Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ९. रामणेय्यकत्थेरगाथावण्णना

    9. Rāmaṇeyyakattheragāthāvaṇṇanā

    चिहचिहाभिनदितेति आयस्मतो रामणेय्यकत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्‍ञानि उपचिनन्तो सिखिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो भगवन्तं दिस्वा पसन्‍नमानसो पुप्फेहि पूजं अकासि। सो तेन पुञ्‍ञकम्मेन देवलोके निब्बत्तो अपरापरं पुञ्‍ञानि कत्वा सुगतीसु एव परिवत्तेन्तो इमस्मिं बुद्धुप्पादे सावत्थियं इब्भकुले निब्बत्तित्वा वयप्पत्तो जेतवनपटिग्गहणे सञ्‍जातप्पसादो पब्बजित्वा चरियानुकूलं कम्मट्ठानं गहेत्वा अरञ्‍ञे विहरति। तस्स अत्तनो सम्पत्तिया पब्बजितसारुप्पाय च पटिपत्तिया पासादिकभावतो रामणेय्यकोत्वेव समञ्‍ञा अहोसि । अथेकदिवसं मारो थेरं भिंसापेतुकामो भेरवसद्दं अकासि। तं सुत्वा थेरो थिरपकतिताय तेन असन्तसन्तो ‘‘मारो अय’’न्ति ञत्वा तत्थ अनादरं दस्सेन्तो ‘‘चिहचिहाभिनदिते’’ति गाथं अभासि।

    Cihacihābhinaditeti āyasmato rāmaṇeyyakattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto bhagavantaṃ disvā pasannamānaso pupphehi pūjaṃ akāsi. So tena puññakammena devaloke nibbatto aparāparaṃ puññāni katvā sugatīsu eva parivattento imasmiṃ buddhuppāde sāvatthiyaṃ ibbhakule nibbattitvā vayappatto jetavanapaṭiggahaṇe sañjātappasādo pabbajitvā cariyānukūlaṃ kammaṭṭhānaṃ gahetvā araññe viharati. Tassa attano sampattiyā pabbajitasāruppāya ca paṭipattiyā pāsādikabhāvato rāmaṇeyyakotveva samaññā ahosi . Athekadivasaṃ māro theraṃ bhiṃsāpetukāmo bheravasaddaṃ akāsi. Taṃ sutvā thero thirapakatitāya tena asantasanto ‘‘māro aya’’nti ñatvā tattha anādaraṃ dassento ‘‘cihacihābhinadite’’ti gāthaṃ abhāsi.

    ४९. तत्थ चिहचिहाभिनदितेति चिहचिहाति अभिण्हं पवत्तसद्दताय ‘‘चिहचिहा’’ति लद्धनामानं वट्टकानं अभिनादनिमित्तं, विरवहेतूति अत्थो। सिप्पिकाभिरुतेहि चाति सिप्पिका वुच्‍चन्ति देवका परनामका गेलञ्‍ञेन छातकिसदारकाकारा साखामिगा। ‘‘महाकलन्दका’’ति केचि, सिप्पिकानं अभिरुतेहि महाविरवेहि, हेतुम्हि चेतं करणवचनं, तं हेतूति अत्थो। न मे तं फन्दति चित्तन्ति मम चित्तं न फन्दति न चवति। इदं वुत्तं होति – इमस्मिं अरञ्‍ञे विरवहेतु सिप्पिकाभिरुतहेतु विय, पापिम, तव विस्सरकरणहेतु मम चित्तं कम्मट्ठानतो न परिपततीति। तत्थ कारणमाह ‘‘एकत्तनिरतञ्हि मे’’ति। हि-सद्दो हेतु अत्थो, यस्मा मम चित्तं गणसङ्गणिकं पहाय एकत्ते एकीभावे, बहिद्धा वा विक्खेपं पहाय एकत्ते एकग्गताय, एकत्ते एकसभावे वा निब्बाने निरतं अभिरतं, तस्मा कम्मट्ठानतो न फन्दति न चवतीति, इमं किर गाथं वदन्तो एव थेरो विपस्सनं वड्ढेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.२१.५-९) –

    49. Tattha cihacihābhinaditeti cihacihāti abhiṇhaṃ pavattasaddatāya ‘‘cihacihā’’ti laddhanāmānaṃ vaṭṭakānaṃ abhinādanimittaṃ, viravahetūti attho. Sippikābhirutehi cāti sippikā vuccanti devakā paranāmakā gelaññena chātakisadārakākārā sākhāmigā. ‘‘Mahākalandakā’’ti keci, sippikānaṃ abhirutehi mahāviravehi, hetumhi cetaṃ karaṇavacanaṃ, taṃ hetūti attho. Na me taṃ phandati cittanti mama cittaṃ na phandati na cavati. Idaṃ vuttaṃ hoti – imasmiṃ araññe viravahetu sippikābhirutahetu viya, pāpima, tava vissarakaraṇahetu mama cittaṃ kammaṭṭhānato na paripatatīti. Tattha kāraṇamāha ‘‘ekattaniratañhi me’’ti. Hi-saddo hetu attho, yasmā mama cittaṃ gaṇasaṅgaṇikaṃ pahāya ekatte ekībhāve, bahiddhā vā vikkhepaṃ pahāya ekatte ekaggatāya, ekatte ekasabhāve vā nibbāne nirataṃ abhirataṃ, tasmā kammaṭṭhānato na phandati na cavatīti, imaṃ kira gāthaṃ vadanto eva thero vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.21.5-9) –

    ‘‘सुवण्णवण्णो भगवा, सतरंसी पतापवा।

    ‘‘Suvaṇṇavaṇṇo bhagavā, sataraṃsī patāpavā;

    चङ्कमनं समारूळ्हो, मेत्तचित्तो सिखीसभो॥

    Caṅkamanaṃ samārūḷho, mettacitto sikhīsabho.

    ‘‘पसन्‍नचित्तो सुमनो, वन्दित्वा ञाणमुत्तमं।

    ‘‘Pasannacitto sumano, vanditvā ñāṇamuttamaṃ;

    मिनेलपुप्फं पग्गय्ह, बुद्धस्स अभिरोपयिं॥

    Minelapupphaṃ paggayha, buddhassa abhiropayiṃ.

    ‘‘एकतिंसे इतो कप्पे, यं पुप्फमभिपूजयिं।

    ‘‘Ekatiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;

    दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥

    Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

    ‘‘एकूनतिंसकप्पम्हि, सुमेघघननामको।

    ‘‘Ekūnatiṃsakappamhi, sumeghaghananāmako;

    सत्तरतनसम्पन्‍नो, चक्‍कवत्ती महब्बलो॥

    Sattaratanasampanno, cakkavattī mahabbalo.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अयमेव च थेरस्स अञ्‍ञाब्याकरणगाथा अहोसि।

    Ayameva ca therassa aññābyākaraṇagāthā ahosi.

    रामणेय्यकत्थेरगाथावण्णना निट्ठिता।

    Rāmaṇeyyakattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ९. रामणेय्यकत्थेरगाथा • 9. Rāmaṇeyyakattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact