Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ७. राधत्थेरगाथावण्णना

    7. Rādhattheragāthāvaṇṇanā

    यथा अगारं दुच्छन्‍नन्तिआदिका आयस्मतो राधत्थेरस्स गाथा। का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो विहारं गन्त्वा सत्थारं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसिन्‍नो सत्थारा एकं भिक्खुं पटिभानेय्यकानं अग्गट्ठाने ठपियमानं दिस्वा सयं तं ठानन्तरं पत्थेत्वा महादानं पवत्तेसि। सत्थु उळारञ्‍च पूजं अकासि। सो एवं कतपणिधानो ततो चुतो तत्थ तत्थ भवे पुञ्‍ञानि उपचिनन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो एकदिवसं सत्थारं पिण्डाय गच्छन्तं दिस्वा पसन्‍नमानसो मधुरानि अम्बफलानी अदासि। सो तेन पुञ्‍ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्‍ञानि कत्वा देवमनुस्सेसु संसरन्तो अम्हाकं भगवतो काले राजगहे ब्राह्मणकुले निब्बत्तित्वा राधोति लद्धनामो वयप्पत्तो हुत्वा घरावासं वसन्तो महल्‍लककाले पुत्तदारेहि अपसादितो, ‘‘किं मे घरावासेन, पब्बजिस्सामी’’ति विहारं गन्त्वा थेरे भिक्खू उपसङ्कमित्वा पब्बज्‍जं याचित्वा तेहि ‘‘अयं ब्राह्मणो जिण्णो न सक्‍कोति वत्तपटिवत्तं पूरेतु’’न्ति पटिक्खित्तो सत्थु सन्तिकं गन्त्वा अत्तनो अज्झासयं पवेदेत्वा सत्थारा उपनिस्सयसम्पत्तिं ओलोकेत्वा आणत्तेन धम्मसेनापतिना पब्बाजितो विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.५१.६३-६७) –

    Yathā agāraṃ ducchannantiādikā āyasmato rādhattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patto vihāraṃ gantvā satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisinno satthārā ekaṃ bhikkhuṃ paṭibhāneyyakānaṃ aggaṭṭhāne ṭhapiyamānaṃ disvā sayaṃ taṃ ṭhānantaraṃ patthetvā mahādānaṃ pavattesi. Satthu uḷārañca pūjaṃ akāsi. So evaṃ katapaṇidhāno tato cuto tattha tattha bhave puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ piṇḍāya gacchantaṃ disvā pasannamānaso madhurāni ambaphalānī adāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto amhākaṃ bhagavato kāle rājagahe brāhmaṇakule nibbattitvā rādhoti laddhanāmo vayappatto hutvā gharāvāsaṃ vasanto mahallakakāle puttadārehi apasādito, ‘‘kiṃ me gharāvāsena, pabbajissāmī’’ti vihāraṃ gantvā there bhikkhū upasaṅkamitvā pabbajjaṃ yācitvā tehi ‘‘ayaṃ brāhmaṇo jiṇṇo na sakkoti vattapaṭivattaṃ pūretu’’nti paṭikkhitto satthu santikaṃ gantvā attano ajjhāsayaṃ pavedetvā satthārā upanissayasampattiṃ oloketvā āṇattena dhammasenāpatinā pabbājito vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.51.63-67) –

    ‘‘सुवण्णवण्णं सम्बुद्धं, आहुतीनं पटिग्गहं।

    ‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;

    रथियं पटिपज्‍जन्तं, पादफलं अदासहं॥

    Rathiyaṃ paṭipajjantaṃ, pādaphalaṃ adāsahaṃ.

    ‘‘एकनवुतितो कप्पे, यं फलं अददिं तदा।

    ‘‘Ekanavutito kappe, yaṃ phalaṃ adadiṃ tadā;

    दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं॥

    Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा सत्थु सन्तिकावचरो हुत्वा विचरन्तो सत्थु धम्मदेसनापटिभानस्स पच्‍चयभूतानं पटिभानजाननकानं अग्गो जातो। थेरस्स हि दिट्ठिसमुदाचारञ्‍च आगम्म दसबलस्स नवनवा धम्मदेसना पटिभाति। तेनाह भगवा – ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं पटिभानेय्यकानं यदिदं राधो’’ति (अ॰ नि॰ १.२१९, २३३)। सो एकदिवसं ‘‘इमे सत्ता अभावनाय रागेन अभिभुय्यन्ति, भावनाय सति तं नत्थी’’ति भावनं थोमेन्तो ‘‘यथा अगार’’न्तिआदिना गाथाद्वयमाह।

    Arahattaṃ pana patvā satthu santikāvacaro hutvā vicaranto satthu dhammadesanāpaṭibhānassa paccayabhūtānaṃ paṭibhānajānanakānaṃ aggo jāto. Therassa hi diṭṭhisamudācārañca āgamma dasabalassa navanavā dhammadesanā paṭibhāti. Tenāha bhagavā – ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ paṭibhāneyyakānaṃ yadidaṃ rādho’’ti (a. ni. 1.219, 233). So ekadivasaṃ ‘‘ime sattā abhāvanāya rāgena abhibhuyyanti, bhāvanāya sati taṃ natthī’’ti bhāvanaṃ thomento ‘‘yathā agāra’’ntiādinā gāthādvayamāha.

    १३३-४. तत्थ अगारन्ति यंकिञ्‍चि गेहं। दुच्छन्‍नन्ति विरळच्छन्‍नं छिद्दावछिद्दं। समतिविज्झतीति वस्सवुट्ठि विनिविज्झति। अभावितन्ति तं अगारं वुट्ठि विय भावनाय रहितत्ता अभावितं चित्तं। रागो समतिविज्झतीति न केवलं रागोव दोसमोहमानादयोपि सब्बकिलेसा तथारूपं चित्तं अतिविज्झन्तियेव। सुभावितन्ति समथविपस्सनाभावनाहि सुट्ठु भावितं, एवरूपं चित्तं सुच्छन्‍नं गेहं वुट्ठि विय रागादयो किलेसा अतिविज्झितुं न सक्‍कोन्तीति।

    133-4. Tattha agāranti yaṃkiñci gehaṃ. Ducchannanti viraḷacchannaṃ chiddāvachiddaṃ. Samativijjhatīti vassavuṭṭhi vinivijjhati. Abhāvitanti taṃ agāraṃ vuṭṭhi viya bhāvanāya rahitattā abhāvitaṃ cittaṃ. Rāgo samativijjhatīti na kevalaṃ rāgova dosamohamānādayopi sabbakilesā tathārūpaṃ cittaṃ ativijjhantiyeva. Subhāvitanti samathavipassanābhāvanāhi suṭṭhu bhāvitaṃ, evarūpaṃ cittaṃ succhannaṃ gehaṃ vuṭṭhi viya rāgādayo kilesā ativijjhituṃ na sakkontīti.

    राधत्थेरगाथावण्णना निट्ठिता।

    Rādhattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ७. राधत्थेरगाथा • 7. Rādhattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact