Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ७. पविट्ठत्थेरगाथावण्णना

    7. Paviṭṭhattheragāthāvaṇṇanā

    खन्धा दिट्ठा यथाभूतन्ति आयस्मतो पविट्ठत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्‍ञं करोन्तो अत्थदस्सिस्स भगवतो काले केसवो नाम तापसो हुत्वा एकदिवसं सत्थारं उपसङ्कमित्वा धम्मं सुत्वा पसन्‍नमानसो अभिवादेत्वा अञ्‍जलिं पग्गय्ह पदक्खिणं कत्वा पक्‍कामि। सो तेन पुञ्‍ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्‍ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे मगधरट्ठे ब्राह्मणकुले उप्पज्‍जित्वा अनुक्‍कमेन विञ्‍ञुतं पत्तो नेक्खम्मनिन्‍नज्झासयताय परिब्बाजकपब्बज्‍जं पब्बजित्वा तत्थ सिक्खितब्बं सिक्खित्वा विचरन्तो उपतिस्सकोलितानं बुद्धसासने पब्बजितभावं सुत्वा ‘‘तेपि नाम महापञ्‍ञा तत्थ पब्बजिता, तदेव मञ्‍ञे सेय्यो’’ति सत्थु सन्तिकं गन्त्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजि। तस्स सत्था विपस्सनं आचिक्खि। सो विपस्सनं आरभित्वा नचिरस्सेव अरहत्तं सच्छाकासि। तेन वुत्तं अपदाने (अप॰ थेर १.१४.५५-५९) –

    Khandhā diṭṭhā yathābhūtanti āyasmato paviṭṭhattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ karonto atthadassissa bhagavato kāle kesavo nāma tāpaso hutvā ekadivasaṃ satthāraṃ upasaṅkamitvā dhammaṃ sutvā pasannamānaso abhivādetvā añjaliṃ paggayha padakkhiṇaṃ katvā pakkāmi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe brāhmaṇakule uppajjitvā anukkamena viññutaṃ patto nekkhammaninnajjhāsayatāya paribbājakapabbajjaṃ pabbajitvā tattha sikkhitabbaṃ sikkhitvā vicaranto upatissakolitānaṃ buddhasāsane pabbajitabhāvaṃ sutvā ‘‘tepi nāma mahāpaññā tattha pabbajitā, tadeva maññe seyyo’’ti satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho pabbaji. Tassa satthā vipassanaṃ ācikkhi. So vipassanaṃ ārabhitvā nacirasseva arahattaṃ sacchākāsi. Tena vuttaṃ apadāne (apa. thera 1.14.55-59) –

    ‘‘नारदो इति मे नामं, केसवो इति मं विदू।

    ‘‘Nārado iti me nāmaṃ, kesavo iti maṃ vidū;

    कुसलाकुसलं एसं, अगमं बुद्धसन्तिकं॥

    Kusalākusalaṃ esaṃ, agamaṃ buddhasantikaṃ.

    ‘‘मेत्तचित्तो कारुणिको, अत्थदस्सी महामुनि।

    ‘‘Mettacitto kāruṇiko, atthadassī mahāmuni;

    अस्सासयन्तो सत्ते सो, धम्मं देसेति चक्खुमा॥

    Assāsayanto satte so, dhammaṃ deseti cakkhumā.

    ‘‘सकं चित्तं पसादेत्वा, सिरे कत्वान अञ्‍जलिं।

    ‘‘Sakaṃ cittaṃ pasādetvā, sire katvāna añjaliṃ;

    सत्थारं अभिवादेत्वा, पक्‍कामिं पाचिनामुखो॥

    Satthāraṃ abhivādetvā, pakkāmiṃ pācināmukho.

    ‘‘सत्तरसे कप्पसते, राजा आसि महीपति।

    ‘‘Sattarase kappasate, rājā āsi mahīpati;

    अमित्ततापनो नाम, चक्‍कवत्ती महब्बलो॥

    Amittatāpano nāma, cakkavattī mahabbalo.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा अञ्‍ञं ब्याकरोन्तो –

    Arahattaṃ pana patvā aññaṃ byākaronto –

    ८७.

    87.

    ‘‘खन्धा दिट्ठा यथाभूतं, भवा सब्बे पदालिता।

    ‘‘Khandhā diṭṭhā yathābhūtaṃ, bhavā sabbe padālitā;

    विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो’’ति॥ – गाथं अभासि।

    Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo’’ti. – gāthaṃ abhāsi;

    तत्थ खन्धाति पञ्‍चुपादानक्खन्धा, ते हि विपस्सनुपलक्खणतो सामञ्‍ञलक्खणतो च ञातपरिञ्‍ञादीहि परिजाननवसेन विपस्सितब्बा। दिट्ठा यथाभूतन्ति विपस्सनापञ्‍ञासहिताय मग्गपञ्‍ञाय ‘‘इदं दुक्ख’’न्तिआदिना अविपरीततो दिट्ठा। भवा सब्बे पदालिताति कामभवादयो सब्बे कम्मभवा उपपत्तिभवा च मग्गञाणसत्थेन भिन्‍ना विद्धंसिता। किलेसपदालनेनेव हि कम्मोपपत्तिभवा पदालिता नाम होन्ति। तेनाह ‘‘विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो’’ति। तस्सत्थो हेट्ठा वुत्तोयेव।

    Tattha khandhāti pañcupādānakkhandhā, te hi vipassanupalakkhaṇato sāmaññalakkhaṇato ca ñātapariññādīhi parijānanavasena vipassitabbā. Diṭṭhā yathābhūtanti vipassanāpaññāsahitāya maggapaññāya ‘‘idaṃ dukkha’’ntiādinā aviparītato diṭṭhā. Bhavā sabbe padālitāti kāmabhavādayo sabbe kammabhavā upapattibhavā ca maggañāṇasatthena bhinnā viddhaṃsitā. Kilesapadālaneneva hi kammopapattibhavā padālitā nāma honti. Tenāha ‘‘vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo’’ti. Tassattho heṭṭhā vuttoyeva.

    पविट्ठत्थेरगाथावण्णना निट्ठिता।

    Paviṭṭhattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ७. पविट्ठत्थेरगाथा • 7. Paviṭṭhattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact