Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ८. रमणीयकुटिकत्थेरगाथावण्णना

    8. Ramaṇīyakuṭikattheragāthāvaṇṇanā

    रमणीया मे कुटिकाति आयस्मतो रमणीयकुटिकत्थेरस्स गाथा। का उप्पत्ति? सोपि किर पदुमुत्तरस्स भगवतो काले कुसलबीजरोपनं कत्वा देवमनुस्सेसु संसरन्तो इतो अट्ठारसकप्पसतमत्थके अत्थदस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो बुद्धारहं आसनं भगवतो अदासि। पुप्फेहि च भगवन्तं पूजेत्वा पञ्‍चपतिट्ठितेन वन्दित्वा पदक्खिणं कत्वा पक्‍कामि। सेसं अञ्‍जनवनियत्थेरस्स वत्थुम्हि वुत्तसदिसमेव। अयं पन विसेसो – अयं किर वुत्तनयेन पब्बजित्वा कतपुब्बकिच्‍चो वज्‍जिरट्ठे अञ्‍ञतरस्मिं गामकावासे कुटिकायं विहरति, सा होति कुटिका अभिरूपा दस्सनीया पासादिका सुपरिकम्मकतभित्तिभूमिका आरामपोक्खरणिरामणेय्यादिसम्पन्‍ना मुत्ताजालसदिसवालिकाकिण्णभूमिभागा थेरस्स च वत्तसम्पन्‍नताय सुसम्मट्ठङ्गणतादिना भिय्योसोमत्ताय रमणीयतरा हुत्वा तिट्ठति। सो तत्थ विहरन्तो विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्ते पतिट्ठासि। तेन वुत्तं अपदाने (अप॰ थेर १.११.४७-५२) –

    Ramaṇīyāme kuṭikāti āyasmato ramaṇīyakuṭikattherassa gāthā. Kā uppatti? Sopi kira padumuttarassa bhagavato kāle kusalabījaropanaṃ katvā devamanussesu saṃsaranto ito aṭṭhārasakappasatamatthake atthadassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto buddhārahaṃ āsanaṃ bhagavato adāsi. Pupphehi ca bhagavantaṃ pūjetvā pañcapatiṭṭhitena vanditvā padakkhiṇaṃ katvā pakkāmi. Sesaṃ añjanavaniyattherassa vatthumhi vuttasadisameva. Ayaṃ pana viseso – ayaṃ kira vuttanayena pabbajitvā katapubbakicco vajjiraṭṭhe aññatarasmiṃ gāmakāvāse kuṭikāyaṃ viharati, sā hoti kuṭikā abhirūpā dassanīyā pāsādikā suparikammakatabhittibhūmikā ārāmapokkharaṇirāmaṇeyyādisampannā muttājālasadisavālikākiṇṇabhūmibhāgā therassa ca vattasampannatāya susammaṭṭhaṅgaṇatādinā bhiyyosomattāya ramaṇīyatarā hutvā tiṭṭhati. So tattha viharanto vipassanaṃ paṭṭhapetvā nacirasseva arahatte patiṭṭhāsi. Tena vuttaṃ apadāne (apa. thera 1.11.47-52) –

    ‘‘काननं वनमोग्गय्ह, अप्पसद्दं निराकुलं।

    ‘‘Kānanaṃ vanamoggayha, appasaddaṃ nirākulaṃ;

    सीहासनं मया दिन्‍नं, अत्थदस्सिस्स तादिनो॥

    Sīhāsanaṃ mayā dinnaṃ, atthadassissa tādino.

    ‘‘मालाहत्थं गहेत्वान, कत्वा च नं पदक्खिणं।

    ‘‘Mālāhatthaṃ gahetvāna, katvā ca naṃ padakkhiṇaṃ;

    सत्थारं पयिरुपासित्वा, पक्‍कामिं उत्तरामुखो॥

    Satthāraṃ payirupāsitvā, pakkāmiṃ uttarāmukho.

    ‘‘तेन कम्मेन द्विपदिन्द, लोकजेट्ठ नरासभ।

    ‘‘Tena kammena dvipadinda, lokajeṭṭha narāsabha;

    सन्‍निब्बापेमि अत्तानं, भवा सब्बे समूहता॥

    Sannibbāpemi attānaṃ, bhavā sabbe samūhatā.

    ‘‘अट्ठारसकप्पसते, यं दानमददिं तदा।

    ‘‘Aṭṭhārasakappasate, yaṃ dānamadadiṃ tadā;

    दुग्गतिं नाभिजानामि, सीहासनस्सिदं फलं॥

    Duggatiṃ nābhijānāmi, sīhāsanassidaṃ phalaṃ.

    ‘‘इतो सत्तकप्पसते, सन्‍निब्बापकखत्तियो।

    ‘‘Ito sattakappasate, sannibbāpakakhattiyo;

    सत्तरतनसम्पन्‍नो, चक्‍कवत्ती महब्बलो॥

    Sattaratanasampanno, cakkavattī mahabbalo.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा थेरे तत्थ विहरन्ते कुटिकाय रमणीयभावतो विहारपेक्खका मनुस्सा ततो ततो आगन्त्वा कुटिं पस्सन्ति । अथेकदिवसं कतिपया धुत्तजातिका इत्थियो तत्थ गता कुटिकाय रमणीयभावं दिस्वा, ‘‘एत्थ वसन्तो अयं समणो सिया अम्हेहि आकड्ढनीयहदयो’’ति अधिप्पायेन – ‘‘रमणीयं वो, भन्ते, वसनट्ठानं। मयम्पि रमणीयरूपा पठमयोब्बने ठिता’’ति वत्वा इत्थिकुत्तादीनि दस्सेतुं आरभिंसु। थेरो अत्तनो वीतरागभावं पकासेन्तो ‘‘रमणीया मे कुटिका, सद्धादेय्या मनोरमा’’ति गाथं अभासि।

    Arahattaṃ pana patvā there tattha viharante kuṭikāya ramaṇīyabhāvato vihārapekkhakā manussā tato tato āgantvā kuṭiṃ passanti . Athekadivasaṃ katipayā dhuttajātikā itthiyo tattha gatā kuṭikāya ramaṇīyabhāvaṃ disvā, ‘‘ettha vasanto ayaṃ samaṇo siyā amhehi ākaḍḍhanīyahadayo’’ti adhippāyena – ‘‘ramaṇīyaṃ vo, bhante, vasanaṭṭhānaṃ. Mayampi ramaṇīyarūpā paṭhamayobbane ṭhitā’’ti vatvā itthikuttādīni dassetuṃ ārabhiṃsu. Thero attano vītarāgabhāvaṃ pakāsento ‘‘ramaṇīyā me kuṭikā, saddhādeyyā manoramā’’ti gāthaṃ abhāsi.

    ५८. तत्थ रमणीया मे कुटिकाति ‘‘रमणीया ते, भन्ते, कुटिका’’ति यं तुम्हेहि वुत्तं, तं सच्‍चं। अयं मम वसनकुटिका रमणीया मनुञ्‍ञरूपा, सा च खो सद्धादेय्या, ‘‘एवरूपाय मनापं कत्वा पब्बजितानं दिन्‍नाय इदं नाम फलं होती’’ति कम्मफलानि सद्दहित्वा सद्धाय धम्मच्छन्देन दातब्बत्ता सद्धादेय्या, न धनेन निब्बत्तिता। सयञ्‍च तथादिन्‍नानि सद्धादेय्यानि पस्सन्तानं परिभुञ्‍जन्तानञ्‍च मनो रमेतीति मनोरमा। सद्धादेय्यत्ता एव हि मनोरमा, सद्धादीहि देय्यधम्मं सक्‍कच्‍चं अभिसङ्खरित्वा देन्ति, सद्धादेय्यञ्‍च परिभुञ्‍जन्ता सप्पुरिसा दायकस्स अविसंवादनत्थम्पि पयोगासयसम्पन्‍ना होन्ति, न तुम्हेहि चिन्तिताकारेन पयोगासयविपन्‍नाति अधिप्पायो। न मे अत्थो कुमारीहीति यस्मा सब्बसो कामेहि विनिवत्तितमानसो अहं, तस्मा न मे अत्थो कुमारीहि। कप्पियकारककम्मवसेनपि हि मादिसानं इत्थीहि पयोजनं नाम नत्थि, पगेव रागवसेन, तस्मा न मे अत्थो कुमारीहीति। कुमारिग्गहणञ्‍चेत्थ उपलक्खणं दट्ठब्बं। मादिसस्स नाम सन्तिके एवं पटिपज्‍जाहीति अयुत्तकारिनीहि याव अपरद्धञ्‍च तुम्हेहि समानज्झासयानं पुरतो अयं किरिया सोभेय्याति दस्सेन्तो आह ‘‘येसं अत्थो तहिं गच्छथ नारियो’’ति। तत्थ येसन्ति कामेसु अवीतरागानं। अत्थोति पयोजनं। तहिन्ति तत्थ तेसं सन्तिकं। नारियोति आलपनं। तं सुत्वा इत्थियो मङ्कुभूता पत्तक्खन्धा आगतमग्गेनेव गता। एत्थ च ‘‘न मे अत्थो कुमारीही’’ति कामेहि अनत्थिकभाववचनेनेव थेरेन अरहत्तं ब्याकतन्ति दट्ठब्बं।

    58. Tattha ramaṇīyā me kuṭikāti ‘‘ramaṇīyā te, bhante, kuṭikā’’ti yaṃ tumhehi vuttaṃ, taṃ saccaṃ. Ayaṃ mama vasanakuṭikā ramaṇīyā manuññarūpā, sā ca kho saddhādeyyā, ‘‘evarūpāya manāpaṃ katvā pabbajitānaṃ dinnāya idaṃ nāma phalaṃ hotī’’ti kammaphalāni saddahitvā saddhāya dhammacchandena dātabbattā saddhādeyyā, na dhanena nibbattitā. Sayañca tathādinnāni saddhādeyyāni passantānaṃ paribhuñjantānañca mano rametīti manoramā. Saddhādeyyattā eva hi manoramā, saddhādīhi deyyadhammaṃ sakkaccaṃ abhisaṅkharitvā denti, saddhādeyyañca paribhuñjantā sappurisā dāyakassa avisaṃvādanatthampi payogāsayasampannā honti, na tumhehi cintitākārena payogāsayavipannāti adhippāyo. Na me attho kumārīhīti yasmā sabbaso kāmehi vinivattitamānaso ahaṃ, tasmā na me attho kumārīhi. Kappiyakārakakammavasenapi hi mādisānaṃ itthīhi payojanaṃ nāma natthi, pageva rāgavasena, tasmā na me attho kumārīhīti. Kumāriggahaṇañcettha upalakkhaṇaṃ daṭṭhabbaṃ. Mādisassa nāma santike evaṃ paṭipajjāhīti ayuttakārinīhi yāva aparaddhañca tumhehi samānajjhāsayānaṃ purato ayaṃ kiriyā sobheyyāti dassento āha ‘‘yesaṃ attho tahiṃ gacchatha nāriyo’’ti. Tattha yesanti kāmesu avītarāgānaṃ. Atthoti payojanaṃ. Tahinti tattha tesaṃ santikaṃ. Nāriyoti ālapanaṃ. Taṃ sutvā itthiyo maṅkubhūtā pattakkhandhā āgatamaggeneva gatā. Ettha ca ‘‘na me attho kumārīhī’’ti kāmehi anatthikabhāvavacaneneva therena arahattaṃ byākatanti daṭṭhabbaṃ.

    रमणीयकुटिकत्थेरगाथावण्णना निट्ठिता।

    Ramaṇīyakuṭikattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ८. रमणीयकुटिकत्थेरगाथा • 8. Ramaṇīyakuṭikattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact