Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    १७. तिंसनिपातो

    17. Tiṃsanipāto

    १. फुस्सत्थेरगाथावण्णना

    1. Phussattheragāthāvaṇṇanā

    तिंसनिपाते पासादिके बहू दिस्वातिआदिका आयस्मतो फुस्सत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे एकस्स मण्डलिकरञ्‍ञो पुत्तो हुत्वा निब्बत्ति, फुस्सोति नामं अहोसि। सो विञ्‍ञुतं पत्तो खत्तियकुमारेहि सिक्खितब्बसिप्पेसु निप्फत्तिं गतो। उपनिस्सयसम्पन्‍नत्ता कामेसु अलग्गचित्तो अञ्‍ञतरस्स महाथेरस्स सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा चरियानुकूलं कम्मट्ठानं गहेत्वा भावनं अनुयुञ्‍जन्तो झानानि निब्बत्तेत्वा झानपादकं विपस्सनं पट्ठपेत्वा नचिरस्सेव छळभिञ्‍ञो अहोसि। अथेकदिवसं पण्डरगोत्तो नाम एको तापसो तस्स सन्तिके धम्मं सुत्वा निसिन्‍नो सम्बहुले भिक्खू सीलाचारसम्पन्‍ने सुसंवुतिन्द्रिये भावितकाये भावितचित्ते दिस्वा पसन्‍नचित्तो ‘‘साधु वतायं पटिपत्ति लोके चिरं तिट्ठेय्या’’ति चिन्तेत्वा ‘‘कथं नु खो, भन्ते, अनागतमद्धानं भिक्खूनं पटिपत्ति भविस्सती’’ति थेरं पुच्छि। तमत्थं दस्सेन्तो सङ्गीतिकारा –

    Tiṃsanipāte pāsādike bahū disvātiādikā āyasmato phussattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā devamanussesu saṃsaranto imasmiṃ buddhuppāde ekassa maṇḍalikarañño putto hutvā nibbatti, phussoti nāmaṃ ahosi. So viññutaṃ patto khattiyakumārehi sikkhitabbasippesu nipphattiṃ gato. Upanissayasampannattā kāmesu alaggacitto aññatarassa mahātherassa santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā cariyānukūlaṃ kammaṭṭhānaṃ gahetvā bhāvanaṃ anuyuñjanto jhānāni nibbattetvā jhānapādakaṃ vipassanaṃ paṭṭhapetvā nacirasseva chaḷabhiñño ahosi. Athekadivasaṃ paṇḍaragotto nāma eko tāpaso tassa santike dhammaṃ sutvā nisinno sambahule bhikkhū sīlācārasampanne susaṃvutindriye bhāvitakāye bhāvitacitte disvā pasannacitto ‘‘sādhu vatāyaṃ paṭipatti loke ciraṃ tiṭṭheyyā’’ti cintetvā ‘‘kathaṃ nu kho, bhante, anāgatamaddhānaṃ bhikkhūnaṃ paṭipatti bhavissatī’’ti theraṃ pucchi. Tamatthaṃ dassento saṅgītikārā –

    ९४९.

    949.

    ‘‘पासादिके बहू दिस्वा, भावितत्ते सुसंवुते।

    ‘‘Pāsādike bahū disvā, bhāvitatte susaṃvute;

    इसि पण्डरसगोत्तो, अपुच्छि फुस्ससव्हय’’न्ति॥ – गाथं आदितो ठपेसुं।

    Isi paṇḍarasagotto, apucchi phussasavhaya’’nti. – gāthaṃ ādito ṭhapesuṃ;

    तत्थ पासादिकेति अत्तनो पटिपत्तिया पसादारहे। बहूति सम्बहुले। भावितत्तेति समथविपस्सनाभावनाहि भावितचित्ते। सुसंवुतेति सुट्ठु संवुतिन्द्रिये। इसीति तापसो। पण्डरसगोत्तोति पण्डरस्स नाम इसिनो वंसे जातत्ता तेन समानगोत्तो। फुस्ससव्हयन्ति फुस्ससद्देन अव्हातब्बं, फुस्सनामकन्ति अत्थो।

    Tattha pāsādiketi attano paṭipattiyā pasādārahe. Bahūti sambahule. Bhāvitatteti samathavipassanābhāvanāhi bhāvitacitte. Susaṃvuteti suṭṭhu saṃvutindriye. Isīti tāpaso. Paṇḍarasagottoti paṇḍarassa nāma isino vaṃse jātattā tena samānagotto. Phussasavhayanti phussasaddena avhātabbaṃ, phussanāmakanti attho.

    ९५०.

    950.

    ‘‘किं छन्दा किमधिप्पाया, किमाकप्पा भविस्सरे।

    ‘‘Kiṃ chandā kimadhippāyā, kimākappā bhavissare;

    अनागतम्हि कालम्हि, तं मे अक्खाहि पुच्छितो’’ति॥ –

    Anāgatamhi kālamhi, taṃ me akkhāhi pucchito’’ti. –

    अयं तस्स इसिनो पुच्छागाथा।

    Ayaṃ tassa isino pucchāgāthā.

    तत्थ किं छन्दाति इमस्मिं सासने अनागते भिक्खू कीदिसच्छन्दा कीदिसाधिमुत्तिका, किं हीनाधिमुत्तिका, उदाहु पणीताधिमुत्तिकाति अत्थो। किमधिप्पायाति कीदिसाधिप्पाया कीदिसज्झासया, किं संकिलेसज्झासया, उदाहु वोदानज्झासयाति अत्थो। अथ वा छन्दा नाम कत्तुकम्यता, तस्मा कीदिसी तेसं कत्तुकम्यताति अत्थो। अधिप्पायो अज्झासयोयेव। किमाकप्पाति कीदिसाकप्पा। आकप्पाति च वेसगहणादिवारित्तचारित्तवन्तोति अत्थो। भविस्सरेति भविस्सन्ति। तं मेति तं अनागते भिक्खूनं छन्दाधिप्पायाकप्पभेदं पुच्छितो मय्हं अक्खाहि कथेहीति थेरं अज्झेसति। तस्स थेरो तमत्थं आचिक्खन्तो सक्‍कच्‍चसवने ताव नियोजेतुं –

    Tattha kiṃ chandāti imasmiṃ sāsane anāgate bhikkhū kīdisacchandā kīdisādhimuttikā, kiṃ hīnādhimuttikā, udāhu paṇītādhimuttikāti attho. Kimadhippāyāti kīdisādhippāyā kīdisajjhāsayā, kiṃ saṃkilesajjhāsayā, udāhu vodānajjhāsayāti attho. Atha vā chandā nāma kattukamyatā, tasmā kīdisī tesaṃ kattukamyatāti attho. Adhippāyo ajjhāsayoyeva. Kimākappāti kīdisākappā. Ākappāti ca vesagahaṇādivārittacārittavantoti attho. Bhavissareti bhavissanti. Taṃ meti taṃ anāgate bhikkhūnaṃ chandādhippāyākappabhedaṃ pucchito mayhaṃ akkhāhi kathehīti theraṃ ajjhesati. Tassa thero tamatthaṃ ācikkhanto sakkaccasavane tāva niyojetuṃ –

    ९५१.

    951.

    ‘‘सुणोहि वचनं मय्हं, इसि पण्डरसव्हय।

    ‘‘Suṇohi vacanaṃ mayhaṃ, isi paṇḍarasavhaya;

    सक्‍कच्‍चं उपधारेहि, आचिक्खिस्साम्यनागत’’न्ति॥ – गाथमाह।

    Sakkaccaṃ upadhārehi, ācikkhissāmyanāgata’’nti. – gāthamāha;

    तस्सत्थो – भो पण्डरनाम इसि, यं त्वं मं पुच्छसि, तं ते अनागतं आचिक्खिस्सामि, आचिक्खतो पन मम वचनं सुणाहि अनागतत्थदीपनतो संवेगावहतो च सक्‍कच्‍चं उपधारेहीति।

    Tassattho – bho paṇḍaranāma isi, yaṃ tvaṃ maṃ pucchasi, taṃ te anāgataṃ ācikkhissāmi, ācikkhato pana mama vacanaṃ suṇāhi anāgatatthadīpanato saṃvegāvahato ca sakkaccaṃ upadhārehīti.

    अथ थेरो अनागतंसञाणेन भिक्खूनं भिक्खुनीनञ्‍च भाविनिं पवत्तिं यथाभूतं दिस्वा तस्स आचिक्खन्तो –

    Atha thero anāgataṃsañāṇena bhikkhūnaṃ bhikkhunīnañca bhāviniṃ pavattiṃ yathābhūtaṃ disvā tassa ācikkhanto –

    ९५२.

    952.

    ‘‘कोधना उपनाही च, मक्खी थम्भी सठा बहू।

    ‘‘Kodhanā upanāhī ca, makkhī thambhī saṭhā bahū;

    इस्सुकी नानावादा च, भविस्सन्ति अनागते॥

    Issukī nānāvādā ca, bhavissanti anāgate.

    ९५३.

    953.

    ‘‘अञ्‍ञातमानिनो धम्मे, गम्भीरे तीरगोचरा।

    ‘‘Aññātamānino dhamme, gambhīre tīragocarā;

    लहुका अगरू धम्मे, अञ्‍ञमञ्‍ञमगारवा॥

    Lahukā agarū dhamme, aññamaññamagāravā.

    ९५४.

    954.

    ‘‘बहू आदीनवा लोके, उप्पज्‍जिस्सन्त्यनागते।

    ‘‘Bahū ādīnavā loke, uppajjissantyanāgate;

    सुदेसितं इमं धम्मं, किलेसिस्सन्ति दुम्मती॥

    Sudesitaṃ imaṃ dhammaṃ, kilesissanti dummatī.

    ९५५.

    955.

    ‘‘गुणहीनापि सङ्घम्हि, वोहरन्ता विसारदा।

    ‘‘Guṇahīnāpi saṅghamhi, voharantā visāradā;

    बलवन्तो भविस्सन्ति, मुखरा अस्सुताविनो॥

    Balavanto bhavissanti, mukharā assutāvino.

    ९५६.

    956.

    ‘‘गुणवन्तोपि सङ्घम्हि, वोहरन्ता यथात्थतो।

    ‘‘Guṇavantopi saṅghamhi, voharantā yathātthato;

    दुब्बला ते भविस्सन्ति, हिरीमना अनत्थिका॥

    Dubbalā te bhavissanti, hirīmanā anatthikā.

    ९५७.

    957.

    ‘‘रजतं जातरूपञ्‍च, खेत्तं वत्थुमजेळकं॥

    ‘‘Rajataṃ jātarūpañca, khettaṃ vatthumajeḷakaṃ.

    दासिदासञ्‍च दुम्मेधा, सादियिस्सन्त्यनागते॥

    Dāsidāsañca dummedhā, sādiyissantyanāgate.

    ९५८.

    958.

    ‘‘उज्झानसञ्‍ञिनो बाला, सीलेसु असमाहिता।

    ‘‘Ujjhānasaññino bālā, sīlesu asamāhitā;

    उन्‍नळा विचरिस्सन्ति, कलहाभिरता मगा॥

    Unnaḷā vicarissanti, kalahābhiratā magā.

    ९५९.

    959.

    ‘‘उद्धता च भविस्सन्ति, नीलचीवरपारुता।

    ‘‘Uddhatā ca bhavissanti, nīlacīvarapārutā;

    कुहा थद्धा लपा सिङ्गी, चरिस्सन्त्यरिया विय॥

    Kuhā thaddhā lapā siṅgī, carissantyariyā viya.

    ९६०.

    960.

    ‘‘तेलसण्ठेहि केसेहि, चपला अञ्‍जनक्खिका।

    ‘‘Telasaṇṭhehi kesehi, capalā añjanakkhikā;

    रथियाय गमिस्सन्ति, दन्तवण्णिकपारुता॥

    Rathiyāya gamissanti, dantavaṇṇikapārutā.

    ९६१.

    961.

    ‘‘अजेगुच्छं विमुत्तेहि, सुरत्तं अरहद्धजं।

    ‘‘Ajegucchaṃ vimuttehi, surattaṃ arahaddhajaṃ;

    जिगुच्छिस्सन्ति कासावं, ओदातेसु समुच्छिता॥

    Jigucchissanti kāsāvaṃ, odātesu samucchitā.

    ९६२.

    962.

    ‘‘लाभकामा भविस्सन्ति, कुसीता हीनवीरिया।

    ‘‘Lābhakāmā bhavissanti, kusītā hīnavīriyā;

    किच्छन्ता वनपत्थानि, गामन्तेसु वसिस्सरे॥

    Kicchantā vanapatthāni, gāmantesu vasissare.

    ९६३.

    963.

    ‘‘ये ये लाभं लभिस्सन्ति, मिच्छाजीवरता सदा।

    ‘‘Ye ye lābhaṃ labhissanti, micchājīvaratā sadā;

    ते तेव अनुसिक्खन्ता, भजिस्सन्ति असंयता॥

    Te teva anusikkhantā, bhajissanti asaṃyatā.

    ९६४.

    964.

    ‘‘ये ये अलाभिनो लाभं, न ते पुज्‍जा भविस्सरे।

    ‘‘Ye ye alābhino lābhaṃ, na te pujjā bhavissare;

    सुपेसलेपि ते धीरे, सेविस्सन्ति न ते तदा॥

    Supesalepi te dhīre, sevissanti na te tadā.

    ९६५.

    965.

    ‘‘मिलक्खुरजनं रत्तं, गरहन्ता सकं धजं।

    ‘‘Milakkhurajanaṃ rattaṃ, garahantā sakaṃ dhajaṃ;

    तित्थियानं धजं केचि, धारिस्सन्त्यवदातकं॥

    Titthiyānaṃ dhajaṃ keci, dhārissantyavadātakaṃ.

    ९६६.

    966.

    ‘‘अगारवो च कासावे, तदा तेसं भविस्सति।

    ‘‘Agāravo ca kāsāve, tadā tesaṃ bhavissati;

    पटिसङ्खा च कासावे, भिक्खूनं न भविस्सति॥

    Paṭisaṅkhā ca kāsāve, bhikkhūnaṃ na bhavissati.

    ९६७.

    967.

    ‘‘अभिभूतस्स दुक्खेन, सल्‍लविद्धस्स रुप्पतो।

    ‘‘Abhibhūtassa dukkhena, sallaviddhassa ruppato;

    पटिसङ्खा महाघोरा, नागस्सासि अचिन्तिया॥

    Paṭisaṅkhā mahāghorā, nāgassāsi acintiyā.

    ९६८.

    968.

    ‘‘छद्दन्तो हि तदा दिस्वा, सुरत्तं अरहद्धजं।

    ‘‘Chaddanto hi tadā disvā, surattaṃ arahaddhajaṃ;

    तावदेवभणी गाथा, गजो अत्थोपसंहिता॥

    Tāvadevabhaṇī gāthā, gajo atthopasaṃhitā.

    ९६९.

    969.

    ‘‘अनिक्‍कसावो कासावं, यो वत्थं परिधस्सति।

    ‘‘Anikkasāvo kāsāvaṃ, yo vatthaṃ paridhassati;

    अपेतो दमसच्‍चेन, न सो कासावमरहति॥

    Apeto damasaccena, na so kāsāvamarahati.

    ९७०.

    970.

    ‘‘यो च वन्तकसावस्स, सीलेसु सुसमाहितो।

    ‘‘Yo ca vantakasāvassa, sīlesu susamāhito;

    उपेतो दमसच्‍चेन, स वे कासावमरहति॥

    Upeto damasaccena, sa ve kāsāvamarahati.

    ९७१.

    971.

    ‘‘विपन्‍नसीलो दुम्मेधो, पाकटो कामकारियो।

    ‘‘Vipannasīlo dummedho, pākaṭo kāmakāriyo;

    विब्भन्तचित्तो निस्सुक्‍को, न सो कासावमरहति॥

    Vibbhantacitto nissukko, na so kāsāvamarahati.

    ९७२.

    972.

    ‘‘यो च सीलेन सम्पन्‍नो, वीतरागो समाहितो।

    ‘‘Yo ca sīlena sampanno, vītarāgo samāhito;

    ओदातमनसङ्कप्पो, स वे कासावमरहति॥

    Odātamanasaṅkappo, sa ve kāsāvamarahati.

    ९७३.

    973.

    ‘‘उद्धतो उन्‍नळो बालो, सीलं यस्स न विज्‍जति।

    ‘‘Uddhato unnaḷo bālo, sīlaṃ yassa na vijjati;

    ओदातकं अरहति, कासावं किं करिस्सति॥

    Odātakaṃ arahati, kāsāvaṃ kiṃ karissati.

    ९७४.

    974.

    ‘‘भिक्खू च भिक्खुनियो च, दुट्ठचित्ता अनादरा।

    ‘‘Bhikkhū ca bhikkhuniyo ca, duṭṭhacittā anādarā;

    तादीनं मेत्तचित्तानं, निग्गण्हिस्सन्त्यनागते॥

    Tādīnaṃ mettacittānaṃ, niggaṇhissantyanāgate.

    ९७५.

    975.

    ‘‘सिक्खापेन्तापि थेरेहि, बाला चीवरधारणं।

    ‘‘Sikkhāpentāpi therehi, bālā cīvaradhāraṇaṃ;

    न सुणिस्सन्ति दुम्मेधा, पाकटा कामकारिया॥

    Na suṇissanti dummedhā, pākaṭā kāmakāriyā.

    ९७६.

    976.

    ‘‘ते तथा सिक्खिता बाला, अञ्‍ञमञ्‍ञं अगारवा।

    ‘‘Te tathā sikkhitā bālā, aññamaññaṃ agāravā;

    नादियिस्सन्तुपज्झाये, खळुङ्को विय सारथिं॥

    Nādiyissantupajjhāye, khaḷuṅko viya sārathiṃ.

    ९७७.

    977.

    ‘‘एवं अनागतद्धानं, पटिपत्ति भविस्सति।

    ‘‘Evaṃ anāgataddhānaṃ, paṭipatti bhavissati;

    भिक्खूनं भिक्खुनीनञ्‍च, पत्ते कालम्हि पच्छिमे॥

    Bhikkhūnaṃ bhikkhunīnañca, patte kālamhi pacchime.

    ९७८.

    978.

    ‘‘पुरा आगच्छते एतं, अनागतं महब्भयं।

    ‘‘Purā āgacchate etaṃ, anāgataṃ mahabbhayaṃ;

    सुब्बचा होथ सखिला, अञ्‍ञमञ्‍ञं सगारवा॥

    Subbacā hotha sakhilā, aññamaññaṃ sagāravā.

    ९७९.

    979.

    ‘‘मेत्तचित्ता कारुणिका, होथ सीलेसु संवुता।

    ‘‘Mettacittā kāruṇikā, hotha sīlesu saṃvutā;

    आरद्धवीरिया पहितत्ता, निच्‍चं दळ्हपरक्‍कमा॥

    Āraddhavīriyā pahitattā, niccaṃ daḷhaparakkamā.

    ९८०.

    980.

    ‘‘पमादं भयतो दिस्वा, अप्पमादञ्‍च खेमतो।

    ‘‘Pamādaṃ bhayato disvā, appamādañca khemato;

    भावेथट्ठङ्गिकं मग्गं, फुसन्ता अमतं पद’’न्ति॥ – इमा गाथा अभासि।

    Bhāvethaṭṭhaṅgikaṃ maggaṃ, phusantā amataṃ pada’’nti. – imā gāthā abhāsi;

    तत्थ कोधनाति कुज्झनसीला। भविस्सन्ति अनागतेति सम्बन्धो। किं थेरस्स काले तथा नाहेसुन्ति? न नाहेसुं। तदा पन कल्याणमित्तबहुलताय ओवादकेसु विञ्‍ञापकेसु सब्रह्मचारीसु बहूसु विज्‍जमानेसु किलेसेसु बलवन्तेसु पटिसङ्खानबहुलताय च येभुय्येन भिक्खू अक्‍कोधना अहेसुं, आयतिं तब्बिपरियाये अतिकोधना भविस्सन्ति, तस्मा ‘‘अनागते’’ति वुत्तं। सेसपदेसुपि एसेव नयो। उपनाहीति आघातवत्थूसु आघातस्स उपनय्हनसीला उपनाहसम्भवतो वा उपनाही। तत्थ पुरिमकालिको ब्यापादो कोधो, अपरकालिको उपनाहो। सकिं पवत्तो वा दोसो कोधो, अनेकक्खत्तुं पवत्तो उपनाहो। परेसं विज्‍जमाने गुणे मक्खन्ति पुञ्‍जन्ति, तेसं वा उदकपुञ्‍जनिया विय उदकस्स मक्खो मक्खनं पुञ्‍जनं एतेसं अत्थीति मक्खी। अतिमानलक्खणो थम्भो एतेसं अत्थीति थम्भी। सठाति असन्तगुणविभावनलक्खणेन साठेय्येन समन्‍नागता। इस्सुकीति परसम्पत्तिखिय्यनलक्खणाय इस्साय समन्‍नागता। नानावादाति अञ्‍ञमञ्‍ञं विरुद्धवादा विरुद्धदिट्ठिका, कलहकारका चाति अत्थो।

    Tattha kodhanāti kujjhanasīlā. Bhavissanti anāgateti sambandho. Kiṃ therassa kāle tathā nāhesunti? Na nāhesuṃ. Tadā pana kalyāṇamittabahulatāya ovādakesu viññāpakesu sabrahmacārīsu bahūsu vijjamānesu kilesesu balavantesu paṭisaṅkhānabahulatāya ca yebhuyyena bhikkhū akkodhanā ahesuṃ, āyatiṃ tabbipariyāye atikodhanā bhavissanti, tasmā ‘‘anāgate’’ti vuttaṃ. Sesapadesupi eseva nayo. Upanāhīti āghātavatthūsu āghātassa upanayhanasīlā upanāhasambhavato vā upanāhī. Tattha purimakāliko byāpādo kodho, aparakāliko upanāho. Sakiṃ pavatto vā doso kodho, anekakkhattuṃ pavatto upanāho. Paresaṃ vijjamāne guṇe makkhanti puñjanti, tesaṃ vā udakapuñjaniyā viya udakassa makkho makkhanaṃ puñjanaṃ etesaṃ atthīti makkhī. Atimānalakkhaṇo thambho etesaṃ atthīti thambhī. Saṭhāti asantaguṇavibhāvanalakkhaṇena sāṭheyyena samannāgatā. Issukīti parasampattikhiyyanalakkhaṇāya issāya samannāgatā. Nānāvādāti aññamaññaṃ viruddhavādā viruddhadiṭṭhikā, kalahakārakā cāti attho.

    अञ्‍ञातमानिनो धम्मे, गम्भीरे तीरगोचराति गम्भीरे दुरोभासे सद्धम्मे अञ्‍ञाते एव ‘‘ञातोति, दिट्ठो’’ति एवं मानिनो, ततो एव तस्स ओरभागे पवत्तिताय ओरिमतीरगोचरा। लहुकाति लहुसभावा चपला। अगरू धम्मेति सद्धम्मे गारवरहिता। अञ्‍ञमञ्‍ञमगारवाति अञ्‍ञमञ्‍ञस्मिं अप्पतिस्सा, सङ्घे सब्रह्मचारीसु च गरुगारवविरहिता। बहू आदीनवाति वुत्तप्पकारा, वक्खमाना च बहू अनेकदोसा अन्तराया । लोकेति सत्तलोके। उप्पज्‍जिस्सन्त्यनागतेति अनागते पातु भविस्सन्ति। सुदेसितं इमं धम्मन्ति, सम्मासम्बुद्धेन सुट्ठु अविपरीतं आदिकल्याणादिप्पकारेन देसितं इमं आगमसद्धम्मं। किलेसिस्सन्तीति किलिट्ठं किलेसदूसितं करिस्सन्ति, ‘‘आपत्तिं ‘अनापत्ती’ति गरुकापत्तिं ‘लहुकापत्ती’’’तिआदिना दुच्‍चरितसंकिलेसेन असद्धम्मेन सण्हसुखुमं रूपारूपधम्मं पटिक्खिपिस्सन्ति, दिट्ठिसंकिलेसेन उभयत्रापि तण्हासंकिलेसेन संकिलेसिस्सन्ति मलिनं करिस्सन्ति। दुम्मतीति निप्पञ्‍ञा। वुत्तञ्हेतं भगवता – ‘‘भविस्सन्ति, भिक्खवे, भिक्खू अनागतमद्धानं…पे॰… अभिधम्मकथं वेदल्‍लकथं कथेन्ता कण्हधम्मं ओक्‍कममाना न बुज्झिस्सन्ती’’ति (अ॰ नि॰ ५.७९)।

    Aññātamānino dhamme, gambhīre tīragocarāti gambhīre durobhāse saddhamme aññāte eva ‘‘ñātoti, diṭṭho’’ti evaṃ mānino, tato eva tassa orabhāge pavattitāya orimatīragocarā. Lahukāti lahusabhāvā capalā. Agarū dhammeti saddhamme gāravarahitā. Aññamaññamagāravāti aññamaññasmiṃ appatissā, saṅghe sabrahmacārīsu ca garugāravavirahitā. Bahū ādīnavāti vuttappakārā, vakkhamānā ca bahū anekadosā antarāyā . Loketi sattaloke. Uppajjissantyanāgateti anāgate pātu bhavissanti. Sudesitaṃ imaṃ dhammanti, sammāsambuddhena suṭṭhu aviparītaṃ ādikalyāṇādippakārena desitaṃ imaṃ āgamasaddhammaṃ. Kilesissantīti kiliṭṭhaṃ kilesadūsitaṃ karissanti, ‘‘āpattiṃ ‘anāpattī’ti garukāpattiṃ ‘lahukāpattī’’’tiādinā duccaritasaṃkilesena asaddhammena saṇhasukhumaṃ rūpārūpadhammaṃ paṭikkhipissanti, diṭṭhisaṃkilesena ubhayatrāpi taṇhāsaṃkilesena saṃkilesissanti malinaṃ karissanti. Dummatīti nippaññā. Vuttañhetaṃ bhagavatā – ‘‘bhavissanti, bhikkhave, bhikkhū anāgatamaddhānaṃ…pe… abhidhammakathaṃ vedallakathaṃ kathentā kaṇhadhammaṃ okkamamānā na bujjhissantī’’ti (a. ni. 5.79).

    गुणहीनाति सीलादिगुणविरहिता दुस्सीला, अलज्‍जिनो च। अथ वा गुणहीनाति विनयवारित्तादिगुणेन हीना धम्मविनये अप्पकतञ्‍ञुनो। सङ्घम्हीति सङ्घमज्झे। वोहरन्ताति कथेन्ता, सङ्घे विनिच्छयकथाय वत्तमानाय यंकिञ्‍चि भणन्ता। विसारदाति निब्भया पगब्भा। बलवन्तोति पक्खबलेन बलवन्तो। मुखराति मुखखरा खरवादिनो। अस्सुताविनोति न सुतवन्तो, केवलं लाभसक्‍कारसिलोकसन्‍निस्सयेन गुणधरा हुत्वा ‘‘धम्मं ‘अधम्मो’ति, अधम्मञ्‍च ‘धम्मो’ति, विनयं ‘अविनयो’ति, अविनयञ्‍च ‘विनयो’’’ति एवं अत्तना यथिच्छितमत्थं सङ्घमज्झे पतिट्ठपेन्ता बलवन्तो भविस्सन्ति।

    Guṇahīnāti sīlādiguṇavirahitā dussīlā, alajjino ca. Atha vā guṇahīnāti vinayavārittādiguṇena hīnā dhammavinaye appakataññuno. Saṅghamhīti saṅghamajjhe. Voharantāti kathentā, saṅghe vinicchayakathāya vattamānāya yaṃkiñci bhaṇantā. Visāradāti nibbhayā pagabbhā. Balavantoti pakkhabalena balavanto. Mukharāti mukhakharā kharavādino. Assutāvinoti na sutavanto, kevalaṃ lābhasakkārasilokasannissayena guṇadharā hutvā ‘‘dhammaṃ ‘adhammo’ti, adhammañca ‘dhammo’ti, vinayaṃ ‘avinayo’ti, avinayañca ‘vinayo’’’ti evaṃ attanā yathicchitamatthaṃ saṅghamajjhe patiṭṭhapentā balavanto bhavissanti.

    गुणवन्तोति सीलादिगुणसम्पन्‍ना। वोहरन्ता यथात्थतोति अत्थानुरूपं, अविपरीतत्थं ‘‘धम्मं ‘धम्मो’ति, अधम्मं ‘अधम्मो’ति, विनयं ‘विनयो’ति अविनयं ‘अविनयो’’’ति एवं दीपेन्ता। दुब्बला ते भविस्सन्तीति परिसायं अलज्‍जुस्सन्‍नताय बलविरहिता ते भविस्सन्ति, तेसं वचनं न तिट्ठिस्सति। हिरीमना अनत्थिकाति हिरीमन्तो केनचि अनत्थिका। ते हि धम्मेन वत्तुं समत्थापि पापजिगुच्छताय अप्पकिच्‍चताय च केहिचि विरोधं अकरोन्ता अत्तनो वादं पतिट्ठापेतुं न वायमन्ता दिट्ठाविकम्मं वा अधिट्ठानं वा अकत्वा तुण्ही होन्ति।

    Guṇavantoti sīlādiguṇasampannā. Voharantā yathātthatoti atthānurūpaṃ, aviparītatthaṃ ‘‘dhammaṃ ‘dhammo’ti, adhammaṃ ‘adhammo’ti, vinayaṃ ‘vinayo’ti avinayaṃ ‘avinayo’’’ti evaṃ dīpentā. Dubbalā te bhavissantīti parisāyaṃ alajjussannatāya balavirahitā te bhavissanti, tesaṃ vacanaṃ na tiṭṭhissati. Hirīmanā anatthikāti hirīmanto kenaci anatthikā. Te hi dhammena vattuṃ samatthāpi pāpajigucchatāya appakiccatāya ca kehici virodhaṃ akarontā attano vādaṃ patiṭṭhāpetuṃ na vāyamantā diṭṭhāvikammaṃ vā adhiṭṭhānaṃ vā akatvā tuṇhī honti.

    रजतन्ति रूपियं, तेन कहापणलोहमासकादीनम्पि सङ्गहो दट्ठब्बो। जातरूपन्ति सुवण्णं, तेन मणिमुत्तादीनम्पि सङ्गहो दट्ठब्बो। वा-सद्दो समुच्‍चयत्थो ‘‘अपदा वा’’तिआदीसु (अ॰ नि॰ ४.३४; ५.३२; इतिवु॰ ९०) विय। ‘‘रजतजातरूपञ्‍चा’’ति वा पाठो। खेत्तन्ति यत्थ पुब्बण्णापरण्णं रुहति, तं खेत्तं। तदत्थं अकतभूमिभागो वत्थु। अजेळकन्ति एळका नाम अजायेव, ते ठपेत्वा अवसेसा पसुजाती अजा नाम। अजेळकग्गहणेनेव हेत्थ गोमहिंसादीनम्पि सङ्गहो कतो। दासिदासञ्‍चाति दासियो च दासे च। दुम्मेधाति अविद्दसुनो , कप्पियाकप्पियं सारुप्पासारुप्पं अजानन्ता अत्तनो अत्थाय सादियिस्सन्ति सम्पटिच्छिस्सन्ति।

    Rajatanti rūpiyaṃ, tena kahāpaṇalohamāsakādīnampi saṅgaho daṭṭhabbo. Jātarūpanti suvaṇṇaṃ, tena maṇimuttādīnampi saṅgaho daṭṭhabbo. Vā-saddo samuccayattho ‘‘apadā vā’’tiādīsu (a. ni. 4.34; 5.32; itivu. 90) viya. ‘‘Rajatajātarūpañcā’’ti vā pāṭho. Khettanti yattha pubbaṇṇāparaṇṇaṃ ruhati, taṃ khettaṃ. Tadatthaṃ akatabhūmibhāgo vatthu. Ajeḷakanti eḷakā nāma ajāyeva, te ṭhapetvā avasesā pasujātī ajā nāma. Ajeḷakaggahaṇeneva hettha gomahiṃsādīnampi saṅgaho kato. Dāsidāsañcāti dāsiyo ca dāse ca. Dummedhāti aviddasuno , kappiyākappiyaṃ sāruppāsāruppaṃ ajānantā attano atthāya sādiyissanti sampaṭicchissanti.

    उज्झानसञ्‍ञिनोति परे हेट्ठतो कत्वा ओलोकनचित्ता, अनुज्झायितब्बट्ठानेपि वा उज्झानसीला। बालाति दुच्‍चिन्तितचिन्तनादिना बाललक्खणेन समन्‍नागता, ततो एव सीलेसु असमाहिता चतुपारिसुद्धिसीलेसु न समाहितचित्ता। उन्‍नळाति, समुस्सिततुच्छमाना। विचरिस्सन्तीति मानद्धजं उक्खिपित्वा विचरिस्सन्ति। कलहाभिरता मगाति सारम्भबहुलताय करणुत्तरियपसुता कलहे एव अभिरता मगसदिसा मिगा विय अत्तहितापेक्खा घासेसनाभिरता दुब्बलविहेसपराति अत्थो।

    Ujjhānasaññinoti pare heṭṭhato katvā olokanacittā, anujjhāyitabbaṭṭhānepi vā ujjhānasīlā. Bālāti duccintitacintanādinā bālalakkhaṇena samannāgatā, tato eva sīlesu asamāhitā catupārisuddhisīlesu na samāhitacittā. Unnaḷāti, samussitatucchamānā. Vicarissantīti mānaddhajaṃ ukkhipitvā vicarissanti. Kalahābhiratā magāti sārambhabahulatāya karaṇuttariyapasutā kalahe eva abhiratā magasadisā migā viya attahitāpekkhā ghāsesanābhiratā dubbalavihesaparāti attho.

    उद्धताति उद्धच्‍चेन समन्‍नागता चित्तेकग्गतारहिता। नीलचीवरपारुताति अकप्पियरजनरत्तेन नीलवण्णेन चीवरेन पारुता, तादिसं चीवरं निवासेत्वा चेव पारुपित्वा च विचरणका। कुहाति सामन्तजप्पनादिना कुहनवत्थुना कुहका, असन्तगुणसम्भावनिच्छाय कोहञ्‍ञं कत्वा परेसं विम्हापया। थद्धाति कोधेन मानेन च थद्धमानसा कक्खळहदया। लपाति लपनका कुहनवुत्तिका, पसन्‍नमानसेहि मनुस्सेहि ‘‘केन, भन्ते, अय्यस्स अत्थो’’ति पच्‍चयदायकानं वदापनका, पयुत्तवाचावसेन, निप्पेसिकतावसेन च पच्‍चयत्थं लपकाति वा अत्थो। सिङ्गीति ‘‘तत्थ कतमं सिङ्गं? यं सिङ्गं सिङ्गारता चातुरता चातुरियं परिक्खतता पारिक्खतिय’’न्ति (विभ॰ ८५२) एवं वुत्तेहि सिङ्गसदिसेहि पाकटकिलेसेहि समन्‍नागता, सिङ्गारचरिताति अत्थो। ‘‘अरिया विया’’ति इदं ‘‘कुहा’’ति एतस्सेव अत्थदस्सनं। कुहकानञ्हि अरियानमिव ठितभावं दस्सेन्तो अरिया विय विचरन्तीति आह।

    Uddhatāti uddhaccena samannāgatā cittekaggatārahitā. Nīlacīvarapārutāti akappiyarajanarattena nīlavaṇṇena cīvarena pārutā, tādisaṃ cīvaraṃ nivāsetvā ceva pārupitvā ca vicaraṇakā. Kuhāti sāmantajappanādinā kuhanavatthunā kuhakā, asantaguṇasambhāvanicchāya kohaññaṃ katvā paresaṃ vimhāpayā. Thaddhāti kodhena mānena ca thaddhamānasā kakkhaḷahadayā. Lapāti lapanakā kuhanavuttikā, pasannamānasehi manussehi ‘‘kena, bhante, ayyassa attho’’ti paccayadāyakānaṃ vadāpanakā, payuttavācāvasena, nippesikatāvasena ca paccayatthaṃ lapakāti vā attho. Siṅgīti ‘‘tattha katamaṃ siṅgaṃ? Yaṃ siṅgaṃ siṅgāratā cāturatā cāturiyaṃ parikkhatatā pārikkhatiya’’nti (vibha. 852) evaṃ vuttehi siṅgasadisehi pākaṭakilesehi samannāgatā, siṅgāracaritāti attho. ‘‘Ariyā viyā’’ti idaṃ ‘‘kuhā’’ti etasseva atthadassanaṃ. Kuhakānañhi ariyānamiva ṭhitabhāvaṃ dassento ariyā viya vicarantīti āha.

    तेलसण्ठेहीति सित्थकतेलेन वा उदकतेलेन वा ओसण्ठितेहि। चपलाति कायमण्डनपरिक्खारमण्डनादिना चापल्‍लेन युत्ता। अञ्‍जनक्खिकाति अलङ्कारञ्‍जनेन अञ्‍जितनेत्ता। रथियाय गमिस्सन्तीति भिक्खाचरियाय कुलूपसङ्कमनापदेसेहि, महारच्छाय इतो चितो च परिब्भमिस्सन्ति। दन्तवण्णिकपारुताति दन्तवण्णरत्तेन चीवरेन पारुतसरीरा।

    Telasaṇṭhehīti sitthakatelena vā udakatelena vā osaṇṭhitehi. Capalāti kāyamaṇḍanaparikkhāramaṇḍanādinā cāpallena yuttā. Añjanakkhikāti alaṅkārañjanena añjitanettā. Rathiyāya gamissantīti bhikkhācariyāya kulūpasaṅkamanāpadesehi, mahāracchāya ito cito ca paribbhamissanti. Dantavaṇṇikapārutāti dantavaṇṇarattena cīvarena pārutasarīrā.

    अजेगुच्छन्ति अजिगुच्छितब्बं। विमुत्तेहीति अरियेहि। सुरत्तन्ति कप्पियरजनेन सुट्ठु रत्तं, अरहन्तानं बुद्धादीनं चिण्णताय अरहद्धजं जिगुच्छिस्सन्ति कासावं। कस्मा? ओदातेसु समुच्छिता गेधं आपन्‍ना। दन्तवण्णपारुपनस्स हि इदं कारणवचनं। ते हि सेतकं सम्भावेन्ता ‘‘सब्बेन सब्बं सेतके गहिते लिङ्गपरिच्‍चागो एव सिया’’ति दन्तवण्णं पारुपन्ति।

    Ajegucchanti ajigucchitabbaṃ. Vimuttehīti ariyehi. Surattanti kappiyarajanena suṭṭhu rattaṃ, arahantānaṃ buddhādīnaṃ ciṇṇatāya arahaddhajaṃ jigucchissanti kāsāvaṃ. Kasmā? Odātesu samucchitā gedhaṃ āpannā. Dantavaṇṇapārupanassa hi idaṃ kāraṇavacanaṃ. Te hi setakaṃ sambhāventā ‘‘sabbena sabbaṃ setake gahite liṅgapariccāgo eva siyā’’ti dantavaṇṇaṃ pārupanti.

    लाभकामाति लाभगिद्धा। भिक्खाचरियासुपि कोसज्‍जयोगतो कुसीता। समणधम्मं कातुं चित्तस्स उस्साहाभावेन हीनवीरिया। किच्छन्ताति, किलमन्ता, वनपत्थेसु वसितुं किच्छन्ता किलन्तचित्ताति अत्थो। गामन्तेसूति गामन्तसेनासनेसु गामसमीपेसु सेनासनेसु, गामद्वारेसु वा सेनासनेसु। वसिस्सरेति वसिस्सन्ति।

    Lābhakāmāti lābhagiddhā. Bhikkhācariyāsupi kosajjayogato kusītā. Samaṇadhammaṃ kātuṃ cittassa ussāhābhāvena hīnavīriyā. Kicchantāti, kilamantā, vanapatthesu vasituṃ kicchantā kilantacittāti attho. Gāmantesūti gāmantasenāsanesu gāmasamīpesu senāsanesu, gāmadvāresu vā senāsanesu. Vasissareti vasissanti.

    ते तेव अनुसिक्खन्ताति ये ये मिच्छाजीवप्पयोगेन लद्धलाभा, ते ते एव पुग्गले अनुसिक्खन्ता भमिस्सन्ति। भमिस्सन्तीति सयम्पि ते विय मिच्छाजीवेन लाभं उप्पादेतुं राजकुलादीनि सेवन्ता परिब्भमिस्सन्ति। ‘‘भजिस्सन्ती’’ति वा पाठो, सेविस्सन्तीति अत्थो। असंयताति सीलसंयमरहिता।

    Te teva anusikkhantāti ye ye micchājīvappayogena laddhalābhā, te te eva puggale anusikkhantā bhamissanti. Bhamissantīti sayampi te viya micchājīvena lābhaṃ uppādetuṃ rājakulādīni sevantā paribbhamissanti. ‘‘Bhajissantī’’ti vā pāṭho, sevissantīti attho. Asaṃyatāti sīlasaṃyamarahitā.

    ये ये अलाभिनो लाभन्ति ये ये भिक्खू मिच्छाजीवपरिवज्‍जनेन अप्पपुञ्‍ञताय च लाभस्स पच्‍चयस्स न लाभिनो, ते पुज्‍जा पूजनीया पासंसा तदा अनागते काले न भविस्सन्ति। सुपेसलेपि ते धीरेति धितिसम्पन्‍नताय धीरे सुट्ठु पेसलेपि ते भिक्खू न सेविस्सन्ति, तदा अनागते ते लाभिनो लाभकामाव भिक्खूति अत्थो।

    Ye ye alābhino lābhanti ye ye bhikkhū micchājīvaparivajjanena appapuññatāya ca lābhassa paccayassa na lābhino, te pujjā pūjanīyā pāsaṃsā tadā anāgate kāle na bhavissanti. Supesalepi te dhīreti dhitisampannatāya dhīre suṭṭhu pesalepi te bhikkhū na sevissanti, tadā anāgate te lābhino lābhakāmāva bhikkhūti attho.

    मिलक्खुरजनं रत्तन्ति कालकच्छकरजनेन रत्तं। समासपदञ्हेतं, गाथासुखत्थं सानुनासिकनिद्देसो। गरहन्ता सकं धजन्ति अत्तनो धजभूतं कासावं जिगुच्छन्ता। सासने पब्बजितानञ्हि कासावो धजो नाम। तित्थियानं धजं केचीति केचि सक्यपुत्तियभावं पटिजानन्ता एव तित्थियानं सेतवत्थिकानं धजभूतं अवदातकं सेतवत्थं धारेस्सन्ति।

    Milakkhurajanaṃ rattanti kālakacchakarajanena rattaṃ. Samāsapadañhetaṃ, gāthāsukhatthaṃ sānunāsikaniddeso. Garahantā sakaṃ dhajanti attano dhajabhūtaṃ kāsāvaṃ jigucchantā. Sāsane pabbajitānañhi kāsāvo dhajo nāma. Titthiyānaṃ dhajaṃ kecīti keci sakyaputtiyabhāvaṃ paṭijānantā eva titthiyānaṃ setavatthikānaṃ dhajabhūtaṃ avadātakaṃ setavatthaṃ dhāressanti.

    अगारवो च कासावेति अरहद्धजभूते कासावे अगारवो अबहुमानं तदा अनागते तेसं भविस्सति। पटिसङ्खा च कासावेति ‘‘पटिसङ्खा योनिसो चीवरं पटिसेवामी’’तिआदिना (म॰ नि॰ १.२३; अ॰ नि॰ ६.५८) नयेन पच्‍चवेक्खणमत्तम्पि कासावपरिभोगे न भविस्सति।

    Agāravoca kāsāveti arahaddhajabhūte kāsāve agāravo abahumānaṃ tadā anāgate tesaṃ bhavissati. Paṭisaṅkhā ca kāsāveti ‘‘paṭisaṅkhā yoniso cīvaraṃ paṭisevāmī’’tiādinā (ma. ni. 1.23; a. ni. 6.58) nayena paccavekkhaṇamattampi kāsāvaparibhoge na bhavissati.

    कासावं धारेन्तेन कासावं बहुमानेन ‘‘दुच्‍चरिततो ओरमितब्ब’’न्ति कासावस्स गरुकातब्बभावे छद्दन्तजातकमुदाहरन्तो ‘‘अभिभूतस्स दुक्खेना’’तिआदिमाह। तत्थ सल्‍लविद्धस्साति पुथुना सविसेन सल्‍लेन विद्धस्स, ततो एव महता दुक्खेन अभिभूतस्स। रुप्पतोति सरीरविकारं आपज्‍जतो। महाघोराति सरीरजीवितेसु निरपेक्खताय भिम्मा गरुतरा पटिसङ्खा अञ्‍ञेहि अचिन्तिया चिन्तामत्तेन पवत्तेतुं असक्‍कुणेय्या छद्दन्तमहानागस्सआसि, अहोसि। छद्दन्तनागराजकाले हि बोधिसत्तो सोणुत्तरेन नाम नेसादेन पटिच्छन्‍नट्ठाने ठत्वा विसपीतेन सल्‍लेन विद्धो महता दुक्खेन अभिभूतो तं गहेत्वा परिदहितं कासावं दिस्वा ‘‘अयं अरियद्धजेन पटिच्छन्‍नो, न मया हिंसितब्बो’’ति तत्थ मेत्तचित्तमेव पच्‍चुपट्ठपेत्वा उपरिधम्मं देसेसि। यथाह –

    Kāsāvaṃ dhārentena kāsāvaṃ bahumānena ‘‘duccaritato oramitabba’’nti kāsāvassa garukātabbabhāve chaddantajātakamudāharanto ‘‘abhibhūtassa dukkhenā’’tiādimāha. Tattha sallaviddhassāti puthunā savisena sallena viddhassa, tato eva mahatā dukkhena abhibhūtassa. Ruppatoti sarīravikāraṃ āpajjato. Mahāghorāti sarīrajīvitesu nirapekkhatāya bhimmā garutarā paṭisaṅkhā aññehi acintiyā cintāmattena pavattetuṃ asakkuṇeyyā chaddantamahānāgassaāsi, ahosi. Chaddantanāgarājakāle hi bodhisatto soṇuttarena nāma nesādena paṭicchannaṭṭhāne ṭhatvā visapītena sallena viddho mahatā dukkhena abhibhūto taṃ gahetvā paridahitaṃ kāsāvaṃ disvā ‘‘ayaṃ ariyaddhajena paṭicchanno, na mayā hiṃsitabbo’’ti tattha mettacittameva paccupaṭṭhapetvā uparidhammaṃ desesi. Yathāha –

    ‘‘समप्पितो पुथुसल्‍लेन नागो,

    ‘‘Samappito puthusallena nāgo,

    अदुट्ठचित्तो लुद्दकमज्झभासि।

    Aduṭṭhacitto luddakamajjhabhāsi;

    किमत्थयं किस्स वा सम्म हेतु,

    Kimatthayaṃ kissa vā samma hetu,

    ममं वधी कस्स वायं पयोगो’’तिआदि॥ (जा॰ १.१६.१२४)।

    Mamaṃ vadhī kassa vāyaṃ payogo’’tiādi. (jā. 1.16.124);

    इममत्थं दस्सेन्तो थेरो ‘‘छद्दन्तो ही’’तिआदिमाह। तत्थ सुरत्तं अरहद्धजन्ति सोणुत्तरेन परिदहितकासावं सन्धायाह। अभणीति अभासि। गाथाति गाथायो। गजोति छद्दन्तो नागराजा। अत्थोपसंहिताति अत्थसन्‍निस्सिता हिता, हितयुत्ताति अत्थो।

    Imamatthaṃ dassento thero ‘‘chaddanto hī’’tiādimāha. Tattha surattaṃ arahaddhajanti soṇuttarena paridahitakāsāvaṃ sandhāyāha. Abhaṇīti abhāsi. Gāthāti gāthāyo. Gajoti chaddanto nāgarājā. Atthopasaṃhitāti atthasannissitā hitā, hitayuttāti attho.

    छद्दन्तनागराजेन वुत्तगाथासु अनिक्‍कसावोति रागादीहि कसावेहि कसावो, परिदहिस्सतीति निवासनपारुपनअत्थरणवसेन परिभुञ्‍जिस्सति। ‘‘परिधस्सती’’ति वा पाठो। अपेतो दमसच्‍चेनाति इन्द्रियदमेन चेव परमत्थसच्‍चपक्खिकेन वचीसच्‍चेन च अपेतो, वियुत्तो परिच्‍चत्तोति अत्थो। न सोति सो एवरूपो पुग्गलो कासावं परिदहितुं नारहति।

    Chaddantanāgarājena vuttagāthāsu anikkasāvoti rāgādīhi kasāvehi kasāvo, paridahissatīti nivāsanapārupanaattharaṇavasena paribhuñjissati. ‘‘Paridhassatī’’ti vā pāṭho. Apeto damasaccenāti indriyadamena ceva paramatthasaccapakkhikena vacīsaccena ca apeto, viyutto pariccattoti attho. Na soti so evarūpo puggalo kāsāvaṃ paridahituṃ nārahati.

    वन्तकसावस्साति चतूहि मग्गेहि वन्तकसावो छड्डितकसावो पहीनकसावो अस्स भवेय्याति अत्थो। सीलेसूति चतुपारिसुद्धिसीलेसु। सुसमाहितोति सुट्ठु समाहितो। उपेतोति इन्द्रियदमेन चेव वुत्तप्पकारेन सच्‍चेन च उपगतो समन्‍नागतो। स वेति सो एवरूपो पुग्गलो तं गन्धकासाववत्थं एकन्तेन अरहतीति अत्थो।

    Vantakasāvassāti catūhi maggehi vantakasāvo chaḍḍitakasāvo pahīnakasāvo assa bhaveyyāti attho. Sīlesūti catupārisuddhisīlesu. Susamāhitoti suṭṭhu samāhito. Upetoti indriyadamena ceva vuttappakārena saccena ca upagato samannāgato. Sa veti so evarūpo puggalo taṃ gandhakāsāvavatthaṃ ekantena arahatīti attho.

    विपन्‍नसीलोति भिन्‍नसीलो। दुम्मेधोति निप्पञ्‍ञो सीलविसोधनपञ्‍ञाय विरहितो। पाकटोति ‘‘दुस्सीलो अय’’न्ति पाकटो पकासो, विक्खित्तिन्द्रियताय वा पाकटो पाकटिन्द्रियोति अत्थो। कामकारियोति भिन्‍नसंवरताय यथिच्छितकारको, कामस्स वा मारस्स यथाकामकरणीयो। विब्भन्तचित्तोति रूपादीसु विसयेसु विक्खित्तचित्तो। निस्सुक्‍कोति असुक्‍को सुक्‍कधम्मरहितो हिरोत्तप्पविवज्‍जितो, कुसलधम्मसम्पादनउस्सुक्‍करहितो वा।

    Vipannasīloti bhinnasīlo. Dummedhoti nippañño sīlavisodhanapaññāya virahito. Pākaṭoti ‘‘dussīlo aya’’nti pākaṭo pakāso, vikkhittindriyatāya vā pākaṭo pākaṭindriyoti attho. Kāmakāriyoti bhinnasaṃvaratāya yathicchitakārako, kāmassa vā mārassa yathākāmakaraṇīyo. Vibbhantacittoti rūpādīsu visayesu vikkhittacitto. Nissukkoti asukko sukkadhammarahito hirottappavivajjito, kusaladhammasampādanaussukkarahito vā.

    वीतरागोति विगतच्छन्दरागो। ओदातमनसङ्कप्पोति सुविसुद्धमनोवितक्‍को, अनाविलसङ्कप्पो वा।

    Vītarāgoti vigatacchandarāgo. Odātamanasaṅkappoti suvisuddhamanovitakko, anāvilasaṅkappo vā.

    कासावं किं करिस्सतीति यस्स सीलं नत्थि, तस्स कासावं किं नाम पयोजनं साधेस्सति, चित्तकतसदिसं तस्स पब्बजितलिङ्गन्ति अत्थो।

    Kāsāvaṃ kiṃ karissatīti yassa sīlaṃ natthi, tassa kāsāvaṃ kiṃ nāma payojanaṃ sādhessati, cittakatasadisaṃ tassa pabbajitaliṅganti attho.

    दुट्ठचित्ताति रागादिदोसेहि दूसितचित्ता। अनादराति सत्थरि धम्मे अञ्‍ञमञ्‍ञञ्‍च आदररहिता अगारवा। तादीनं मेत्तचित्तानन्ति मेत्ताभावनाय सम्पयुत्तहदये तेनेव अरहत्ताधिगमेन इट्ठादीसु तादिभावप्पत्ते उळारगुणे। उपयोगत्थे हि इदं सामिवचनं। निग्गण्हिस्सन्तीति ‘‘सीलादिसम्पन्‍ने दिस्वा ते सम्भावेन्ता विपन्‍नसीले अम्हे न बहुं मञ्‍ञिस्सन्ती’’ति अत्तनि अगारवभयेन यथा ते उब्बाळ्हा पक्‍कमिस्सन्ति, तथा बाधिस्सन्तीति अत्थो।

    Duṭṭhacittāti rāgādidosehi dūsitacittā. Anādarāti satthari dhamme aññamaññañca ādararahitā agāravā. Tādīnaṃ mettacittānanti mettābhāvanāya sampayuttahadaye teneva arahattādhigamena iṭṭhādīsu tādibhāvappatte uḷāraguṇe. Upayogatthe hi idaṃ sāmivacanaṃ. Niggaṇhissantīti ‘‘sīlādisampanne disvā te sambhāventā vipannasīle amhe na bahuṃ maññissantī’’ti attani agāravabhayena yathā te ubbāḷhā pakkamissanti, tathā bādhissantīti attho.

    सिक्खापेन्तापीति सिक्खापियमानापि। कम्मत्थे हि अयं कत्तुनिद्देसो। थेरेहीति अत्तनो आचरियुपज्झायेहि। चीवरधारणन्ति इदं समणपटिपत्तिया निदस्सनमत्तं, तस्मा ‘‘एवं ते अभिक्‍कमितब्बं, एवं ते पटिक्‍कमितब्ब’’न्तिआदिना (अ॰ नि॰ ४.१२२) सिक्खापियमानापीति अत्थो। न सुणिस्सन्तीति ओवादं न गण्हिस्सन्ति।

    Sikkhāpentāpīti sikkhāpiyamānāpi. Kammatthe hi ayaṃ kattuniddeso. Therehīti attano ācariyupajjhāyehi. Cīvaradhāraṇanti idaṃ samaṇapaṭipattiyā nidassanamattaṃ, tasmā ‘‘evaṃ te abhikkamitabbaṃ, evaṃ te paṭikkamitabba’’ntiādinā (a. ni. 4.122) sikkhāpiyamānāpīti attho. Na suṇissantīti ovādaṃ na gaṇhissanti.

    ते तथा सिक्खिता बालाति ते अन्धबाला आचरियुपज्झायेहि सिक्खापियमानापि अनादरताय असिक्खिताति। नादियिस्सन्तुपज्झायेति उपज्झाये आचरिये च आदरं न करोन्ति, तेसं अनुसासनियं न तिट्ठन्ति। यथा किं? खळुङ्को विय सारथिं यथा खळुङ्को दुट्ठस्सो अस्सदमकं नादियति न तस्स उपदेसे तिट्ठति, एवं तेपि उपज्झायाचरिये न भायन्ति न सारज्‍जन्तीति अत्थो।

    Te tathā sikkhitā bālāti te andhabālā ācariyupajjhāyehi sikkhāpiyamānāpi anādaratāya asikkhitāti. Nādiyissantupajjhāyeti upajjhāye ācariye ca ādaraṃ na karonti, tesaṃ anusāsaniyaṃ na tiṭṭhanti. Yathā kiṃ? Khaḷuṅko viya sārathiṃ yathā khaḷuṅko duṭṭhasso assadamakaṃ nādiyati na tassa upadese tiṭṭhati, evaṃ tepi upajjhāyācariye na bhāyanti na sārajjantīti attho.

    ‘‘एव’’न्तिआदि वुत्तस्सेवत्थस्स निगमनं। तत्थ एवन्ति वुत्तप्पकारेन। अनागतद्धानन्ति अनागतमद्धानं, अनागते कालेति अत्थो। तंयेव सरूपतो दस्सेन्तो ‘‘पत्ते कालम्हि पच्छिमे’’ति आह। तत्थ कतमो पच्छिमकालो? ‘‘ततियसङ्गीतितो पट्ठाय पच्छिमकालो’’ति केचि, तं एके नानुजानन्ति। सासनस्स हि पञ्‍चयुगानि विमुत्तियुगं, समाधियुगं, सीलयुगं, सुतयुगं, दानयुगन्ति। तेसु पठमं विमुत्तियुगं, तस्मिं अन्तरहिते समाधियुगं वत्तति, तस्मिम्पि अन्तरहिते सीलयुगं वत्तति, तस्मिम्पि अन्तरहिते सुतयुगं वत्ततेव। अपरिसुद्धसीलो हि एकदेसेन परियत्तिबाहुसच्‍चं पग्गय्ह तिट्ठति लाभादिकामताय। यदा पन मातिकापरियोसाना परियत्ति सब्बसो अन्तरधायति, ततो पट्ठाय लिङ्गमत्तमेव अवसिस्सति, तदा यथा तथा धनं संहरित्वा दानमुखेन विस्सज्‍जेन्ति, सा किर नेसं चरिमा सम्मापटिपत्ति। तत्थ सुतयुगतो पट्ठाय पच्छिमकालो, ‘‘सीलयुगतो पट्ठाया’’ति अपरे।

    ‘‘Eva’’ntiādi vuttassevatthassa nigamanaṃ. Tattha evanti vuttappakārena. Anāgataddhānanti anāgatamaddhānaṃ, anāgate kāleti attho. Taṃyeva sarūpato dassento ‘‘patte kālamhi pacchime’’ti āha. Tattha katamo pacchimakālo? ‘‘Tatiyasaṅgītito paṭṭhāya pacchimakālo’’ti keci, taṃ eke nānujānanti. Sāsanassa hi pañcayugāni vimuttiyugaṃ, samādhiyugaṃ, sīlayugaṃ, sutayugaṃ, dānayuganti. Tesu paṭhamaṃ vimuttiyugaṃ, tasmiṃ antarahite samādhiyugaṃ vattati, tasmimpi antarahite sīlayugaṃ vattati, tasmimpi antarahite sutayugaṃ vattateva. Aparisuddhasīlo hi ekadesena pariyattibāhusaccaṃ paggayha tiṭṭhati lābhādikāmatāya. Yadā pana mātikāpariyosānā pariyatti sabbaso antaradhāyati, tato paṭṭhāya liṅgamattameva avasissati, tadā yathā tathā dhanaṃ saṃharitvā dānamukhena vissajjenti, sā kira nesaṃ carimā sammāpaṭipatti. Tattha sutayugato paṭṭhāya pacchimakālo, ‘‘sīlayugato paṭṭhāyā’’ti apare.

    एवं थेरो पच्छिमे काले उप्पज्‍जनकं महाभयं दस्सेत्वा पुन तत्थ सन्‍निपतितभिक्खूनं ओवादं ददन्तो ‘‘पुरा आगच्छते’’तिआदिना तिस्सो गाथा अभासि। तत्थ पुरा आगच्छते एतन्ति एतं मया तुम्हाकं वुत्तं पटिपत्तिअन्तरायकरं अनागतं महाभयं आगच्छति पुरा, याव आगमिस्सति, तावदेवाति अत्थो। सुब्बचाति वचनक्खमा सोवचस्सकारकेहि धम्मेहि समन्‍नागता, गरूनं अनुसासनियो पदक्खिणग्गाहिनो होथाति अत्थो। सखिलाति मुदुहदया।

    Evaṃ thero pacchime kāle uppajjanakaṃ mahābhayaṃ dassetvā puna tattha sannipatitabhikkhūnaṃ ovādaṃ dadanto ‘‘purā āgacchate’’tiādinā tisso gāthā abhāsi. Tattha purā āgacchate etanti etaṃ mayā tumhākaṃ vuttaṃ paṭipattiantarāyakaraṃ anāgataṃ mahābhayaṃ āgacchati purā, yāva āgamissati, tāvadevāti attho. Subbacāti vacanakkhamā sovacassakārakehi dhammehi samannāgatā, garūnaṃ anusāsaniyo padakkhiṇaggāhino hothāti attho. Sakhilāti muduhadayā.

    मेत्तचित्ताति सब्बसत्तेसु हितूपसंहारलक्खणाय मेत्ताय सम्पयुत्तचित्ता। कारुणिकाति करुणाय नियुत्ता परेसं दुक्खापनयनाकारवुत्तिया करुणाय समन्‍नागता। आरद्धवीरियाति अकुसलानं पहानाय कुसलानं उपसम्पदाय पग्गहितवीरिया। पहितत्ताति निब्बानं पटिपेसितचित्ता। निच्‍चन्ति सब्बकालं। दळ्हपरक्‍कमाति थिरवीरिया।

    Mettacittāti sabbasattesu hitūpasaṃhāralakkhaṇāya mettāya sampayuttacittā. Kāruṇikāti karuṇāya niyuttā paresaṃ dukkhāpanayanākāravuttiyā karuṇāya samannāgatā. Āraddhavīriyāti akusalānaṃ pahānāya kusalānaṃ upasampadāya paggahitavīriyā. Pahitattāti nibbānaṃ paṭipesitacittā. Niccanti sabbakālaṃ. Daḷhaparakkamāti thiravīriyā.

    पमादन्ति पमज्‍जनं, कुसलानं धम्मानं अननुट्ठानं, अकुसलेसु च धम्मेसु चित्तवोस्सग्गो। वुत्तञ्हि –

    Pamādanti pamajjanaṃ, kusalānaṃ dhammānaṃ ananuṭṭhānaṃ, akusalesu ca dhammesu cittavossaggo. Vuttañhi –

    ‘‘तत्थ कतमो पमादो? कायदुच्‍चरिते वा वचीदुच्‍चरिते वा मनोदुच्‍चरिते वा पञ्‍चसु वा कामगुणेसु चित्तस्स वोस्सग्गो वोस्सग्गानुप्पदानं, कुसलानं धम्मानं भावनाय असक्‍कच्‍चकिरियता’’तिआदि (विभ॰ ९३०)।

    ‘‘Tattha katamo pamādo? Kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu cittassa vossaggo vossaggānuppadānaṃ, kusalānaṃ dhammānaṃ bhāvanāya asakkaccakiriyatā’’tiādi (vibha. 930).

    अप्पमादन्ति अप्पमज्‍जनं, सो पमादस्स पटिपक्खतो वेदितब्बो। अत्थतो हि अप्पमादो नाम सतिया अविप्पवासो, उपट्ठिताय सतिया एव चेतं नामं। अयञ्हेत्थ अत्थो – यस्मा पमादमूलका सब्बे अनत्था, अप्पमादमूलका च सब्बे अत्था, तस्मा पमादं भयतो उपद्दवतो दिस्वा अप्पमादञ्‍च खेमतो अनुपद्दवतो दिस्वा अप्पमादपटिपत्तिया सिखाभूतं सीलादिक्खन्धत्तयसङ्गहं सम्मादिट्ठिआदीनं अट्ठन्‍नं अङ्गानं वसेन अट्ठङ्गिकं अरियमग्गं भावेथ, अमतं निब्बानं फुसन्ता सच्छिकरोन्ता अत्तनो सन्ताने उप्पादेथ, दस्सनमग्गमत्ते अट्ठत्वा उपरि तिण्णं मग्गानं उप्पादनवसेन वड्ढेथ, एवं वो अप्पमादभावना सिखापत्ता भविस्सतीति।

    Appamādanti appamajjanaṃ, so pamādassa paṭipakkhato veditabbo. Atthato hi appamādo nāma satiyā avippavāso, upaṭṭhitāya satiyā eva cetaṃ nāmaṃ. Ayañhettha attho – yasmā pamādamūlakā sabbe anatthā, appamādamūlakā ca sabbe atthā, tasmā pamādaṃ bhayato upaddavato disvā appamādañca khemato anupaddavato disvā appamādapaṭipattiyā sikhābhūtaṃ sīlādikkhandhattayasaṅgahaṃ sammādiṭṭhiādīnaṃ aṭṭhannaṃ aṅgānaṃ vasena aṭṭhaṅgikaṃ ariyamaggaṃ bhāvetha, amataṃ nibbānaṃ phusantā sacchikarontā attano santāne uppādetha, dassanamaggamatte aṭṭhatvā upari tiṇṇaṃ maggānaṃ uppādanavasena vaḍḍhetha, evaṃ vo appamādabhāvanā sikhāpattā bhavissatīti.

    एवं थेरो सम्पत्तपरिसं ओवदति। इमा एव चिमस्स थेरस्स अञ्‍ञाब्याकरणगाथा अहेसुन्ति।

    Evaṃ thero sampattaparisaṃ ovadati. Imā eva cimassa therassa aññābyākaraṇagāthā ahesunti.

    फुस्सत्थेरगाथावण्णना निट्ठिता।

    Phussattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / १. फुस्सत्थेरगाथा • 1. Phussattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact