Library / Tipiṭaka / तिपिटक • Tipiṭaka / अङ्गुत्तरनिकाय (टीका) • Aṅguttaranikāya (ṭīkā)

    २. अनुसयवग्गो

    2. Anusayavaggo

    ४.पुग्गलसुत्तवण्णना

    4.Puggalasuttavaṇṇanā

    १४. दुतियस्स चतुत्थे उभतो उभयथा, उभतो उभोहि भागेहि विमुत्तोति उभतोभागविमुत्तो एकदेससरूपेकसेसनयेन। द्वीहि भागेहीति करणे निस्सक्‍के चेतं बहुवचनं । आवुत्तिआदिवसेन अयं नियमो वेदितब्बोति आह ‘‘अरूपसमापत्तिया’’तिआदि। एतेन ‘‘समापत्तिया विक्खम्भनविमोक्खेन, मग्गेन समुच्छेदविमोक्खेन विमुत्तत्ता उभतोभागविमुत्तो’’ति एवं पवत्तो तिपिटकचूळनागत्थेरवादो, ‘‘नामकायतो रूपकायतो च विमुत्तत्ता उभतोभागविमुत्तो’’ति एवं पवत्तो तिपिटकमहारक्खितत्थेरवादो, ‘‘समापत्तिया विक्खम्भनविमोक्खेन एकवारं, मग्गेन समुच्छेदविमोक्खेन एकवारं विमुत्तत्ता उभतोभागविमुत्तो’’ति एवं पवत्तो तिपिटकचूळाभयत्थेरवादो चाति इमेसं तिण्णम्पि थेरवादानं एकज्झं सङ्गहो कतोति दट्ठब्बं। एत्थ च पठमवादे द्वीहि भागेहि विमुत्तो उभतोभागविमुत्तो वुत्तो, दुतियवादे उभतो भागतो विमुत्तोति उभतोभागविमुत्तो, ततियवादे द्वीहि भागेहि द्वे वारे विमुत्तोति अयमेतेसं विसेसोति। विमुत्तोति किलेसेहि विमुत्तो, किलेसविक्खम्भनसमुच्छेदनेहि वा कायतो विमुत्तोहि अत्थो।

    14. Dutiyassa catutthe ubhato ubhayathā, ubhato ubhohi bhāgehi vimuttoti ubhatobhāgavimutto ekadesasarūpekasesanayena. Dvīhi bhāgehīti karaṇe nissakke cetaṃ bahuvacanaṃ . Āvuttiādivasena ayaṃ niyamo veditabboti āha ‘‘arūpasamāpattiyā’’tiādi. Etena ‘‘samāpattiyā vikkhambhanavimokkhena, maggena samucchedavimokkhena vimuttattā ubhatobhāgavimutto’’ti evaṃ pavatto tipiṭakacūḷanāgattheravādo, ‘‘nāmakāyato rūpakāyato ca vimuttattā ubhatobhāgavimutto’’ti evaṃ pavatto tipiṭakamahārakkhitattheravādo, ‘‘samāpattiyā vikkhambhanavimokkhena ekavāraṃ, maggena samucchedavimokkhena ekavāraṃ vimuttattā ubhatobhāgavimutto’’ti evaṃ pavatto tipiṭakacūḷābhayattheravādo cāti imesaṃ tiṇṇampi theravādānaṃ ekajjhaṃ saṅgaho katoti daṭṭhabbaṃ. Ettha ca paṭhamavāde dvīhi bhāgehi vimutto ubhatobhāgavimutto vutto, dutiyavāde ubhato bhāgato vimuttoti ubhatobhāgavimutto, tatiyavāde dvīhi bhāgehi dve vāre vimuttoti ayametesaṃ visesoti. Vimuttoti kilesehi vimutto, kilesavikkhambhanasamucchedanehi vā kāyato vimuttohi attho.

    सोति उभतोभागविमुत्तो। कामञ्‍चेत्थ रूपावचरचतुत्थज्झानम्पि अरूपावचरज्झानं विय दुवङ्गिकं आनेञ्‍जप्पत्तन्ति वुच्‍चति। तं पन पदट्ठानं कत्वा अरहत्तं पत्तो उभतोभागविमुत्तो नाम न होति रूपकायतो अविमुत्तत्ता। तञ्हि किलेसकायतोव विमुत्तं, न रूपकायतो, तस्मा ततो वुट्ठाय अरहत्तं पत्तो उभतोभागविमुत्तो न होतीति आह ‘‘चतुन्‍नं अरूप…पे॰… पञ्‍चविधो होती’’ति। अरूपसमापत्तीनन्ति निद्धारणे सामिवचनं। अरहत्तं पत्तअनागामिनोति भूतपुब्बगतिया वुत्तं। न हि अरहत्तं पत्तो अनागामी नाम होति। ‘‘रूपी रूपानि पस्सती’’तिआदिके निरोधसमापत्तिअन्ते अट्ठ विमोक्खे वत्वा –

    Soti ubhatobhāgavimutto. Kāmañcettha rūpāvacaracatutthajjhānampi arūpāvacarajjhānaṃ viya duvaṅgikaṃ āneñjappattanti vuccati. Taṃ pana padaṭṭhānaṃ katvā arahattaṃ patto ubhatobhāgavimutto nāma na hoti rūpakāyato avimuttattā. Tañhi kilesakāyatova vimuttaṃ, na rūpakāyato, tasmā tato vuṭṭhāya arahattaṃ patto ubhatobhāgavimutto na hotīti āha ‘‘catunnaṃ arūpa…pe… pañcavidho hotī’’ti. Arūpasamāpattīnanti niddhāraṇe sāmivacanaṃ. Arahattaṃ pattaanāgāminoti bhūtapubbagatiyā vuttaṃ. Na hi arahattaṃ patto anāgāmī nāma hoti. ‘‘Rūpī rūpāni passatī’’tiādike nirodhasamāpattiante aṭṭha vimokkhe vatvā –

    ‘‘यतो च खो, आनन्द, भिक्खु इमे अट्ठ विमोक्खे कायेन फुसित्वा विहरति, पञ्‍ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति। अयं वुच्‍चति, आनन्द, भिक्खु उभतोभागविमुत्तो’’ति –

    ‘‘Yato ca kho, ānanda, bhikkhu ime aṭṭha vimokkhe kāyena phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati, ānanda, bhikkhu ubhatobhāgavimutto’’ti –

    यदिपि महानिदाने (दी॰ नि॰ २.१३०) वुत्तं, तं पन उभतोभागविमुत्तसेट्ठवसेन वुत्तन्ति, इध पन सब्बउभतोभागविमुत्ते सङ्गहणत्थं ‘‘पञ्‍चविधो होती’’ति वत्वा ‘‘पाळि पनेत्थ…पे॰… अट्ठविमोक्खलाभिनो वसेन आगता’’ति आह। मज्झिमनिकाये पन कीटागिरिसुत्ते (म॰ नि॰ २.१८२) –

    Yadipi mahānidāne (dī. ni. 2.130) vuttaṃ, taṃ pana ubhatobhāgavimuttaseṭṭhavasena vuttanti, idha pana sabbaubhatobhāgavimutte saṅgahaṇatthaṃ ‘‘pañcavidho hotī’’ti vatvā ‘‘pāḷi panettha…pe… aṭṭhavimokkhalābhino vasena āgatā’’ti āha. Majjhimanikāye pana kīṭāgirisutte (ma. ni. 2.182) –

    ‘‘कतमो च, भिक्खवे, पुग्गलो उभतोभागविमुत्तो? इध, भिक्खवे, एकच्‍चो पुग्गलो ये ते सन्ता विमोक्खा अतिक्‍कम्म रूपे आरुप्पा, ते कायेन फुसित्वा विहरति , पञ्‍ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति। अयं वुच्‍चति, भिक्खवे, पुग्गलो उभतोभागविमुत्तो’’ति –

    ‘‘Katamo ca, bhikkhave, puggalo ubhatobhāgavimutto? Idha, bhikkhave, ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā, te kāyena phusitvā viharati , paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati, bhikkhave, puggalo ubhatobhāgavimutto’’ti –

    अरूपसमापत्तिवसेन चत्तारो उभतोभागविमुत्ता, सेट्ठो च वुत्तो वुत्तलक्खणूपपत्तितो। यथावुत्तेसु हि पञ्‍चसु पुरिमा चत्तारो समापत्तिसीसं निरोधं न समापज्‍जन्तीति परियायेन उभतोभागविमुत्ता नाम। अट्ठसमापत्तिलाभी अनागामी तं समापज्‍जित्वा ततो वुट्ठाय विपस्सनं वड्ढेत्वा अरहत्तं पत्तोति निप्परियायेन उभतोभागविमुत्तसेट्ठो नाम।

    Arūpasamāpattivasena cattāro ubhatobhāgavimuttā, seṭṭho ca vutto vuttalakkhaṇūpapattito. Yathāvuttesu hi pañcasu purimā cattāro samāpattisīsaṃ nirodhaṃ na samāpajjantīti pariyāyena ubhatobhāgavimuttā nāma. Aṭṭhasamāpattilābhī anāgāmī taṃ samāpajjitvā tato vuṭṭhāya vipassanaṃ vaḍḍhetvā arahattaṃ pattoti nippariyāyena ubhatobhāgavimuttaseṭṭho nāma.

    कतमो च पुग्गलोतिआदि पुग्गलपञ्‍ञत्तिपाळि। तत्थ कतमोति पुच्छावचनं। पुग्गलोति असाधारणतो पुच्छितब्बवचनं। इधाति इधस्मिं सासने। एकच्‍चोति एको। अट्ठ विमोक्खे कायेन फुसित्वा विहरतीति अट्ठ समापत्तियो समापज्‍जित्वा नामकायतो पटिलभित्वा विहरति। पञ्‍ञाय चस्स दिस्वा आसवा परिक्खीणा होन्तीति विपस्सनापञ्‍ञाय सङ्खारगतं, मग्गपञ्‍ञाय चत्तारि सच्‍चानि पस्सित्वा चत्तारोपि आसवा परिक्खीणा होन्ति। दिस्वाति दस्सनहेतु। न हि आसवे पञ्‍ञाय पस्सन्ति, दस्सनकारणा पन परिक्खीणा दिस्वा परिक्खीणाति वुत्ता दस्सनायत्तपरिक्खयत्ता। एवञ्हि दस्सनं आसवानं खयस्स पुरिमकिरियाभावेन वुत्तं।

    Katamo ca puggalotiādi puggalapaññattipāḷi. Tattha katamoti pucchāvacanaṃ. Puggaloti asādhāraṇato pucchitabbavacanaṃ. Idhāti idhasmiṃ sāsane. Ekaccoti eko. Aṭṭha vimokkhe kāyena phusitvā viharatīti aṭṭha samāpattiyo samāpajjitvā nāmakāyato paṭilabhitvā viharati. Paññāya cassa disvā āsavā parikkhīṇā hontīti vipassanāpaññāya saṅkhāragataṃ, maggapaññāya cattāri saccāni passitvā cattāropi āsavā parikkhīṇā honti. Disvāti dassanahetu. Na hi āsave paññāya passanti, dassanakāraṇā pana parikkhīṇā disvā parikkhīṇāti vuttā dassanāyattaparikkhayattā. Evañhi dassanaṃ āsavānaṃ khayassa purimakiriyābhāvena vuttaṃ.

    पञ्‍ञाविमुत्तोति विसेसतो पञ्‍ञाय एव विमुत्तो, न तस्स अधिट्ठानभूतेन अट्ठविमोक्खसङ्खातेन सातिसयेन समाधिनाति पञ्‍ञाविमुत्तो। यो अरियो अनधिगतअट्ठविमोक्खो सब्बसो आसवेहि विमुत्तो, तस्सेतं अधिवचनं। अधिगतेपि हि रूपज्झानविमोक्खे न सो सातिसयसमाधिनिस्सितोति न तस्स वसेन उभतोभागविमुत्तता होतीति वुत्तोवायमत्थो। अरूपज्झानेसु पन एकस्मिम्पि सति उभतोभागविमुत्तोयेव नाम होति। तेन हि अट्ठविमोक्खेकदेसेन तंनामदानसमत्थेन अट्ठविमोक्खलाभीत्वेव वुच्‍चति। समुदाये हि पवत्तो वोहारो अवयवेपि दिस्सति यथा तं ‘‘सत्तिसयो’’ति अनवसेसतो आसवानं परिक्खीणत्ता। अट्ठविमोक्खपटिक्खेपवसेनेव न एकदेसभूतरूपज्झानप्पटिक्खेपवसेन। एवञ्हि अरूपज्झानेकदेसाभावेपि अट्ठविमोक्खपटिक्खेपो न होतीति सिद्धं होति। अरूपावचरज्झानेसु हि एकस्मिम्पि सति उभतोभागविमुत्तोयेव नाम होति।

    Paññāvimuttoti visesato paññāya eva vimutto, na tassa adhiṭṭhānabhūtena aṭṭhavimokkhasaṅkhātena sātisayena samādhināti paññāvimutto. Yo ariyo anadhigataaṭṭhavimokkho sabbaso āsavehi vimutto, tassetaṃ adhivacanaṃ. Adhigatepi hi rūpajjhānavimokkhe na so sātisayasamādhinissitoti na tassa vasena ubhatobhāgavimuttatā hotīti vuttovāyamattho. Arūpajjhānesu pana ekasmimpi sati ubhatobhāgavimuttoyeva nāma hoti. Tena hi aṭṭhavimokkhekadesena taṃnāmadānasamatthena aṭṭhavimokkhalābhītveva vuccati. Samudāye hi pavatto vohāro avayavepi dissati yathā taṃ ‘‘sattisayo’’ti anavasesato āsavānaṃ parikkhīṇattā. Aṭṭhavimokkhapaṭikkhepavaseneva na ekadesabhūtarūpajjhānappaṭikkhepavasena. Evañhi arūpajjhānekadesābhāvepi aṭṭhavimokkhapaṭikkhepo na hotīti siddhaṃ hoti. Arūpāvacarajjhānesu hi ekasmimpi sati ubhatobhāgavimuttoyeva nāma hoti.

    फुट्ठन्तं सच्छिकतोति फुट्ठानं अन्तो फुट्ठन्तो, फुट्ठानं अरूपज्झानानं अनन्तरो कालोति अधिप्पायो। अच्‍चन्तसंयोगे चेतं उपयोगवचनं। तं फुट्ठानन्तरकालमेव सच्छिकातब्बं सच्छिकतो सच्छिकरणूपायेनाति वुत्तं होति, भावनपुंसकं वा एतं ‘‘एकमन्तं निसीदी’’तिआदीसु विय। यो हि अरूपज्झानेन रूपकायतो नामकायेकदेसतो च विक्खम्भनविमोक्खेन विमुत्तो, तेन निरोधसङ्खातो विमोक्खो आलोचितो पकासितो विय होति, न पन कायेन सच्छिकतो। निरोधं पन आरम्मणं कत्वा एकच्‍चेसु आसवेसु खेपितेसु तेन सो सच्छिकतो होति, तस्मा सो सच्छिकातब्बं निरोधं यथाआलोचितं नामकायेन सच्छि करोतीति ‘‘कायसक्खी’’ति वुच्‍चति, न तु ‘‘विमुत्तो’’ति एकच्‍चानं आसवानं अपरिक्खीणत्ता। तेनाह ‘‘झानफस्सं पठमं फुसति, पच्छा निरोधं निब्बानं सच्छिकरोती’’ति। अयं चतुन्‍नं अरूपसमापत्तीनं एकेकतो वुट्ठाय सङ्खारे सम्मसित्वा कायसक्खिभावं पत्तानं चतुन्‍नं, निरोधा वुट्ठाय अग्गमग्गप्पत्तअनागामिनो च वसेन उभतोभागविमुत्तो विय पञ्‍चविधो नाम होतीति वुत्तं अभिधम्मटीकायं (पु॰ प॰ मूलटी॰ २४) ‘‘कायसक्खिम्हिपि एसेव नयो’’ति। एकच्‍चे आसवाति हेट्ठिममग्गवज्झा आसवा।

    Phuṭṭhantaṃ sacchikatoti phuṭṭhānaṃ anto phuṭṭhanto, phuṭṭhānaṃ arūpajjhānānaṃ anantaro kāloti adhippāyo. Accantasaṃyoge cetaṃ upayogavacanaṃ. Taṃ phuṭṭhānantarakālameva sacchikātabbaṃ sacchikato sacchikaraṇūpāyenāti vuttaṃ hoti, bhāvanapuṃsakaṃ vā etaṃ ‘‘ekamantaṃ nisīdī’’tiādīsu viya. Yo hi arūpajjhānena rūpakāyato nāmakāyekadesato ca vikkhambhanavimokkhena vimutto, tena nirodhasaṅkhāto vimokkho ālocito pakāsito viya hoti, na pana kāyena sacchikato. Nirodhaṃ pana ārammaṇaṃ katvā ekaccesu āsavesu khepitesu tena so sacchikato hoti, tasmā so sacchikātabbaṃ nirodhaṃ yathāālocitaṃ nāmakāyena sacchi karotīti ‘‘kāyasakkhī’’ti vuccati, na tu ‘‘vimutto’’ti ekaccānaṃ āsavānaṃ aparikkhīṇattā. Tenāha ‘‘jhānaphassaṃ paṭhamaṃ phusati, pacchā nirodhaṃ nibbānaṃ sacchikarotī’’ti. Ayaṃ catunnaṃ arūpasamāpattīnaṃ ekekato vuṭṭhāya saṅkhāre sammasitvā kāyasakkhibhāvaṃ pattānaṃ catunnaṃ, nirodhā vuṭṭhāya aggamaggappattaanāgāmino ca vasena ubhatobhāgavimutto viya pañcavidho nāma hotīti vuttaṃ abhidhammaṭīkāyaṃ (pu. pa. mūlaṭī. 24) ‘‘kāyasakkhimhipi eseva nayo’’ti. Ekacce āsavāti heṭṭhimamaggavajjhā āsavā.

    दिट्ठन्तं पत्तोति दस्सनसङ्खातस्स सोतापत्तिमग्गञाणस्स अनन्तरं पत्तोति वुत्तं होति। ‘‘दिट्ठत्ता पत्तो’’तिपि पाठो। एतेन चतुसच्‍चदस्सनसङ्खाताय दिट्ठिया निरोधस्स पत्ततं दीपेति। तेनाह ‘‘दुक्खा सङ्खारा’’तिआदि। तत्थ पञ्‍ञायाति मग्गपञ्‍ञाय। पठमफलट्ठतो पट्ठाय याव अग्गमग्गट्ठा दिट्ठिप्पत्तो। तेनाह ‘‘सोपि कायसक्खी विय छब्बिधो होती’’ति। यथा पन पञ्‍ञाविमुत्तो, एवं अयम्पि सुक्खविपस्सको चतूहि अरूपज्झानेहि वुट्ठाय दिट्ठिप्पत्तभावप्पत्ता चत्तारो चाति पञ्‍चविधो होतीति वेदितब्बो। सद्धाविमुत्तेपि एसेव नयो। इदं दुक्खन्ति एत्तकं दुक्खं, न इतो उद्धं दुक्खन्ति। यथाभूतं पजानातीति ठपेत्वा तण्हं उपादानक्खन्धपञ्‍चकं दुक्खसच्‍चन्ति याथावतो पजानाति। यस्मा पन तण्हा दुक्खं जनेति निब्बत्तेति, ततो तं दुक्खं समुदेति, तस्मा नं ‘‘अयं दुक्खसमुदयो’’ति यथाभूतं पजानाति। यस्मा पन इदं दुक्खञ्‍च समुदयो च निब्बानं पत्वा निरुज्झति, अप्पवत्तिं गच्छति, तस्मा न ‘‘अयं दुक्खनिरोधो’’ति यथाभूतं पजानाति। अरियो पन अट्ठङ्गिको मग्गो तं दुक्खनिरोधं गच्छति, तेन तं ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति यथाभूतं पजानाति। एत्तावता नानाक्खणे सच्‍चववत्थानं दस्सितं। इदानि तं एकक्खणे दस्सेतुं ‘‘तथागतप्पवेदिता’’तिआदि वुत्तं। तथागतप्पवेदिताति तथागतेन बोधिमण्डे पटिविद्धा विदिता पाकटा कता। धम्माति चतुसच्‍चधम्मा। वोदिट्ठा होन्तीति सुदिट्ठा। वोचरिताति सुचरिता, पञ्‍ञाय सुट्ठु चरापिताति अत्थो। अयन्ति अयं एवरूपो पुग्गलो दिट्ठिप्पत्तोति।

    Diṭṭhantaṃ pattoti dassanasaṅkhātassa sotāpattimaggañāṇassa anantaraṃ pattoti vuttaṃ hoti. ‘‘Diṭṭhattā patto’’tipi pāṭho. Etena catusaccadassanasaṅkhātāya diṭṭhiyā nirodhassa pattataṃ dīpeti. Tenāha ‘‘dukkhā saṅkhārā’’tiādi. Tattha paññāyāti maggapaññāya. Paṭhamaphalaṭṭhato paṭṭhāya yāva aggamaggaṭṭhā diṭṭhippatto. Tenāha ‘‘sopi kāyasakkhī viya chabbidho hotī’’ti. Yathā pana paññāvimutto, evaṃ ayampi sukkhavipassako catūhi arūpajjhānehi vuṭṭhāya diṭṭhippattabhāvappattā cattāro cāti pañcavidho hotīti veditabbo. Saddhāvimuttepi eseva nayo. Idaṃ dukkhanti ettakaṃ dukkhaṃ, na ito uddhaṃ dukkhanti. Yathābhūtaṃ pajānātīti ṭhapetvā taṇhaṃ upādānakkhandhapañcakaṃ dukkhasaccanti yāthāvato pajānāti. Yasmā pana taṇhā dukkhaṃ janeti nibbatteti, tato taṃ dukkhaṃ samudeti, tasmā naṃ ‘‘ayaṃ dukkhasamudayo’’ti yathābhūtaṃ pajānāti. Yasmā pana idaṃ dukkhañca samudayo ca nibbānaṃ patvā nirujjhati, appavattiṃ gacchati, tasmā na ‘‘ayaṃ dukkhanirodho’’ti yathābhūtaṃ pajānāti. Ariyo pana aṭṭhaṅgiko maggo taṃ dukkhanirodhaṃ gacchati, tena taṃ ‘‘ayaṃ dukkhanirodhagāminī paṭipadā’’ti yathābhūtaṃ pajānāti. Ettāvatā nānākkhaṇe saccavavatthānaṃ dassitaṃ. Idāni taṃ ekakkhaṇe dassetuṃ ‘‘tathāgatappaveditā’’tiādi vuttaṃ. Tathāgatappaveditāti tathāgatena bodhimaṇḍe paṭividdhā viditā pākaṭā katā. Dhammāti catusaccadhammā. Vodiṭṭhā hontīti sudiṭṭhā. Vocaritāti sucaritā, paññāya suṭṭhu carāpitāti attho. Ayanti ayaṃ evarūpo puggalo diṭṭhippattoti.

    सद्धाय विमुत्तोति सद्दहनवसेन विमुत्तो। एतेन सब्बथा अविमुत्तस्सपि सद्धामत्तेन विमुत्तभावं दस्सेति। सद्धाविमुत्तोति वा सद्धाय अधिमुत्तोति अत्थो। किं पन नेसं किलेसप्पहाने नानत्तं अत्थीति? नत्थि। अथ कस्मा सद्धाविमुत्तो दिट्ठिप्पत्तं न पापुणातीति? आगमनीयनानत्तेन। दिट्ठिप्पत्तो हि आगमनम्हि किलेसे विक्खम्भेन्तो अप्पदुक्खेन अकसिरेन अकिलमन्तोव सक्‍कोति विक्खम्भितुं, सद्धाविमुत्तो पन दुक्खेन कसिरेन किलमन्तो सक्‍कोति विक्खम्भितुं, तस्मा सद्धाविमुत्तो दिट्ठिप्पत्तं न पापुणाति। तेनाह ‘‘एतस्स ही’’तिआदि। सद्दहन्तस्साति ‘‘एकंसतो अयं पटिपदा किलेसक्खयं आवहति सम्मासम्बुद्धेन भासितत्ता’’ति एवं सद्दहन्तस्स। यस्मा पनस्स अनिच्‍चानुपस्सनादीहि निच्‍चसञ्‍ञापहानवसेन भावनाय पुब्बेनापरं विसेसं पस्सतो तत्थ तत्थ पच्‍चक्खतापि अत्थि, तस्मा वुत्तं ‘‘सद्दहन्तस्स विया’’ति। सेसपदद्वयं तस्सेव वेवचनं। एत्थ च पुब्बभागमग्गभावनाति वचनेन आगमनीयनानत्तेन दिट्ठिप्पत्तसद्धाविमुत्तानं पञ्‍ञानानत्तं होतीति दस्सितं। अभिधम्मट्ठकथायम्पि (पु॰ प॰ अट्ठ॰ २८) ‘‘नेसं किलेसप्पहाने नानत्तं नत्थि, पञ्‍ञाय नानत्तं अत्थियेवा’’ति वत्वा ‘‘आगमनीयनानत्तेनेव सद्धाविमुत्तो दिट्ठिप्पत्तं न पापुणातीति सन्‍निट्ठानं कत’’न्ति वुत्तं।

    Saddhāya vimuttoti saddahanavasena vimutto. Etena sabbathā avimuttassapi saddhāmattena vimuttabhāvaṃ dasseti. Saddhāvimuttoti vā saddhāya adhimuttoti attho. Kiṃ pana nesaṃ kilesappahāne nānattaṃ atthīti? Natthi. Atha kasmā saddhāvimutto diṭṭhippattaṃ na pāpuṇātīti? Āgamanīyanānattena. Diṭṭhippatto hi āgamanamhi kilese vikkhambhento appadukkhena akasirena akilamantova sakkoti vikkhambhituṃ, saddhāvimutto pana dukkhena kasirena kilamanto sakkoti vikkhambhituṃ, tasmā saddhāvimutto diṭṭhippattaṃ na pāpuṇāti. Tenāha ‘‘etassa hī’’tiādi. Saddahantassāti ‘‘ekaṃsato ayaṃ paṭipadā kilesakkhayaṃ āvahati sammāsambuddhena bhāsitattā’’ti evaṃ saddahantassa. Yasmā panassa aniccānupassanādīhi niccasaññāpahānavasena bhāvanāya pubbenāparaṃ visesaṃ passato tattha tattha paccakkhatāpi atthi, tasmā vuttaṃ ‘‘saddahantassa viyā’’ti. Sesapadadvayaṃ tasseva vevacanaṃ. Ettha ca pubbabhāgamaggabhāvanāti vacanena āgamanīyanānattena diṭṭhippattasaddhāvimuttānaṃ paññānānattaṃ hotīti dassitaṃ. Abhidhammaṭṭhakathāyampi (pu. pa. aṭṭha. 28) ‘‘nesaṃ kilesappahāne nānattaṃ natthi, paññāya nānattaṃ atthiyevā’’ti vatvā ‘‘āgamanīyanānatteneva saddhāvimutto diṭṭhippattaṃ na pāpuṇātīti sanniṭṭhānaṃ kata’’nti vuttaṃ.

    आरम्मणं याथावतो धारेति अवधारेतीति धम्मो, पञ्‍ञा। तं पञ्‍ञासङ्खातं धम्मं अधिमत्तताय पुब्बङ्गमं हुत्वा पवत्तं अनुस्सरतीति धम्मानुसारी। तेनाह ‘‘धम्मो’’तिआदि। पञ्‍ञापुब्बङ्गमन्ति पञ्‍ञापधानं। ‘‘सद्धं अनुस्सरति, सद्धापुब्बङ्गमं मग्गं भावेती’’ति इममत्थं एसेव नयोति अतिदिसति। पञ्‍ञं वाहेतीति पञ्‍ञावाही, पञ्‍ञं सातिसयं पवत्तेतीति अत्थो। तेनाह ‘‘पञ्‍ञापुब्बङ्गमं अरियमग्गं भावेती’’ति। पञ्‍ञा वा पुग्गलं वाहेति निब्बानाभिमुखं गमेतीति पञ्‍ञावाही। सद्धावाहीति एत्थापि इमिना नयेनेव अत्थो वेदितब्बो। उभतोभागविमुत्तादिकथाति उभतोभागविमुत्तादीसु आगमनतो पट्ठाय वत्तब्बकथा। तस्माति विसुद्धिमग्गे (विसुद्धि॰ २.७७३, ८८९) वुत्तत्ता। ततो एव विसुद्धिमग्गसंवण्णनायं (विसुद्धि॰ महाटी॰ २.७७३) वुत्तनयेनेव चेत्थ अत्थो वेदितब्बो।

    Ārammaṇaṃ yāthāvato dhāreti avadhāretīti dhammo, paññā. Taṃ paññāsaṅkhātaṃ dhammaṃ adhimattatāya pubbaṅgamaṃ hutvā pavattaṃ anussaratīti dhammānusārī. Tenāha ‘‘dhammo’’tiādi. Paññāpubbaṅgamanti paññāpadhānaṃ. ‘‘Saddhaṃ anussarati, saddhāpubbaṅgamaṃ maggaṃ bhāvetī’’ti imamatthaṃ eseva nayoti atidisati. Paññaṃ vāhetīti paññāvāhī, paññaṃ sātisayaṃ pavattetīti attho. Tenāha ‘‘paññāpubbaṅgamaṃ ariyamaggaṃ bhāvetī’’ti. Paññā vā puggalaṃ vāheti nibbānābhimukhaṃ gametīti paññāvāhī. Saddhāvāhīti etthāpi iminā nayeneva attho veditabbo. Ubhatobhāgavimuttādikathāti ubhatobhāgavimuttādīsu āgamanato paṭṭhāya vattabbakathā. Tasmāti visuddhimagge (visuddhi. 2.773, 889) vuttattā. Tato eva visuddhimaggasaṃvaṇṇanāyaṃ (visuddhi. mahāṭī. 2.773) vuttanayeneva cettha attho veditabbo.

    पुग्गलसुत्तवण्णना निट्ठिता।

    Puggalasuttavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / अङ्गुत्तरनिकाय • Aṅguttaranikāya / ४. पुग्गलसुत्तं • 4. Puggalasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / अङ्गुत्तरनिकाय (अट्ठकथा) • Aṅguttaranikāya (aṭṭhakathā) / ४. पुग्गलसुत्तवण्णना • 4. Puggalasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact