Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཐེརགཱཐཱ-ཨཊྛཀཐཱ • Theragāthā-aṭṭhakathā |
༩. རཀྑིཏཏྠེརགཱཐཱཝཎྞནཱ
9. Rakkhitattheragāthāvaṇṇanā
སབྦོ རཱགོ པཧཱིནོ མེཏི ཨཱཡསྨཏོ རཀྑིཏཏྠེརསྶ གཱཐཱ། ཀཱ ཨུཔྤཏྟི? ཨཡཾ ཀིར པདུམུཏྟརསྶ བྷགཝཏོ ཀཱལེ ཀུལགེཧེ ནིབྦཏྟིཏྭཱ ཝིཉྙུཏཾ པཏྟོ ཨེཀདིཝསཾ སཏྠུ དྷམྨདེསནཾ སུཏྭཱ པསནྣམཱནསོ དེསནཱཉཱཎཾ ཨཱརབྦྷ ཐོམནཾ ཨཀཱསི། སཏྠཱ ཏསྶ ཙིཏྟཔྤསཱདཾ ཨོལོཀེཏྭཱ ‘‘ཨཡཾ ཨིཏོ སཏསཧསྶཀཔྤམཏྠཀེ གོཏམསྶ ནཱམ སམྨཱསམྦུདྡྷསྶ རཀྑིཏོ ནཱམ སཱཝཀོ བྷཝིསྶཏཱི’’ཏི བྱཱཀཱསི ། སོ ཏཾ སུཏྭཱ བྷིཡྻོསོམཏྟཱཡ པསནྣམཱནསོ ཨཔརཱཔརཾ པུཉྙཱནི ཀཏྭཱ དེཝམནུསྶེསུ སཾསརནྟོ ཨིམསྨིཾ བུདྡྷུཔྤཱདེ དེཝདཧནིགམེ སཱཀིཡརཱཛཀུལེ ནིབྦཏྟི, རཀྑིཏོཏིསྶ ནཱམཾ ཨཧོསི། སོ ཡེ སཱཀིཡཀོལིཡརཱཛཱུཧི བྷགཝཏོ པརིཝཱརཏྠཱཡ དིནྣཱ པཉྩསཏརཱཛཀུམཱརཱ པབྦཛིཏཱ, ཏེསཾ ཨཉྙཏརོ། ཏེ པན རཱཛཀུམཱརཱ ན སཾཝེགེན པབྦཛིཏཏྟཱ ཨུཀྐཎྛཱབྷིབྷཱུཏཱ ཡདཱ སཏྠཱརཱ ཀུཎཱལདཧཏཱིརཾ ནེཏྭཱ ཀུཎཱལཛཱཏཀདེསནཱཡ (ཛཱ॰ ༢.༢༡.ཀུཎཱལཛཱཏཀ) ཨིཏྠཱིནཾ དོསཝིབྷཱཝནེན ཀཱམེསུ ཨཱདཱིནཝཾ པཀཱསེཏྭཱ ཀམྨཊྛཱནེ ནིཡོཛིཏཱ, ཏདཱ ཨཡམྤི ཀམྨཊྛཱནཾ ཨནུཡུཉྫནྟོ ཝིཔསྶནཾ ཝཌྜྷེཏྭཱ ཨརཧཏྟཾ པཱཔུཎི། ཏེན ཝུཏྟཾ ཨཔདཱནེ (ཨཔ॰ ཐེར ༡.༡༤.༡-༩) –
Sabborāgo pahīno meti āyasmato rakkhitattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthu dhammadesanaṃ sutvā pasannamānaso desanāñāṇaṃ ārabbha thomanaṃ akāsi. Satthā tassa cittappasādaṃ oloketvā ‘‘ayaṃ ito satasahassakappamatthake gotamassa nāma sammāsambuddhassa rakkhito nāma sāvako bhavissatī’’ti byākāsi . So taṃ sutvā bhiyyosomattāya pasannamānaso aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde devadahanigame sākiyarājakule nibbatti, rakkhitotissa nāmaṃ ahosi. So ye sākiyakoliyarājūhi bhagavato parivāratthāya dinnā pañcasatarājakumārā pabbajitā, tesaṃ aññataro. Te pana rājakumārā na saṃvegena pabbajitattā ukkaṇṭhābhibhūtā yadā satthārā kuṇāladahatīraṃ netvā kuṇālajātakadesanāya (jā. 2.21.kuṇālajātaka) itthīnaṃ dosavibhāvanena kāmesu ādīnavaṃ pakāsetvā kammaṭṭhāne niyojitā, tadā ayampi kammaṭṭhānaṃ anuyuñjanto vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.14.1-9) –
‘‘པདུམུཏྟརོ ནཱམ ཛིནོ, ལོཀཛེཊྛོ ནརཱསབྷོ།
‘‘Padumuttaro nāma jino, lokajeṭṭho narāsabho;
མཧཏོ ཛནཀཱཡསྶ, དེསེཏི ཨམཏཾ པདཾ༎
Mahato janakāyassa, deseti amataṃ padaṃ.
‘‘ཏསྶཱཧཾ ཝཙནཾ སུཏྭཱ, ཝཱཙཱསབྷིམུདཱིརིཏཾ།
‘‘Tassāhaṃ vacanaṃ sutvā, vācāsabhimudīritaṃ;
ཨཉྫལིཾ པགྒཧེཏྭཱན, ཨེཀགྒོ ཨཱསཧཾ ཏདཱ༎
Añjaliṃ paggahetvāna, ekaggo āsahaṃ tadā.
‘‘ཡཐཱ སམུདྡོ ཨུདདྷཱིནམགྒོ, ནེརཱུ ནགཱནཾ པཝརོ སིལུཙྩཡོ།
‘‘Yathā samuddo udadhīnamaggo, nerū nagānaṃ pavaro siluccayo;
ཏཐེཝ ཡེ ཙིཏྟཝསེན ཝཏྟརེ, ན བུདྡྷཉཱཎསྶ ཀལཾ ཨུཔེནྟི ཏེ༎
Tatheva ye cittavasena vattare, na buddhañāṇassa kalaṃ upenti te.
‘‘དྷམྨཝིདྷིཾ ཋཔེཏྭཱན, བུདྡྷོ ཀཱརུཎིཀོ ཨིསི།
‘‘Dhammavidhiṃ ṭhapetvāna, buddho kāruṇiko isi;
བྷིཀྑུསངྒྷེ ནིསཱིདིཏྭཱ, ཨིམཱ གཱཐཱ ཨབྷཱསཐ༎
Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.
‘‘ཡོ སོ ཉཱཎཾ པཀིཏྟེསི, བུདྡྷམྷི ལོཀནཱཡཀེ།
‘‘Yo so ñāṇaṃ pakittesi, buddhamhi lokanāyake;
ཀཔྤཱནཾ སཏསཧསྶཾ, དུགྒཏིཾ ན གམིསྶཏི༎
Kappānaṃ satasahassaṃ, duggatiṃ na gamissati.
‘‘ཀིལེསེ ཛྷཱཔཡིཏྭཱན, ཨེཀགྒོ སུསམཱཧིཏོ།
‘‘Kilese jhāpayitvāna, ekaggo susamāhito;
སོབྷིཏོ ནཱམ ནཱམེན, ཧེསྶཏི སཏྠུ སཱཝཀོ༎
Sobhito nāma nāmena, hessati satthu sāvako.
‘‘པཉྙཱསེ ཀཔྤསཧསྶེ, སཏྟེཝཱསུཾ ཡསུགྒཏཱ།
‘‘Paññāse kappasahasse, sattevāsuṃ yasuggatā;
སཏྟརཏནསམྤནྣཱ, ཙཀྐཝཏྟཱི མཧབྦལཱ༎
Sattaratanasampannā, cakkavattī mahabbalā.
‘‘ཀིལེསཱ ཛྷཱཔིཏཱ མཡ྄ཧཾ…པེ॰… ཀཏཾ བུདྡྷསྶ སཱསན’’ནྟི༎
‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.
ཨརཧཏྟཾ པན པཏྭཱ ཨཏྟནོ པཧཱིནཀིལེསེ པཙྩཝེཀྑནྟོ ‘‘སབྦོ རཱགོ’’ཏི གཱཐཾ ཨབྷཱསི།
Arahattaṃ pana patvā attano pahīnakilese paccavekkhanto ‘‘sabbo rāgo’’ti gāthaṃ abhāsi.
༧༩. ཏཏྠ ‘‘སབྦོ རཱགོ’’ཏི ཀཱམརཱགཱདིཔྤབྷེདོ སབྦོཔི རཱགོ། པཧཱིནོཏི ཨརིཡམགྒབྷཱཝནཱཡ སམུཙྪེདཔྤཧཱནཝསེན པཧཱིནོ། སབྦོ དོསོཏི ཨཱགྷཱཏཝཏྠུཀཱདིབྷཱཝེན ཨནེཀབྷེདབྷིནྣོ སབྦོཔི བྱཱཔཱདོ། སམཱུཧཏོཏི མགྒེན སམུགྒྷཱཊིཏོ། སབྦོ མེ ཝིགཏོ མོཧོཏི ‘‘དུཀྑེ ཨཉྙཱཎ’’ནྟིཨཱདིནཱ (དྷ॰ ས॰ ༡༠༦༧; ཝིབྷ॰ ༩༠༩) ཝཏྠུབྷེདེན ཨཊྛབྷེདོ, སཾཀིལེསཝཏྠུཝིབྷཱགེན ཨནེཀཝིབྷཱགོ སབྦོཔི མོཧོ མགྒེན ཝིདྡྷཾསིཏཏྟཱ མཡ྄ཧཾ ཝིགཏོ། སཱིཏིབྷཱུཏོསྨི ནིབྦུཏོཏི ཨེཝཾ མཱུལཀིལེསཔྤཧཱནེན ཏདེཀཊྛཏཱཡ སཾཀིལེསཱནཾ སམྨདེཝ པཊིཔྤསྶདྡྷཏྟཱ ཨནཝསེསཀིལེསདརཐཔརིལཱ༹ཧཱབྷཱཝཏོ སཱིཏིབྷཱཝཾ པཏྟོ, ཏཏོ ཨེཝ སབྦསོ ཀིལེསཔརིནིབྦཱནེན པརིནིབྦུཏོ ཨཧཾ ཨསྨི བྷཝཱམཱིཏི ཨཉྙཾ བྱཱཀཱསི།
79. Tattha ‘‘sabbo rāgo’’ti kāmarāgādippabhedo sabbopi rāgo. Pahīnoti ariyamaggabhāvanāya samucchedappahānavasena pahīno. Sabbo dosoti āghātavatthukādibhāvena anekabhedabhinno sabbopi byāpādo. Samūhatoti maggena samugghāṭito. Sabbo me vigato mohoti ‘‘dukkhe aññāṇa’’ntiādinā (dha. sa. 1067; vibha. 909) vatthubhedena aṭṭhabhedo, saṃkilesavatthuvibhāgena anekavibhāgo sabbopi moho maggena viddhaṃsitattā mayhaṃ vigato. Sītibhūtosmi nibbutoti evaṃ mūlakilesappahānena tadekaṭṭhatāya saṃkilesānaṃ sammadeva paṭippassaddhattā anavasesakilesadarathapariḷāhābhāvato sītibhāvaṃ patto, tato eva sabbaso kilesaparinibbānena parinibbuto ahaṃ asmi bhavāmīti aññaṃ byākāsi.
རཀྑིཏཏྠེརགཱཐཱཝཎྞནཱ ནིཊྛིཏཱ།
Rakkhitattheragāthāvaṇṇanā niṭṭhitā.
Related texts:
ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / སུཏྟཔིཊཀ • Suttapiṭaka / ཁུདྡཀནིཀཱཡ • Khuddakanikāya / ཐེརགཱཐཱཔཱལི༹ • Theragāthāpāḷi / ༩. རཀྑིཏཏྠེརགཱཐཱ • 9. Rakkhitattheragāthā