Library / Tipiṭaka / तिपिटक • Tipiṭaka / अपदान-अट्ठकथा • Apadāna-aṭṭhakathā

    २. पुण्णकत्थेरअपदानवण्णना

    2. Puṇṇakattheraapadānavaṇṇanā

    २९. दुतियापदाने पब्भारकूटं निस्सायातिआदिकं आयस्मतो पुण्णकत्थेरस्स अपदानं। तत्थ हिमवन्ते यक्खसेनापति हुत्वा परिनिब्बुतस्स पच्‍चेकबुद्धस्स आळहनकरणमेव नानत्तं। सेसं पाठानुसारेन सुविञ्‍ञेय्यमेव।

    29. Dutiyāpadāne pabbhārakūṭaṃ nissāyātiādikaṃ āyasmato puṇṇakattherassa apadānaṃ. Tattha himavante yakkhasenāpati hutvā parinibbutassa paccekabuddhassa āḷahanakaraṇameva nānattaṃ. Sesaṃ pāṭhānusārena suviññeyyameva.

    ४५. ततियापदाने हिमवन्तस्साविदूरेतिआदिकं आयस्मतो मेत्तगुत्थेरस्स अपदानं। तत्थ हिमवन्तसमीपे असोकपब्बते सो तापसो हुत्वा पण्णसालायं वसन्तो सुमेधसम्बुद्धं दिस्वा पत्तं गहेत्वा सप्पिपूरणं विसेसो। सेसं पुञ्‍ञफलानि च सुविञ्‍ञेय्यानेव। अपदानगाथानं अत्थो च पाकटोयेव।

    45. Tatiyāpadāne himavantassāvidūretiādikaṃ āyasmato mettaguttherassa apadānaṃ. Tattha himavantasamīpe asokapabbate so tāpaso hutvā paṇṇasālāyaṃ vasanto sumedhasambuddhaṃ disvā pattaṃ gahetvā sappipūraṇaṃ viseso. Sesaṃ puññaphalāni ca suviññeyyāneva. Apadānagāthānaṃ attho ca pākaṭoyeva.

    ७२. चतुत्थापदाने गङ्गा भागीरथी नामातिआदिकं आयस्मतो धोतकत्थेरस्स अपदानं। तत्रापि ब्राह्मणो हुत्वा भागीरथीगङ्गाय तरमाने भिक्खू दिस्वा पसन्‍नमानसो सेतुं कारापेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स निय्यादितभावोयेव विसेसो। पुञ्‍ञफलपरिदीपनगाथानं अत्थो नयानुसारेन सुविञ्‍ञेय्योव।

    72. Catutthāpadāne gaṅgā bhāgīrathī nāmātiādikaṃ āyasmato dhotakattherassa apadānaṃ. Tatrāpi brāhmaṇo hutvā bhāgīrathīgaṅgāya taramāne bhikkhū disvā pasannamānaso setuṃ kārāpetvā buddhappamukhassa bhikkhusaṅghassa niyyāditabhāvoyeva viseso. Puññaphalaparidīpanagāthānaṃ attho nayānusārena suviññeyyova.

    १००. पञ्‍चमापदाने हिमवन्तस्साविदूरेतिआदिकं आयस्मतो उपसिवत्थेरस्स अपदानं। अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्‍ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तो विञ्‍ञुतं पत्तो घरावासं पहाय इसिपब्बज्‍जं पब्बजित्वा हिमवन्ते पदुमुत्तरं भगवन्तं दिस्वा तिणसन्थरं सन्थरित्वा तत्थ निसिन्‍नस्स भगवतो सालपुप्फपूजं अकासीति अयं विसेसो, सेसमुत्तानमेव।

    100. Pañcamāpadāne himavantassāvidūretiādikaṃ āyasmato upasivattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle kulagehe nibbatto viññutaṃ patto gharāvāsaṃ pahāya isipabbajjaṃ pabbajitvā himavante padumuttaraṃ bhagavantaṃ disvā tiṇasantharaṃ santharitvā tattha nisinnassa bhagavato sālapupphapūjaṃ akāsīti ayaṃ viseso, sesamuttānameva.

    १६१. छट्ठापदाने मिगलुद्दो पुरे आसिन्तिआदिकं आयस्मतो नन्दकत्थेरस्स अपदानं। अयं किर पदुमुत्तरस्स भगवतो काले करविकसकुणो हुत्वा मधुरकूजितं करोन्तो सत्थारं पदक्खिणं अकासि। अपरभागे मयूरो हुत्वा अञ्‍ञतरस्स पच्‍चेकबुद्धस्स वसनगुहाद्वारे पसन्‍नमानसो दिवसस्स तिक्खत्तुं मधुरेन वस्सितं वस्सि। एवं तत्थ तत्थ भवे पुञ्‍ञानि कत्वा अम्हाकं भगवतो काले सावत्थियं कुलगेहे निब्बत्तो नन्दकोति लद्धनामो सत्थु सन्तिके धम्मं सुत्वा पब्बजित्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि। सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो मिगलुद्दो पुरे आसिन्तिआदिमाह। तत्थ पच्‍चेकबुद्धस्स मण्डपं कत्वा पदुमपुप्फेहि छदनमेव विसेसो।

    161. Chaṭṭhāpadāne migaluddo pure āsintiādikaṃ āyasmato nandakattherassa apadānaṃ. Ayaṃ kira padumuttarassa bhagavato kāle karavikasakuṇo hutvā madhurakūjitaṃ karonto satthāraṃ padakkhiṇaṃ akāsi. Aparabhāge mayūro hutvā aññatarassa paccekabuddhassa vasanaguhādvāre pasannamānaso divasassa tikkhattuṃ madhurena vassitaṃ vassi. Evaṃ tattha tattha bhave puññāni katvā amhākaṃ bhagavato kāle sāvatthiyaṃ kulagehe nibbatto nandakoti laddhanāmo satthu santike dhammaṃ sutvā pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento migaluddo pure āsintiādimāha. Tattha paccekabuddhassa maṇḍapaṃ katvā padumapupphehi chadanameva viseso.

    १८३. सत्तमापदाने पब्भारकूटं निस्सायातिआदिकं आयस्मतो हेमकत्थेरस्स अपदानं। तत्थापि इसिपब्बज्‍जं पब्बजित्वा हिमवन्ते वसन्तो पियदस्सिं भगवन्तं उपगतं दिस्वा रतनमयं पीठं अत्थरित्वा अट्ठासि। तत्थ निसिन्‍नस्स कुम्भमत्तं जम्बुफलं आहरित्वा अदासि। भगवा तस्स चित्तप्पसादत्थाय तं फलं परिभुञ्‍जि। एत्तकमेव विसेसो।

    183. Sattamāpadāne pabbhārakūṭaṃ nissāyātiādikaṃ āyasmato hemakattherassa apadānaṃ. Tatthāpi isipabbajjaṃ pabbajitvā himavante vasanto piyadassiṃ bhagavantaṃ upagataṃ disvā ratanamayaṃ pīṭhaṃ attharitvā aṭṭhāsi. Tattha nisinnassa kumbhamattaṃ jambuphalaṃ āharitvā adāsi. Bhagavā tassa cittappasādatthāya taṃ phalaṃ paribhuñji. Ettakameva viseso.

    २२४. अट्ठमापदाने राजासि विजयो नामातिआदिकं आयस्मतो तोदेय्यत्थेरस्स अपदानं। तत्थ राजासि विजयो नामाति दहरकालतो पट्ठाय सब्बसङ्गामेसु जिनतो, चतूहि सङ्गहवत्थूहि जनं रञ्‍जनतो अल्‍लीयनतो विजयो नाम राजा अहोसीति अत्थो। केतुमतीपुरुत्तमेति केतु वुच्‍चन्ति धजपटाका। अथ वा नगरसोभनत्थाय नगरमज्झे उस्सापितरतनतोरणानि, ते केतू निच्‍चं उस्सापिता सोभयमाना अस्सा अत्थीति केतुमती। पूरेति धनधञ्‍ञेहि सब्बजनानं मनन्ति पुरं। केतुमती च सा पुरञ्‍च सेट्ठट्ठेन उत्तमञ्‍चेति केतुमतीपुरुत्तमं, तस्मिं केतुमतीपुरुत्तमे। सूरो विक्‍कमसम्पन्‍नोति अभीतो वीरियसम्पन्‍नो विजयो नाम राजा अज्झावसीति सम्बन्धो। इत्थं भूतं पुरञ्‍च सब्बवत्थुवाहनञ्‍च छड्डेत्वा हिमवन्तं पविसित्वा इसिपब्बज्‍जं पब्बजित्वा वसन्तो सुमेधभगवन्तं दिस्वा सोमनस्सं उप्पादेत्वा चन्दनेन पूजाकरणमेव विसेसो।

    224. Aṭṭhamāpadāne rājāsi vijayo nāmātiādikaṃ āyasmato todeyyattherassa apadānaṃ. Tattha rājāsi vijayo nāmāti daharakālato paṭṭhāya sabbasaṅgāmesu jinato, catūhi saṅgahavatthūhi janaṃ rañjanato allīyanato vijayo nāma rājā ahosīti attho. Ketumatīpuruttameti ketu vuccanti dhajapaṭākā. Atha vā nagarasobhanatthāya nagaramajjhe ussāpitaratanatoraṇāni, te ketū niccaṃ ussāpitā sobhayamānā assā atthīti ketumatī. Pūreti dhanadhaññehi sabbajanānaṃ mananti puraṃ. Ketumatī ca sā purañca seṭṭhaṭṭhena uttamañceti ketumatīpuruttamaṃ, tasmiṃ ketumatīpuruttame. Sūro vikkamasampannoti abhīto vīriyasampanno vijayo nāma rājā ajjhāvasīti sambandho. Itthaṃ bhūtaṃ purañca sabbavatthuvāhanañca chaḍḍetvā himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā vasanto sumedhabhagavantaṃ disvā somanassaṃ uppādetvā candanena pūjākaraṇameva viseso.

    २७६. नवमापदाने नगरे हंसवतियातिआदिकं आयस्मतो जतुकण्णित्थेरस्स अपदानं । तत्थ सेट्ठिपुत्तो हुत्वा सुवण्णपासादे वसनभावो च पञ्‍चहि कामगुणेहि समङ्गी हुत्वा वसनभावो च सब्बदेसवासीनं सब्बसिप्पविञ्‍ञूनञ्‍च आगन्त्वा सेवनभावो च विसेसो।

    276. Navamāpadāne nagare haṃsavatiyātiādikaṃ āyasmato jatukaṇṇittherassa apadānaṃ . Tattha seṭṭhiputto hutvā suvaṇṇapāsāde vasanabhāvo ca pañcahi kāmaguṇehi samaṅgī hutvā vasanabhāvo ca sabbadesavāsīnaṃ sabbasippaviññūnañca āgantvā sevanabhāvo ca viseso.

    ३३०. दसमापदाने हिमवन्तस्साविदूरेतिआदिकं आयस्मतो उदेनत्थेरस्स अपदानं। तत्थ हिमवन्तसमीपे पदुमपब्बतं निस्साय तापसपब्बज्‍जं पब्बजित्वा वसन्तेन पदुमुत्तरस्स भगवतो पदुमपुप्फं गहेत्वा पूजितभावोव विसेसो। सेसं सब्बत्थ उत्तानमेवाति।

    330. Dasamāpadāne himavantassāvidūretiādikaṃ āyasmato udenattherassa apadānaṃ. Tattha himavantasamīpe padumapabbataṃ nissāya tāpasapabbajjaṃ pabbajitvā vasantena padumuttarassa bhagavato padumapupphaṃ gahetvā pūjitabhāvova viseso. Sesaṃ sabbattha uttānamevāti.

    एकचत्तालीसमवग्गवण्णना समत्ता।

    Ekacattālīsamavaggavaṇṇanā samattā.







    Related texts:




    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact