Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    ४. पोतलियसुत्तं

    4. Potaliyasuttaṃ

    ३१. एवं मे सुतं – एकं समयं भगवा अङ्गुत्तरापेसु विहरति आपणं नाम अङ्गुत्तरापानं निगमो। अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय आपणं पिण्डाय पाविसि। आपणे पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्‍कन्तो येनञ्‍ञतरो वनसण्डो तेनुपसङ्कमि दिवाविहाराय। तं वनसण्डं अज्झोगाहेत्वा 1 अञ्‍ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि। पोतलियोपि खो गहपति सम्पन्‍ननिवासनपावुरणो 2 छत्तुपाहनाहि 3 जङ्घाविहारं अनुचङ्कममानो अनुविचरमानो येन सो वनसण्डो तेनुपसङ्कमि; उपसङ्कमित्वा तं वनसण्डं अज्झोगाहेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं अट्ठासि। एकमन्तं ठितं खो पोतलियं गहपतिं भगवा एतदवोच – ‘‘संविज्‍जन्ति खो, गहपति, आसनानि; सचे आकङ्खसि निसीदा’’ति। एवं वुत्ते, पोतलियो गहपति ‘‘गहपतिवादेन मं समणो गोतमो समुदाचरती’’ति कुपितो अनत्तमनो तुण्ही अहोसि। दुतियम्पि खो भगवा…पे॰… ततियम्पि खो भगवा पोतलियं गहपतिं एतदवोच – ‘‘संविज्‍जन्ति खो, गहपति, आसनानि; सचे आकङ्खसि निसीदा’’ति। ‘‘एवं वुत्ते, पोतलियो गहपति गहपतिवादेन मं समणो गोतमो समुदाचरती’’ति कुपितो अनत्तमनो भगवन्तं एतदवोच – ‘‘तयिदं, भो गोतम, नच्छन्‍नं, तयिदं नप्पतिरूपं, यं मं त्वं गहपतिवादेन समुदाचरसी’’ति। ‘‘ते हि ते, गहपति, आकारा, ते लिङ्गा , ते निमित्ता यथा तं गहपतिस्सा’’ति। ‘‘तथा हि पन मे, भो गोतम, सब्बे कम्मन्ता पटिक्खित्ता, सब्बे वोहारा समुच्छिन्‍ना’’ति। ‘‘यथा कथं पन ते, गहपति, सब्बे कम्मन्ता पटिक्खित्ता, सब्बे वोहारा समुच्छिन्‍ना’’ति? ‘‘इध मे, भो गोतम, यं अहोसि धनं वा धञ्‍ञं वा रजतं वा जातरूपं वा सब्बं तं पुत्तानं दायज्‍जं निय्यातं, तत्थाहं अनोवादी अनुपवादी घासच्छादनपरमो विहरामि। एवं खो मे 4, भो गोतम, सब्बे कम्मन्ता पटिक्खित्ता, सब्बे वोहारा समुच्छिन्‍ना’’ति। ‘‘अञ्‍ञथा खो त्वं, गहपति, वोहारसमुच्छेदं वदसि, अञ्‍ञथा च पन अरियस्स विनये वोहारसमुच्छेदो होती’’ति। ‘‘यथा कथं पन, भन्ते, अरियस्स विनये वोहारसमुच्छेदो होति? साधु मे, भन्ते , भगवा तथा धम्मं देसेतु यथा अरियस्स विनये वोहारसमुच्छेदो होती’’ति। ‘‘तेन हि, गहपति, सुणाहि, साधुकं मनसि करोहि, भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो पोतलियो गहपति भगवतो पच्‍चस्सोसि।

    31. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā aṅguttarāpesu viharati āpaṇaṃ nāma aṅguttarāpānaṃ nigamo. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya āpaṇaṃ piṇḍāya pāvisi. Āpaṇe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yenaññataro vanasaṇḍo tenupasaṅkami divāvihārāya. Taṃ vanasaṇḍaṃ ajjhogāhetvā 5 aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Potaliyopi kho gahapati sampannanivāsanapāvuraṇo 6 chattupāhanāhi 7 jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena so vanasaṇḍo tenupasaṅkami; upasaṅkamitvā taṃ vanasaṇḍaṃ ajjhogāhetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho potaliyaṃ gahapatiṃ bhagavā etadavoca – ‘‘saṃvijjanti kho, gahapati, āsanāni; sace ākaṅkhasi nisīdā’’ti. Evaṃ vutte, potaliyo gahapati ‘‘gahapativādena maṃ samaṇo gotamo samudācaratī’’ti kupito anattamano tuṇhī ahosi. Dutiyampi kho bhagavā…pe… tatiyampi kho bhagavā potaliyaṃ gahapatiṃ etadavoca – ‘‘saṃvijjanti kho, gahapati, āsanāni; sace ākaṅkhasi nisīdā’’ti. ‘‘Evaṃ vutte, potaliyo gahapati gahapativādena maṃ samaṇo gotamo samudācaratī’’ti kupito anattamano bhagavantaṃ etadavoca – ‘‘tayidaṃ, bho gotama, nacchannaṃ, tayidaṃ nappatirūpaṃ, yaṃ maṃ tvaṃ gahapativādena samudācarasī’’ti. ‘‘Te hi te, gahapati, ākārā, te liṅgā , te nimittā yathā taṃ gahapatissā’’ti. ‘‘Tathā hi pana me, bho gotama, sabbe kammantā paṭikkhittā, sabbe vohārā samucchinnā’’ti. ‘‘Yathā kathaṃ pana te, gahapati, sabbe kammantā paṭikkhittā, sabbe vohārā samucchinnā’’ti? ‘‘Idha me, bho gotama, yaṃ ahosi dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā sabbaṃ taṃ puttānaṃ dāyajjaṃ niyyātaṃ, tatthāhaṃ anovādī anupavādī ghāsacchādanaparamo viharāmi. Evaṃ kho me 8, bho gotama, sabbe kammantā paṭikkhittā, sabbe vohārā samucchinnā’’ti. ‘‘Aññathā kho tvaṃ, gahapati, vohārasamucchedaṃ vadasi, aññathā ca pana ariyassa vinaye vohārasamucchedo hotī’’ti. ‘‘Yathā kathaṃ pana, bhante, ariyassa vinaye vohārasamucchedo hoti? Sādhu me, bhante , bhagavā tathā dhammaṃ desetu yathā ariyassa vinaye vohārasamucchedo hotī’’ti. ‘‘Tena hi, gahapati, suṇāhi, sādhukaṃ manasi karohi, bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho potaliyo gahapati bhagavato paccassosi.

    ३२. भगवा एतदवोच – ‘‘अट्ठ खो इमे, गहपति, धम्मा अरियस्स विनये वोहारसमुच्छेदाय संवत्तन्ति। कतमे अट्ठ? अपाणातिपातं निस्साय पाणातिपातो पहातब्बो; दिन्‍नादानं निस्साय अदिन्‍नादानं पहातब्बं; सच्‍चवाचं 9 निस्साय मुसावादो पहातब्बो; अपिसुणं वाचं निस्साय पिसुणा वाचा पहातब्बा; अगिद्धिलोभं निस्साय गिद्धिलोभो पहातब्बो; अनिन्दारोसं निस्साय निन्दारोसो पहातब्बो; अक्‍कोधूपायासं निस्साय कोधूपायासो पहातब्बो; अनतिमानं निस्साय अतिमानो पहातब्बो। इमे खो, गहपति, अट्ठ धम्मा संखित्तेन वुत्ता, वित्थारेन अविभत्ता, अरियस्स विनये वोहारसमुच्छेदाय संवत्तन्ती’’ति। ‘‘ये मे 10, भन्ते, भगवता अट्ठ धम्मा संखित्तेन वुत्ता, वित्थारेन अविभत्ता, अरियस्स विनये वोहारसमुच्छेदाय संवत्तन्ति, साधु मे, भन्ते, भगवा इमे अट्ठ धम्मे वित्थारेन 11 विभजतु अनुकम्पं उपादाया’’ति। ‘‘तेन हि, गहपति, सुणाहि, साधुकं मनसि करोहि, भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो पोतलियो गहपति भगवतो पच्‍चस्सोसि। भगवा एतदवोच –

    32. Bhagavā etadavoca – ‘‘aṭṭha kho ime, gahapati, dhammā ariyassa vinaye vohārasamucchedāya saṃvattanti. Katame aṭṭha? Apāṇātipātaṃ nissāya pāṇātipāto pahātabbo; dinnādānaṃ nissāya adinnādānaṃ pahātabbaṃ; saccavācaṃ 12 nissāya musāvādo pahātabbo; apisuṇaṃ vācaṃ nissāya pisuṇā vācā pahātabbā; agiddhilobhaṃ nissāya giddhilobho pahātabbo; anindārosaṃ nissāya nindāroso pahātabbo; akkodhūpāyāsaṃ nissāya kodhūpāyāso pahātabbo; anatimānaṃ nissāya atimāno pahātabbo. Ime kho, gahapati, aṭṭha dhammā saṃkhittena vuttā, vitthārena avibhattā, ariyassa vinaye vohārasamucchedāya saṃvattantī’’ti. ‘‘Ye me 13, bhante, bhagavatā aṭṭha dhammā saṃkhittena vuttā, vitthārena avibhattā, ariyassa vinaye vohārasamucchedāya saṃvattanti, sādhu me, bhante, bhagavā ime aṭṭha dhamme vitthārena 14 vibhajatu anukampaṃ upādāyā’’ti. ‘‘Tena hi, gahapati, suṇāhi, sādhukaṃ manasi karohi, bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho potaliyo gahapati bhagavato paccassosi. Bhagavā etadavoca –

    ३३. ‘‘‘अपाणातिपातं निस्साय पाणातिपातो पहातब्बो’ति इति खो पनेतं वुत्तं किञ्‍चेतं पटिच्‍च वुत्तं ? इध, गहपति, अरियसावको इति पटिसञ्‍चिक्खति – ‘येसं खो अहं संयोजनानं हेतु पाणातिपाती अस्सं, तेसाहं संयोजनानं पहानाय समुच्छेदाय पटिपन्‍नो। अहञ्‍चेव 15 खो पन पाणातिपाती अस्सं, अत्तापि मं उपवदेय्य पाणातिपातपच्‍चया, अनुविच्‍चापि मं विञ्‍ञू 16 गरहेय्युं पाणातिपातपच्‍चया, कायस्स भेदा परं मरणा दुग्गति पाटिकङ्खा पाणातिपातपच्‍चया। एतदेव खो पन संयोजनं एतं नीवरणं यदिदं पाणातिपातो। ये च पाणातिपातपच्‍चया उप्पज्‍जेय्युं आसवा विघातपरिळाहा, पाणातिपाता पटिविरतस्स एवंस ते आसवा विघातपरिळाहा न होन्ति’। ‘अपाणातिपातं निस्साय पाणातिपातो पहातब्बो’ति – इति यन्तं वुत्तं इदमेतं पटिच्‍च वुत्तं।

    33. ‘‘‘Apāṇātipātaṃ nissāya pāṇātipāto pahātabbo’ti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ ? Idha, gahapati, ariyasāvako iti paṭisañcikkhati – ‘yesaṃ kho ahaṃ saṃyojanānaṃ hetu pāṇātipātī assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno. Ahañceva 17 kho pana pāṇātipātī assaṃ, attāpi maṃ upavadeyya pāṇātipātapaccayā, anuviccāpi maṃ viññū 18 garaheyyuṃ pāṇātipātapaccayā, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā pāṇātipātapaccayā. Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ pāṇātipāto. Ye ca pāṇātipātapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā, pāṇātipātā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti’. ‘Apāṇātipātaṃ nissāya pāṇātipāto pahātabbo’ti – iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

    ३४. ‘‘‘दिन्‍नादानं निस्साय अदिन्‍नादानं पहातब्ब’न्ति इति खो पनेतं वुत्तं, किञ्‍चेतं पटिच्‍च वुत्तं? इध, गहपति, अरियसावको इति पटिसञ्‍चिक्खति – ‘येसं खो अहं संयोजनानं हेतु अदिन्‍नादायी अस्सं, तेसाहं संयोजनानं पहानाय समुच्छेदाय पटिपन्‍नो। अहञ्‍चेव खो पन अदिन्‍नादायी अस्सं, अत्तापि मं उपवदेय्य अदिन्‍नादानपच्‍चया, अनुविच्‍चापि मं विञ्‍ञू गरहेय्युं अदिन्‍नादानपच्‍चया, कायस्स भेदा परं मरणा दुग्गति पाटिकङ्खा अदिन्‍नादानपच्‍चया। एतदेव खो पन संयोजनं एतं नीवरणं यदिदं अदिन्‍नादानं। ये च अदिन्‍नादानपच्‍चया उप्पज्‍जेय्युं आसवा विघातपरिळाहा अदिन्‍नादाना पटिविरतस्स एवंस ते आसवा विघातपरिळाहा न होन्ति’। ‘दिन्‍नादानं निस्साय अदिन्‍नादानं पहातब्ब’न्ति – इति यन्तं वुत्तं इदमेतं पटिच्‍च वुत्तं।

    34. ‘‘‘Dinnādānaṃ nissāya adinnādānaṃ pahātabba’nti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? Idha, gahapati, ariyasāvako iti paṭisañcikkhati – ‘yesaṃ kho ahaṃ saṃyojanānaṃ hetu adinnādāyī assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno. Ahañceva kho pana adinnādāyī assaṃ, attāpi maṃ upavadeyya adinnādānapaccayā, anuviccāpi maṃ viññū garaheyyuṃ adinnādānapaccayā, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā adinnādānapaccayā. Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ adinnādānaṃ. Ye ca adinnādānapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā adinnādānā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti’. ‘Dinnādānaṃ nissāya adinnādānaṃ pahātabba’nti – iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

    ३५. ‘‘‘सच्‍चवाचं निस्साय मुसावादो पहातब्बो’ति इति खो पनेतं वुत्तं किञ्‍चेतं पटिच्‍च वुत्तं? इध, गहपति, अरियसावको इति पटिसञ्‍चिक्खति – ‘येसं खो अहं संयोजनानं हेतु मुसावादी अस्सं, तेसाहं संयोजनानं पहानाय समुच्छेदाय पटिपन्‍नो। अहञ्‍चेव खो पन मुसावादी अस्सं, अत्तापि मं उपवदेय्य मुसावादपच्‍चया, अनुविच्‍चापि मं विञ्‍ञू गरहेय्युं मुसावादपच्‍चया, कायस्स भेदा परं मरणा दुग्गति पाटिकङ्खा मुसावादपच्‍चया। एतदेव खो पन संयोजनं एतं नीवरणं यदिदं मुसावादो । ये च मुसावादपच्‍चया उप्पज्‍जेय्युं आसवा विघातपरिळाहा, मुसावादा पटिविरतस्स एवंस ते आसवा विघातपरिळाहा न होन्ति’। ‘सच्‍चवाचं निस्साय मुसावादो पहातब्बो’ति – इति यन्तं वुत्तं इदमेतं पटिच्‍च वुत्तं।

    35. ‘‘‘Saccavācaṃ nissāya musāvādo pahātabbo’ti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ? Idha, gahapati, ariyasāvako iti paṭisañcikkhati – ‘yesaṃ kho ahaṃ saṃyojanānaṃ hetu musāvādī assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno. Ahañceva kho pana musāvādī assaṃ, attāpi maṃ upavadeyya musāvādapaccayā, anuviccāpi maṃ viññū garaheyyuṃ musāvādapaccayā, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā musāvādapaccayā. Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ musāvādo . Ye ca musāvādapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā, musāvādā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti’. ‘Saccavācaṃ nissāya musāvādo pahātabbo’ti – iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

    ३६. ‘‘‘अपिसुणं वाचं निस्साय पिसुणा वाचा पहातब्बा’ति इति खो पनेतं वुत्तं किञ्‍चेतं पटिच्‍च वुत्तं? इध, गहपति, अरियसावको इति पटिसञ्‍चिक्खति – ‘येसं खो अहं संयोजनानं हेतु पिसुणवाचो अस्सं, तेसाहं संयोजनानं पहानाय समुच्छेदाय पटिपन्‍नो। अहञ्‍चेव खो पन पिसुणवाचो अस्सं, अत्तापि मं उपवदेय्य पिसुणवाचापच्‍चया , अनुविच्‍चापि मं विञ्‍ञू गरहेय्युं पिसुणवाचापच्‍चया, कायस्स भेदा परं मरणा दुग्गति पाटिकङ्खा पिसुणवाचापच्‍चया। एतदेव खो पन संयोजनं एतं नीवरणं यदिदं पिसुणा वाचा। ये च पिसुणवाचापच्‍चया उप्पज्‍जेय्युं आसवा विघातपरिळाहा, पिसुणाय वाचाय पटिविरतस्स एवंस ते आसवा विघातपरिळाहा न होन्ति’। ‘अपिसुणं वाचं निस्साय पिसुणा वाचा पहातब्बा’ति – इति यन्तं वुत्तं इदमेतं पटिच्‍च वुत्तं।

    36. ‘‘‘Apisuṇaṃ vācaṃ nissāya pisuṇā vācā pahātabbā’ti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ? Idha, gahapati, ariyasāvako iti paṭisañcikkhati – ‘yesaṃ kho ahaṃ saṃyojanānaṃ hetu pisuṇavāco assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno. Ahañceva kho pana pisuṇavāco assaṃ, attāpi maṃ upavadeyya pisuṇavācāpaccayā , anuviccāpi maṃ viññū garaheyyuṃ pisuṇavācāpaccayā, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā pisuṇavācāpaccayā. Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ pisuṇā vācā. Ye ca pisuṇavācāpaccayā uppajjeyyuṃ āsavā vighātapariḷāhā, pisuṇāya vācāya paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti’. ‘Apisuṇaṃ vācaṃ nissāya pisuṇā vācā pahātabbā’ti – iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

    ३७. ‘‘‘अगिद्धिलोभं निस्साय गिद्धिलोभो पहातब्बो’ति इति खो पनेतं वुत्तं, किञ्‍चेतं पटिच्‍च वुत्तं? इध, गहपति, अरियसावको इति पटिसञ्‍चिक्खति – ‘येसं खो अहं संयोजनानं हेतु गिद्धिलोभी अस्सं, तेसाहं संयोजनानं पहानाय समुच्छेदाय पटिपन्‍नो। अहञ्‍चेव खो पन गिद्धिलोभी अस्सं, अत्तापि मं उपवदेय्य गिद्धिलोभपच्‍चया, अनुविच्‍चापि मं विञ्‍ञू गरहेय्युं गिद्धिलोभपच्‍चया, कायस्स भेदा परं मरणा दुग्गति पाटिकङ्खा गिद्धिलोभपच्‍चया। एतदेव खो पन संयोजनं एतं नीवरणं यदिदं गिद्धिलोभो। ये च गिद्धिलोभपच्‍चया उप्पज्‍जेय्युं आसवा विघातपरिळाहा, गिद्धिलोभा पटिविरतस्स एवंस ते आसवा विघातपरिळाहा न होन्ति’। ‘अगिद्धिलोभं निस्साय गिद्धिलोभो पहातब्बो’ति – इति यन्तं वुत्तं इदमेतं पटिच्‍च वुत्तं।

    37. ‘‘‘Agiddhilobhaṃ nissāya giddhilobho pahātabbo’ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? Idha, gahapati, ariyasāvako iti paṭisañcikkhati – ‘yesaṃ kho ahaṃ saṃyojanānaṃ hetu giddhilobhī assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno. Ahañceva kho pana giddhilobhī assaṃ, attāpi maṃ upavadeyya giddhilobhapaccayā, anuviccāpi maṃ viññū garaheyyuṃ giddhilobhapaccayā, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā giddhilobhapaccayā. Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ giddhilobho. Ye ca giddhilobhapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā, giddhilobhā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti’. ‘Agiddhilobhaṃ nissāya giddhilobho pahātabbo’ti – iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

    ३८. ‘‘‘अनिन्दारोसं निस्साय निन्दारोसो पहातब्बो’ति इति खो पनेतं वुत्तं, किञ्‍चेतं पटिच्‍च वुत्तं? इध, गहपति, अरियसावको इति पटिसञ्‍चिक्खति – ‘येसं खो अहं संयोजनानं हेतु निन्दारोसी अस्सं, तेसाहं संयोजनानं पहानाय समुच्छेदाय पटिपन्‍नो। अहञ्‍चेव खो पन निन्दारोसी अस्सं, अत्तापि मं उपवदेय्य निन्दारोसपच्‍चया, अनुविच्‍चापि मं विञ्‍ञू गरहेय्युं निन्दारोसपच्‍चया, कायस्स भेदा परं मरणा दुग्गति पाटिकङ्खा निन्दारोसपच्‍चया। एतदेव खो पन संयोजनं एतं नीवरणं यदिदं निन्दारोसो। ये च निन्दारोसपच्‍चया उप्पज्‍जेय्युं आसवा विघातपरिळाहा, अनिन्दारोसिस्स एवंस ते आसवा विघातपरिळाहा न होन्ति’। ‘अनिन्दारोसं निस्साय निन्दारोसो पहातब्बो’ति – इति यन्तं वुत्तं इदमेतं पटिच्‍च वुत्तं।

    38. ‘‘‘Anindārosaṃ nissāya nindāroso pahātabbo’ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? Idha, gahapati, ariyasāvako iti paṭisañcikkhati – ‘yesaṃ kho ahaṃ saṃyojanānaṃ hetu nindārosī assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno. Ahañceva kho pana nindārosī assaṃ, attāpi maṃ upavadeyya nindārosapaccayā, anuviccāpi maṃ viññū garaheyyuṃ nindārosapaccayā, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā nindārosapaccayā. Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ nindāroso. Ye ca nindārosapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā, anindārosissa evaṃsa te āsavā vighātapariḷāhā na honti’. ‘Anindārosaṃ nissāya nindāroso pahātabbo’ti – iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

    ३९. ‘‘‘अक्‍कोधूपायासं निस्साय कोधूपायासो पहातब्बो’ति इति खो पनेतं वुत्तं, किञ्‍चेतं पटिच्‍च वुत्तं? इध, गहपति, अरियसावको इति पटिसञ्‍चिक्खति – ‘येसं खो अहं संयोजनानं हेतु कोधूपायासी अस्सं, तेसाहं संयोजनानं पहानाय समुच्छेदाय पटिपन्‍नो। अहञ्‍चेव खो पन कोधूपायासी अस्सं, अत्तापि मं उपवदेय्य कोधूपायासपच्‍चया , अनुविच्‍चापि मं विञ्‍ञू गरहेय्युं कोधूपायासपच्‍चया, कायस्स भेदा परं मरणा दुग्गति पाटिकङ्खा कोधूपायासपच्‍चया। एतदेव खो पन संयोजनं एतं नीवरणं यदिदं कोधूपायासो। ये च कोधूपायासपच्‍चया उप्पज्‍जेय्युं आसवा विघातपरिळाहा, अक्‍कोधूपायासिस्स एवंस ते आसवा विघातपरिळाहा न होन्ति’। ‘अक्‍कोधूपायासं निस्साय कोधूपायासो पहातब्बो’ति – इति यन्तं वुत्तं इदमेतं पटिच्‍च वुत्तं।

    39. ‘‘‘Akkodhūpāyāsaṃ nissāya kodhūpāyāso pahātabbo’ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? Idha, gahapati, ariyasāvako iti paṭisañcikkhati – ‘yesaṃ kho ahaṃ saṃyojanānaṃ hetu kodhūpāyāsī assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno. Ahañceva kho pana kodhūpāyāsī assaṃ, attāpi maṃ upavadeyya kodhūpāyāsapaccayā , anuviccāpi maṃ viññū garaheyyuṃ kodhūpāyāsapaccayā, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā kodhūpāyāsapaccayā. Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ kodhūpāyāso. Ye ca kodhūpāyāsapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā, akkodhūpāyāsissa evaṃsa te āsavā vighātapariḷāhā na honti’. ‘Akkodhūpāyāsaṃ nissāya kodhūpāyāso pahātabbo’ti – iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

    ४०. ‘‘‘अनतिमानं निस्साय अतिमानो पहातब्बो’ति इति खो पनेतं वुत्तं, किञ्‍चेतं पटिच्‍च वुत्तं? इध, गहपति, अरियसावको इति पटिसञ्‍चिक्खति – ‘येसं खो अहं संयोजनानं हेतु अतिमानी अस्सं, तेसाहं संयोजनानं पहानाय समुच्छेदाय पटिपन्‍नो। अहञ्‍चेव खो पन अतिमानी अस्सं, अत्तापि मं उपवदेय्य अतिमानपच्‍चया, अनुविच्‍चापि मं विञ्‍ञू गरहेय्युं अतिमानपच्‍चया, कायस्स भेदा परं मरणा दुग्गति पाटिकङ्खा अतिमानपच्‍चया। एतदेव खो पन संयोजनं एतं नीवरणं यदिदं अतिमानो। ये च अतिमानपच्‍चया उप्पज्‍जेय्युं आसवा विघातपरिळाहा, अनतिमानिस्स एवंस ते आसवा विघातपरिळाहा न होन्ति’। ‘अनतिमानं निस्साय अतिमानो पहातब्बो’ति – इति यन्तं वुत्तं इदमेतं पटिच्‍च वुत्तं।

    40. ‘‘‘Anatimānaṃ nissāya atimāno pahātabbo’ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? Idha, gahapati, ariyasāvako iti paṭisañcikkhati – ‘yesaṃ kho ahaṃ saṃyojanānaṃ hetu atimānī assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno. Ahañceva kho pana atimānī assaṃ, attāpi maṃ upavadeyya atimānapaccayā, anuviccāpi maṃ viññū garaheyyuṃ atimānapaccayā, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā atimānapaccayā. Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ atimāno. Ye ca atimānapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā, anatimānissa evaṃsa te āsavā vighātapariḷāhā na honti’. ‘Anatimānaṃ nissāya atimāno pahātabbo’ti – iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

    ४१. ‘‘इमे खो, गहपति, अट्ठ धम्मा संखित्तेन वुत्ता, वित्थारेन विभत्ता 19, ये अरियस्स विनये वोहारसमुच्छेदाय संवत्तन्ति; न त्वेव ताव अरियस्स विनये सब्बेन सब्बं सब्बथा सब्बं वोहारसमुच्छेदो होती’’ति।

    41. ‘‘Ime kho, gahapati, aṭṭha dhammā saṃkhittena vuttā, vitthārena vibhattā 20, ye ariyassa vinaye vohārasamucchedāya saṃvattanti; na tveva tāva ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hotī’’ti.

    ‘‘यथा कथं पन, भन्ते, अरियस्स विनये सब्बेन सब्बं सब्बथा सब्बं वोहारसमुच्छेदो होति? साधु मे, भन्ते, भगवा तथा धम्मं देसेतु यथा अरियस्स विनये सब्बेन सब्बं सब्बथा सब्बं वोहारसमुच्छेदो होती’’ति। ‘‘तेन हि, गहपति, सुणाहि, साधुकं मनसि करोहि, भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो पोतलियो गहपति भगवतो पच्‍चस्सोसि। भगवा एतदवोच –

    ‘‘Yathā kathaṃ pana, bhante, ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hoti? Sādhu me, bhante, bhagavā tathā dhammaṃ desetu yathā ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hotī’’ti. ‘‘Tena hi, gahapati, suṇāhi, sādhukaṃ manasi karohi, bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho potaliyo gahapati bhagavato paccassosi. Bhagavā etadavoca –

    कामादीनवकथा

    Kāmādīnavakathā

    ४२. ‘‘सेय्यथापि , गहपति, कुक्‍कुरो जिघच्छादुब्बल्यपरेतो गोघातकसूनं पच्‍चुपट्ठितो अस्स। तमेनं दक्खो गोघातको वा गोघातकन्तेवासी वा अट्ठिकङ्कलं सुनिक्‍कन्तं निक्‍कन्तं निम्मंसं लोहितमक्खितं उपसुम्भेय्य 21। तं किं मञ्‍ञसि, गहपति, अपि नु खो सो कुक्‍कुरो अमुं अट्ठिकङ्कलं सुनिक्‍कन्तं निक्‍कन्तं निम्मंसं लोहितमक्खितं पलेहन्तो जिघच्छादुब्बल्यं पटिविनेय्या’’ति?

    42. ‘‘Seyyathāpi , gahapati, kukkuro jighacchādubbalyapareto goghātakasūnaṃ paccupaṭṭhito assa. Tamenaṃ dakkho goghātako vā goghātakantevāsī vā aṭṭhikaṅkalaṃ sunikkantaṃ nikkantaṃ nimmaṃsaṃ lohitamakkhitaṃ upasumbheyya 22. Taṃ kiṃ maññasi, gahapati, api nu kho so kukkuro amuṃ aṭṭhikaṅkalaṃ sunikkantaṃ nikkantaṃ nimmaṃsaṃ lohitamakkhitaṃ palehanto jighacchādubbalyaṃ paṭivineyyā’’ti?

    ‘‘नो हेतं, भन्ते’’।

    ‘‘No hetaṃ, bhante’’.

    ‘‘तं किस्स हेतु’’?

    ‘‘Taṃ kissa hetu’’?

    ‘‘अदुञ्हि, भन्ते, अट्ठिकङ्कलं सुनिक्‍कन्तं निक्‍कन्तं निम्मंसं लोहितमक्खितं। यावदेव पन सो कुक्‍कुरो किलमथस्स विघातस्स भागी अस्साति। एवमेव खो, गहपति, अरियसावको इति पटिसञ्‍चिक्खति – ‘अट्ठिकङ्कलूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा 23, आदीनवो एत्थ भिय्यो’ति। एवमेतं यथाभूतं सम्मप्पञ्‍ञाय दिस्वा यायं उपेक्खा नानत्ता नानत्तसिता तं अभिनिवज्‍जेत्वा, यायं उपेक्खा एकत्ता एकत्तसिता यत्थ सब्बसो लोकामिसूपादाना अपरिसेसा निरुज्झन्ति तमेवूपेक्खं भावेति।

    ‘‘Aduñhi, bhante, aṭṭhikaṅkalaṃ sunikkantaṃ nikkantaṃ nimmaṃsaṃ lohitamakkhitaṃ. Yāvadeva pana so kukkuro kilamathassa vighātassa bhāgī assāti. Evameva kho, gahapati, ariyasāvako iti paṭisañcikkhati – ‘aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā 24, ādīnavo ettha bhiyyo’ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā yāyaṃ upekkhā nānattā nānattasitā taṃ abhinivajjetvā, yāyaṃ upekkhā ekattā ekattasitā yattha sabbaso lokāmisūpādānā aparisesā nirujjhanti tamevūpekkhaṃ bhāveti.

    ४३. ‘‘सेय्यथापि, गहपति, गिज्झो वा कङ्को वा कुललो वा मंसपेसिं आदाय उड्डीयेय्य 25। तमेनं गिज्झापि कङ्कापि कुललापि अनुपतित्वा अनुपतित्वा वितच्छेय्युं विस्सज्‍जेय्युं 26। तं किं मञ्‍ञसि, गहपति, सचे सो गिज्झो वा कङ्को वा कुललो वा तं मंसपेसिं न खिप्पमेव पटिनिस्सज्‍जेय्य, सो ततोनिदानं मरणं वा निगच्छेय्य मरणमत्तं वा दुक्ख’’न्ति?

    43. ‘‘Seyyathāpi, gahapati, gijjho vā kaṅko vā kulalo vā maṃsapesiṃ ādāya uḍḍīyeyya 27. Tamenaṃ gijjhāpi kaṅkāpi kulalāpi anupatitvā anupatitvā vitaccheyyuṃ vissajjeyyuṃ 28. Taṃ kiṃ maññasi, gahapati, sace so gijjho vā kaṅko vā kulalo vā taṃ maṃsapesiṃ na khippameva paṭinissajjeyya, so tatonidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkha’’nti?

    ‘‘एवं, भन्ते’’।

    ‘‘Evaṃ, bhante’’.

    ‘‘एवमेव खो, गहपति, अरियसावको इति पटिसञ्‍चिक्खति – ‘मंसपेसूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’ति। एवमेतं यथाभूतं सम्मप्पञ्‍ञाय दिस्वा यायं उपेक्खा नानत्ता नानत्तसिता तं अभिनिवज्‍जेत्वा यायं उपेक्खा एकत्ता एकत्तसिता यत्थ सब्बसो लोकामिसूपादाना अपरिसेसा निरुज्झन्ति तमेवूपेक्खं भावेति।

    ‘‘Evameva kho, gahapati, ariyasāvako iti paṭisañcikkhati – ‘maṃsapesūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā yāyaṃ upekkhā nānattā nānattasitā taṃ abhinivajjetvā yāyaṃ upekkhā ekattā ekattasitā yattha sabbaso lokāmisūpādānā aparisesā nirujjhanti tamevūpekkhaṃ bhāveti.

    ४४. ‘‘सेय्यथापि, गहपति, पुरिसो आदित्तं तिणुक्‍कं आदाय पटिवातं गच्छेय्य। तं किं मञ्‍ञसि, गहपति, सचे सो पुरिसो तं आदित्तं तिणुक्‍कं न खिप्पमेव पटिनिस्सज्‍जेय्य तस्स सा आदित्ता तिणुक्‍का हत्थं वा दहेय्य बाहुं वा दहेय्य अञ्‍ञतरं वा अञ्‍ञतरं वा अङ्गपच्‍चङ्गं 29 दहेय्य, सो ततोनिदानं मरणं वा निगच्छेय्य मरणमत्तं वा दुक्ख’’न्ति?

    44. ‘‘Seyyathāpi, gahapati, puriso ādittaṃ tiṇukkaṃ ādāya paṭivātaṃ gaccheyya. Taṃ kiṃ maññasi, gahapati, sace so puriso taṃ ādittaṃ tiṇukkaṃ na khippameva paṭinissajjeyya tassa sā ādittā tiṇukkā hatthaṃ vā daheyya bāhuṃ vā daheyya aññataraṃ vā aññataraṃ vā aṅgapaccaṅgaṃ 30 daheyya, so tatonidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkha’’nti?

    ‘‘एवं, भन्ते’’।

    ‘‘Evaṃ, bhante’’.

    ‘‘एवमेव खो, गहपति, अरियसावको इति पटिसञ्‍चिक्खति – ‘तिणुक्‍कूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’ति। एवमेतं यथाभूतं सम्मप्पञ्‍ञाय दिस्वा…पे॰… तमेवूपेक्खं भावेति।

    ‘‘Evameva kho, gahapati, ariyasāvako iti paṭisañcikkhati – ‘tiṇukkūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā…pe… tamevūpekkhaṃ bhāveti.

    ४५. ‘‘सेय्यथापि , गहपति, अङ्गारकासु साधिकपोरिसा, पूरा अङ्गारानं वीतच्‍चिकानं वीतधूमानं। अथ पुरिसो आगच्छेय्य जीवितुकामो अमरितुकामो सुखकामो दुक्खप्पटिक्‍कूलो। तमेनं द्वे बलवन्तो पुरिसा नानाबाहासु गहेत्वा अङ्गारकासुं उपकड्ढेय्युं। तं किं मञ्‍ञसि, गहपति, अपि नु सो पुरिसो इतिचितिचेव कायं सन्‍नामेय्या’’ति?

    45. ‘‘Seyyathāpi , gahapati, aṅgārakāsu sādhikaporisā, pūrā aṅgārānaṃ vītaccikānaṃ vītadhūmānaṃ. Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhappaṭikkūlo. Tamenaṃ dve balavanto purisā nānābāhāsu gahetvā aṅgārakāsuṃ upakaḍḍheyyuṃ. Taṃ kiṃ maññasi, gahapati, api nu so puriso iticiticeva kāyaṃ sannāmeyyā’’ti?

    ‘‘एवं, भन्ते’’।

    ‘‘Evaṃ, bhante’’.

    ‘‘तं किस्स हेतु’’?

    ‘‘Taṃ kissa hetu’’?

    ‘‘विदितञ्हि , भन्ते, तस्स पुरिसस्स इमञ्‍चाहं अङ्गारकासुं पपतिस्सामि, ततोनिदानं मरणं वा निगच्छिस्सामि मरणमत्तं वा दुक्ख’’न्ति। ‘‘एवमेव खो, गहपति, अरियसावको इति पटिसञ्‍चिक्खति – ‘अङ्गारकासूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’ति। एवमेतं यथाभूतं सम्मप्पञ्‍ञाय दिस्वा…पे॰… तमेवूपेक्खं भावेति।

    ‘‘Viditañhi , bhante, tassa purisassa imañcāhaṃ aṅgārakāsuṃ papatissāmi, tatonidānaṃ maraṇaṃ vā nigacchissāmi maraṇamattaṃ vā dukkha’’nti. ‘‘Evameva kho, gahapati, ariyasāvako iti paṭisañcikkhati – ‘aṅgārakāsūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā…pe… tamevūpekkhaṃ bhāveti.

    ४६. ‘‘सेय्यथापि , गहपति, पुरिसो सुपिनकं पस्सेय्य आरामरामणेय्यकं वनरामणेय्यकं भूमिरामणेय्यकं पोक्खरणिरामणेय्यकं। सो पटिबुद्धो न किञ्‍चि पटिपस्सेय्य 31। एवमेव खो, गहपति, अरियसावको इति पटिसञ्‍चिक्खति – ‘सुपिनकूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’ति…पे॰… तमेवूपेक्खं भावेति।

    46. ‘‘Seyyathāpi , gahapati, puriso supinakaṃ passeyya ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇirāmaṇeyyakaṃ. So paṭibuddho na kiñci paṭipasseyya 32. Evameva kho, gahapati, ariyasāvako iti paṭisañcikkhati – ‘supinakūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti…pe… tamevūpekkhaṃ bhāveti.

    ४७. ‘‘सेय्यथापि, गहपति, पुरिसो याचितकं भोगं याचित्वा यानं वा 33 पोरिसेय्यं 34 पवरमणिकुण्डलं। सो तेहि याचितकेहि भोगेहि पुरक्खतो परिवुतो अन्तरापणं पटिपज्‍जेय्य। तमेनं जनो दिस्वा एवं वदेय्य – ‘भोगी वत, भो, पुरिसो, एवं किर भोगिनो भोगानि भुञ्‍जन्ती’ति। तमेनं सामिका यत्थ यत्थेव पस्सेय्युं तत्थ तत्थेव सानि हरेय्युं। तं किं मञ्‍ञसि, गहपति, अलं नु खो तस्स पुरिसस्स अञ्‍ञथत्ताया’’ति?

    47. ‘‘Seyyathāpi, gahapati, puriso yācitakaṃ bhogaṃ yācitvā yānaṃ vā 35 poriseyyaṃ 36 pavaramaṇikuṇḍalaṃ. So tehi yācitakehi bhogehi purakkhato parivuto antarāpaṇaṃ paṭipajjeyya. Tamenaṃ jano disvā evaṃ vadeyya – ‘bhogī vata, bho, puriso, evaṃ kira bhogino bhogāni bhuñjantī’ti. Tamenaṃ sāmikā yattha yattheva passeyyuṃ tattha tattheva sāni hareyyuṃ. Taṃ kiṃ maññasi, gahapati, alaṃ nu kho tassa purisassa aññathattāyā’’ti?

    ‘‘एवं, भन्ते’’।

    ‘‘Evaṃ, bhante’’.

    ‘‘तं किस्स हेतु’’?

    ‘‘Taṃ kissa hetu’’?

    ‘‘सामिनो हि, भन्ते, सानि हरन्ती’’ति। ‘‘एवमेव खो, गहपति, अरियसावको इति पटिसञ्‍चिक्खति – ‘याचितकूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’ति…पे॰… तमेवूपेक्खं भावेति।

    ‘‘Sāmino hi, bhante, sāni harantī’’ti. ‘‘Evameva kho, gahapati, ariyasāvako iti paṭisañcikkhati – ‘yācitakūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti…pe… tamevūpekkhaṃ bhāveti.

    ४८. ‘‘सेय्यथापि, गहपति, गामस्स वा निगमस्स वा अविदूरे तिब्बो वनसण्डो। तत्रस्स रुक्खो सम्पन्‍नफलो च उपपन्‍नफलो 37 च, न चस्सु कानिचि फलानि भूमियं पतितानि। अथ पुरिसो आगच्छेय्य फलत्थिको फलगवेसी फलपरियेसनं चरमानो। सो तं वनसण्डं अज्झोगाहेत्वा तं रुक्खं पस्सेय्य सम्पन्‍नफलञ्‍च उपपन्‍नफलञ्‍च। तस्स एवमस्स – ‘अयं खो रुक्खो सम्पन्‍नफलो च उपपन्‍नफलो च, नत्थि च कानिचि फलानि भूमियं पतितानि। जानामि खो पनाहं रुक्खं आरोहितुं 38। यंनूनाहं इमं रुक्खं आरोहित्वा यावदत्थञ्‍च खादेय्यं उच्छङ्गञ्‍च पूरेय्य’न्ति। सो तं रुक्खं आरोहित्वा यावदत्थञ्‍च खादेय्य उच्छङ्गञ्‍च पूरेय्य। अथ दुतियो पुरिसो आगच्छेय्य फलत्थिको फलगवेसी फलपरियेसनं चरमानो तिण्हं कुठारिं 39 आदाय। सो तं वनसण्डं अज्झोगाहेत्वा तं रुक्खं पस्सेय्य सम्पन्‍नफलञ्‍च उपपन्‍नफलञ्‍च। तस्स एवमस्स – ‘अयं खो रुक्खो सम्पन्‍नफलो च उपपन्‍नफलो च, नत्थि च कानिचि फलानि भूमियं पतितानि। न खो पनाहं जानामि रुक्खं आरोहितुं। यंनूनाहं इमं रुक्खं मूलतो छेत्वा यावदत्थञ्‍च खादेय्यं उच्छङ्गञ्‍च पूरेय्य’न्ति। सो तं रुक्खं मूलतोव छिन्देय्य। तं किं मञ्‍ञसि, गहपति, अमुको 40 यो सो पुरिसो पठमं रुक्खं आरूळ्हो सचे सो न खिप्पमेव ओरोहेय्य तस्स सो रुक्खो पपतन्तो हत्थं वा भञ्‍जेय्य पादं वा भञ्‍जेय्य अञ्‍ञतरं वा अञ्‍ञतरं वा अङ्गपच्‍चङ्गं भञ्‍जेय्य, सो ततोनिदानं मरणं वा निगच्छेय्य मरणमत्तं वा दुक्ख’’न्ति?

    48. ‘‘Seyyathāpi, gahapati, gāmassa vā nigamassa vā avidūre tibbo vanasaṇḍo. Tatrassa rukkho sampannaphalo ca upapannaphalo 41 ca, na cassu kānici phalāni bhūmiyaṃ patitāni. Atha puriso āgaccheyya phalatthiko phalagavesī phalapariyesanaṃ caramāno. So taṃ vanasaṇḍaṃ ajjhogāhetvā taṃ rukkhaṃ passeyya sampannaphalañca upapannaphalañca. Tassa evamassa – ‘ayaṃ kho rukkho sampannaphalo ca upapannaphalo ca, natthi ca kānici phalāni bhūmiyaṃ patitāni. Jānāmi kho panāhaṃ rukkhaṃ ārohituṃ 42. Yaṃnūnāhaṃ imaṃ rukkhaṃ ārohitvā yāvadatthañca khādeyyaṃ ucchaṅgañca pūreyya’nti. So taṃ rukkhaṃ ārohitvā yāvadatthañca khādeyya ucchaṅgañca pūreyya. Atha dutiyo puriso āgaccheyya phalatthiko phalagavesī phalapariyesanaṃ caramāno tiṇhaṃ kuṭhāriṃ 43 ādāya. So taṃ vanasaṇḍaṃ ajjhogāhetvā taṃ rukkhaṃ passeyya sampannaphalañca upapannaphalañca. Tassa evamassa – ‘ayaṃ kho rukkho sampannaphalo ca upapannaphalo ca, natthi ca kānici phalāni bhūmiyaṃ patitāni. Na kho panāhaṃ jānāmi rukkhaṃ ārohituṃ. Yaṃnūnāhaṃ imaṃ rukkhaṃ mūlato chetvā yāvadatthañca khādeyyaṃ ucchaṅgañca pūreyya’nti. So taṃ rukkhaṃ mūlatova chindeyya. Taṃ kiṃ maññasi, gahapati, amuko 44 yo so puriso paṭhamaṃ rukkhaṃ ārūḷho sace so na khippameva oroheyya tassa so rukkho papatanto hatthaṃ vā bhañjeyya pādaṃ vā bhañjeyya aññataraṃ vā aññataraṃ vā aṅgapaccaṅgaṃ bhañjeyya, so tatonidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkha’’nti?

    ‘‘एवं, भन्ते’’।

    ‘‘Evaṃ, bhante’’.

    ‘‘एवमेव खो, गहपति, अरियसावको इति पटिसञ्‍चिक्खति – ‘रुक्खफलूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’ति। एवमेतं यथाभूतं सम्मप्पञ्‍ञाय दिस्वा यायं उपेक्खा नानत्ता नानत्तसिता तं अभिनिवज्‍जेत्वा यायं उपेक्खा एकत्ता एकत्तसिता यत्थ सब्बसो लोकामिसूपादाना अपरिसेसा निरुज्झन्ति तमेवूपेक्खं भावेति।

    ‘‘Evameva kho, gahapati, ariyasāvako iti paṭisañcikkhati – ‘rukkhaphalūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā yāyaṃ upekkhā nānattā nānattasitā taṃ abhinivajjetvā yāyaṃ upekkhā ekattā ekattasitā yattha sabbaso lokāmisūpādānā aparisesā nirujjhanti tamevūpekkhaṃ bhāveti.

    ४९. ‘‘स खो सो, गहपति, अरियसावको इमंयेव अनुत्तरं उपेक्खासतिपारिसुद्धिं आगम्म अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो…पे॰… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति।

    49. ‘‘Sa kho so, gahapati, ariyasāvako imaṃyeva anuttaraṃ upekkhāsatipārisuddhiṃ āgamma anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

    ‘‘स खो सो, गहपति, अरियसावको इमंयेव अनुत्तरं उपेक्खासतिपारिसुद्धिं आगम्म दिब्बेन चक्खुना विसुद्धेन अतिक्‍कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्‍जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते…पे॰… यथाकम्मूपगे सत्ते पजानाति।

    ‘‘Sa kho so, gahapati, ariyasāvako imaṃyeva anuttaraṃ upekkhāsatipārisuddhiṃ āgamma dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate…pe… yathākammūpage satte pajānāti.

    ‘‘स खो सो, गहपति, अरियसावको इमंयेव अनुत्तरं उपेक्खासतिपारिसुद्धिं आगम्म आसवानं खया अनासवं चेतोविमुत्तिं पञ्‍ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरति। एत्तावता खो, गहपति, अरियस्स विनये सब्बेन सब्बं सब्बथा सब्बं वोहारसमुच्छेदो होति।

    ‘‘Sa kho so, gahapati, ariyasāvako imaṃyeva anuttaraṃ upekkhāsatipārisuddhiṃ āgamma āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ettāvatā kho, gahapati, ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hoti.

    ५०. ‘‘तं किं मञ्‍ञसि, गहपति, यथा अरियस्स विनये सब्बेन सब्बं सब्बथा सब्बं वोहारसमुच्छेदो होति, अपि नु त्वं एवरूपं वोहारसमुच्छेदं अत्तनि समनुपस्ससी’’ति? ‘‘को चाहं, भन्ते, को च अरियस्स विनये सब्बेन सब्बं सब्बथा सब्बं वोहारसमुच्छेदो! आरका अहं, भन्ते, अरियस्स विनये सब्बेन सब्बं सब्बथा सब्बं वोहारसमुच्छेदा। मयञ्हि, भन्ते, पुब्बे अञ्‍ञतित्थिये परिब्बाजके अनाजानीयेव समाने आजानीयाति अमञ्‍ञिम्ह, अनाजानीयेव समाने आजानीयभोजनं भोजिम्ह, अनाजानीयेव समाने आजानीयठाने ठपिम्ह; भिक्खू पन मयं, भन्ते, आजानीयेव समाने अनाजानीयाति अमञ्‍ञिम्ह, आजानीयेव समाने अनाजानीयभोजनं भोजिम्ह, आजानीयेव समाने अनाजानीयठाने ठपिम्ह; इदानि पन मयं, भन्ते, अञ्‍ञतित्थिये परिब्बाजके अनाजानीयेव समाने अनाजानीयाति जानिस्साम, अनाजानीयेव समाने अनाजानीयभोजनं भोजेस्साम, अनाजानीयेव समाने अनाजानीयठाने ठपेस्साम। भिक्खू पन मयं, भन्ते, आजानीयेव समाने आजानीयाति जानिस्साम आजानीयेव समाने आजानीयभोजनं भोजेस्साम, आजानीयेव समाने आजानीयठाने ठपेस्साम। अजनेसि वत मे, भन्ते, भगवा समणेसु समणप्पेमं, समणेसु समणप्पसादं, समणेसु समणगारवं। अभिक्‍कन्तं, भन्ते, अभिक्‍कन्तं, भन्ते ! सेय्यथापि, भन्ते, निक्‍कुज्‍जितं वा उक्‍कुज्‍जेय्य, पटिच्छन्‍नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्‍जोतं धारेय्य, चक्खुमन्तो रूपानि दक्खन्तीति; एवमेवं खो, भन्ते, भगवता अनेकपरियायेन धम्मो पकासितो। एसाहं, भन्ते, भगवन्तं सरणं गच्छामि धम्मञ्‍च भिक्खुसङ्घञ्‍च। उपासकं मं भगवा धारेतु अज्‍जतग्गे पाणुपेतं सरणं गत’’न्ति।

    50. ‘‘Taṃ kiṃ maññasi, gahapati, yathā ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hoti, api nu tvaṃ evarūpaṃ vohārasamucchedaṃ attani samanupassasī’’ti? ‘‘Ko cāhaṃ, bhante, ko ca ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo! Ārakā ahaṃ, bhante, ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedā. Mayañhi, bhante, pubbe aññatitthiye paribbājake anājānīyeva samāne ājānīyāti amaññimha, anājānīyeva samāne ājānīyabhojanaṃ bhojimha, anājānīyeva samāne ājānīyaṭhāne ṭhapimha; bhikkhū pana mayaṃ, bhante, ājānīyeva samāne anājānīyāti amaññimha, ājānīyeva samāne anājānīyabhojanaṃ bhojimha, ājānīyeva samāne anājānīyaṭhāne ṭhapimha; idāni pana mayaṃ, bhante, aññatitthiye paribbājake anājānīyeva samāne anājānīyāti jānissāma, anājānīyeva samāne anājānīyabhojanaṃ bhojessāma, anājānīyeva samāne anājānīyaṭhāne ṭhapessāma. Bhikkhū pana mayaṃ, bhante, ājānīyeva samāne ājānīyāti jānissāma ājānīyeva samāne ājānīyabhojanaṃ bhojessāma, ājānīyeva samāne ājānīyaṭhāne ṭhapessāma. Ajanesi vata me, bhante, bhagavā samaṇesu samaṇappemaṃ, samaṇesu samaṇappasādaṃ, samaṇesu samaṇagāravaṃ. Abhikkantaṃ, bhante, abhikkantaṃ, bhante ! Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, cakkhumanto rūpāni dakkhantīti; evamevaṃ kho, bhante, bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.

    पोतलियसुत्तं निट्ठितं चतुत्थं।

    Potaliyasuttaṃ niṭṭhitaṃ catutthaṃ.







    Footnotes:
    1. अज्झोगहेत्वा (सी॰ स्या॰ कं॰), अज्झोगाहित्वा (पी॰ क॰)
    2. पापुरणो (सी॰ स्या॰ कं॰)
    3. छत्तुपाहनो (क॰)
    4. एवञ्‍च मे (स्या॰), एवं मे (क॰)
    5. ajjhogahetvā (sī. syā. kaṃ.), ajjhogāhitvā (pī. ka.)
    6. pāpuraṇo (sī. syā. kaṃ.)
    7. chattupāhano (ka.)
    8. evañca me (syā.), evaṃ me (ka.)
    9. सच्‍चं वाचं (स्या॰)
    10. ये मे पन (स्या॰ क॰)
    11. वित्थारेत्वा (क॰)
    12. saccaṃ vācaṃ (syā.)
    13. ye me pana (syā. ka.)
    14. vitthāretvā (ka.)
    15. अहञ्‍चे (?)
    16. अनुविच्‍च विञ्‍ञू (सी॰ स्या॰ पी॰)
    17. ahañce (?)
    18. anuvicca viññū (sī. syā. pī.)
    19. अविभत्ता (स्या॰ क॰)
    20. avibhattā (syā. ka.)
    21. उपच्छुभेय्य (सी॰ पी॰), उपच्छूभेय्य (स्या॰ कं॰), उपच्‍चुम्भेय्य (क॰)
    22. upacchubheyya (sī. pī.), upacchūbheyya (syā. kaṃ.), upaccumbheyya (ka.)
    23. बहूपायासा (सी॰ स्या॰ कं॰ पी॰)
    24. bahūpāyāsā (sī. syā. kaṃ. pī.)
    25. उड्डयेय्य (स्या॰ पी॰)
    26. विराजेय्युं (सी॰ स्या॰ कं॰ पी॰)
    27. uḍḍayeyya (syā. pī.)
    28. virājeyyuṃ (sī. syā. kaṃ. pī.)
    29. दहेय्य। अञ्‍ञतरं वा अङ्गपच्‍चङ्ग (सी॰ पी॰)
    30. daheyya. aññataraṃ vā aṅgapaccaṅga (sī. pī.)
    31. पस्सेय्य (सी॰ स्या॰ कं॰ पी॰)
    32. passeyya (sī. syā. kaṃ. pī.)
    33. यानं (स्या॰ कं॰ पी॰)
    34. पोरोसेय्यं (सी॰ पी॰ क॰), ओरोपेय्य (स्या॰ कं॰)
    35. yānaṃ (syā. kaṃ. pī.)
    36. poroseyyaṃ (sī. pī. ka.), oropeyya (syā. kaṃ.)
    37. उप्पन्‍नफलो (स्या॰)
    38. आरुहितुं (सी॰)
    39. कुधारिं (स्या॰ कं॰ क॰)
    40. असु (सी॰ पी॰)
    41. uppannaphalo (syā.)
    42. āruhituṃ (sī.)
    43. kudhāriṃ (syā. kaṃ. ka.)
    44. asu (sī. pī.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ४. पोतलियसुत्तवण्णना • 4. Potaliyasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ४. पोतलियसुत्तवण्णना • 4. Potaliyasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact