Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཨངྒུཏྟརནིཀཱཡ • Aṅguttaranikāya

    ༩. པཊིསཱརཎཱིཡསུཏྟཾ

    9. Paṭisāraṇīyasuttaṃ

    ༨༩. 1 ‘‘ཨཊྛཧི, བྷིཀྑཝེ, དྷམྨེཧི སམནྣཱགཏསྶ བྷིཀྑུནོ ཨཱཀངྑམཱནོ སངྒྷོ པཊིསཱརཎཱིཡཀམྨཾ ཀརེཡྻ། ཀཏམེཧི ཨཊྛཧི? གིཧཱིནཾ ཨལཱབྷཱཡ པརིསཀྐཏི, གིཧཱིནཾ ཨནཏྠཱཡ པརིསཀྐཏི, གིཧཱི ཨཀྐོསཏི པརིབྷཱསཏི, གིཧཱི གིཧཱིཧི བྷེདེཏི, བུདྡྷསྶ ཨཝཎྞཾ བྷཱསཏི, དྷམྨསྶ ཨཝཎྞཾ བྷཱསཏི, སངྒྷསྶ ཨཝཎྞཾ བྷཱསཏི, དྷམྨིཀཉྩ གིཧིཔཊིསྶཝཾ ན སཙྩཱཔེཏི། ཨིམེཧི ཁོ, བྷིཀྑཝེ, ཨཊྛཧི དྷམྨེཧི སམནྣཱགཏསྶ བྷིཀྑུནོ ཨཱཀངྑམཱནོ སངྒྷོ པཊིསཱརཎཱིཡཾ ཀམྨཾ ཀརེཡྻ།

    89.2 ‘‘Aṭṭhahi, bhikkhave, dhammehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇīyakammaṃ kareyya. Katamehi aṭṭhahi? Gihīnaṃ alābhāya parisakkati, gihīnaṃ anatthāya parisakkati, gihī akkosati paribhāsati, gihī gihīhi bhedeti, buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati, dhammikañca gihipaṭissavaṃ na saccāpeti. Imehi kho, bhikkhave, aṭṭhahi dhammehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇīyaṃ kammaṃ kareyya.

    ‘‘ཨཊྛཧི, བྷིཀྑཝེ, དྷམྨེཧི སམནྣཱགཏསྶ བྷིཀྑུནོ ཨཱཀངྑམཱནོ སངྒྷོ པཊིསཱརཎཱིཡཀམྨཾ པཊིཔྤསྶམྦྷེཡྻ། ཀཏམེཧི ཨཊྛཧི? ན གིཧཱིནཾ ཨལཱབྷཱཡ པརིསཀྐཏི, ན གིཧཱིནཾ ཨནཏྠཱཡ པརིསཀྐཏི, ན གིཧཱི ཨཀྐོསཏི པརིབྷཱསཏི, ན གིཧཱི གིཧཱིཧི བྷེདེཏི, བུདྡྷསྶ ཝཎྞཾ བྷཱསཏི, དྷམྨསྶ ཝཎྞཾ བྷཱསཏི, སངྒྷསྶ ཝཎྞཾ བྷཱསཏི, དྷམྨིཀཉྩ གིཧིཔཊིསྶཝཾ སཙྩཱཔེཏི ། ཨིམེཧི ཁོ, བྷིཀྑཝེ, ཨཊྛཧི དྷམྨེཧི སམནྣཱགཏསྶ བྷིཀྑུནོ ཨཱཀངྑམཱནོ སངྒྷོ པཊིསཱརཎཱིཡཀམྨཾ པཊིཔྤསྶམྦྷེཡྻཱ’’ཏི། ནཝམཾ།

    ‘‘Aṭṭhahi, bhikkhave, dhammehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇīyakammaṃ paṭippassambheyya. Katamehi aṭṭhahi? Na gihīnaṃ alābhāya parisakkati, na gihīnaṃ anatthāya parisakkati, na gihī akkosati paribhāsati, na gihī gihīhi bhedeti, buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsati, dhammikañca gihipaṭissavaṃ saccāpeti . Imehi kho, bhikkhave, aṭṭhahi dhammehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇīyakammaṃ paṭippassambheyyā’’ti. Navamaṃ.







    Footnotes:
    1. ཙཱུལ༹ཝ॰ ༣༩ ཐོཀཾ ཝིསདིསཾ
    2. cūḷava. 39 thokaṃ visadisaṃ



    Related texts:



    ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / ཨངྒུཏྟརནིཀཱཡ (ཨཊྛཀཐཱ) • Aṅguttaranikāya (aṭṭhakathā) / ༩. པཊིསཱརཎཱིཡསུཏྟཝཎྞནཱ • 9. Paṭisāraṇīyasuttavaṇṇanā

    ཊཱིཀཱ • Tīkā / སུཏྟཔིཊཀ (ཊཱིཀཱ) • Suttapiṭaka (ṭīkā) / ཨངྒུཏྟརནིཀཱཡ (ཊཱིཀཱ) • Aṅguttaranikāya (ṭīkā) / ༡-༡༠. སདྡྷཱསུཏྟཱདིཝཎྞནཱ • 1-10. Saddhāsuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact