhikkhanesādhukāritādiguṇayogasiddhena vacanena hīnādhikajanasevitaṃ vuttiṃ pakāsento uddhatadīnabhāvaniggahaṃ karoti. ‘‘Bhikkhavo’’ti iminā ca karuṇāvipphārasommahadayanayananipātapubbaṅgamena vacanena te attano mukhābhimukhe karonto teneva kathetukamyatādīpakena vacanena nesaṃ sotukamyataṃ janeti. Teneva ca sambodhanatthena vacanena sādhukasavanamanasikārepi te niyojeti. Sādhukasavanamanasikārāyattā hi sāsanasampatti.
अपरेसु देवमनुस्सेसु विज्जमानेसु कस्मा भिक्खूयेव आमन्तेसीति चे? जेट्ठसेट्ठासन्नसदासन्निहितभाजनभावतो। सब्बपरिससाधारणा हि भगवतो धम्मदेसना। परिसाय च जेट्ठा भिक्खू पठमुप्पन्नत्ता, सेट्ठा अनगारियभावं आदिं कत्वा सत्थु चरियानुविधायकत्ता सकलसासनपटिग्गाहकत्ता च, आसन्ना तत्थ निसिन्नेसु सत्थुसन्निकत्ता, सदासन्निहिता सत्थुसन्तिकावचरत्ता, धम्मदेसनाय च ते एव भाजनं यथानुसिट्ठं पटिपत्तिसब्भावतो।
Aparesu devamanussesu vijjamānesu kasmā bhikkhūyeva āmantesīti ce? Jeṭṭhaseṭṭhāsannasadāsannihitabhājanabhāvato. Sabbaparisasādhāraṇā hi bhagavato dhammadesanā. Parisāya ca jeṭṭhā bhikkhū paṭhamuppannattā, seṭṭhā anagāriyabhāvaṃ ādiṃ katvā satthu cariyānuvidhāyakattā sakalasāsanapaṭiggāhakattā ca, āsannā tattha nisinnesu satthusannikattā, sadāsannihitā satthusantikāvacarattā, dhammadesanāya ca te eva bhājanaṃ yathānusiṭṭhaṃ paṭipattisabbhāvato.
तत्थ सिया – किमत्थं पन भगवा धम्मं देसेन्तो पठमं भिक्खू आमन्तेसि, न धम्ममेव देसेसीति? सतिजननत्थं। परिसाय हि भिक्खू अञ्ञं चिन्तेन्तापि विक्खित्तचित्तापि धम्मं पच्चवेक्खन्तापि कम्मट्ठानं मनसिकरोन्तापि निसिन्ना होन्ति, ते अनामन्तेत्वा धम्मे देसियमाने ‘‘अयं देसना किंनिदाना किंपच्चया कतमाय अत्थुप्पत्तिया देसिता’’ति सल्लक्खेतुं असक्कोन्ता विक्खेपं आपज्जेय्युं, दुग्गहितं वा गण्हेय्युं । तेन तेसं सतिजननत्थं भगवा पठमं आमन्तेत्वा पच्छा धम्मं देसेति।
Tattha siyā – kimatthaṃ pana bhagavā dhammaṃ desento paṭhamaṃ bhikkhū āmantesi, na dhammameva desesīti? Satijananatthaṃ. Parisāya hi bhikkhū aññaṃ cintentāpi vikkhittacittāpi dhammaṃ paccavekkhantāpi kammaṭṭhānaṃ manasikarontāpi nisinnā honti, te anāmantetvā dhamme desiyamāne ‘‘ayaṃ desanā kiṃnidānā kiṃpaccayā katamāya atthuppattiyā desitā’’ti sallakkhetuṃ asakkontā vikkhepaṃ āpajjeyyuṃ, duggahitaṃ vā gaṇheyyuṃ . Tena tesaṃ satijananatthaṃ bhagavā paṭhamaṃ āmantetvā pacchā dhammaṃ deseti.
भदन्तेति गारववचनमेतं, सत्थुनो पटिवचनदानं वा। अपिचेत्थ ‘‘भिक्खवो’’ति वदमानो भगवा ते भिक्खू आलपति, ‘‘भदन्ते’’ति वदमाना ते भगवन्तं पच्चालपन्ति। तथा ‘‘भिक्खवो’’ति भगवा आभासति, ‘‘भदन्ते’’ति ते पच्चाभासन्ति। ‘‘भिक्खवो’’ति पटिवचनं दापेति, भदन्तेति पटिवचनं देन्ति। ते भिक्खूति ये भगवा आमन्तेसि। भगवतो पच्चस्सोसुन्ति भगवतो आमन्तनं पटिअस्सोसुं, अभिमुखा हुत्वा सुणिंसु सम्पटिच्छिंसु पटिग्गहेसुन्ति अत्थो। भगवा एतदवोचाति भगवा एतं इदानि वत्तब्बं सकलसुत्तं अवोच।
Bhadanteti gāravavacanametaṃ, satthuno paṭivacanadānaṃ vā. Apicettha ‘‘bhikkhavo’’ti vadamāno bhagavā te bhikkhū ālapati, ‘‘bhadante’’ti vadamānā te bhagavantaṃ paccālapanti. Tathā ‘‘bhikkhavo’’ti bhagavā ābhāsati, ‘‘bhadante’’ti te paccābhāsanti. ‘‘Bhikkhavo’’ti paṭivacanaṃ dāpeti, bhadanteti paṭivacanaṃ denti. Te bhikkhūti ye bhagavā āmantesi. Bhagavato paccassosunti bhagavato āmantanaṃ paṭiassosuṃ, abhimukhā hutvā suṇiṃsu sampaṭicchiṃsu paṭiggahesunti attho. Bhagavā etadavocāti bhagavā etaṃ idāni vattabbaṃ sakalasuttaṃ avoca.
एत्तावता च यं आयस्मता सारिपुत्तेन कमलकुवलयुज्जलविमलसादुरससलिलाय पोक्खरणिया सुखावतरणत्थं निम्मलसिलातलरचनविलाससोपानं विप्पकिण्णमुत्ताजालसदिसवालिकाकिण्णपण्डरभूमिभागं तित्थं विय, सुविभत्तभित्तिविचित्रवेदिकापरिक्खित्तस्स नक्खत्तपथं फुसितुकामताय विय, विजम्भितसमुस्सयस्स पासादवरस्स सुखारोहणत्थं दन्तमयसण्हमुदुफलककञ्चनलताविनद्धमणिगणप्पभासमुदयुज्जलसोभं सोपानं विय, सुवण्णवलयनूपुरादिसङ्घट्टनसद्दसम्मिस्सितकथितहसितमधुरस्सरगेहजनविचरितस्स उळारिस्सरियविभवसोभितस्स महाघरस्स सुखप्पवेसनत्थं सुवण्णरजतमणिमुत्तापवाळादिजुतिविसदविज्जोतितसुप्पतिट्ठितविसालद्वारकवाटं महाद्वारं विय अत्थब्यञ्जनसम्पन्नस्स बुद्धानं देसनाञाणगम्भीरभावसंसूचकस्स इमस्स सुत्तस्स सुखावगाहणत्थं कालदेसदेसकपरिसापदेसपटिमण्डितं निदानं भासितं, तस्स अत्थवण्णना समत्ता।
Ettāvatā ca yaṃ āyasmatā sāriputtena kamalakuvalayujjalavimalasādurasasalilāya pokkharaṇiyā sukhāvataraṇatthaṃ nimmalasilātalaracanavilāsasopānaṃ vippakiṇṇamuttājālasadisavālikākiṇṇapaṇḍarabhūmibhāgaṃ titthaṃ viya, suvibhattabhittivicitravedikāparikkhittassa nakkhattapathaṃ phusitukāmatāya viya, vijambhitasamussayassa pāsādavarassa sukhārohaṇatthaṃ dantamayasaṇhamuduphalakakañcanalatāvinaddhamaṇigaṇappabhāsamudayujjalasobhaṃ sopānaṃ viya, suvaṇṇavalayanūpurādisaṅghaṭṭanasaddasammissitakathitahasitamadhurassaragehajanavicaritassa uḷārissariyavibhavasobhitassa mahāgharassa sukhappavesanatthaṃ suvaṇṇarajatamaṇimuttāpavāḷādijutivisadavijjotitasuppatiṭṭhitavisāladvārakavāṭaṃ mahādvāraṃ viya atthabyañjanasampannassa buddhānaṃ desanāñāṇagambhīrabhāvasaṃsūcakassa imassa suttassa sukhāvagāhaṇatthaṃ kāladesadesakaparisāpadesapaṭimaṇḍitaṃ nidānaṃ bhāsitaṃ, tassa atthavaṇṇanā samattā.
सुत्तन्ते पञ्चाति गणनपरिच्छेदो। इमानि इन्द्रियानीति परिच्छिन्नधम्मनिदस्सनं। इन्द्रियट्ठो हेट्ठा वुत्तो।
Suttante pañcāti gaṇanaparicchedo. Imāni indriyānīti paricchinnadhammanidassanaṃ. Indriyaṭṭho heṭṭhā vutto.
१८५. इदानि इमं सुत्तन्तं दस्सेत्वा इमस्मिं सुत्तन्ते वुत्तानं इन्द्रियानं विसुद्धिभावनाविधानं भावितत्तं पटिप्पस्सद्धिञ्च दस्सेतुकामो इमानि पञ्चिन्द्रियानीतिआदिमाह। तत्थ विसुज्झन्तीति विसुद्धिं पापुणन्ति। अस्सद्धेति तीसु रतनेसु सद्धाविरहिते। सद्धेति तीसु रतनेसु सद्धासम्पन्ने। सेवतोति चित्तेन सेवन्तस्स। भजतोति उपसङ्कमन्तस्स। पयिरुपासतोति सक्कच्चं उपनिसीदन्तस्स। पसादनीये सुत्तन्तेति पसादजनके रतनत्तयगुणपटिसंयुत्ते सुत्तन्ते। कुसीतेति कुच्छितेन आकारेन सीदन्तीति कुसीदा, कुसीदा एव कुसीता। ते कुसीते। सम्मप्पधानेति चतुकिच्चसाधकवीरियपटिसंयुत्तसुत्तन्ते। मुट्ठस्सतीति नट्ठस्सतिके। सतिपट्ठानेति सतिपट्ठानाधिकारके सुत्तन्ते। झानविमोक्खेति चतुत्थज्झानअट्ठविमोक्खतिविधविमोक्खाधिकारके सुत्तन्ते। दुप्पञ्ञेति निप्पञ्ञे, पञ्ञाभावतो वा दुट्ठा पञ्ञा एतेसन्ति दुप्पञ्ञा। ते दुप्पञ्ञे। गम्भीरञाणचरियन्ति चतुसच्चपटिच्चसमुप्पादादिपटिसंयुत्ते सुत्तन्ते, ञाणकथासदिसे वा। सुत्तन्तक्खन्धेति सुत्तन्तकोट्ठासे। अस्सद्धियन्तिआदीसु अस्सद्धियन्ति अस्सद्धभावं। अस्सद्धिये आदीनवदस्सावी अस्सद्धियं पजहन्तो सद्धिन्द्रियं भावेति, सद्धिन्द्रिये आनिसंसदस्सावी सद्धिन्द्रियं भावेन्तो अस्सद्धियं पजहति। एस नयो सेसेसु। कोसज्जन्ति कुसीतभावं। पमादन्ति सतिविप्पवासं। उद्धच्चन्ति उद्धतभावं, विक्खेपन्ति अत्थो। पहीनत्ताति अप्पनावसेन झानपारिपूरिया पहीनत्ता। सुप्पहीनत्ताति वुट्ठानगामिनिवसेन विपस्सनापारिपूरिया सुट्ठु पहीनत्ता। भावितं होति सुभावितन्ति वुत्तक्कमेनेव योजेतब्बं। विपस्सनाय हि विपक्खवसेन पहीनत्ता ‘‘सुप्पहीनत्ता’’ति वत्तुं युज्जति। तस्मायेव च ‘‘सुभावित’’न्ति, न तथा झानेन। यस्मा पन पहातब्बानं पहानेन भावनासिद्धि, भावनासिद्धिया च पहातब्बानं पहानसिद्धि होति, तस्मा यमकं कत्वा निद्दिट्ठं।
185. Idāni imaṃ suttantaṃ dassetvā imasmiṃ suttante vuttānaṃ indriyānaṃ visuddhibhāvanāvidhānaṃ bhāvitattaṃ paṭippassaddhiñca dassetukāmo imāni pañcindriyānītiādimāha. Tattha visujjhantīti visuddhiṃ pāpuṇanti. Assaddheti tīsu ratanesu saddhāvirahite. Saddheti tīsu ratanesu saddhāsampanne. Sevatoti cittena sevantassa. Bhajatoti upasaṅkamantassa. Payirupāsatoti sakkaccaṃ upanisīdantassa. Pasādanīye suttanteti pasādajanake ratanattayaguṇapaṭisaṃyutte suttante. Kusīteti kucchitena ākārena sīdantīti kusīdā, kusīdā eva kusītā. Te kusīte. Sammappadhāneti catukiccasādhakavīriyapaṭisaṃyuttasuttante. Muṭṭhassatīti naṭṭhassatike. Satipaṭṭhāneti satipaṭṭhānādhikārake suttante. Jhānavimokkheti catutthajjhānaaṭṭhavimokkhatividhavimokkhādhikārake suttante. Duppaññeti nippaññe, paññābhāvato vā duṭṭhā paññā etesanti duppaññā. Te duppaññe. Gambhīrañāṇacariyanti catusaccapaṭiccasamuppādādipaṭisaṃyutte suttante, ñāṇakathāsadise vā. Suttantakkhandheti suttantakoṭṭhāse. Assaddhiyantiādīsu assaddhiyanti assaddhabhāvaṃ. Assaddhiye ādīnavadassāvī assaddhiyaṃ pajahanto saddhindriyaṃ bhāveti, saddhindriye ānisaṃsadassāvī saddhindriyaṃ bhāvento assaddhiyaṃ pajahati. Esa nayo sesesu. Kosajjanti kusītabhāvaṃ. Pamādanti sativippavāsaṃ. Uddhaccanti uddhatabhāvaṃ, vikkhepanti attho. Pahīnattāti appanāvasena jhānapāripūriyā pahīnattā. Suppahīnattāti vuṭṭhānagāminivasena vipassanāpāripūriyā suṭṭhu pahīnattā. Bhāvitaṃ hoti subhāvitanti vuttakkameneva yojetabbaṃ. Vipassanāya hi vipakkhavasena pahīnattā ‘‘suppahīnattā’’ti vattuṃ yujjati. Tasmāyeva ca ‘‘subhāvita’’nti, na tathā jhānena. Yasmā pana pahātabbānaṃ pahānena bhāvanāsiddhi, bhāvanāsiddhiyā ca pahātabbānaṃ pahānasiddhi hoti, tasmā yamakaṃ katvā niddiṭṭhaṃ.
१८६. पटिप्पस्सद्धिवारे भावितानि चेव होन्ति सुभावितानि चाति भावितानंयेव सुभावितता। पटिप्पस्सद्धानि च सुप्पटिप्पस्सद्धानि चाति पटिप्पस्सद्धानंयेव सुप्पटिप्पस्सद्धता वुत्ता। फलक्खणे मग्गकिच्चनिब्बत्तिवसेन भावितता पटिप्पस्सद्धता च वेदितब्बा। समुच्छेदविसुद्धियोति मग्गविसुद्धियोयेव। पटिप्पस्सद्धिविसुद्धियोति फलविसुद्धियो एव।
186. Paṭippassaddhivāre bhāvitāni ceva honti subhāvitāni cāti bhāvitānaṃyeva subhāvitatā. Paṭippassaddhāni ca suppaṭippassaddhāni cāti paṭippassaddhānaṃyeva suppaṭippassaddhatā vuttā. Phalakkhaṇe maggakiccanibbattivasena bhāvitatā paṭippassaddhatā ca veditabbā. Samucchedavisuddhiyoti maggavisuddhiyoyeva. Paṭippassaddhivisuddhiyoti phalavisuddhiyo eva.
इदानि तथा वुत्तविधानानि इन्द्रियानि कारकपुग्गलवसेन योजेत्वा दस्सेतुं कतिनं पुग्गलानन्तिआदिमाह। तत्थ सवनेन बुद्धोति सम्मासम्बुद्धतो धम्मकथासवनेन चतुसच्चं बुद्धवा, ञातवाति अत्थो। इदं भावितिन्द्रियभावस्स कारणवचनं। भावनाभिसमयवसेन हि मग्गस्स बुद्धत्ता फलक्खणे भावितिन्द्रियो होति। अट्ठन्नम्पि अरियानं तथागतस्स सावकत्ता विसेसेत्वा अरहत्तफलट्ठमेव दस्सेन्तो खीणासवोति आह। सोयेव हि सब्बकिच्चनिप्फत्तिया भावितिन्द्रियोति वुत्तो। इतरेपि पन तंतंमग्गकिच्चनिप्फत्तिया परियायेन भावितिन्द्रिया एव। तस्मा एव च चतूसु फलक्खणेसु ‘‘पञ्चिन्द्रियानि भावितानि चेव होन्ति सुभावितानि चा’’ति वुत्तं। यस्मा पन तेसं उपरिमग्गत्थाय इन्द्रियभावना अत्थियेव, तस्मा ते न निप्परियायेन भावितिन्द्रिया। सयं भूतट्ठेनाति अनाचरियो हुत्वा सयमेव अरियाय जातिया भूतट्ठेन जातट्ठेन भगवा। सोपि हि भावनासिद्धिवसेन फलक्खणे सयम्भू नाम होति। एवं सयं भूतट्ठेन भावितिन्द्रियो। अप्पमेय्यट्ठेनाति अनन्तगुणयोगतो पमाणेतुं असक्कुणेय्यट्ठेन। भगवा फलक्खणे भावनासिद्धितो अप्पमेय्योति। तस्मायेव भावितिन्द्रियो।
Idāni tathā vuttavidhānāni indriyāni kārakapuggalavasena yojetvā dassetuṃ katinaṃ puggalānantiādimāha. Tattha savanena buddhoti sammāsambuddhato dhammakathāsavanena catusaccaṃ buddhavā, ñātavāti attho. Idaṃ bhāvitindriyabhāvassa kāraṇavacanaṃ. Bhāvanābhisamayavasena hi maggassa buddhattā phalakkhaṇe bhāvitindriyo hoti. Aṭṭhannampi ariyānaṃ tathāgatassa sāvakattā visesetvā arahattaphalaṭṭhameva dassento khīṇāsavoti āha. Soyeva hi sabbakiccanipphattiyā bhāvitindriyoti vutto. Itarepi pana taṃtaṃmaggakiccanipphattiyā pariyāyena bhāvitindriyā eva. Tasmā eva ca catūsu phalakkhaṇesu ‘‘pañcindriyāni bhāvitāni ceva honti subhāvitāni cā’’ti vuttaṃ. Yasmā pana tesaṃ uparimaggatthāya indriyabhāvanā atthiyeva, tasmā te na nippariyāyena bhāvitindriyā. Sayaṃ bhūtaṭṭhenāti anācariyo hutvā sayameva ariyāya jātiyā bhūtaṭṭhena jātaṭṭhena bhagavā. Sopi hi bhāvanāsiddhivasena phalakkhaṇe sayambhū nāma hoti. Evaṃ sayaṃ bhūtaṭṭhena bhāvitindriyo. Appameyyaṭṭhenāti anantaguṇayogato pamāṇetuṃ asakkuṇeyyaṭṭhena. Bhagavā phalakkhaṇe bhāvanāsiddhito appameyyoti. Tasmāyeva bhāvitindriyo.
पठमसुत्तन्तनिद्देसवण्णना निट्ठिता।
Paṭhamasuttantaniddesavaṇṇanā niṭṭhitā.
Related texts:
तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / पटिसम्भिदामग्गपाळि • Paṭisambhidāmaggapāḷi / १. पठमसुत्तन्तनिद्देसो • 1. Paṭhamasuttantaniddeso