Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ६. पियञ्‍जहत्थेरगाथावण्णना

    6. Piyañjahattheragāthāvaṇṇanā

    उप्पतन्तेसु निपतेति आयस्मतो पियञ्‍जहत्थेरस्स गाथा। का उप्पत्ति? सोपि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्‍ञं उपचिनन्तो इतो एकनवुते कप्पे विपस्सिस्स भगवतो काले हिमवन्ते रुक्खदेवता हुत्वा पब्बतन्तरे वसन्तो देवतासमागमेसु अप्पानुभावताय परिसपरियन्ते ठत्वा धम्मं सुत्वा सत्थरि पटिलद्धसद्धो एकदिवसं सुविसुद्धं रमणीयं गङ्गायं पुलिनप्पदेसं दिस्वा सत्थु गुणे अनुस्सरि – ‘‘इतोपि सुविसुद्धा सत्थु गुणा अनन्ता अपरिमेय्या चा’’ति, एवं सो सत्थु गुणे आरब्भ चित्तं पसादेत्वा तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे वेसालियं लिच्छविराजकुले निब्बत्तित्वा वयप्पत्तो युद्धसोण्डो अपराजितसङ्गामो अमित्तानं पियहानिकरणेन पियञ्‍जहोति पञ्‍ञायित्थ। सो सत्थु वेसालिगमने पटिलद्धसद्धो पब्बजित्वा अरञ्‍ञे वसमानो विपस्सनं वड्ढेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.१३.८४-९०) –

    Uppatantesu nipateti āyasmato piyañjahattherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto ito ekanavute kappe vipassissa bhagavato kāle himavante rukkhadevatā hutvā pabbatantare vasanto devatāsamāgamesu appānubhāvatāya parisapariyante ṭhatvā dhammaṃ sutvā satthari paṭiladdhasaddho ekadivasaṃ suvisuddhaṃ ramaṇīyaṃ gaṅgāyaṃ pulinappadesaṃ disvā satthu guṇe anussari – ‘‘itopi suvisuddhā satthu guṇā anantā aparimeyyā cā’’ti, evaṃ so satthu guṇe ārabbha cittaṃ pasādetvā tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde vesāliyaṃ licchavirājakule nibbattitvā vayappatto yuddhasoṇḍo aparājitasaṅgāmo amittānaṃ piyahānikaraṇena piyañjahoti paññāyittha. So satthu vesāligamane paṭiladdhasaddho pabbajitvā araññe vasamāno vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.13.84-90) –

    ‘‘पब्बते हिमवन्तम्हि, वसामि पब्बतन्तरे।

    ‘‘Pabbate himavantamhi, vasāmi pabbatantare;

    पुलिनं सोभनं दिस्वा, बुद्धसेट्ठं अनुस्सरिं॥

    Pulinaṃ sobhanaṃ disvā, buddhaseṭṭhaṃ anussariṃ.

    ‘‘ञाणे उपनिधा नत्थि, सङ्खारं नत्थि सत्थुनो।

    ‘‘Ñāṇe upanidhā natthi, saṅkhāraṃ natthi satthuno;

    सब्बधम्मं अभिञ्‍ञाय, ञाणेन अधिमुच्‍चति॥

    Sabbadhammaṃ abhiññāya, ñāṇena adhimuccati.

    ‘‘नमो ते पुरिसाजञ्‍ञ, नमो ते पुरिसुत्तम।

    ‘‘Namo te purisājañña, namo te purisuttama;

    ञाणेन ते समो नत्थि, यावता ञाणमुत्तमं॥

    Ñāṇena te samo natthi, yāvatā ñāṇamuttamaṃ.

    ‘‘ञाणे चित्तं पसादेत्वा, कप्पं सग्गम्हि मोदहं।

    ‘‘Ñāṇe cittaṃ pasādetvā, kappaṃ saggamhi modahaṃ;

    अवसेसेसु कप्पेसु, कुसलं चरितं मया॥

    Avasesesu kappesu, kusalaṃ caritaṃ mayā.

    ‘‘एकनवुतितो कप्पे, यं सञ्‍ञमलभिं तदा।

    ‘‘Ekanavutito kappe, yaṃ saññamalabhiṃ tadā;

    दुग्गतिं नाभिजानामि, ञाणसञ्‍ञायिदं फलं॥

    Duggatiṃ nābhijānāmi, ñāṇasaññāyidaṃ phalaṃ.

    ‘‘इतो सत्ततिकप्पम्हि, एको पुलिनपुप्फियो।

    ‘‘Ito sattatikappamhi, eko pulinapupphiyo;

    सत्तरतनसम्पन्‍नो, चक्‍कवत्ती महब्बलो॥

    Sattaratanasampanno, cakkavattī mahabbalo.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा ‘‘अन्धपुथुज्‍जनानं पटिपत्तितो विधुरा अरियानं पटिपत्ती’’ति इमस्स अत्थस्स दस्सनवसेन अञ्‍ञं ब्याकरोन्तो –

    Arahattaṃ pana patvā ‘‘andhaputhujjanānaṃ paṭipattito vidhurā ariyānaṃ paṭipattī’’ti imassa atthassa dassanavasena aññaṃ byākaronto –

    ७६.

    76.

    ‘‘उप्पतन्तेसु निपते, निपतन्तेसु उप्पते।

    ‘‘Uppatantesu nipate, nipatantesu uppate;

    वसे अवसमानेसु, रममानेसु नो रमे’’ति॥ – गाथं अभासि।

    Vase avasamānesu, ramamānesu no rame’’ti. – gāthaṃ abhāsi;

    तत्थ उप्पतन्तेसूति उण्णमन्तेसु, सत्तेसु मानुद्धच्‍चथम्भसारम्भादीहि अत्तुक्‍कंसनेन अनुपसन्तेसु। निपतेति नमेय्य, तेसञ्‍ञेव पापधम्मानं परिवज्‍जनेन निवातवुत्ति भवेय्य। निपतन्तेसूति ओणमन्तेसु, हीनाधिमुत्तिकताय कोसज्‍जेन च गुणतो निहीयमानेसु। उप्पतेति उण्णमेय्य, पणीताधिमुत्तिकताय वीरियारम्भेन च गुणतो उस्सुक्‍केय्य। अथ वा उप्पतन्तेसूति उट्ठहन्तेसु, किलेसेसु परियुट्ठानवसेन सीसं उक्खिपन्तेसु। निपतेति पटिसङ्खानबलेन यथा ते न उप्पज्‍जन्ति, तथा अनुरूपपच्‍चवेक्खणाय निपतेय्य, विक्खम्भेय्य चेव समुच्छिन्देय्य च। निपतन्तेसूति परिपतन्तेसु, अयोनिसोमनसिकारेसु वीरियपयोगमन्दताय वा यथारद्धेसु समथविपस्सनाधम्मेसु हाय मानेसु । उप्पतेति योनिसोमनसिकारेन वीरियारम्भसम्पदाय च ते उपट्ठापेय्य उप्पादेय्य वड्ढेय्य च। वसे अवसमानेसूति सत्तेसु मग्गब्रह्मचरियवासं अरियवासञ्‍च अवसन्तेसु सयं तं वासं वसेय्याति, अरियेसु वा किलेसवासं दुतियकवासं अवसन्तेसु येन वासेन ते अवसमाना नाम होन्ति, सयं तथा वसे। रममानेसु नो रमेति सत्तेसु कामगुणरतिया किलेसरतिया रमन्तेसु सयं तथा नो रमे नं रमेय्य, अरियेसु वा निरामिसाय झानादिरतिया रममानेसु सयम्पि तथा रमे, ततो अञ्‍ञथा पन कदाचिपि नो रमे नाभिरमेय्य वाति अत्थो।

    Tattha uppatantesūti uṇṇamantesu, sattesu mānuddhaccathambhasārambhādīhi attukkaṃsanena anupasantesu. Nipateti nameyya, tesaññeva pāpadhammānaṃ parivajjanena nivātavutti bhaveyya. Nipatantesūti oṇamantesu, hīnādhimuttikatāya kosajjena ca guṇato nihīyamānesu. Uppateti uṇṇameyya, paṇītādhimuttikatāya vīriyārambhena ca guṇato ussukkeyya. Atha vā uppatantesūti uṭṭhahantesu, kilesesu pariyuṭṭhānavasena sīsaṃ ukkhipantesu. Nipateti paṭisaṅkhānabalena yathā te na uppajjanti, tathā anurūpapaccavekkhaṇāya nipateyya, vikkhambheyya ceva samucchindeyya ca. Nipatantesūti paripatantesu, ayonisomanasikāresu vīriyapayogamandatāya vā yathāraddhesu samathavipassanādhammesu hāya mānesu . Uppateti yonisomanasikārena vīriyārambhasampadāya ca te upaṭṭhāpeyya uppādeyya vaḍḍheyya ca. Vaseavasamānesūti sattesu maggabrahmacariyavāsaṃ ariyavāsañca avasantesu sayaṃ taṃ vāsaṃ vaseyyāti, ariyesu vā kilesavāsaṃ dutiyakavāsaṃ avasantesu yena vāsena te avasamānā nāma honti, sayaṃ tathā vase. Ramamānesu no rameti sattesu kāmaguṇaratiyā kilesaratiyā ramantesu sayaṃ tathā no rame naṃ rameyya, ariyesu vā nirāmisāya jhānādiratiyā ramamānesu sayampi tathā rame, tato aññathā pana kadācipi no rame nābhirameyya vāti attho.

    पियञ्‍जहत्थेरगाथावण्णना निट्ठिता।

    Piyañjahattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ६. पियञ्‍जहत्थेरगाथा • 6. Piyañjahattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact