Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā)

    ४. पोतलियसुत्तवण्णना

    4. Potaliyasuttavaṇṇanā

    ३१. एवं मे सुतन्ति पोतलियसुत्तं। तत्थ अङ्गुत्तरापेसूति अङ्गायेव सो जनपदो, महिया पनस्स उत्तरेन या आपो, तासं अविदूरत्ता उत्तरापोतिपि वुच्‍चति। कतरमहिया उत्तरेन या आपोति, महामहिया। तत्थायं आविभावकथा – अयं किर जम्बुदीपो दससहस्सयोजनपरिमाणो। तत्थ च चतुसहस्सयोजनप्पमाणो पदेसो उदकेन अज्झोत्थटो समुद्दोति सङ्खं गतो । तिसहस्सयोजनप्पमाणे मनुस्सा वसन्ति। तिसहस्सयोजनप्पमाणे हिमवा पतिट्ठितो उब्बेधेन पञ्‍चयोजनसतिको चतुरासीतिकूटसहस्सपटिमण्डितो समन्ततो सन्दमानपञ्‍चसतनदीविचित्तो, यत्थ आयामवित्थारेन चेव गम्भीरताय च पण्णासपण्णासयोजना दियड्ढयोजनसतपरिमण्डला अनोतत्तदहो कण्णमुण्डदहो रथकारदहो छद्दन्तदहो कुणालदहो मन्दाकिनीदहो सीहपपातदहोति सत्त महासरा पतिट्ठिता। तेसु अनोतत्तदहो सुदस्सनकूटं चित्रकूटं काळकूटं गन्धमादनकूटं केलासकूटन्ति इमेहि पञ्‍चहि पब्बतेहि परिक्खित्तो।

    31.Evaṃme sutanti potaliyasuttaṃ. Tattha aṅguttarāpesūti aṅgāyeva so janapado, mahiyā panassa uttarena yā āpo, tāsaṃ avidūrattā uttarāpotipi vuccati. Kataramahiyā uttarena yā āpoti, mahāmahiyā. Tatthāyaṃ āvibhāvakathā – ayaṃ kira jambudīpo dasasahassayojanaparimāṇo. Tattha ca catusahassayojanappamāṇo padeso udakena ajjhotthaṭo samuddoti saṅkhaṃ gato . Tisahassayojanappamāṇe manussā vasanti. Tisahassayojanappamāṇe himavā patiṭṭhito ubbedhena pañcayojanasatiko caturāsītikūṭasahassapaṭimaṇḍito samantato sandamānapañcasatanadīvicitto, yattha āyāmavitthārena ceva gambhīratāya ca paṇṇāsapaṇṇāsayojanā diyaḍḍhayojanasataparimaṇḍalā anotattadaho kaṇṇamuṇḍadaho rathakāradaho chaddantadaho kuṇāladaho mandākinīdaho sīhapapātadahoti satta mahāsarā patiṭṭhitā. Tesu anotattadaho sudassanakūṭaṃ citrakūṭaṃ kāḷakūṭaṃ gandhamādanakūṭaṃ kelāsakūṭanti imehi pañcahi pabbatehi parikkhitto.

    तत्थ सुदस्सनकूटं सोवण्णमयं द्वियोजनसतुब्बेधं अन्तोवङ्कं काकमुखसण्ठानं तमेव सरं पटिच्छादेत्वा ठितं। चित्रकूटं सब्बरतनमयं। काळकूटं अञ्‍जनमयं। गन्धमादनकूटं सानुमयं अब्भन्तरे मुग्गवण्णं, मूलगन्धो सारगन्धो फेग्गुगन्धो तचगन्धो पपटिकगन्धो रसगन्धो पत्तगन्धो पुप्फगन्धो फलगन्धो गन्धगन्धोति इमेहि दसहि गन्धेहि उस्सन्‍नं नानप्पकारओसधसञ्छन्‍नं, काळपक्खउपोसथदिवसे आदित्तमिव अङ्गारं जलन्तं तिट्ठति। केलासकूटं रजतमयं। सब्बानि सुदस्सनेन समानुब्बेधसण्ठानानि, तमेव सरं पटिच्छादेत्वा ठितानि। तानि सब्बानि देवानुभावेन नागानुभावेन च वस्सन्ति, नदियो च तेसु सन्दन्ति। तं सब्बम्पि उदकं अनोतत्तमेव पविसति। चन्दिमसूरिया दक्खिणेन वा उत्तरेन वा गच्छन्ता पब्बतन्तरेन तत्थ ओभासं करोन्ति, उजुं गच्छन्ता न करोन्ति, तेनेवस्स अनोतत्तन्ति सङ्खा उदपादि।

    Tattha sudassanakūṭaṃ sovaṇṇamayaṃ dviyojanasatubbedhaṃ antovaṅkaṃ kākamukhasaṇṭhānaṃ tameva saraṃ paṭicchādetvā ṭhitaṃ. Citrakūṭaṃ sabbaratanamayaṃ. Kāḷakūṭaṃ añjanamayaṃ. Gandhamādanakūṭaṃ sānumayaṃ abbhantare muggavaṇṇaṃ, mūlagandho sāragandho pheggugandho tacagandho papaṭikagandho rasagandho pattagandho pupphagandho phalagandho gandhagandhoti imehi dasahi gandhehi ussannaṃ nānappakāraosadhasañchannaṃ, kāḷapakkhauposathadivase ādittamiva aṅgāraṃ jalantaṃ tiṭṭhati. Kelāsakūṭaṃ rajatamayaṃ. Sabbāni sudassanena samānubbedhasaṇṭhānāni, tameva saraṃ paṭicchādetvā ṭhitāni. Tāni sabbāni devānubhāvena nāgānubhāvena ca vassanti, nadiyo ca tesu sandanti. Taṃ sabbampi udakaṃ anotattameva pavisati. Candimasūriyā dakkhiṇena vā uttarena vā gacchantā pabbatantarena tattha obhāsaṃ karonti, ujuṃ gacchantā na karonti, tenevassa anotattanti saṅkhā udapādi.

    तत्थ मनोहरसिलातलानि निम्मच्छकच्छपानि फलिकसदिसनिम्मलुदकानि न्हानतित्थानि सुपटियत्तानि होन्ति, येसु बुद्धपच्‍चेकबुद्धखीणासवा च इद्धिमन्तो च इसयो न्हायन्ति, देवयक्खादयो उय्यानकीळकं कीळन्ति।

    Tattha manoharasilātalāni nimmacchakacchapāni phalikasadisanimmaludakāni nhānatitthāni supaṭiyattāni honti, yesu buddhapaccekabuddhakhīṇāsavā ca iddhimanto ca isayo nhāyanti, devayakkhādayo uyyānakīḷakaṃ kīḷanti.

    तस्स चतूसु पस्सेसु सीहमुखं हत्थिमुखं अस्समुखं उसभमुखन्ति चत्तारि मुखानि होन्ति, येहि चतस्सो नदियो सन्दन्ति। सीहमुखेन निक्खन्तनदीतीरे सीहा बहुतरा होन्ति। हत्थिमुखादीहि हत्थिअस्सउसभा। पुरत्थिमदिसतो निक्खन्तनदी अनोतत्तं तिक्खत्तुं पदक्खिणं कत्वा इतरा तिस्सो नदियो अनुपगम्म पाचीनहिमवन्तेनेव अमनुस्सपथं गन्त्वा महासमुद्दं पविसति। पच्छिमदिसतो च उत्तरदिसतो च निक्खन्तनदियोपि तथेव पदक्खिणं कत्वा पच्छिमहिमवन्तेनेव उत्तरहिमवन्तेनेव च अमनुस्सपथं गन्त्वा महासमुद्दं पविसन्ति। दक्खिणदिसतो निक्खन्तनदी पन तं तिक्खत्तुं पदक्खिणं कत्वा दक्खिणेन उजुकं पासाणपिट्ठेनेव सट्ठियोजनानि गन्त्वा पब्बतं पहरित्वा वुट्ठाय परिक्खेपेन तिगावुतप्पमाणा उदकधारा च हुत्वा आकासेन सट्ठियोजनानि गन्त्वा तियग्गळे नाम पासाणे पतिता, पासाणो उदकधारावेगेन भिन्‍नो। तत्थ पञ्‍ञासयोजनप्पमाणा तियग्गळा नाम पोक्खरणी जाता, पोक्खरणिया कूलं भिन्दित्वा पासाणं पविसित्वा सट्ठियोजनानि गता। ततो घनपथविं भिन्दित्वा उमङ्गेन सट्ठियोजनानि गन्त्वा विञ्झुं नाम तिरच्छानपब्बतं पहरित्वा हत्थतले पञ्‍चङ्गुलिसदिसा पञ्‍चधारा हुत्वा पवत्तन्ति। सा तिक्खत्तुं अनोतत्तं पदक्खिणं कत्वा गतट्ठाने आवट्टगङ्गाति वुच्‍चति। उजुकं पासाणपिट्ठेन सट्ठियोजनानि गतट्ठाने कण्हगङ्गाति, आकासेन सट्ठियोजनानि गतट्ठाने आकासगङ्गाति, तियग्गळपासाणे पञ्‍ञासयोजनोकासे ठिता तियग्गळपोक्खरणीति, कूलं भिन्दित्वा पासाणं पविसित्वा सट्ठियोजनानि गतट्ठाने बहलगङ्गाति, उमङ्गेन सट्ठियोजनानि गतट्ठाने उमङ्गगङ्गाति वुच्‍चति। विञ्झुं नाम तिरच्छानपब्बतं पहरित्वा पञ्‍चधारा हुत्वा पवत्तट्ठाने पन गङ्गा यमुना अचिरवती सरभू महीति पञ्‍चधा सङ्खं गता। एवमेता पञ्‍च महानदियो हिमवन्ततो पभवन्ति। तासु या अयं पञ्‍चमी मही नाम, सा इध महामहीति अधिप्पेता। तस्सा उत्तरेन या आपो, तासं अविदूरत्ता सो जनपदो अङ्गुत्तरापोति वेदितब्बो। तस्मिं अङ्गुत्तरापेसु जनपदे।

    Tassa catūsu passesu sīhamukhaṃ hatthimukhaṃ assamukhaṃ usabhamukhanti cattāri mukhāni honti, yehi catasso nadiyo sandanti. Sīhamukhena nikkhantanadītīre sīhā bahutarā honti. Hatthimukhādīhi hatthiassausabhā. Puratthimadisato nikkhantanadī anotattaṃ tikkhattuṃ padakkhiṇaṃ katvā itarā tisso nadiyo anupagamma pācīnahimavanteneva amanussapathaṃ gantvā mahāsamuddaṃ pavisati. Pacchimadisato ca uttaradisato ca nikkhantanadiyopi tatheva padakkhiṇaṃ katvā pacchimahimavanteneva uttarahimavanteneva ca amanussapathaṃ gantvā mahāsamuddaṃ pavisanti. Dakkhiṇadisato nikkhantanadī pana taṃ tikkhattuṃ padakkhiṇaṃ katvā dakkhiṇena ujukaṃ pāsāṇapiṭṭheneva saṭṭhiyojanāni gantvā pabbataṃ paharitvā vuṭṭhāya parikkhepena tigāvutappamāṇā udakadhārā ca hutvā ākāsena saṭṭhiyojanāni gantvā tiyaggaḷe nāma pāsāṇe patitā, pāsāṇo udakadhārāvegena bhinno. Tattha paññāsayojanappamāṇā tiyaggaḷā nāma pokkharaṇī jātā, pokkharaṇiyā kūlaṃ bhinditvā pāsāṇaṃ pavisitvā saṭṭhiyojanāni gatā. Tato ghanapathaviṃ bhinditvā umaṅgena saṭṭhiyojanāni gantvā viñjhuṃ nāma tiracchānapabbataṃ paharitvā hatthatale pañcaṅgulisadisā pañcadhārā hutvā pavattanti. Sā tikkhattuṃ anotattaṃ padakkhiṇaṃ katvā gataṭṭhāne āvaṭṭagaṅgāti vuccati. Ujukaṃ pāsāṇapiṭṭhena saṭṭhiyojanāni gataṭṭhāne kaṇhagaṅgāti, ākāsena saṭṭhiyojanāni gataṭṭhāne ākāsagaṅgāti, tiyaggaḷapāsāṇe paññāsayojanokāse ṭhitā tiyaggaḷapokkharaṇīti, kūlaṃ bhinditvā pāsāṇaṃ pavisitvā saṭṭhiyojanāni gataṭṭhāne bahalagaṅgāti, umaṅgena saṭṭhiyojanāni gataṭṭhāne umaṅgagaṅgāti vuccati. Viñjhuṃ nāma tiracchānapabbataṃ paharitvā pañcadhārā hutvā pavattaṭṭhāne pana gaṅgā yamunā aciravatī sarabhū mahīti pañcadhā saṅkhaṃ gatā. Evametā pañca mahānadiyo himavantato pabhavanti. Tāsu yā ayaṃ pañcamī mahī nāma, sā idha mahāmahīti adhippetā. Tassā uttarena yā āpo, tāsaṃ avidūrattā so janapado aṅguttarāpoti veditabbo. Tasmiṃ aṅguttarāpesu janapade.

    आपणं नामाति तस्मिं किर निगमे वीसति आपणमुखसहस्सानि विभत्तानि अहेसुं। इति सो आपणानं उस्सन्‍नत्ता आपणन्त्वेव सङ्खं गतो। तस्स च निगमस्स अविदूरे नदीतीरे घनच्छायो रमणीयो भूमिभागो महावनसण्डो, तस्मिं भगवा विहरति। तेनेवेत्थ वसनट्ठानं न नियामितन्ति वेदितब्बं। येनञ्‍ञतरो वनसण्डो तेनुपसङ्कमीति भिक्खुसङ्घं वसनट्ठानं पेसेत्वा एककोव उपसङ्कमि पोतलियं गहपतिं सन्धाय। पोतलियोपि खो गहपतीति पोतलियोति एवंनामको गहपति। सम्पन्‍ननिवासनपावुरणोति परिपुण्णनिवासनपावुरणो , एकं दीघदसं साटकं निवत्थो एकं पारुतोति अत्थो। छत्तुपाहनाहीति छत्तं गहेत्वा उपाहना आरुय्हाति अत्थो। आसनानीति पल्‍लङ्कपीठपलालपीठकादीनि। अन्तमसो साखाभङ्गम्पि हि आसनन्तेव वुच्‍चति। गहपतिवादेनाति गहपतीति इमिना वचनेन। समुदाचरतीति वोहरति।

    Āpaṇaṃnāmāti tasmiṃ kira nigame vīsati āpaṇamukhasahassāni vibhattāni ahesuṃ. Iti so āpaṇānaṃ ussannattā āpaṇantveva saṅkhaṃ gato. Tassa ca nigamassa avidūre nadītīre ghanacchāyo ramaṇīyo bhūmibhāgo mahāvanasaṇḍo, tasmiṃ bhagavā viharati. Tenevettha vasanaṭṭhānaṃ na niyāmitanti veditabbaṃ. Yenaññataro vanasaṇḍo tenupasaṅkamīti bhikkhusaṅghaṃ vasanaṭṭhānaṃ pesetvā ekakova upasaṅkami potaliyaṃ gahapatiṃ sandhāya. Potaliyopi kho gahapatīti potaliyoti evaṃnāmako gahapati. Sampannanivāsanapāvuraṇoti paripuṇṇanivāsanapāvuraṇo , ekaṃ dīghadasaṃ sāṭakaṃ nivattho ekaṃ pārutoti attho. Chattupāhanāhīti chattaṃ gahetvā upāhanā āruyhāti attho. Āsanānīti pallaṅkapīṭhapalālapīṭhakādīni. Antamaso sākhābhaṅgampi hi āsananteva vuccati. Gahapativādenāti gahapatīti iminā vacanena. Samudācaratīti voharati.

    भगवन्तं एतदवोचाति ततियं गहपतीति वचनं अधिवासेतुं असक्‍कोन्तो भगवन्तमेतं ‘‘तयिदं, भो, गोतमा’’तिआदिवचनं अवोच। तत्थ नच्छन्‍नन्ति न अनुच्छविकं। नप्पतिरूपन्ति न सारुप्पं। आकारातिआदीनि सब्बानेव कारणवेवचनानि। दीघदसवत्थधारण-केसमस्सुनखठपनादीनि हि सब्बानेव गिहिब्यञ्‍जनानि तस्स गिहिभावं पाकटं करोन्तीति आकारा, गिहिसण्ठानेन सण्ठितत्ता लिङ्गा, गिहिभावस्स सञ्‍जानननिमित्तताय निमित्ताति वुत्ता। यथा तं गहपतिस्साति यथा गहपतिस्स आकारलिङ्गनिमित्ता भवेय्युं, तथेव तुय्हं। तेन ताहं एवं समुदाचरामीति दस्सेति। अथ सो येन कारणेन गहपतिवादं नाधिवासेति, तं पकासेन्तो ‘‘तथा हि पन मे’’तिआदिमाह।

    Bhagavantaṃ etadavocāti tatiyaṃ gahapatīti vacanaṃ adhivāsetuṃ asakkonto bhagavantametaṃ ‘‘tayidaṃ, bho, gotamā’’tiādivacanaṃ avoca. Tattha nacchannanti na anucchavikaṃ. Nappatirūpanti na sāruppaṃ. Ākārātiādīni sabbāneva kāraṇavevacanāni. Dīghadasavatthadhāraṇa-kesamassunakhaṭhapanādīni hi sabbāneva gihibyañjanāni tassa gihibhāvaṃ pākaṭaṃ karontīti ākārā, gihisaṇṭhānena saṇṭhitattā liṅgā, gihibhāvassa sañjānananimittatāya nimittāti vuttā. Yathā taṃ gahapatissāti yathā gahapatissa ākāraliṅganimittā bhaveyyuṃ, tatheva tuyhaṃ. Tena tāhaṃ evaṃ samudācarāmīti dasseti. Atha so yena kāraṇena gahapativādaṃ nādhivāseti, taṃ pakāsento ‘‘tathā hi pana me’’tiādimāha.

    निय्यातन्ति निय्यातितं। अनोवादी अनुपवादीति ‘‘ताता, कसथ, वपथ, वणिप्पथं पयोजेथा’’तिआदिना हि नयेन ओवदन्तो ओवादी नाम होति। ‘‘तुम्हे न कसथ, न वपथ, न वणिप्पथं पयोजेथ, कथं जीविस्सथ, पुत्तदारं वा भरिस्सथा’’तिआदिना नयेन पन उपवदन्तो उपवादी नाम होति। अहं पन उभयम्पि तं न करोमि। तेनाहं तत्थ अनोवादी अनुपवादीति दस्सेति। घासच्छादनपरमो विहरामीति घासमत्तञ्‍चेव अच्छादनमत्तञ्‍च परमं कत्वा विहरामि, ततो परं नत्थि, न च पत्थेमीति दीपेति।

    Niyyātanti niyyātitaṃ. Anovādī anupavādīti ‘‘tātā, kasatha, vapatha, vaṇippathaṃ payojethā’’tiādinā hi nayena ovadanto ovādī nāma hoti. ‘‘Tumhe na kasatha, na vapatha, na vaṇippathaṃ payojetha, kathaṃ jīvissatha, puttadāraṃ vā bharissathā’’tiādinā nayena pana upavadanto upavādī nāma hoti. Ahaṃ pana ubhayampi taṃ na karomi. Tenāhaṃ tattha anovādī anupavādīti dasseti. Ghāsacchādanaparamoviharāmīti ghāsamattañceva acchādanamattañca paramaṃ katvā viharāmi, tato paraṃ natthi, na ca patthemīti dīpeti.

    ३२. गिद्धिलोभो पहातब्बोति गेधभूतो लोभो पहातब्बो। अनिन्दारोसन्ति अनिन्दाभूतं अघट्टनं। निन्दारोसोति निन्दाघट्टना। वोहारसमुच्छेदायाति एत्थ वोहारोति ब्यवहारवोहारोपि पण्णत्तिपि वचनम्पि चेतनापि। तत्थ –

    32.Giddhilobhopahātabboti gedhabhūto lobho pahātabbo. Anindārosanti anindābhūtaṃ aghaṭṭanaṃ. Nindārosoti nindāghaṭṭanā. Vohārasamucchedāyāti ettha vohāroti byavahāravohāropi paṇṇattipi vacanampi cetanāpi. Tattha –

    ‘‘यो हि कोचि मनुस्सेसु, वोहारं उपजीवति।

    ‘‘Yo hi koci manussesu, vohāraṃ upajīvati;

    एवं वासेट्ठ जानाहि, वाणिजो सो न ब्राह्मणो’’ति॥ (म॰ नि॰ २.४५७) –

    Evaṃ vāseṭṭha jānāhi, vāṇijo so na brāhmaṇo’’ti. (ma. ni. 2.457) –

    अयं ब्यवहारवोहारो नाम। ‘‘सङ्खा समञ्‍ञा पञ्‍ञत्ति वोहारो’’ति (ध॰ स॰ १३१३-१३१५) अयं पण्णत्तिवोहारो नाम। ‘‘तथा तथा वोहरति अपरामस’’न्ति (म॰ नि॰ ३.३३२) अयं वचनवोहारो नाम। ‘‘अट्ठ अरियवोहारा अट्ठ अनरियवोहरा’’ति (अ॰ नि॰ ८.६७) अयं चेतनावोहारो नाम, अयमिधाधिप्पेतो। यस्मा वा पब्बजितकालतो पट्ठाय गिहीति चेतना नत्थि, समणोति चेतना होति। गिहीति वचनं नत्थि, समणोति वचनं होति। गिहीति पण्णत्ति नत्थि, समणोति पण्णत्ति होति। गिहीति ब्यवहारो नत्थि, समणोति वा पब्बजितोति वा ब्यवहारो होति। तस्मा सब्बेपेते लब्भन्ति।

    Ayaṃ byavahāravohāro nāma. ‘‘Saṅkhā samaññā paññatti vohāro’’ti (dha. sa. 1313-1315) ayaṃ paṇṇattivohāro nāma. ‘‘Tathā tathā voharati aparāmasa’’nti (ma. ni. 3.332) ayaṃ vacanavohāro nāma. ‘‘Aṭṭha ariyavohārā aṭṭha anariyavoharā’’ti (a. ni. 8.67) ayaṃ cetanāvohāro nāma, ayamidhādhippeto. Yasmā vā pabbajitakālato paṭṭhāya gihīti cetanā natthi, samaṇoti cetanā hoti. Gihīti vacanaṃ natthi, samaṇoti vacanaṃ hoti. Gihīti paṇṇatti natthi, samaṇoti paṇṇatti hoti. Gihīti byavahāro natthi, samaṇoti vā pabbajitoti vā byavahāro hoti. Tasmā sabbepete labbhanti.

    ३३. येसं खो अहं संयोजनानं हेतु पाणातिपातीति एत्थ पाणातिपातोव संयोजनं। पाणातिपातस्सेव हि हेतु पाणातिपातपच्‍चया पाणातिपाती नाम होति। पाणातिपातानं पन बहुताय ‘‘येसं खो अह’’न्ति वुत्तं। तेसाहं संयोजनानन्ति तेसं अहं पाणातिपातबन्धनानं। पहानाय समुच्छेदाय पटिपन्‍नोति इमिना अपाणातिपातसङ्खातेन कायिकसीलसंवरेन पहानत्थाय समुच्छेदनत्थाय पटिपन्‍नो। अत्तापि मं उपवदेय्याति कुन्थकिपिल्‍लिकम्पि नाम जीविता अवोरोपनकसासने पब्बजित्वा पाणातिपातमत्ततोपि ओरमितुं न सक्‍कोमि, किं मय्हं पब्बज्‍जायाति एवं अत्तापि मं उपवदेय्य। अनुविच्‍चापि मं विञ्‍ञू गरहेय्युन्ति एवरूपे नाम सासने पब्बजित्वा पाणातिपातमत्ततोपि ओरमितुं न सक्‍कोति, किं एतस्स पब्बज्‍जायाति एवं अनुविच्‍च तुलयित्वा परियोगाहेत्वा अञ्‍ञेपि विञ्‍ञू पण्डिता गरहेय्युं। एतदेव खो पन संयोजनमेतं नीवरणन्ति दससु संयोजनेसु पञ्‍चसु च नीवरणेसु अपरियापन्‍नम्पि ‘‘अट्ठ नीवरणा’’ति देसनावसेनेतं वुत्तं। वट्टबन्धनट्ठेन हि हितपटिच्छादनट्ठेन च संयोजनन्तिपि नीवरणन्तिपि वुत्तं। आसवाति पाणातिपातकारणा एको अविज्‍जासवो उप्पज्‍जति। विघातपरिळाहाति विघाता च परिळाहा च। तत्थ विघातग्गहणेन किलेसदुक्खञ्‍च विपाकदुक्खञ्‍च गहितं, परिळाहग्गहणेनपि किलेसपरिळाहो च विपाकपरिळाहो च गहितो। इमिना उपायेन सब्बत्थ अत्थो वेदितब्बो।

    33.Yesaṃ kho ahaṃ saṃyojanānaṃ hetu pāṇātipātīti ettha pāṇātipātova saṃyojanaṃ. Pāṇātipātasseva hi hetu pāṇātipātapaccayā pāṇātipātī nāma hoti. Pāṇātipātānaṃ pana bahutāya ‘‘yesaṃ kho aha’’nti vuttaṃ. Tesāhaṃsaṃyojanānanti tesaṃ ahaṃ pāṇātipātabandhanānaṃ. Pahānāya samucchedāya paṭipannoti iminā apāṇātipātasaṅkhātena kāyikasīlasaṃvarena pahānatthāya samucchedanatthāya paṭipanno. Attāpi maṃ upavadeyyāti kunthakipillikampi nāma jīvitā avoropanakasāsane pabbajitvā pāṇātipātamattatopi oramituṃ na sakkomi, kiṃ mayhaṃ pabbajjāyāti evaṃ attāpi maṃ upavadeyya. Anuviccāpi maṃ viññū garaheyyunti evarūpe nāma sāsane pabbajitvā pāṇātipātamattatopi oramituṃ na sakkoti, kiṃ etassa pabbajjāyāti evaṃ anuvicca tulayitvā pariyogāhetvā aññepi viññū paṇḍitā garaheyyuṃ. Etadeva kho pana saṃyojanametaṃ nīvaraṇanti dasasu saṃyojanesu pañcasu ca nīvaraṇesu apariyāpannampi ‘‘aṭṭha nīvaraṇā’’ti desanāvasenetaṃ vuttaṃ. Vaṭṭabandhanaṭṭhena hi hitapaṭicchādanaṭṭhena ca saṃyojanantipi nīvaraṇantipi vuttaṃ. Āsavāti pāṇātipātakāraṇā eko avijjāsavo uppajjati. Vighātapariḷāhāti vighātā ca pariḷāhā ca. Tattha vighātaggahaṇena kilesadukkhañca vipākadukkhañca gahitaṃ, pariḷāhaggahaṇenapi kilesapariḷāho ca vipākapariḷāho ca gahito. Iminā upāyena sabbattha attho veditabbo.

    ३४-४०. अयं पन विसेसो – तेसाहं संयोजनानं पहानायाति इमस्मिं पदे इमिना दिन्‍नादानसङ्खातेन कायिकसीलसंवरेन, सच्‍चवाचासङ्खातेन वाचसिकसीलसंवरेन, अपिसुणावाचासङ्खातेन वाचसिकसीलसंवरेन, अगिद्धिलोभसङ्खातेन मानसिकसीलसंवरेन, अनिन्दारोससङ्खातेन कायिकवाचसिकसीलसंवरेन , अकोधुपायाससङ्खातेन मानसिकसीलसंवरेन, अनतिमानसङ्खातेन मानसिकसीलसंवरेन पहानत्थाय समुच्छेदनत्थाय पटिपन्‍नोति एवं सब्बवारेसु योजना कातब्बा।

    34-40. Ayaṃ pana viseso – tesāhaṃ saṃyojanānaṃ pahānāyāti imasmiṃ pade iminā dinnādānasaṅkhātena kāyikasīlasaṃvarena, saccavācāsaṅkhātena vācasikasīlasaṃvarena, apisuṇāvācāsaṅkhātena vācasikasīlasaṃvarena, agiddhilobhasaṅkhātena mānasikasīlasaṃvarena, anindārosasaṅkhātena kāyikavācasikasīlasaṃvarena , akodhupāyāsasaṅkhātena mānasikasīlasaṃvarena, anatimānasaṅkhātena mānasikasīlasaṃvarena pahānatthāya samucchedanatthāya paṭipannoti evaṃ sabbavāresu yojanā kātabbā.

    अत्तापि मं उपवदेय्य अनुविच्‍चापि मं विञ्‍ञू गरहेय्युन्ति इमेसु पन पदेसु तिणसलाकम्पि नाम उपादाय अदिन्‍नं अग्गहणसासने पब्बजित्वा अदिन्‍नादानमत्ततोपि विरमितुं न सक्‍कोमि, किं मय्हं पब्बज्‍जायाति एवं अत्तापि मं उपवदेय्य। एवरूपे नाम सासने पब्बजित्वा अदिन्‍नादानमत्ततोपि ओरमितुं न सक्‍कोति, किं इमस्स पब्बज्‍जायाति एवं अनुविच्‍चापि मं विञ्‍ञू गरहेय्युं? हसापेक्खतायपि नाम दवकम्यताय वा मुसावादं अकरणसासने पब्बजित्वा। सब्बाकारेन पिसुणं अकरणसासने नाम पब्बजित्वा। अप्पमत्तकम्पि गिद्धिलोभं अकरणसासने नाम पब्बजित्वापि। ककचेन अङ्गेसु ओक्‍कन्तियमानेसुपि नाम परेसं निन्दारोसं अकरणसासने पब्बजित्वा। छिन्‍नखाणुकण्टकादीसुपि नाम कोधुपायासं अकरणसासने पब्बजित्वा। अधिमानमत्तम्पि नाम मानं अकरणसासने पब्बजित्वा अतिमानमत्तम्पि पजहितुं न सक्‍कोमि, किं मय्हं पब्बज्‍जायाति एवं अत्तापि मं उपवदेय्य। एवरूपे नाम सासने पब्बजित्वा अतिमानमत्तम्पि पजहितुं न सक्‍कोति, किं इमस्स पब्बज्‍जायाति एवं अनुविच्‍चापि मं विञ्‍ञू गरहेय्युन्ति एवं सब्बवारेसु योजना कातब्बा।

    Attāpi maṃ upavadeyya anuviccāpi maṃ viññū garaheyyunti imesu pana padesu tiṇasalākampi nāma upādāya adinnaṃ aggahaṇasāsane pabbajitvā adinnādānamattatopi viramituṃ na sakkomi, kiṃ mayhaṃ pabbajjāyāti evaṃ attāpi maṃ upavadeyya. Evarūpe nāma sāsane pabbajitvā adinnādānamattatopi oramituṃ na sakkoti, kiṃ imassa pabbajjāyāti evaṃ anuviccāpi maṃ viññū garaheyyuṃ? Hasāpekkhatāyapi nāma davakamyatāya vā musāvādaṃ akaraṇasāsane pabbajitvā. Sabbākārena pisuṇaṃ akaraṇasāsane nāma pabbajitvā. Appamattakampi giddhilobhaṃ akaraṇasāsane nāma pabbajitvāpi. Kakacena aṅgesu okkantiyamānesupi nāma paresaṃ nindārosaṃ akaraṇasāsane pabbajitvā. Chinnakhāṇukaṇṭakādīsupi nāma kodhupāyāsaṃ akaraṇasāsane pabbajitvā. Adhimānamattampi nāma mānaṃ akaraṇasāsane pabbajitvā atimānamattampi pajahituṃ na sakkomi, kiṃ mayhaṃ pabbajjāyāti evaṃ attāpi maṃ upavadeyya. Evarūpe nāma sāsane pabbajitvā atimānamattampi pajahituṃ na sakkoti, kiṃ imassa pabbajjāyāti evaṃ anuviccāpi maṃ viññū garaheyyunti evaṃ sabbavāresu yojanā kātabbā.

    आसवाति इमस्मिं पन पदे अदिन्‍नादानकारणा कामासवो दिट्ठासवो अविज्‍जासवोति तयो आसवा उप्पज्‍जन्ति, तथा मुसावादकारणा पिसुणावाचाकारणा च, गिद्धिलोभकारणा दिट्ठासवो अविज्‍जासवो च, निन्दारोसकारणा अविज्‍जासवोव, तथा कोधुपायासकारणा, अतिमानकारणा भवासवो अविज्‍जासवो चाति द्वेव आसवा उप्पज्‍जन्तीति एवं आसवुप्पत्ति वेदितब्बा।

    Āsavāti imasmiṃ pana pade adinnādānakāraṇā kāmāsavo diṭṭhāsavo avijjāsavoti tayo āsavā uppajjanti, tathā musāvādakāraṇā pisuṇāvācākāraṇā ca, giddhilobhakāraṇā diṭṭhāsavo avijjāsavo ca, nindārosakāraṇā avijjāsavova, tathā kodhupāyāsakāraṇā, atimānakāraṇā bhavāsavo avijjāsavo cāti dveva āsavā uppajjantīti evaṃ āsavuppatti veditabbā.

    इमेसु पन अट्ठसुपि वारेसु असम्मोहत्थं पुन अयं सङ्खेपविनिच्छयो – पुरिमेसु ताव चतूसु विरमितुं न सक्‍कोमीति वत्तब्बं, पच्छिमेसु पजहितुं न सक्‍कोमीति। पाणातिपातनिन्दारोसकोधुपायासेसु च एको अविज्‍जासवोव होति, अदिन्‍नादानमुसावादपिसुणावाचासु कामासवो दिट्ठासवो अविज्‍जासवो, गिद्धिलोभे दिट्ठासवो अविज्‍जासवो, अतिमाने भवासवो अविज्‍जासवो, अपाणातिपातं दिन्‍नादानं कायिकं सीलं, अमुसा अपिसुणं वाचसिकसीलं, ठपेत्वा अनिन्दारोसं सेसानि तीणि मानसिकसीलानि। यस्मा पन कायेनपि घट्टेति रोसेति वाचायपि, तस्मा अनिन्दारोसो द्वे ठानानि याति, कायिकसीलम्पि होति वाचसिकसीलम्पि। एत्तावता किं कथितं? पातिमोक्खसंवरसीलं। पातिमोक्खसंवरसीले ठितस्स च भिक्खुनो पटिसङ्खापहानवसेन गिहिवोहारसमुच्छेदो कथितोति वेदितब्बो।

    Imesu pana aṭṭhasupi vāresu asammohatthaṃ puna ayaṃ saṅkhepavinicchayo – purimesu tāva catūsu viramituṃ na sakkomīti vattabbaṃ, pacchimesu pajahituṃ na sakkomīti. Pāṇātipātanindārosakodhupāyāsesu ca eko avijjāsavova hoti, adinnādānamusāvādapisuṇāvācāsu kāmāsavo diṭṭhāsavo avijjāsavo, giddhilobhe diṭṭhāsavo avijjāsavo, atimāne bhavāsavo avijjāsavo, apāṇātipātaṃ dinnādānaṃ kāyikaṃ sīlaṃ, amusā apisuṇaṃ vācasikasīlaṃ, ṭhapetvā anindārosaṃ sesāni tīṇi mānasikasīlāni. Yasmā pana kāyenapi ghaṭṭeti roseti vācāyapi, tasmā anindāroso dve ṭhānāni yāti, kāyikasīlampi hoti vācasikasīlampi. Ettāvatā kiṃ kathitaṃ? Pātimokkhasaṃvarasīlaṃ. Pātimokkhasaṃvarasīle ṭhitassa ca bhikkhuno paṭisaṅkhāpahānavasena gihivohārasamucchedo kathitoti veditabbo.

    कामादीनवकथावण्णना

    Kāmādīnavakathāvaṇṇanā

    ४२. वित्थारदेसनायं तमेनं दक्खोति पदस्स उपसुम्भेय्याति इमिना सद्धिं सम्बन्धो वेदितब्बो। इदं वुत्तं होति, तमेनं कुक्‍कुरं उपसुम्भेय्य, तस्स समीपे खिपेय्याति अत्थो। अट्ठिकङ्कलन्ति उरट्ठिं वा पिट्ठिकण्टकं वा सीसट्ठिं वा। तञ्हि निम्मंसत्ता कङ्कलन्ति वुच्‍चति। सुनिक्‍कन्तं निक्‍कन्तन्ति यथा सुनिक्‍कन्तं होति, एवं निक्‍कन्तं निल्‍लिखितं, यदेत्थ अल्‍लीनमंसं अत्थि, तं सब्बं निल्‍लिखित्वा अट्ठिमत्तमेव कतन्ति अत्थो। तेनेवाह ‘‘निम्मंस’’न्ति। लोहितं पन मक्खित्वा तिट्ठति, तेन वुत्तं ‘‘लोहितमक्खित’’न्ति।

    42. Vitthāradesanāyaṃ tamenaṃ dakkhoti padassa upasumbheyyāti iminā saddhiṃ sambandho veditabbo. Idaṃ vuttaṃ hoti, tamenaṃ kukkuraṃ upasumbheyya, tassa samīpe khipeyyāti attho. Aṭṭhikaṅkalanti uraṭṭhiṃ vā piṭṭhikaṇṭakaṃ vā sīsaṭṭhiṃ vā. Tañhi nimmaṃsattā kaṅkalanti vuccati. Sunikkantaṃnikkantanti yathā sunikkantaṃ hoti, evaṃ nikkantaṃ nillikhitaṃ, yadettha allīnamaṃsaṃ atthi, taṃ sabbaṃ nillikhitvā aṭṭhimattameva katanti attho. Tenevāha ‘‘nimmaṃsa’’nti. Lohitaṃ pana makkhitvā tiṭṭhati, tena vuttaṃ ‘‘lohitamakkhita’’nti.

    बहुदुक्खा बहुपायासाति दिट्ठधम्मिकसम्परायिकेहि दुक्खेहि बहुदुक्खा, उपायाससंकिलेसेहि बहुपायासा। यायं उपेक्खा नानत्ता नानत्तसिताति या अयं पञ्‍चकामगुणारम्मणवसेन नानासभावा, तानेव च आरम्मणानि निस्सितत्ता ‘‘नानत्तसिता’’ति वुच्‍चति पञ्‍चकामगुणूपेक्खा, तं अभिनिवज्‍जेत्वा। एकत्ता एकत्तसिताति चतुत्थज्झानुपेक्खा, सा हि दिवसम्पि एकस्मिं आरम्मणे उप्पज्‍जनतो एकसभावा, तदेव एकं आरम्मणं निस्सितत्ता एकत्तसिता नाम। यत्थ सब्बसो लोकामिसूपादाना अपरिसेसा निरुज्झन्तीति यत्थ चतुत्थज्झानुपेक्खायं यं उपेक्खं आगम्म यं पटिच्‍च सब्बेन सब्बं अपरिसेसा लोकामिससङ्खाता पञ्‍चकामगुणामिसा निरुज्झन्ति। पञ्‍चकामगुणामिसाति च कामगुणारम्मणछन्दरागा, गहणट्ठेन तेयेव च उपादानातिपि वुत्ता। तमेवूपेक्खं भावेतीति तं लोकामिसूपादानानं पटिपक्खभूतं चतुत्थज्झानुपेक्खमेव वड्ढेति।

    Bahudukkhā bahupāyāsāti diṭṭhadhammikasamparāyikehi dukkhehi bahudukkhā, upāyāsasaṃkilesehi bahupāyāsā. Yāyaṃ upekkhā nānattā nānattasitāti yā ayaṃ pañcakāmaguṇārammaṇavasena nānāsabhāvā, tāneva ca ārammaṇāni nissitattā ‘‘nānattasitā’’ti vuccati pañcakāmaguṇūpekkhā, taṃ abhinivajjetvā. Ekattā ekattasitāti catutthajjhānupekkhā, sā hi divasampi ekasmiṃ ārammaṇe uppajjanato ekasabhāvā, tadeva ekaṃ ārammaṇaṃ nissitattā ekattasitā nāma. Yattha sabbaso lokāmisūpādānā aparisesā nirujjhantīti yattha catutthajjhānupekkhāyaṃ yaṃ upekkhaṃ āgamma yaṃ paṭicca sabbena sabbaṃ aparisesā lokāmisasaṅkhātā pañcakāmaguṇāmisā nirujjhanti. Pañcakāmaguṇāmisāti ca kāmaguṇārammaṇachandarāgā, gahaṇaṭṭhena teyeva ca upādānātipi vuttā. Tamevūpekkhaṃ bhāvetīti taṃ lokāmisūpādānānaṃ paṭipakkhabhūtaṃ catutthajjhānupekkhameva vaḍḍheti.

    ४३. उड्डीयेय्याति उप्पतित्वा गच्छेय्य। अनुपतित्वाति अनुबन्धित्वा। वितच्छेय्युन्ति मुखतुण्डकेन डंसन्ता तच्छेय्युं। विस्सज्‍जेय्युन्ति मंसपेसिं नखेहि कड्ढित्वा पातेय्युं।

    43.Uḍḍīyeyyāti uppatitvā gaccheyya. Anupatitvāti anubandhitvā. Vitaccheyyunti mukhatuṇḍakena ḍaṃsantā taccheyyuṃ. Vissajjeyyunti maṃsapesiṃ nakhehi kaḍḍhitvā pāteyyuṃ.

    ४७. यानं वा पोरिसेय्यन्ति पुरिसानुच्छविकं यानं। पवरमणिकुण्डलन्ति नानप्पकारं उत्तममणिञ्‍च कुण्डलञ्‍च। सानि हरन्तीति अत्तनो भण्डकानि गण्हन्ति।

    47.Yānaṃ vā poriseyyanti purisānucchavikaṃ yānaṃ. Pavaramaṇikuṇḍalanti nānappakāraṃ uttamamaṇiñca kuṇḍalañca. Sāni harantīti attano bhaṇḍakāni gaṇhanti.

    ४८. सम्पन्‍नफलन्ति मधुरफलं। उपपन्‍नफलन्ति फलूपपन्‍नं बहुफलं।

    48.Sampannaphalanti madhuraphalaṃ. Upapannaphalanti phalūpapannaṃ bahuphalaṃ.

    ४९. अनुत्तरन्ति उत्तमं पभस्सरं निरुपक्‍किलेसं।

    49.Anuttaranti uttamaṃ pabhassaraṃ nirupakkilesaṃ.

    ५०. आरका अहं, भन्तेति पथवितो नभं विय समुद्दस्स ओरिमतीरतो परतीरं विय च सुविदूरविदूरे अहं। अनाजानीयेति गिहिवोहारसमुच्छेदनस्स कारणं अजाननके। आजानीयभोजनन्ति कारणं जानन्तेहि भुञ्‍जितब्बं भोजनं। अनाजानीयभोजनन्ति कारणं अजानन्तेहि भुञ्‍जितब्बं भोजनं। सेसं सब्बत्थ उत्तानमेवाति।

    50.Ārakā ahaṃ, bhanteti pathavito nabhaṃ viya samuddassa orimatīrato paratīraṃ viya ca suvidūravidūre ahaṃ. Anājānīyeti gihivohārasamucchedanassa kāraṇaṃ ajānanake. Ājānīyabhojananti kāraṇaṃ jānantehi bhuñjitabbaṃ bhojanaṃ. Anājānīyabhojananti kāraṇaṃ ajānantehi bhuñjitabbaṃ bhojanaṃ. Sesaṃ sabbattha uttānamevāti.

    पपञ्‍चसूदनिया मज्झिमनिकायट्ठकथाय

    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

    पोतलियसुत्तवण्णना निट्ठिता।

    Potaliyasuttavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ४. पोतलियसुत्तं • 4. Potaliyasuttaṃ

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ४. पोतलियसुत्तवण्णना • 4. Potaliyasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact