Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    १०. पुण्णत्थेरगाथावण्णना

    10. Puṇṇattheragāthāvaṇṇanā

    सीलमेवाति आयस्मतो पुण्णत्थेरस्स गाथा। का उप्पत्ति? सोपि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तो इतो एकनवुते कप्पे बुद्धसुञ्‍ञे लोके ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो ब्राह्मणसिप्पेसु निप्फत्तिं गन्त्वा कामेसु आदीनवं दिस्वा घरावासं पहाय तापसपब्बज्‍जं पब्बजित्वा हिमवन्तप्पदेसे पण्णकुटिं कत्वा वासं कप्पेसि। तस्स वसनट्ठानस्स अविदूरे एकस्मिं पब्भारे पच्‍चेकबुद्धो आबाधिको हुत्वा परिनिब्बायि, तस्स परिनिब्बानसमये महा आलोको अहोसि। तं दिस्वा सो, ‘‘कथं नु खो अयं आलोको उप्पन्‍नो’’ति वीमंसनवसेन इतो चितो च आहिण्डन्तो पब्भारे पच्‍चेकसम्बुद्धं परिनिब्बुतं दिस्वा गन्धदारूनि संकड्ढित्वा सरीरं झापेत्वा गन्धोदकेन उपसिञ्‍चि। तत्थेको देवपुत्तो अन्तलिक्खे ठत्वा एवमाह – ‘‘साधु, साधु, सप्पुरिस, बहुं तया पुञ्‍ञं पसवन्तेन पूरितं सुगतिसंवत्तनियं कम्मं तेन त्वं सुगतीसुयेव उप्पज्‍जिस्ससि, ‘पुण्णो’ति च ते नामं भविस्सती’’ति। सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सुनापरन्तजनपदे सुप्पारकपट्टने गहपतिकुले निब्बत्ति, पुण्णोतिस्स नामं अहोसि। सो वयप्पत्तो वाणिज्‍जवसेन महता सत्थेन सद्धिं सावत्थिं गतो। तेन च समयेन भगवा सावत्थियं विहरति। अथ सो सावत्थिवासीहि उपासकेहि सद्धिं विहारं गतो सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा वत्तपटिवत्तेहि आचरियुपज्झाये आराधेन्तो विहासि। सो एकदिवसं सत्थारं उपसङ्कमित्वा, ‘‘साधु मं, भन्ते भगवा, संखित्तेन ओवादेन ओवदतु, यमहं सुत्वा सुनापरन्तजनपदे विहरेय्य’’न्ति आह। तस्स भगवा, ‘‘सन्ति खो, पुण्ण, चक्खुविञ्‍ञेय्या रूपा’’तिआदिना (म॰ नि॰ ३.३९५; सं॰ नि॰ ४.८८) ओवादं दत्वा सीहनादं नदापेत्वा विस्सज्‍जेसि। सो भगवन्तं वन्दित्वा सुनापरन्तजनपदं गन्त्वा सुप्पारकपट्टने विहरन्तो समथविपस्सनं उस्सुक्‍कापेत्वा तिस्सो विज्‍जा सच्छाकासि। तेन वुत्तं अपदाने (अप॰ थेर १.४१.२९-४४) –

    Sīlamevāti āyasmato puṇṇattherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto ito ekanavute kappe buddhasuññe loke brāhmaṇakule nibbattitvā vayappatto brāhmaṇasippesu nipphattiṃ gantvā kāmesu ādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā himavantappadese paṇṇakuṭiṃ katvā vāsaṃ kappesi. Tassa vasanaṭṭhānassa avidūre ekasmiṃ pabbhāre paccekabuddho ābādhiko hutvā parinibbāyi, tassa parinibbānasamaye mahā āloko ahosi. Taṃ disvā so, ‘‘kathaṃ nu kho ayaṃ āloko uppanno’’ti vīmaṃsanavasena ito cito ca āhiṇḍanto pabbhāre paccekasambuddhaṃ parinibbutaṃ disvā gandhadārūni saṃkaḍḍhitvā sarīraṃ jhāpetvā gandhodakena upasiñci. Tattheko devaputto antalikkhe ṭhatvā evamāha – ‘‘sādhu, sādhu, sappurisa, bahuṃ tayā puññaṃ pasavantena pūritaṃ sugatisaṃvattaniyaṃ kammaṃ tena tvaṃ sugatīsuyeva uppajjissasi, ‘puṇṇo’ti ca te nāmaṃ bhavissatī’’ti. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sunāparantajanapade suppārakapaṭṭane gahapatikule nibbatti, puṇṇotissa nāmaṃ ahosi. So vayappatto vāṇijjavasena mahatā satthena saddhiṃ sāvatthiṃ gato. Tena ca samayena bhagavā sāvatthiyaṃ viharati. Atha so sāvatthivāsīhi upāsakehi saddhiṃ vihāraṃ gato satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vattapaṭivattehi ācariyupajjhāye ārādhento vihāsi. So ekadivasaṃ satthāraṃ upasaṅkamitvā, ‘‘sādhu maṃ, bhante bhagavā, saṃkhittena ovādena ovadatu, yamahaṃ sutvā sunāparantajanapade vihareyya’’nti āha. Tassa bhagavā, ‘‘santi kho, puṇṇa, cakkhuviññeyyā rūpā’’tiādinā (ma. ni. 3.395; saṃ. ni. 4.88) ovādaṃ datvā sīhanādaṃ nadāpetvā vissajjesi. So bhagavantaṃ vanditvā sunāparantajanapadaṃ gantvā suppārakapaṭṭane viharanto samathavipassanaṃ ussukkāpetvā tisso vijjā sacchākāsi. Tena vuttaṃ apadāne (apa. thera 1.41.29-44) –

    ‘‘पब्भारकूटं निस्साय, सयम्भू अपराजितो।

    ‘‘Pabbhārakūṭaṃ nissāya, sayambhū aparājito;

    आबाधिको च सो बुद्धो, वसति पब्बतन्तरे॥

    Ābādhiko ca so buddho, vasati pabbatantare.

    ‘‘मम अस्समसामन्ता, पनादो आसि तावदे।

    ‘‘Mama assamasāmantā, panādo āsi tāvade;

    बुद्धे निब्बायमानम्हि, आलोको उदपज्‍जथ॥

    Buddhe nibbāyamānamhi, āloko udapajjatha.

    ‘‘यावता वनसण्डस्मिं, अच्छकोकतरच्छका।

    ‘‘Yāvatā vanasaṇḍasmiṃ, acchakokataracchakā;

    वाळा च केसरी सब्बे, अभिगज्‍जिंसु तावदे॥

    Vāḷā ca kesarī sabbe, abhigajjiṃsu tāvade.

    ‘‘उप्पातं तमहं दिस्वा, पब्भारं अगमासहं।

    ‘‘Uppātaṃ tamahaṃ disvā, pabbhāraṃ agamāsahaṃ;

    तत्थद्दसासिं सम्बुद्धं, निब्बुतं अपराजितं॥

    Tatthaddasāsiṃ sambuddhaṃ, nibbutaṃ aparājitaṃ.

    ‘‘सुफुल्‍लं सालराजंव, सतरंसिंव उग्गतं।

    ‘‘Suphullaṃ sālarājaṃva, sataraṃsiṃva uggataṃ;

    वीतच्‍चिकंव अङ्गारं, निब्बुतं अपराजितं॥

    Vītaccikaṃva aṅgāraṃ, nibbutaṃ aparājitaṃ.

    ‘‘तिणं कट्ठञ्‍च पूरेत्वा, चितकं तत्थकासहं।

    ‘‘Tiṇaṃ kaṭṭhañca pūretvā, citakaṃ tatthakāsahaṃ;

    चितकं सुकतं कत्वा, सरीरं झापयिं अहं॥

    Citakaṃ sukataṃ katvā, sarīraṃ jhāpayiṃ ahaṃ.

    ‘‘सरीरं झापयित्वान, गन्धतोयं समोकिरिं।

    ‘‘Sarīraṃ jhāpayitvāna, gandhatoyaṃ samokiriṃ;

    अन्तलिक्खे ठितो यक्खो, नाममग्गहि तावदे॥

    Antalikkhe ṭhito yakkho, nāmamaggahi tāvade.

    ‘‘यं पूरितं तया किच्‍चं, सयम्भुस्स महेसिनो।

    ‘‘Yaṃ pūritaṃ tayā kiccaṃ, sayambhussa mahesino;

    पुण्णको नाम नामेन, सदा होहि तुवं मुने॥

    Puṇṇako nāma nāmena, sadā hohi tuvaṃ mune.

    ‘‘तम्हा काया चवित्वान, देवलोकं अगच्छहं।

    ‘‘Tamhā kāyā cavitvāna, devalokaṃ agacchahaṃ;

    तत्थ दिब्बमयो गन्धो, अन्तलिक्खा पवस्सति॥

    Tattha dibbamayo gandho, antalikkhā pavassati.

    ‘‘तत्रापि नामधेय्यं मे, पुण्णकोति अहू तदा।

    ‘‘Tatrāpi nāmadheyyaṃ me, puṇṇakoti ahū tadā;

    देवभूतो मनुस्सो वा, सङ्कप्पं पूरयामहं॥

    Devabhūto manusso vā, saṅkappaṃ pūrayāmahaṃ.

    ‘‘इदं पच्छिमकं मय्हं, चरिमो वत्तते भवो।

    ‘‘Idaṃ pacchimakaṃ mayhaṃ, carimo vattate bhavo;

    इधापि पुण्णको नाम, नामधेय्यं पकासति॥

    Idhāpi puṇṇako nāma, nāmadheyyaṃ pakāsati.

    ‘‘तोसयित्वान सम्बुद्धं, गोतमं सक्यपुङ्गवं।

    ‘‘Tosayitvāna sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;

    सब्बासवे परिञ्‍ञाय, विहरामि अनासवो॥

    Sabbāsave pariññāya, viharāmi anāsavo.

    ‘‘एकनवुतितो कप्पे, यं कम्ममकरिं तदा।

    ‘‘Ekanavutito kappe, yaṃ kammamakariṃ tadā;

    दुग्गतिं नाभिजानामि, तनुकिच्‍चस्सिदं फलं॥

    Duggatiṃ nābhijānāmi, tanukiccassidaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा थेरो बहू मनुस्से सासने अभिप्पसादेसि। यतो पञ्‍चसतमत्ता पुरिसा उपासकत्तं पञ्‍चसतमत्ता च इत्थियो उपासिकाभावं पटिवेदेसुं। सो तत्थ रत्तचन्दनेन चन्दनमाळं नाम गन्धकुटिं कारापेत्वा, ‘‘सत्था पञ्‍चहि भिक्खुसतेहि सद्धिं माळं पटिच्छतू’’ति भगवन्तं पुप्फदूतेन निमन्तेसि । भगवा च इद्धानुभावेन तत्तकेहि भिक्खूहि सद्धिं तत्थ गन्त्वा चन्दनमाळं पटिग्गहेत्वा अरुणे अनुट्ठितेयेव पच्‍चागमासि। थेरो अपरभागे परिनिब्बानसमये अञ्‍ञं ब्याकरोन्तो –

    Arahattaṃ pana patvā thero bahū manusse sāsane abhippasādesi. Yato pañcasatamattā purisā upāsakattaṃ pañcasatamattā ca itthiyo upāsikābhāvaṃ paṭivedesuṃ. So tattha rattacandanena candanamāḷaṃ nāma gandhakuṭiṃ kārāpetvā, ‘‘satthā pañcahi bhikkhusatehi saddhiṃ māḷaṃ paṭicchatū’’ti bhagavantaṃ pupphadūtena nimantesi . Bhagavā ca iddhānubhāvena tattakehi bhikkhūhi saddhiṃ tattha gantvā candanamāḷaṃ paṭiggahetvā aruṇe anuṭṭhiteyeva paccāgamāsi. Thero aparabhāge parinibbānasamaye aññaṃ byākaronto –

    ७०.

    70.

    ‘‘सीलमेव इध अग्गं, पञ्‍ञवा पन उत्तमो।

    ‘‘Sīlameva idha aggaṃ, paññavā pana uttamo;

    मनुस्सेसु च देवेसु, सीलपञ्‍ञाणतो जय’’न्ति॥ – गाथं अभासि।

    Manussesu ca devesu, sīlapaññāṇato jaya’’nti. – gāthaṃ abhāsi;

    तत्थ सीलन्ति सीलनट्ठेन सीलं, पतिट्ठानट्ठेन समाधानट्ठेन चाति अत्थो। सीलञ्हि सब्बगुणानं पतिट्ठा, तेनाह – ‘‘सीले पतिट्ठाय नरो सपञ्‍ञो’’ति (सं॰ नि॰ १.२३; पेटको॰ २२; विसुद्धि॰ १.१)। समादहति च तं कायवाचाअविप्पकिण्णं करोतीति अत्थो। तयिदं सीलमेव अग्गं सब्बगुणानं मूलभावतो पमुखभावतो च। यथाह – ‘‘तस्मातिह, त्वं भिक्खु, आदिमेव विसोधेहि कुसलेसु धम्मेसु। को चादि कुसलानं धम्मानं सीलञ्‍च सुविसुद्ध’’न्ति (सं॰ नि॰ ५.३६९), ‘‘पातिमोक्खन्ति मुखमेतं पमुखमेत’’न्ति (महाव॰ १३५) च आदि। इधाति निपातमत्तं। पञ्‍ञवाति ञाणसम्पन्‍नो। सो उत्तमो सेट्ठो पवरोति पुग्गलाधिट्ठानाय गाथाय पञ्‍ञाययेव सेट्ठभावं दस्सेति। पञ्‍ञुत्तरा हि कुसला धम्मा। इदानि तं सीलपञ्‍ञानं अग्गसेट्ठभावं कारणतो दस्सेति ‘‘मनुस्सेसु च देवेसु, सीलपञ्‍ञाणतो जय’’न्ति च। सीलपञ्‍ञाणहेतु पटिपक्खजयो कामकिलेसजयो होतीति अत्थो।

    Tattha sīlanti sīlanaṭṭhena sīlaṃ, patiṭṭhānaṭṭhena samādhānaṭṭhena cāti attho. Sīlañhi sabbaguṇānaṃ patiṭṭhā, tenāha – ‘‘sīle patiṭṭhāya naro sapañño’’ti (saṃ. ni. 1.23; peṭako. 22; visuddhi. 1.1). Samādahati ca taṃ kāyavācāavippakiṇṇaṃ karotīti attho. Tayidaṃ sīlameva aggaṃ sabbaguṇānaṃ mūlabhāvato pamukhabhāvato ca. Yathāha – ‘‘tasmātiha, tvaṃ bhikkhu, ādimeva visodhehi kusalesu dhammesu. Ko cādi kusalānaṃ dhammānaṃ sīlañca suvisuddha’’nti (saṃ. ni. 5.369), ‘‘pātimokkhanti mukhametaṃ pamukhameta’’nti (mahāva. 135) ca ādi. Idhāti nipātamattaṃ. Paññavāti ñāṇasampanno. So uttamo seṭṭho pavaroti puggalādhiṭṭhānāya gāthāya paññāyayeva seṭṭhabhāvaṃ dasseti. Paññuttarā hi kusalā dhammā. Idāni taṃ sīlapaññānaṃ aggaseṭṭhabhāvaṃ kāraṇato dasseti ‘‘manussesu ca devesu, sīlapaññāṇato jaya’’nti ca. Sīlapaññāṇahetu paṭipakkhajayo kāmakilesajayo hotīti attho.

    पुण्णत्थेरगाथावण्णना निट्ठिता।

    Puṇṇattheragāthāvaṇṇanā niṭṭhitā.

    सत्तमवग्गवण्णना निट्ठिता।

    Sattamavaggavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / १०. पुण्णत्थेरगाथा • 10. Puṇṇattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact