Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / སཾཡུཏྟནིཀཱཡ • Saṃyuttanikāya |
༨. པཊིཔནྣསུཏྟཾ
8. Paṭipannasuttaṃ
༤༨༨. ‘‘པཉྩིམཱནི, བྷིཀྑཝེ, ཨིནྡྲིཡཱནི། ཀཏམཱནི པཉྩ? སདྡྷིནྡྲིཡཾ…པེ॰… པཉྙིནྡྲིཡཾ – ཨིམཱནི ཁོ, བྷིཀྑཝེ, པཉྩིནྡྲིཡཱནི། ཨིམེསཾ ཁོ, བྷིཀྑཝེ, པཉྩནྣཾ ཨིནྡྲིཡཱནཾ སམཏྟཱ པརིཔཱུརཏྟཱ ཨརཧཾ ཧོཏི, ཏཏོ མུདུཏརེཧི ཨརཧཏྟཕལསཙྪིཀིརིཡཱཡ པཊིཔནྣོ ཧོཏི, ཏཏོ མུདུཏརེཧི ཨནཱགཱམཱི ཧོཏི, ཏཏོ མུདུཏརེཧི ཨནཱགཱམིཕལསཙྪིཀིརིཡཱཡ པཊིཔནྣོ ཧོཏི, ཏཏོ མུདུཏརེཧི སཀདཱགཱམཱི ཧོཏི, ཏཏོ མུདུཏརེཧི སཀདཱགཱམིཕལསཙྪིཀིརིཡཱཡ པཊིཔནྣོ ཧོཏི, ཏཏོ མུདུཏརེཧི སོཏཱཔནྣོ ཧོཏི, ཏཏོ མུདུཏརེཧི སོཏཱཔཏྟིཕལསཙྪིཀིརིཡཱཡ པཊིཔནྣོ ཧོཏི། ཡསྶ ཁོ, བྷིཀྑཝེ, ཨིམཱནི པཉྩིནྡྲིཡཱནི སབྦེན སབྦཾ སབྦཐཱ སབྦཾ ནཏྠི, ཏམཧཾ ‘བཱཧིརོ པུཐུཛྫནཔཀྑེ ཋིཏོ’ཏི ཝདཱམཱི’’ཏི། ཨཊྛམཾ།
488. ‘‘Pañcimāni, bhikkhave, indriyāni. Katamāni pañca? Saddhindriyaṃ…pe… paññindriyaṃ – imāni kho, bhikkhave, pañcindriyāni. Imesaṃ kho, bhikkhave, pañcannaṃ indriyānaṃ samattā paripūrattā arahaṃ hoti, tato mudutarehi arahattaphalasacchikiriyāya paṭipanno hoti, tato mudutarehi anāgāmī hoti, tato mudutarehi anāgāmiphalasacchikiriyāya paṭipanno hoti, tato mudutarehi sakadāgāmī hoti, tato mudutarehi sakadāgāmiphalasacchikiriyāya paṭipanno hoti, tato mudutarehi sotāpanno hoti, tato mudutarehi sotāpattiphalasacchikiriyāya paṭipanno hoti. Yassa kho, bhikkhave, imāni pañcindriyāni sabbena sabbaṃ sabbathā sabbaṃ natthi, tamahaṃ ‘bāhiro puthujjanapakkhe ṭhito’ti vadāmī’’ti. Aṭṭhamaṃ.
Related texts:
ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / སཾཡུཏྟནིཀཱཡ (ཨཊྛཀཐཱ) • Saṃyuttanikāya (aṭṭhakathā) / ༨. པཊིཔནྣསུཏྟཝཎྞནཱ • 8. Paṭipannasuttavaṇṇanā
ཊཱིཀཱ • Tīkā / སུཏྟཔིཊཀ (ཊཱིཀཱ) • Suttapiṭaka (ṭīkā) / སཾཡུཏྟནིཀཱཡ (ཊཱིཀཱ) • Saṃyuttanikāya (ṭīkā) / ༨. པཊིཔནྣསུཏྟཝཎྞནཱ • 8. Paṭipannasuttavaṇṇanā