Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ९. रक्खितत्थेरगाथावण्णना

    9. Rakkhitattheragāthāvaṇṇanā

    सब्बो रागो पहीनो मेति आयस्मतो रक्खितत्थेरस्स गाथा। का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो एकदिवसं सत्थु धम्मदेसनं सुत्वा पसन्‍नमानसो देसनाञाणं आरब्भ थोमनं अकासि। सत्था तस्स चित्तप्पसादं ओलोकेत्वा ‘‘अयं इतो सतसहस्सकप्पमत्थके गोतमस्स नाम सम्मासम्बुद्धस्स रक्खितो नाम सावको भविस्सती’’ति ब्याकासि । सो तं सुत्वा भिय्योसोमत्ताय पसन्‍नमानसो अपरापरं पुञ्‍ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे देवदहनिगमे साकियराजकुले निब्बत्ति, रक्खितोतिस्स नामं अहोसि। सो ये साकियकोलियराजूहि भगवतो परिवारत्थाय दिन्‍ना पञ्‍चसतराजकुमारा पब्बजिता, तेसं अञ्‍ञतरो। ते पन राजकुमारा न संवेगेन पब्बजितत्ता उक्‍कण्ठाभिभूता यदा सत्थारा कुणालदहतीरं नेत्वा कुणालजातकदेसनाय (जा॰ २.२१.कुणालजातक) इत्थीनं दोसविभावनेन कामेसु आदीनवं पकासेत्वा कम्मट्ठाने नियोजिता, तदा अयम्पि कम्मट्ठानं अनुयुञ्‍जन्तो विपस्सनं वड्ढेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.१४.१-९) –

    Sabborāgo pahīno meti āyasmato rakkhitattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthu dhammadesanaṃ sutvā pasannamānaso desanāñāṇaṃ ārabbha thomanaṃ akāsi. Satthā tassa cittappasādaṃ oloketvā ‘‘ayaṃ ito satasahassakappamatthake gotamassa nāma sammāsambuddhassa rakkhito nāma sāvako bhavissatī’’ti byākāsi . So taṃ sutvā bhiyyosomattāya pasannamānaso aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde devadahanigame sākiyarājakule nibbatti, rakkhitotissa nāmaṃ ahosi. So ye sākiyakoliyarājūhi bhagavato parivāratthāya dinnā pañcasatarājakumārā pabbajitā, tesaṃ aññataro. Te pana rājakumārā na saṃvegena pabbajitattā ukkaṇṭhābhibhūtā yadā satthārā kuṇāladahatīraṃ netvā kuṇālajātakadesanāya (jā. 2.21.kuṇālajātaka) itthīnaṃ dosavibhāvanena kāmesu ādīnavaṃ pakāsetvā kammaṭṭhāne niyojitā, tadā ayampi kammaṭṭhānaṃ anuyuñjanto vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.14.1-9) –

    ‘‘पदुमुत्तरो नाम जिनो, लोकजेट्ठो नरासभो।

    ‘‘Padumuttaro nāma jino, lokajeṭṭho narāsabho;

    महतो जनकायस्स, देसेति अमतं पदं॥

    Mahato janakāyassa, deseti amataṃ padaṃ.

    ‘‘तस्साहं वचनं सुत्वा, वाचासभिमुदीरितं।

    ‘‘Tassāhaṃ vacanaṃ sutvā, vācāsabhimudīritaṃ;

    अञ्‍जलिं पग्गहेत्वान, एकग्गो आसहं तदा॥

    Añjaliṃ paggahetvāna, ekaggo āsahaṃ tadā.

    ‘‘यथा समुद्दो उदधीनमग्गो, नेरू नगानं पवरो सिलुच्‍चयो।

    ‘‘Yathā samuddo udadhīnamaggo, nerū nagānaṃ pavaro siluccayo;

    तथेव ये चित्तवसेन वत्तरे, न बुद्धञाणस्स कलं उपेन्ति ते॥

    Tatheva ye cittavasena vattare, na buddhañāṇassa kalaṃ upenti te.

    ‘‘धम्मविधिं ठपेत्वान, बुद्धो कारुणिको इसि।

    ‘‘Dhammavidhiṃ ṭhapetvāna, buddho kāruṇiko isi;

    भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ॥

    Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.

    ‘‘यो सो ञाणं पकित्तेसि, बुद्धम्हि लोकनायके।

    ‘‘Yo so ñāṇaṃ pakittesi, buddhamhi lokanāyake;

    कप्पानं सतसहस्सं, दुग्गतिं न गमिस्सति॥

    Kappānaṃ satasahassaṃ, duggatiṃ na gamissati.

    ‘‘किलेसे झापयित्वान, एकग्गो सुसमाहितो।

    ‘‘Kilese jhāpayitvāna, ekaggo susamāhito;

    सोभितो नाम नामेन, हेस्सति सत्थु सावको॥

    Sobhito nāma nāmena, hessati satthu sāvako.

    ‘‘पञ्‍ञासे कप्पसहस्से, सत्तेवासुं यसुग्गता।

    ‘‘Paññāse kappasahasse, sattevāsuṃ yasuggatā;

    सत्तरतनसम्पन्‍ना, चक्‍कवत्ती महब्बला॥

    Sattaratanasampannā, cakkavattī mahabbalā.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा अत्तनो पहीनकिलेसे पच्‍चवेक्खन्तो ‘‘सब्बो रागो’’ति गाथं अभासि।

    Arahattaṃ pana patvā attano pahīnakilese paccavekkhanto ‘‘sabbo rāgo’’ti gāthaṃ abhāsi.

    ७९. तत्थ ‘‘सब्बो रागो’’ति कामरागादिप्पभेदो सब्बोपि रागो। पहीनोति अरियमग्गभावनाय समुच्छेदप्पहानवसेन पहीनो। सब्बो दोसोति आघातवत्थुकादिभावेन अनेकभेदभिन्‍नो सब्बोपि ब्यापादो। समूहतोति मग्गेन समुग्घाटितो। सब्बो मे विगतो मोहोति ‘‘दुक्खे अञ्‍ञाण’’न्तिआदिना (ध॰ स॰ १०६७; विभ॰ ९०९) वत्थुभेदेन अट्ठभेदो, संकिलेसवत्थुविभागेन अनेकविभागो सब्बोपि मोहो मग्गेन विद्धंसितत्ता मय्हं विगतो। सीतिभूतोस्मि निब्बुतोति एवं मूलकिलेसप्पहानेन तदेकट्ठताय संकिलेसानं सम्मदेव पटिप्पस्सद्धत्ता अनवसेसकिलेसदरथपरिळाहाभावतो सीतिभावं पत्तो, ततो एव सब्बसो किलेसपरिनिब्बानेन परिनिब्बुतो अहं अस्मि भवामीति अञ्‍ञं ब्याकासि।

    79. Tattha ‘‘sabbo rāgo’’ti kāmarāgādippabhedo sabbopi rāgo. Pahīnoti ariyamaggabhāvanāya samucchedappahānavasena pahīno. Sabbo dosoti āghātavatthukādibhāvena anekabhedabhinno sabbopi byāpādo. Samūhatoti maggena samugghāṭito. Sabbo me vigato mohoti ‘‘dukkhe aññāṇa’’ntiādinā (dha. sa. 1067; vibha. 909) vatthubhedena aṭṭhabhedo, saṃkilesavatthuvibhāgena anekavibhāgo sabbopi moho maggena viddhaṃsitattā mayhaṃ vigato. Sītibhūtosmi nibbutoti evaṃ mūlakilesappahānena tadekaṭṭhatāya saṃkilesānaṃ sammadeva paṭippassaddhattā anavasesakilesadarathapariḷāhābhāvato sītibhāvaṃ patto, tato eva sabbaso kilesaparinibbānena parinibbuto ahaṃ asmi bhavāmīti aññaṃ byākāsi.

    रक्खितत्थेरगाथावण्णना निट्ठिता।

    Rakkhitattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ९. रक्खितत्थेरगाथा • 9. Rakkhitattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact