Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ५. पञ्‍चकनिपातो

    5. Pañcakanipāto

    १. राजदत्तत्थेरगाथावण्णना

    1. Rājadattattheragāthāvaṇṇanā

    पञ्‍चकनिपाते भिक्खु सिवथिकं गन्त्वातिआदिका आयस्मतो राजदत्तत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो, तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्‍ञं उपचिनन्तो, इतो चतुद्दसे कप्पे बुद्धसुञ्‍ञे लोके कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो, एकदिवसं केनचिदेव करणीयेन वनन्तं उपगतो तत्थ अञ्‍ञतरं पच्‍चेकबुद्धं रुक्खमूले निसिन्‍नं दिस्वा पसन्‍नमानसो सुपरिसुद्धं अम्बाटकफलं अदासि। सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं सत्थवाहकुले निब्बत्ति। तस्स महाराजं वेस्सवणं आराधेत्वा पटिलद्धभावतो मातापितरो राजदत्तोति नामं अकंसु। सो वयप्पत्तो पञ्‍चहि सकटसतेहि भण्डं आदाय वाणिज्‍जवसेन राजगहं अगमासि। तेन च समयेन राजगहे अञ्‍ञतरा गणिका अभिरूपा दस्सनीया परमसोभग्गयोगतो दिवसे दिवसे सहस्सं लभति। अथ सो सत्थवाहपुत्तो दिवसे दिवसे तस्सा गणिकाय सहस्सं दत्वा संवासं कप्पेन्तो नचिरस्सेव सब्बं धनं खेपेत्वा दुग्गतो हुत्वा घासच्छादनमत्तम्पि अलभन्तो इतो चितो च परिब्भमन्तो संवेगप्पत्तो अहोसि। सो एकदिवसं उपासकेहि सद्धिं वेळुवनं अगमासि।

    Pañcakanipāte bhikkhu sivathikaṃ gantvātiādikā āyasmato rājadattattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro, tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto, ito catuddase kappe buddhasuññe loke kulagehe nibbattitvā viññutaṃ patto, ekadivasaṃ kenacideva karaṇīyena vanantaṃ upagato tattha aññataraṃ paccekabuddhaṃ rukkhamūle nisinnaṃ disvā pasannamānaso suparisuddhaṃ ambāṭakaphalaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ satthavāhakule nibbatti. Tassa mahārājaṃ vessavaṇaṃ ārādhetvā paṭiladdhabhāvato mātāpitaro rājadattoti nāmaṃ akaṃsu. So vayappatto pañcahi sakaṭasatehi bhaṇḍaṃ ādāya vāṇijjavasena rājagahaṃ agamāsi. Tena ca samayena rājagahe aññatarā gaṇikā abhirūpā dassanīyā paramasobhaggayogato divase divase sahassaṃ labhati. Atha so satthavāhaputto divase divase tassā gaṇikāya sahassaṃ datvā saṃvāsaṃ kappento nacirasseva sabbaṃ dhanaṃ khepetvā duggato hutvā ghāsacchādanamattampi alabhanto ito cito ca paribbhamanto saṃvegappatto ahosi. So ekadivasaṃ upāsakehi saddhiṃ veḷuvanaṃ agamāsi.

    तेन च समयेन सत्था महतिया परिसाय परिवुतो धम्मं देसेन्तो निसिन्‍नो होति। सो परिसपरियन्ते निसीदित्वा सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा धुतङ्गानि समादियित्वा सुसाने वसति। तदा अञ्‍ञतरोपि सत्थवाहपुत्तो सहस्सं दत्वा ताय गणिकाय सह वसति। सा च गणिका तस्स हत्थे महग्घरतनं दिस्वा लोभं उप्पादेत्वा अञ्‍ञेहि धुत्तपुरिसेहि तं मारापेत्वा तं रतनं गण्हि। अथ तस्स सत्थवाहपुत्तस्स मनुस्सा तं पवत्तिं सुत्वा ओचरकमनुस्से पेसेसुं। ते रत्तियं तस्सा गणिकाय घरं पविसित्वा छविआदीनि अनुपहच्‍चेव तं मारेत्वा सिवथिकाय छड्डेसुं। राजदत्तत्थेरो असुभनिमित्तं गहेतुं सुसाने विचरन्तो तस्सा गणिकाय कळेवरं पटिक्‍कुलतो मनसि कातुं उपगतो कतिपयवारे योनिसो मनसि कत्वा अचिरमतभावतो सोणसिङ्गालादीहि अनुपहतछविताय विसभागवत्थुताय च अयोनिसो मनसिकरोन्तो, तत्थ कामरागं उप्पादेत्वा संविग्गतरमानसो अत्तनो चित्तं परिभासित्वा मुहुत्तं एकमन्तं अपसक्‍कित्वा आदितो उपट्ठितं असुभनिमित्तमेव गहेत्वा योनिसो मनसिकरोन्तो झानं उप्पादेत्वा तं झानं पादकं कत्वा विपस्सनं पट्ठपेत्वा तावदेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.४४.५५-५९) –

    Tena ca samayena satthā mahatiyā parisāya parivuto dhammaṃ desento nisinno hoti. So parisapariyante nisīditvā satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā dhutaṅgāni samādiyitvā susāne vasati. Tadā aññataropi satthavāhaputto sahassaṃ datvā tāya gaṇikāya saha vasati. Sā ca gaṇikā tassa hatthe mahaggharatanaṃ disvā lobhaṃ uppādetvā aññehi dhuttapurisehi taṃ mārāpetvā taṃ ratanaṃ gaṇhi. Atha tassa satthavāhaputtassa manussā taṃ pavattiṃ sutvā ocarakamanusse pesesuṃ. Te rattiyaṃ tassā gaṇikāya gharaṃ pavisitvā chaviādīni anupahacceva taṃ māretvā sivathikāya chaḍḍesuṃ. Rājadattatthero asubhanimittaṃ gahetuṃ susāne vicaranto tassā gaṇikāya kaḷevaraṃ paṭikkulato manasi kātuṃ upagato katipayavāre yoniso manasi katvā aciramatabhāvato soṇasiṅgālādīhi anupahatachavitāya visabhāgavatthutāya ca ayoniso manasikaronto, tattha kāmarāgaṃ uppādetvā saṃviggataramānaso attano cittaṃ paribhāsitvā muhuttaṃ ekamantaṃ apasakkitvā ādito upaṭṭhitaṃ asubhanimittameva gahetvā yoniso manasikaronto jhānaṃ uppādetvā taṃ jhānaṃ pādakaṃ katvā vipassanaṃ paṭṭhapetvā tāvadeva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.44.55-59) –

    ‘‘विपिने बुद्धं दिस्वान, सयम्भुं अपराजितं।

    ‘‘Vipine buddhaṃ disvāna, sayambhuṃ aparājitaṃ;

    अम्बाटकं गहेत्वान, सयम्भुस्स अदासहं॥

    Ambāṭakaṃ gahetvāna, sayambhussa adāsahaṃ.

    ‘‘एकतिंसे इतो कप्पे, यं फलमददिं तदा।

    ‘‘Ekatiṃse ito kappe, yaṃ phalamadadiṃ tadā;

    दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं॥

    Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्‍चवेक्खित्वा पीतिसोमनस्सजातो –

    Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā pītisomanassajāto –

    ३१५.

    315.

    ‘‘भिक्खु सिवथिकं गन्त्वा, अद्दस इत्थिमुज्झितं।

    ‘‘Bhikkhu sivathikaṃ gantvā, addasa itthimujjhitaṃ;

    अपविद्धं सुसानस्मिं, खज्‍जन्तिं किमिही फुटं॥

    Apaviddhaṃ susānasmiṃ, khajjantiṃ kimihī phuṭaṃ.

    ३१६.

    316.

    ‘‘यञ्हि एके जिगुच्छन्ति, मतं दिस्वान पापकं।

    ‘‘Yañhi eke jigucchanti, mataṃ disvāna pāpakaṃ;

    कामरागो पातुरहु, अन्धोव सवती अहुं॥

    Kāmarāgo pāturahu, andhova savatī ahuṃ.

    ३१७.

    317.

    ‘‘ओरं ओदनपाकम्हा, तम्हा ठाना अपक्‍कमिं।

    ‘‘Oraṃ odanapākamhā, tamhā ṭhānā apakkamiṃ;

    सतिमा सम्पजानोहं, एकमन्तं उपाविसिं॥

    Satimā sampajānohaṃ, ekamantaṃ upāvisiṃ.

    ३१८.

    318.

    ‘‘ततो मे मनसीकारो, योनिसो उदपज्‍जथ।

    ‘‘Tato me manasīkāro, yoniso udapajjatha;

    आदीनवो पातुरहु, निब्बिदा समतिट्ठथ॥

    Ādīnavo pāturahu, nibbidā samatiṭṭhatha.

    ३१९.

    319.

    ‘‘ततो चित्तं विमुच्‍चि मे, पस्स धम्मसुधम्मतं।

    ‘‘Tato cittaṃ vimucci me, passa dhammasudhammataṃ;

    तिस्सो विज्‍जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति॥ –

    Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti. –

    इमा पञ्‍च गाथा अभासि।

    Imā pañca gāthā abhāsi.

    तत्थ भिक्खु सिवथिकं गन्त्वाति संसारे भयस्स इक्खनतो भिक्खु, असुभकम्मट्ठानत्थं आमकसुसानं उपगन्त्वा। ‘‘भिक्खू’’ति चेतं अत्तानं सन्धाय थेरो सयं वदति। इत्थिन्ति थीयति एत्थ सुक्‍कसोणितं सत्तसन्तानभावेन संहञ्‍ञतीति थी, मातुगामो। एवञ्‍च सभावनिरुत्तिवसेन ‘‘इत्थी’’तिपि वुच्‍चति। वञ्झादीसु पन तंसदिसताय तंसभावानतिवत्तनतो च तब्बोहारो। ‘‘इत्थी’’ति इत्थिकळेवरं वदति। उज्झितन्ति परिच्‍चत्तं उज्झनियत्ता एव अपविद्धं अनपेक्खभावेन खित्तं। खज्‍जन्तिं किमिही फुटन्ति किमीहि पूरितं हुत्वा खज्‍जमानं।

    Tattha bhikkhu sivathikaṃ gantvāti saṃsāre bhayassa ikkhanato bhikkhu, asubhakammaṭṭhānatthaṃ āmakasusānaṃ upagantvā. ‘‘Bhikkhū’’ti cetaṃ attānaṃ sandhāya thero sayaṃ vadati. Itthinti thīyati ettha sukkasoṇitaṃ sattasantānabhāvena saṃhaññatīti thī, mātugāmo. Evañca sabhāvaniruttivasena ‘‘itthī’’tipi vuccati. Vañjhādīsu pana taṃsadisatāya taṃsabhāvānativattanato ca tabbohāro. ‘‘Itthī’’ti itthikaḷevaraṃ vadati. Ujjhitanti pariccattaṃ ujjhaniyattā eva apaviddhaṃ anapekkhabhāvena khittaṃ. Khajjantiṃ kimihī phuṭanti kimīhi pūritaṃ hutvā khajjamānaṃ.

    यञ्हि एके जिगुच्छन्ति, मतं दिस्वान पापकन्ति यं अपगतायुउस्माविञ्‍ञाणताय मतं कळेवरं पापकं निहीनं लामकं एके चोक्खजातिका जिगुच्छन्ति, ओलोकेतुम्पि न इच्छन्ति। कामरागो पातुरहूति तस्मिं कुणपे अयोनिसोमनसिकारस्स बलवताय कामरागो मय्हं पातुरहोसि उप्पज्‍जि। अन्धोव सवती अहुन्ति तस्मिं कळेवरे नवहि द्वारेहि असुचिं सवति सन्दन्ते असुचिभावस्स अदस्सनेन अन्धो विय अहोसिं। तेनाह –

    Yañhi eke jigucchanti, mataṃ disvāna pāpakanti yaṃ apagatāyuusmāviññāṇatāya mataṃ kaḷevaraṃ pāpakaṃ nihīnaṃ lāmakaṃ eke cokkhajātikā jigucchanti, oloketumpi na icchanti. Kāmarāgo pāturahūti tasmiṃ kuṇape ayonisomanasikārassa balavatāya kāmarāgo mayhaṃ pāturahosi uppajji. Andhova savatī ahunti tasmiṃ kaḷevare navahi dvārehi asuciṃ savati sandante asucibhāvassa adassanena andho viya ahosiṃ. Tenāha –

    ‘‘रत्तो अत्थं न जानाति, रत्तो धम्मं न पस्सति।

    ‘‘Ratto atthaṃ na jānāti, ratto dhammaṃ na passati;

    अन्धतमं तदा होति, यं रागो सहते नर’’न्ति च॥

    Andhatamaṃ tadā hoti, yaṃ rāgo sahate nara’’nti ca.

    ‘‘कामच्छन्दो खो, ब्राह्मण, अन्धकरणो अचक्खुकरणो’’ति च आदि। केचि पनेत्थ तकारागमं कत्वा ‘‘किलेसपरियुट्ठानेन अवसवत्ति किलेसस्स वा वसवत्ती’’ति अत्थं वदन्ति। अपरे ‘‘अन्धोव असति अहु’’न्ति पाळिं वत्वा ‘‘कामरागेन अन्धो एव हुत्वा सतिरहितो अहोसि’’न्ति अत्थं वदन्ति। तदुभयं पन पाळियं नत्थि।

    ‘‘Kāmacchando kho, brāhmaṇa, andhakaraṇo acakkhukaraṇo’’ti ca ādi. Keci panettha takārāgamaṃ katvā ‘‘kilesapariyuṭṭhānena avasavatti kilesassa vā vasavattī’’ti atthaṃ vadanti. Apare ‘‘andhova asati ahu’’nti pāḷiṃ vatvā ‘‘kāmarāgena andho eva hutvā satirahito ahosi’’nti atthaṃ vadanti. Tadubhayaṃ pana pāḷiyaṃ natthi.

    ओरं ओदनपाकम्हाति ओदनपाकतो ओरं, यावता कालेन सुपरिधोततिन्ततण्डुलनाळिया ओदनं पचति, ततो ओरमेव कालं, ततोपि लहुकालेन रागं विनोदेन्तो, तम्हा ठाना अपक्‍कमिं यस्मिं ठाने ठितस्स मे रागो उप्पज्‍जि, तम्हा ठाना अपक्‍कमिं अपसक्‍किं। अपक्‍कन्तोव सतिमा सम्पजानोहं समणसञ्‍ञं उपट्ठपेत्वा सतिपट्ठानमनसिकारवसेन सतिमा, सम्मदेव धम्मसभावजाननेन सम्पजानो च हुत्वा एकमन्तं उपाविसिं, पल्‍लङ्कं आभुजित्वा निसीदिं। निसिन्‍नस्स च ततो मे मनसीकारो, योनिसो उदपज्‍जथातिआदि सब्बं हेट्ठा वुत्तनयमेवाति।

    Oraṃ odanapākamhāti odanapākato oraṃ, yāvatā kālena suparidhotatintataṇḍulanāḷiyā odanaṃ pacati, tato orameva kālaṃ, tatopi lahukālena rāgaṃ vinodento, tamhā ṭhānā apakkamiṃ yasmiṃ ṭhāne ṭhitassa me rāgo uppajji, tamhā ṭhānā apakkamiṃ apasakkiṃ. Apakkantova satimā sampajānohaṃ samaṇasaññaṃ upaṭṭhapetvā satipaṭṭhānamanasikāravasena satimā, sammadeva dhammasabhāvajānanena sampajāno ca hutvā ekamantaṃ upāvisiṃ, pallaṅkaṃ ābhujitvā nisīdiṃ. Nisinnassa ca tato me manasīkāro, yoniso udapajjathātiādi sabbaṃ heṭṭhā vuttanayamevāti.

    राजदत्तत्थेरगाथावण्णना निट्ठिता।

    Rājadattattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / १. राजदत्तत्थेरगाथा • 1. Rājadattattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact