Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ६. पुण्णमासत्थेरगाथावण्णना

    6. Puṇṇamāsattheragāthāvaṇṇanā

    पञ्‍च नीवरणे हित्वातिआदिका आयस्मतो पुण्णमासत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्‍ञानि उपचिनन्तो तिस्सस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो एकदिवसं सत्थरि अरञ्‍ञे विहरन्ते पंसुकूलचीवरं दुमसाखाय लग्गेत्वा गन्धकुटिं पविट्ठे धनुहत्थो गहनं पविट्ठो सत्थु पंसुकूलं दिस्वा पसन्‍नमानसो धनुं निक्खिपित्वा बुद्धगुणे अनुस्सरित्वा पंसुकूलं वन्दि। सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं कुटुम्बियकुले निब्बत्ति। तस्स किर जातदिवसे तस्मिं गेहे सब्बभाजनानि सुवण्णरतनमयेहि मासेहि परिपुण्णानेव अहेसुं। तेनस्स पुण्णमासोत्वेव नामं अकंसु। सो वयप्पत्तो दारपरिग्गहं कत्वा एकस्मिं पुत्ते उप्पन्‍ने घरावासं पहाय पब्बजित्वा गामकावासे वसन्तो घटेन्तो वायमन्तो छळभिञ्‍ञो अहोसि। तेन वुत्तं अपदाने (अप॰ थेर २.४९.१-८) –

    Pañca nīvaraṇe hitvātiādikā āyasmato puṇṇamāsattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto tissassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthari araññe viharante paṃsukūlacīvaraṃ dumasākhāya laggetvā gandhakuṭiṃ paviṭṭhe dhanuhattho gahanaṃ paviṭṭho satthu paṃsukūlaṃ disvā pasannamānaso dhanuṃ nikkhipitvā buddhaguṇe anussaritvā paṃsukūlaṃ vandi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ kuṭumbiyakule nibbatti. Tassa kira jātadivase tasmiṃ gehe sabbabhājanāni suvaṇṇaratanamayehi māsehi paripuṇṇāneva ahesuṃ. Tenassa puṇṇamāsotveva nāmaṃ akaṃsu. So vayappatto dārapariggahaṃ katvā ekasmiṃ putte uppanne gharāvāsaṃ pahāya pabbajitvā gāmakāvāse vasanto ghaṭento vāyamanto chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.49.1-8) –

    ‘‘तिस्सो नामासि भगवा, सयम्भू अग्गपुग्गलो।

    ‘‘Tisso nāmāsi bhagavā, sayambhū aggapuggalo;

    पंसुकूलं ठपेत्वान, विहारं पाविसी जिनो॥

    Paṃsukūlaṃ ṭhapetvāna, vihāraṃ pāvisī jino.

    ‘‘विनतं धनुमादाय, भक्खत्थाय चरिं अहं।

    ‘‘Vinataṃ dhanumādāya, bhakkhatthāya cariṃ ahaṃ;

    मण्डलग्गं गहेत्वान, काननं पाविसिं अहं॥

    Maṇḍalaggaṃ gahetvāna, kānanaṃ pāvisiṃ ahaṃ.

    ‘‘तत्थद्दसं पंसुकूलं, दुमग्गे लग्गितं तदा।

    ‘‘Tatthaddasaṃ paṃsukūlaṃ, dumagge laggitaṃ tadā;

    चापं तत्थेव निक्खिप्प, सिरे कत्वान अञ्‍जलिं॥

    Cāpaṃ tattheva nikkhippa, sire katvāna añjaliṃ.

    ‘‘पसन्‍नचित्तो सुमनो, विपुलाय च पीतिया।

    ‘‘Pasannacitto sumano, vipulāya ca pītiyā;

    बुद्धसेट्ठं सरित्वान, पंसुकूलं अवन्दहं॥

    Buddhaseṭṭhaṃ saritvāna, paṃsukūlaṃ avandahaṃ.

    ‘‘द्वेनवुते इतो कप्पे, पंसुकूलमवन्दहं।

    ‘‘Dvenavute ito kappe, paṃsukūlamavandahaṃ;

    दुग्गतिं नाभिजानामि, वन्दनाय इदं फलं॥

    Duggatiṃ nābhijānāmi, vandanāya idaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    छळभिञ्‍ञो पन हुत्वा सावत्थिं उपगन्त्वा सत्थारं वन्दित्वा सुसाने वसति, तस्स च अचिरागतस्सेव सतो पुत्तो कालमकासि। दारकमाता थेरस्स आगतभावं सुत्वा, ‘‘मा इदं अपुत्तकं सापतेय्यं राजानो हरेय्यु’’न्ति तं उप्पब्बाजेतुकामा महता परिवारेन थेरस्स सन्तिकं गन्त्वा पटिसन्थारं कत्वा पलोभेतुं आरभि। थेरो अत्तनो वीतरागभावजानापनत्थं आकासे ठत्वा अत्तनो पटिपत्तिकित्तनमुखेन तस्सा धम्मं देसेन्तो –

    Chaḷabhiñño pana hutvā sāvatthiṃ upagantvā satthāraṃ vanditvā susāne vasati, tassa ca acirāgatasseva sato putto kālamakāsi. Dārakamātā therassa āgatabhāvaṃ sutvā, ‘‘mā idaṃ aputtakaṃ sāpateyyaṃ rājāno hareyyu’’nti taṃ uppabbājetukāmā mahatā parivārena therassa santikaṃ gantvā paṭisanthāraṃ katvā palobhetuṃ ārabhi. Thero attano vītarāgabhāvajānāpanatthaṃ ākāse ṭhatvā attano paṭipattikittanamukhena tassā dhammaṃ desento –

    १७१.

    171.

    ‘‘पञ्‍च नीवरणे हित्वा, योगक्खेमस्स पत्तिया।

    ‘‘Pañca nīvaraṇe hitvā, yogakkhemassa pattiyā;

    धम्मादासं गहेत्वान, ञाणदस्सनमत्तनो॥

    Dhammādāsaṃ gahetvāna, ñāṇadassanamattano.

    १७२.

    172.

    ‘‘पच्‍चवेक्खिं इमं कायं, सब्बं सन्तरबाहिरं।

    ‘‘Paccavekkhiṃ imaṃ kāyaṃ, sabbaṃ santarabāhiraṃ;

    अज्झत्तञ्‍च बहिद्धा च, तुच्छो कायो अदिस्सथा’’ति॥ –

    Ajjhattañca bahiddhā ca, tuccho kāyo adissathā’’ti. –

    गाथाद्वयं अभासि।

    Gāthādvayaṃ abhāsi.

    तत्थ पञ्‍च नीवरणे हित्वाति कामच्छन्दादिके पञ्‍च नीवरणे पहाय झानाधिगमेन विद्धंसेत्वा। योगक्खेमस्स पत्तियाति कामयोगादीहि चतूहि योगेहि खेमस्स अनुपद्दुतस्स निब्बानस्स अधिगमाय। धम्मादासन्ति धम्मभूतं आदासं। यथा हि आदासो ओलोकेन्तस्स रूपकाये गुणागुणं आदंसेति, एवं विपस्सनासङ्खातो धम्मानं सामञ्‍ञविसेसावबोधनतो ञाणदस्सनभूतो धम्मादासो विपस्सन्तस्स वोदानसंकिलेसधम्मविभावनेन तप्पहानसाधनेन च विसेसतो नामकाये गुणं आदंसेति। तेनाह –

    Tattha pañca nīvaraṇe hitvāti kāmacchandādike pañca nīvaraṇe pahāya jhānādhigamena viddhaṃsetvā. Yogakkhemassa pattiyāti kāmayogādīhi catūhi yogehi khemassa anupaddutassa nibbānassa adhigamāya. Dhammādāsanti dhammabhūtaṃ ādāsaṃ. Yathā hi ādāso olokentassa rūpakāye guṇāguṇaṃ ādaṃseti, evaṃ vipassanāsaṅkhāto dhammānaṃ sāmaññavisesāvabodhanato ñāṇadassanabhūto dhammādāso vipassantassa vodānasaṃkilesadhammavibhāvanena tappahānasādhanena ca visesato nāmakāye guṇaṃ ādaṃseti. Tenāha –

    ‘‘धम्मादासं गहेत्वान, ञाणदस्सनमत्तनो।

    ‘‘Dhammādāsaṃ gahetvāna, ñāṇadassanamattano;

    पच्‍चवेक्खिं इमं कायं, सब्बं सन्तरबाहिर’’न्ति॥ –

    Paccavekkhiṃ imaṃ kāyaṃ, sabbaṃ santarabāhira’’nti. –

    इमं कायं धम्मसमूहं मम अत्तभावं अज्झत्तिकबाहिरायतनभावतो सन्तरबाहिरं सब्बं अनवसेसं धम्मादासं गहेत्वा ‘‘अनिच्‍च’’न्तिपि ‘‘दुक्ख’’न्तिपि ‘‘अनत्ता’’तिपि पतिअवेक्खिं ञाणचक्खुना पस्सिं। एवं पस्सता च मया अज्झत्तञ्‍च बहिद्धा चाति अत्तनो सन्ताने परसन्ताने च तुच्छो कायो अदिस्सथ निच्‍चसारादिविरहितो तुच्छो खन्धपञ्‍चकसङ्खातो अत्तभावकायो ञाणचक्खुना याथावतो अपस्सित्थ। सकलम्पि हि खन्धपञ्‍चकं ‘‘अविज्‍जानिवुतस्स, भिक्खवे, बालस्स तण्हासंयुत्तस्स एवमयं कायो समुदागतो’’तिआदीसु (सं॰ नि॰ २.१९) ‘‘कायो’’ति वुच्‍चति। ‘‘अदिस्सथा’’ति च इमिना यदेव काये दट्ठब्बं, तं दिट्ठं, न दानिस्स किञ्‍चि मया पस्सितब्बं अत्थीति कतकिच्‍चतं दस्सेन्तो अञ्‍ञं ब्याकासि। एवं थेरो इमाहि गाथाहि पुराणदुतियिकाय धम्मं देसेत्वा तं सरणेसु च सीलेसु च सम्पतिट्ठापेत्वा उय्योजेसि।

    Imaṃ kāyaṃ dhammasamūhaṃ mama attabhāvaṃ ajjhattikabāhirāyatanabhāvato santarabāhiraṃ sabbaṃ anavasesaṃ dhammādāsaṃ gahetvā ‘‘anicca’’ntipi ‘‘dukkha’’ntipi ‘‘anattā’’tipi patiavekkhiṃ ñāṇacakkhunā passiṃ. Evaṃ passatā ca mayā ajjhattañca bahiddhā cāti attano santāne parasantāne ca tuccho kāyo adissatha niccasārādivirahito tuccho khandhapañcakasaṅkhāto attabhāvakāyo ñāṇacakkhunā yāthāvato apassittha. Sakalampi hi khandhapañcakaṃ ‘‘avijjānivutassa, bhikkhave, bālassa taṇhāsaṃyuttassa evamayaṃ kāyo samudāgato’’tiādīsu (saṃ. ni. 2.19) ‘‘kāyo’’ti vuccati. ‘‘Adissathā’’ti ca iminā yadeva kāye daṭṭhabbaṃ, taṃ diṭṭhaṃ, na dānissa kiñci mayā passitabbaṃ atthīti katakiccataṃ dassento aññaṃ byākāsi. Evaṃ thero imāhi gāthāhi purāṇadutiyikāya dhammaṃ desetvā taṃ saraṇesu ca sīlesu ca sampatiṭṭhāpetvā uyyojesi.

    पुण्णमासत्थेरगाथावण्णना निट्ठिता।

    Puṇṇamāsattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ६. पुण्णमासत्थेरगाथा • 6. Puṇṇamāsattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact