Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ४. पोतलियसुत्तवण्णना

    4. Potaliyasuttavaṇṇanā

    ३१. अङ्गा नाम जनपदिनो राजकुमारा, तेसं निवासो एकोपि जनपदो रुळ्हिवसेन अङ्गात्वेव वुच्‍चतीति आह ‘‘अङ्गायेव सो जनपदो’’ति। महिया पनस्स उत्तरेन या आपोति महिया नदिया या आपो तस्स जनपदस्स उत्तरेन होन्ति। तासं अविदूरत्ता सो जनपदो उत्तरापोति वुच्‍चति। सा पन मही कत्थचि कत्थचि भिज्‍जित्वा गताति आह ‘‘कतरमहिया उत्तरेन या आपो’’ति। तत्थाति तस्सा महिया आगमनतो पट्ठाय अयं आविभावकथा। यस्मा (अ॰ नि॰ टी॰ ३.८.१९) लोकिया जम्बुदीपो हिमवा तत्थ पतिट्ठितसमुद्ददहपब्बतनदियोति एतेसु यं यं न मनुस्सगोचरं, तत्थ सयं सम्मूळ्हा अञ्‍ञेपि सम्मोहयन्ति, तत्थ तत्थ सम्मोहविधमनत्थं ‘‘अयं किर जम्बुदीपो’’तिआदिमारद्धं। दससहस्सयोजनपरिमाणो आयामतो च वित्थारतो चाति अधिप्पायो। तेनाह ‘‘तत्था’’तिआदि। उदकेन अज्झोत्थटो तदुपभोगिसत्तानं पुञ्‍ञक्खयेन।

    31. Aṅgā nāma janapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhivasena aṅgātveva vuccatīti āha ‘‘aṅgāyeva so janapado’’ti. Mahiyā panassa uttarena yā āpoti mahiyā nadiyā yā āpo tassa janapadassa uttarena honti. Tāsaṃ avidūrattā so janapado uttarāpoti vuccati. Sā pana mahī katthaci katthaci bhijjitvā gatāti āha ‘‘kataramahiyā uttarena yā āpo’’ti. Tatthāti tassā mahiyā āgamanato paṭṭhāya ayaṃ āvibhāvakathā. Yasmā (a. ni. ṭī. 3.8.19) lokiyā jambudīpo himavā tattha patiṭṭhitasamuddadahapabbatanadiyoti etesu yaṃ yaṃ na manussagocaraṃ, tattha sayaṃ sammūḷhā aññepi sammohayanti, tattha tattha sammohavidhamanatthaṃ ‘‘ayaṃ kira jambudīpo’’tiādimāraddhaṃ. Dasasahassayojanaparimāṇo āyāmato ca vitthārato cāti adhippāyo. Tenāha ‘‘tatthā’’tiādi. Udakena ajjhotthaṭo tadupabhogisattānaṃ puññakkhayena.

    सुन्दरदस्सनं कूटन्ति सुदस्सनकूटं, यं लोके ‘‘हेमकूट’’न्ति वुच्‍चति। मूलगन्धो काळानुसारियादि। सारगन्धो चन्दनादि। फेग्गुगन्धो सललादि। तचगन्धो लवङ्गादि। पपटिकगन्धो कबित्थादि। रसगन्धो सज्‍जादि, पत्तगन्धो तमालहिरिवेरादि। पुप्फगन्धो नागकुङ्कुमादि। फलगन्धो जातिफलादि। गन्धगन्धो सब्बेसं गन्धानं गन्धो। यस्स हि रुक्खस्स सब्बेसम्पि मूलादीनं गन्धो अत्थि, सो इध गन्धो नाम। तस्स गन्धस्स गन्धो गन्धगन्धो। सब्बानि पुथुलतो पञ्‍ञासयोजनानि, आयामतो पन उब्बेधतो विय द्वियोजनसतानेवाति वदन्ति।

    Sundaradassanaṃ kūṭanti sudassanakūṭaṃ, yaṃ loke ‘‘hemakūṭa’’nti vuccati. Mūlagandho kāḷānusāriyādi. Sāragandho candanādi. Pheggugandho salalādi. Tacagandho lavaṅgādi. Papaṭikagandho kabitthādi. Rasagandho sajjādi, pattagandho tamālahiriverādi. Pupphagandho nāgakuṅkumādi. Phalagandho jātiphalādi. Gandhagandho sabbesaṃ gandhānaṃ gandho. Yassa hi rukkhassa sabbesampi mūlādīnaṃ gandho atthi, so idha gandho nāma. Tassa gandhassa gandho gandhagandho. Sabbāni puthulato paññāsayojanāni, āyāmato pana ubbedhato viya dviyojanasatānevāti vadanti.

    मनोहरसिलातलानीति ओतरणत्थाय मनुञ्‍ञसोपानसिलातलानि। सुपटियत्तानीति तदुपभोगिसत्तानं साधारणकम्मानुभावेन सुट्ठु पटियत्तानि सुप्पवत्तितानि होन्ति। मच्छकच्छपादयो उदकं मलिनं करोन्ति, तदभावतो फलिकसदिसनिम्मलुदकानि। तिरियतो दीघं उग्गतकूटन्ति ‘‘तिरच्छानपब्बत’’न्ति आह।

    Manoharasilātalānīti otaraṇatthāya manuññasopānasilātalāni. Supaṭiyattānīti tadupabhogisattānaṃ sādhāraṇakammānubhāvena suṭṭhu paṭiyattāni suppavattitāni honti. Macchakacchapādayo udakaṃ malinaṃ karonti, tadabhāvato phalikasadisanimmaludakāni. Tiriyato dīghaṃ uggatakūṭanti ‘‘tiracchānapabbata’’nti āha.

    आपणानि एव वोहारस्स मुखभूतानीति आह ‘‘आपणमुखसहस्सानी’’ति। विभत्तानीति ववत्थितानि अञ्‍ञमञ्‍ञासम्भिन्‍नानि। वसनट्ठानन्ति अत्तनो यथाफासुकं वसितब्बट्ठानं। आसति एत्थाति आसनं, निसीदितब्बट्ठानानि।

    Āpaṇāni eva vohārassa mukhabhūtānīti āha ‘‘āpaṇamukhasahassānī’’ti. Vibhattānīti vavatthitāni aññamaññāsambhinnāni. Vasanaṭṭhānanti attano yathāphāsukaṃ vasitabbaṭṭhānaṃ. Āsati etthāti āsanaṃ, nisīditabbaṭṭhānāni.

    असारुप्पं पटिच्‍च उप्पज्‍जनकस्स छादनतो छन्‍नं अनुच्छविकं, तदेव अज्झासयसम्पत्तिं पतिरूपेति पकासेतीति पतिरूपं। तेनाह ‘‘नप्पतिरूप’’न्ति। कारणवेवचनानीति ञापककारणवेवचनानि। ञापकञ्हि कारणं अधिप्पेतं। अत्थं आकरोति पकासेतीति आकारो, तमेव लीनं गुळ्हं अत्थं गमेतीति लिङ्गं, सो तेन निमीयतीति निमित्तन्ति वुच्‍चति। इदानि तमेवत्थं विवरितुं ‘‘दीघदसवत्थ…पे॰… निमित्ताति वुत्ता’’ति आह। तेति आकारादयो। तथा हि पन मेतिआदिना पोतलियो गहपति ‘‘परिब्बाजकनियामेन अहं जीवामि, तस्मा गहपति न होमीति वदति। ओवदन्तोति अनुसासन्तो। उपवदन्तोति परिभासन्तो।

    Asāruppaṃ paṭicca uppajjanakassa chādanato channaṃ anucchavikaṃ, tadeva ajjhāsayasampattiṃ patirūpeti pakāsetīti patirūpaṃ. Tenāha ‘‘nappatirūpa’’nti. Kāraṇavevacanānīti ñāpakakāraṇavevacanāni. Ñāpakañhi kāraṇaṃ adhippetaṃ. Atthaṃ ākaroti pakāsetīti ākāro, tameva līnaṃ guḷhaṃ atthaṃ gametīti liṅgaṃ, so tena nimīyatīti nimittanti vuccati. Idāni tamevatthaṃ vivarituṃ ‘‘dīghadasavattha…pe… nimittāti vuttā’’ti āha. Teti ākārādayo. Tathā hi pana metiādinā potaliyo gahapati ‘‘paribbājakaniyāmena ahaṃ jīvāmi, tasmā gahapati na homīti vadati. Ovadantoti anusāsanto. Upavadantoti paribhāsanto.

    ३२. गेधभूतो लोभोति गिज्झनसभावो लोभो। अगिज्झनलक्खणो न लोभो, अनिन्दाभूतं अघट्टनन्ति निन्दाय पटिपक्खभूतं परेसं अघट्टनं। निन्दाघट्टनाति निन्दावसेन परेसं घट्टना अक्‍कोसना। ब्यवहारवोहारोपीति कयविक्‍कयलक्खणो सब्योहारोपि दानग्गहणं वोहारो। ‘‘दत्तो तिस्सो’’ तिआदिना वोहरणं पञ्‍ञापनन्ति पञ्‍ञत्ति वोहारो। यथाधिप्पेतस्स अत्थस्स वोहरणं कथनं बोधनन्ति वचनं वोहारो। याथावतो अयाथावतो च वोहरति एतेनाति वोहारो, चेतना। अयमिधाधिप्पेतोति अयं चेतनालक्खणो वोहारो इध इमस्मिं अत्थे अधिप्पेतो, सो च खो सावज्‍जोव समुच्छेदस्स इच्छितत्ता। इदानि चतुब्बिधस्सपि वोहारस्स इध सम्भवं दस्सेतुं ‘‘यस्मा वा’’तिआदि वुत्तं। गिहीति चेतना नत्थीति अहं गिहीति चेतनापवत्ति नत्थि। गिहीति वचनं नत्थीति गिहीति अत्तनो परेसञ्‍च वचनप्पवत्ति नत्थि। गिहीति पण्णत्ति नत्थीति गिहीति समञ्‍ञा नत्थि। गिहीति ब्यवहारो नत्थीति समुदाचारो नत्थि।

    32.Gedhabhūto lobhoti gijjhanasabhāvo lobho. Agijjhanalakkhaṇo na lobho, anindābhūtaṃ aghaṭṭananti nindāya paṭipakkhabhūtaṃ paresaṃ aghaṭṭanaṃ. Nindāghaṭṭanāti nindāvasena paresaṃ ghaṭṭanā akkosanā. Byavahāravohāropīti kayavikkayalakkhaṇo sabyohāropi dānaggahaṇaṃ vohāro. ‘‘Datto tisso’’ tiādinā voharaṇaṃ paññāpananti paññatti vohāro. Yathādhippetassa atthassa voharaṇaṃ kathanaṃ bodhananti vacanaṃ vohāro. Yāthāvato ayāthāvato ca voharati etenāti vohāro, cetanā. Ayamidhādhippetoti ayaṃ cetanālakkhaṇo vohāro idha imasmiṃ atthe adhippeto, so ca kho sāvajjova samucchedassa icchitattā. Idāni catubbidhassapi vohārassa idha sambhavaṃ dassetuṃ ‘‘yasmā vā’’tiādi vuttaṃ. Gihīti cetanā natthīti ahaṃ gihīti cetanāpavatti natthi. Gihīti vacanaṃ natthīti gihīti attano paresañca vacanappavatti natthi. Gihīti paṇṇatti natthīti gihīti samaññā natthi. Gihīti byavahāro natthīti samudācāro natthi.

    ३३. पाणातिपातोव संयोजनं। कस्मा? बन्धनभावेन पवत्तनतो निस्सरितुं अप्पदानतो। पाणातिपातस्स अत्थिताय सो पुग्गलो ‘‘पाणातिपाती’’ति वुच्‍चतीति आह – ‘‘पाणातिपातस्स…पे॰… होती’’ति। यञ्हि यस्स अत्थि, तेन सो अपदिस्सतीति। बहुतायाति अचक्खुकादिभेदेन बहुभावतो। पाणातिपातस्स पटिपक्खो अपाणातिपातो। सो पन अत्थतो कायद्वारिको सीलसंवरोति आह ‘‘कायिकसीलसंवरेना’’ति। अत्तापि मं उपवदेय्यातिआदि पाणातिपाते आदीनवदस्सनं। आदीनवदस्सिनो हि ततो ओरमणं। देसनावसेनाति अञ्‍ञत्थ सुत्ते अभिधम्मे च दससु संयोजनेसु पञ्‍चसु नीवरणेसु देसनावसेन अपरियापन्‍नम्पि संयोजनन्तिपि नीवरणन्तिपि इध वुत्तं। कस्मा? तदत्थसम्भवतो। तेनाह – ‘‘वट्टबन्धनट्ठेन हितप्पटिच्छादनट्ठेन चा’’ति, पाणातिपातो हि अपाणातिपातपच्‍चयं हितं पटिच्छादेन्तोव उप्पज्‍जतीति। एको अविज्‍जासवोति इदं सहजातवसेन वुत्तं, उपनिस्सयवसेन पन इतरेसम्पि आसवानं यथारहं सम्भवो वेदितब्बो। पाणातिपाती हि पुग्गलो ‘‘तप्पच्‍चयं अत्थं करिस्सामी’’ति कामे पत्थेति। दिट्ठिं गण्हाति, भवविसेसं पच्‍चासीसति। तत्थ उप्पन्‍नं विहनति बाधतीति विघातो, दुक्खं, परिळाहनं अनत्थुप्पादवसेन उपतापनं परिळाहो, अयमेतेसं विसेसो। सब्बत्थाति सब्बेसु वारेसु। इमिना उपायेनाति अतिदेसेन पन परिग्गहितो अत्थो परतो आगमिस्सतीति।

    33.Pāṇātipātova saṃyojanaṃ. Kasmā? Bandhanabhāvena pavattanato nissarituṃ appadānato. Pāṇātipātassa atthitāya so puggalo ‘‘pāṇātipātī’’ti vuccatīti āha – ‘‘pāṇātipātassa…pe… hotī’’ti. Yañhi yassa atthi, tena so apadissatīti. Bahutāyāti acakkhukādibhedena bahubhāvato. Pāṇātipātassa paṭipakkho apāṇātipāto. So pana atthato kāyadvāriko sīlasaṃvaroti āha ‘‘kāyikasīlasaṃvarenā’’ti. Attāpi maṃ upavadeyyātiādi pāṇātipāte ādīnavadassanaṃ. Ādīnavadassino hi tato oramaṇaṃ. Desanāvasenāti aññattha sutte abhidhamme ca dasasu saṃyojanesu pañcasu nīvaraṇesu desanāvasena apariyāpannampi saṃyojanantipi nīvaraṇantipi idha vuttaṃ. Kasmā? Tadatthasambhavato. Tenāha – ‘‘vaṭṭabandhanaṭṭhena hitappaṭicchādanaṭṭhena cā’’ti, pāṇātipāto hi apāṇātipātapaccayaṃ hitaṃ paṭicchādentova uppajjatīti. Eko avijjāsavoti idaṃ sahajātavasena vuttaṃ, upanissayavasena pana itaresampi āsavānaṃ yathārahaṃ sambhavo veditabbo. Pāṇātipātī hi puggalo ‘‘tappaccayaṃ atthaṃ karissāmī’’ti kāme pattheti. Diṭṭhiṃ gaṇhāti, bhavavisesaṃ paccāsīsati. Tattha uppannaṃ vihanati bādhatīti vighāto, dukkhaṃ, pariḷāhanaṃ anatthuppādavasena upatāpanaṃ pariḷāho, ayametesaṃ viseso. Sabbatthāti sabbesu vāresu. Iminā upāyenāti atidesena pana pariggahito attho parato āgamissatīti.

    ३४-४०. इमस्मिं पदेति एतेन सत्तसुपि वारेसु तथा आगतं पदं सामञ्‍ञतो गहितं। तेनाह ‘‘इमिना’’तिआदि। रोसनं कायिकं वाचसिकञ्‍चाति तप्पटिपक्खो अरोसोपि तथा दुविधोति आह ‘‘कायिकवाचसिकसंवरेना’’ति। यथा अभिज्झा लोभो, अनभिज्झा अलोभो, एवं अकोधूपायासो अब्यापादो, संवरे सुखन्ति संवरोति दट्ठब्बो, अनतिलोभो पन सतिसंवरे, अनतिमानो ञाणसंवरे सङ्गहं गच्छतीति दट्ठब्बं। इमेसु पन पदेसु एवं सब्बवारेसु योजना कातब्बाति सम्बन्धो।

    34-40.Imasmiṃ padeti etena sattasupi vāresu tathā āgataṃ padaṃ sāmaññato gahitaṃ. Tenāha ‘‘iminā’’tiādi. Rosanaṃ kāyikaṃ vācasikañcāti tappaṭipakkho arosopi tathā duvidhoti āha ‘‘kāyikavācasikasaṃvarenā’’ti. Yathā abhijjhā lobho, anabhijjhā alobho, evaṃ akodhūpāyāso abyāpādo, saṃvare sukhanti saṃvaroti daṭṭhabbo, anatilobho pana satisaṃvare, anatimāno ñāṇasaṃvare saṅgahaṃ gacchatīti daṭṭhabbaṃ. Imesu pana padesu evaṃ sabbavāresu yojanā kātabbāti sambandho.

    एवं आसवुप्पत्ति वेदितब्बाति एत्थ वुत्तस्सपि एकज्झं वुच्‍चमानत्ता ‘‘पुन अयं सङ्खेपविनिच्छयो’’ति वुत्तं। असम्मोहत्थं आरम्मणस्स। पुरिमेसु ताव चतूसु वारेसु विरमितुं न सक्‍कोमीति वत्तब्बं। ‘‘अत्तापि मं उपवदेय्या’’ति एतस्स पदस्स अत्थवण्णनायं ‘‘न सक्‍कोमी’’ति, ‘‘अनुविज्‍जापि मं विञ्‍ञू गरहेय्यु’’न्ति एतस्स पदस्स अत्थवण्णनायं ‘‘न सक्‍कोती’’ति वत्तब्बं, इमिना नयेन पच्छिमेसुपि चतूसु यथारहं योजना वेदितब्बा। अतिमाने भवासवअविज्‍जासवाति वुत्तं मानेन सह दिट्ठिया अनुप्पज्‍जनतो, अतिमानो पन कामरागेनपि उप्पज्‍जतेवाति ‘‘अतिमाने कामासवअविज्‍जासवा’’ति वत्तब्बं सिया, स्वायं नयो वुत्तनयत्ता सुविञ्‍ञेय्योति न दस्सितो। पातिमोक्खसंवरसीलं कथितं आदितो चतूहि छट्ठेन वाति पञ्‍चहि वारेहि, सेसेहि तीहि पातिमोक्खसंवरसीले ठितस्स भिक्खुनो पटिसङ्खापहानं, सब्बेहिपि पन भिक्खुभावे ठितस्स गिहिवोहारसमुच्छेदो कथितो। तत्थ सब्बत्थ वत्तं ‘‘इदञ्‍चिदञ्‍च मय्हं कातुं नप्पतिरूप’’न्ति पटिसङ्खानवसेन अकरणं पजहनञ्‍च पटिसङ्खापहानं।

    Evaṃ āsavuppatti veditabbāti ettha vuttassapi ekajjhaṃ vuccamānattā ‘‘puna ayaṃ saṅkhepavinicchayo’’ti vuttaṃ. Asammohatthaṃ ārammaṇassa. Purimesu tāva catūsu vāresu viramituṃ na sakkomīti vattabbaṃ. ‘‘Attāpi maṃ upavadeyyā’’ti etassa padassa atthavaṇṇanāyaṃ ‘‘na sakkomī’’ti, ‘‘anuvijjāpi maṃ viññū garaheyyu’’nti etassa padassa atthavaṇṇanāyaṃ ‘‘na sakkotī’’tivattabbaṃ, iminā nayena pacchimesupi catūsu yathārahaṃ yojanā veditabbā. Atimāne bhavāsavaavijjāsavāti vuttaṃ mānena saha diṭṭhiyā anuppajjanato, atimāno pana kāmarāgenapi uppajjatevāti ‘‘atimāne kāmāsavaavijjāsavā’’ti vattabbaṃ siyā, svāyaṃ nayo vuttanayattā suviññeyyoti na dassito. Pātimokkhasaṃvarasīlaṃ kathitaṃ ādito catūhi chaṭṭhena vāti pañcahi vārehi, sesehi tīhi pātimokkhasaṃvarasīle ṭhitassa bhikkhuno paṭisaṅkhāpahānaṃ, sabbehipi pana bhikkhubhāve ṭhitassa gihivohārasamucchedo kathito. Tattha sabbattha vattaṃ ‘‘idañcidañca mayhaṃ kātuṃ nappatirūpa’’nti paṭisaṅkhānavasena akaraṇaṃ pajahanañca paṭisaṅkhāpahānaṃ.

    कामादीनवकथावण्णना

    Kāmādīnavakathāvaṇṇanā

    ४२. उपसुम्भेय्याति एत्थ उप-सद्दो समीपत्थो, सुम्भनं विक्खेपनं। तेनेव तमेनन्ति भुम्मत्थे उपयोगवचनन्ति आह – ‘‘तस्स समीपे खिपेय्या’’ति, तस्स कुक्‍कुरस्स समीपे अट्ठिकङ्कलं खिपेय्याति अत्थो। निम्मंसत्ता कङ्कलन्ति वुच्‍चतीति इमिना विगतमंसाय अट्ठिकङ्कलिकाय उरट्ठिम्हि वा पिट्ठिकण्टके वा सीसट्ठिम्हि वा कङ्कल-सद्दो निरुळ्होति दस्सेति। सुनिक्‍कन्तन्ति निल्‍लिखितं कत्वाव निब्बिसेसं लिखितं।

    42.Upasumbheyyāti ettha upa-saddo samīpattho, sumbhanaṃ vikkhepanaṃ. Teneva tamenanti bhummatthe upayogavacananti āha – ‘‘tassa samīpe khipeyyā’’ti, tassa kukkurassa samīpe aṭṭhikaṅkalaṃ khipeyyāti attho. Nimmaṃsattā kaṅkalanti vuccatīti iminā vigatamaṃsāya aṭṭhikaṅkalikāya uraṭṭhimhi vā piṭṭhikaṇṭake vā sīsaṭṭhimhi vā kaṅkala-saddo niruḷhoti dasseti. Sunikkantanti nillikhitaṃ katvāva nibbisesaṃ likhitaṃ.

    एकत्तुपट्ठानस्स अज्झुपेक्खनवसेन पवत्तिया एकत्ता। तेनाह ‘‘चतुत्थझानुपेक्खा’’ति। यस्मा पनस्स आरम्मणम्पि एकसभावमेव, तस्मा आह ‘‘सा ही’’तिआदि। लोकामिससङ्खाताति अपरिञ्‍ञातवत्थुना लोकेन आमसितब्बतो, लोके वा आमिसोति सङ्खं गताय वसेन कामगुणानं कामभावो च आमिसभावो च, सो एव निप्परियायतो आमिसन्ति वत्तब्बतं अरहति। कामगुणामिसाति कामगुणे छन्दरागा। गहणट्ठेन भुसं आदानट्ठेन।

    Ekattupaṭṭhānassa ajjhupekkhanavasena pavattiyā ekattā. Tenāha ‘‘catutthajhānupekkhā’’ti. Yasmā panassa ārammaṇampi ekasabhāvameva, tasmā āha ‘‘sā hī’’tiādi. Lokāmisasaṅkhātāti apariññātavatthunā lokena āmasitabbato, loke vā āmisoti saṅkhaṃ gatāya vasena kāmaguṇānaṃ kāmabhāvo ca āmisabhāvo ca, so eva nippariyāyato āmisanti vattabbataṃ arahati. Kāmaguṇāmisāti kāmaguṇe chandarāgā. Gahaṇaṭṭhena bhusaṃ ādānaṭṭhena.

    ४३. डयनं आकासेन गमनन्ति आह ‘‘उप्पतित्वा गच्छेय्या’’ति। गिज्झादीनं वासिफरसु न होतीति आह – ‘‘मुखतुण्डकेन डसन्ता तच्छेय्यु’’न्ति। विस्सज्‍जेय्युन्ति एत्थ ‘‘विस्सज्‍जन’’न्ति आकड्ढनं अधिप्पेतं अनेकत्थत्ता धातूनं, आकड्ढनञ्‍च अनुबन्धित्वा पातनन्ति आह ‘‘मंसपेसिं नखेहि कड्ढित्वा पातेय्यु’’न्ति।

    43. Ḍayanaṃ ākāsena gamananti āha ‘‘uppatitvā gaccheyyā’’ti. Gijjhādīnaṃ vāsipharasu na hotīti āha – ‘‘mukhatuṇḍakena ḍasantā taccheyyu’’nti. Vissajjeyyunti ettha ‘‘vissajjana’’nti ākaḍḍhanaṃ adhippetaṃ anekatthattā dhātūnaṃ, ākaḍḍhanañca anubandhitvā pātananti āha ‘‘maṃsapesiṃ nakhehi kaḍḍhitvā pāteyyu’’nti.

    ४७. पुरिसस्स आरोहनयोग्यं पोरिसेय्यं

    47. Purisassa ārohanayogyaṃ poriseyyaṃ.

    ४८. सम्पन्‍नं सुन्दरं फलमस्साति सम्पन्‍नफलं। फलूपपन्‍नन्ति फलेहि उपेतन्ति आह ‘‘बहुफल’’न्ति।

    48. Sampannaṃ sundaraṃ phalamassāti sampannaphalaṃ. Phalūpapannanti phalehi upetanti āha ‘‘bahuphala’’nti.

    ५०. सुविदूरविदूरेति अरियस्स विनये वोहारसमुच्छेदतो सुट्ठु विदूरभूते एव विदूरे अहं ठितो। कस्सचि नाम अत्थस्सपि अजाननतो न आजानन्तीति अनाजानीयाति कत्तुसाधनमस्स दस्सेन्तो अजाननकेति अजानन्तभोजनसीसेन तेसं दातब्बपच्‍चये वदति। सेसं सुविञ्‍ञेय्यमेव।

    50.Suvidūravidūreti ariyassa vinaye vohārasamucchedato suṭṭhu vidūrabhūte eva vidūre ahaṃ ṭhito. Kassaci nāma atthassapi ajānanato na ājānantīti anājānīyāti kattusādhanamassa dassento ajānanaketi ajānantabhojanasīsena tesaṃ dātabbapaccaye vadati. Sesaṃ suviññeyyameva.

    पोतलियसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Potaliyasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ४. पोतलियसुत्तं • 4. Potaliyasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ४. पोतलियसुत्तवण्णना • 4. Potaliyasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact