Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ५. रमणीयविहारित्थेरगाथावण्णना

    5. Ramaṇīyavihārittheragāthāvaṇṇanā

    यथापि भद्दो आजञ्‍ञोति आयस्मतो रमणीयविहारित्थेरस्स गाथा। का उप्पत्ति? सोपि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ पुञ्‍ञानि उपचिनन्तो इतो एकनवुते कप्पे विपस्सिं भगवन्तं दिस्वा पसन्‍नमानसो पञ्‍चपतिट्ठितेन वन्दित्वा कोरण्डपुप्फेहि पूजं अकासि। सो तेन पुञ्‍ञकम्मेन देवेसु निब्बत्तित्वा अपरापरं पुञ्‍ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे अञ्‍ञतरस्स सेट्ठिस्स पुत्तो हुत्वा निब्बत्तो योब्बनमदेन कामेसु मुच्छं आपन्‍नो विहरति। सो एकदिवसं अञ्‍ञतरं पारदारिकं राजपुरिसेहि विविधा कम्मकारणा करीयमानं दिस्वा संवेगजातो सत्थु सन्तिके धम्मं सुत्वा पब्बजि। पब्बजितो च रागचरितताय निच्‍चकालं सुसम्मट्ठं परिवेणं सूपट्ठितं पानीयपरिभोजनीयं सुपञ्‍ञतं मञ्‍चपीठं कत्वा विहरति। तेन सो रमणीयविहारीत्वेव पञ्‍ञायित्थ।

    Yathāpibhaddo ājaññoti āyasmato ramaṇīyavihārittherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha puññāni upacinanto ito ekanavute kappe vipassiṃ bhagavantaṃ disvā pasannamānaso pañcapatiṭṭhitena vanditvā koraṇḍapupphehi pūjaṃ akāsi. So tena puññakammena devesu nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe aññatarassa seṭṭhissa putto hutvā nibbatto yobbanamadena kāmesu mucchaṃ āpanno viharati. So ekadivasaṃ aññataraṃ pāradārikaṃ rājapurisehi vividhā kammakāraṇā karīyamānaṃ disvā saṃvegajāto satthu santike dhammaṃ sutvā pabbaji. Pabbajito ca rāgacaritatāya niccakālaṃ susammaṭṭhaṃ pariveṇaṃ sūpaṭṭhitaṃ pānīyaparibhojanīyaṃ supaññataṃ mañcapīṭhaṃ katvā viharati. Tena so ramaṇīyavihārītveva paññāyittha.

    सो रागुस्सन्‍नताय अयोनिसो मनसि करित्वा सञ्‍चेतनिकं सुक्‍कविस्सट्ठिआपत्तिं आपज्‍जित्वा, ‘‘धिरत्थु, मं एवंभूतो सद्धादेय्यं भुञ्‍जेय्य’’न्ति विप्पटिसारी हुत्वा ‘‘विब्भमिस्सामी’’ति गच्छन्तो अन्तरामग्गे रुक्खमूले निसीदि, तेन च मग्गेन सकटेसु गच्छन्तेसु एको सकटयुत्तो गोणो परिस्समन्तो विसमट्ठाने खलित्वा पति, तं साकटिका युगतो मुञ्‍चित्वा तिणोदकं दत्वा परिस्समं विनोदेत्वा पुनपि धुरे योजेत्वा अगमंसु। थेरो तं दिस्वा – ‘‘यथायं गोणो सकिं खलित्वापि उट्ठाय सकिं धुरं वहति, एवं मयापि किलेसवसेन सकिं खलितेनापि वुट्ठाय समणधम्मं कातुं वट्टती’’ति योनिसो उम्मुज्‍जन्तो निवत्तित्वा उपालित्थेरस्स अत्तनो पवत्तिं आचिक्खित्वा तेन वुत्तविधिना आपत्तितो वुट्ठहित्वा सीलं पाकतिकं कत्वा विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.२१.३५-३९) –

    So rāgussannatāya ayoniso manasi karitvā sañcetanikaṃ sukkavissaṭṭhiāpattiṃ āpajjitvā, ‘‘dhiratthu, maṃ evaṃbhūto saddhādeyyaṃ bhuñjeyya’’nti vippaṭisārī hutvā ‘‘vibbhamissāmī’’ti gacchanto antarāmagge rukkhamūle nisīdi, tena ca maggena sakaṭesu gacchantesu eko sakaṭayutto goṇo parissamanto visamaṭṭhāne khalitvā pati, taṃ sākaṭikā yugato muñcitvā tiṇodakaṃ datvā parissamaṃ vinodetvā punapi dhure yojetvā agamaṃsu. Thero taṃ disvā – ‘‘yathāyaṃ goṇo sakiṃ khalitvāpi uṭṭhāya sakiṃ dhuraṃ vahati, evaṃ mayāpi kilesavasena sakiṃ khalitenāpi vuṭṭhāya samaṇadhammaṃ kātuṃ vaṭṭatī’’ti yoniso ummujjanto nivattitvā upālittherassa attano pavattiṃ ācikkhitvā tena vuttavidhinā āpattito vuṭṭhahitvā sīlaṃ pākatikaṃ katvā vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.21.35-39) –

    ‘‘अक्‍कन्तञ्‍च पदं दिस्वा, चक्‍कालङ्कारभूसितं।

    ‘‘Akkantañca padaṃ disvā, cakkālaṅkārabhūsitaṃ;

    पदेनानुपदं यन्तो, विपस्सिस्स महेसिनो॥

    Padenānupadaṃ yanto, vipassissa mahesino.

    ‘‘कोरण्डं पुप्फितं दिस्वा, समूलं पूजितं मया।

    ‘‘Koraṇḍaṃ pupphitaṃ disvā, samūlaṃ pūjitaṃ mayā;

    हट्ठो हट्ठेन चित्तेन, अवन्दिं पदमुत्तमं॥

    Haṭṭho haṭṭhena cittena, avandiṃ padamuttamaṃ.

    ‘‘एकनवुतितो कप्पे, यं पुप्फमभिपूजयिं।

    ‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

    दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥

    Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

    ‘‘सत्तपञ्‍ञासकप्पम्हि, एको वीतमलो अहुं।

    ‘‘Sattapaññāsakappamhi, eko vītamalo ahuṃ;

    सत्तरतनसम्पन्‍नो, चक्‍कवत्ती महब्बलो॥

    Sattaratanasampanno, cakkavattī mahabbalo.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा विमुत्तिसुखं अनुभवन्तो अत्तनो पुब्बभागपटिपत्तिया सद्धिं अरियधम्माधिगमनदीपनिं ‘‘यथापि भद्दो आजञ्‍ञो, खलित्वा पतितिट्ठती’’ति गाथं अभासि।

    Arahattaṃ pana patvā vimuttisukhaṃ anubhavanto attano pubbabhāgapaṭipattiyā saddhiṃ ariyadhammādhigamanadīpaniṃ ‘‘yathāpi bhaddo ājañño, khalitvā patitiṭṭhatī’’ti gāthaṃ abhāsi.

    ४५. तत्थ खलित्वाति पक्खलित्वा। पतितिट्ठतीति पतिट्ठहति, पुनदेव यथाठाने तिट्ठति। एवन्ति यथा भद्दो उसभाजानीयो भारं वहन्तो परिस्समप्पत्तो विसमट्ठानं आगम्म एकवारं पक्खलित्वा पतितो न तत्तकेन धुरं छड्डेति, थामजवपरक्‍कमसम्पन्‍नताय पन खलित्वापि पतितिट्ठति, अत्तनो सभावेनेव ठत्वा भारं वहति, एवं किलेसपरिस्समप्पत्तो किरियापराधेन खलित्वा तं खलितं थामवीरियसम्पत्तिताय पटिपाकतिकं कत्वा मग्गसम्मादिट्ठिया दस्सनसम्पन्‍नं, ततो एव सम्मासम्बुद्धस्स सवनन्ते अरियाय जातिया जातताय सावकं, तस्स उरे वायामजनिताभिजातिताय ओरसं पुत्तं भद्दाजानीयसदिसकिच्‍चताय आजानीयन्ति च मं धारेथ उपधारेथाति अत्थो।

    45. Tattha khalitvāti pakkhalitvā. Patitiṭṭhatīti patiṭṭhahati, punadeva yathāṭhāne tiṭṭhati. Evanti yathā bhaddo usabhājānīyo bhāraṃ vahanto parissamappatto visamaṭṭhānaṃ āgamma ekavāraṃ pakkhalitvā patito na tattakena dhuraṃ chaḍḍeti, thāmajavaparakkamasampannatāya pana khalitvāpi patitiṭṭhati, attano sabhāveneva ṭhatvā bhāraṃ vahati, evaṃ kilesaparissamappatto kiriyāparādhena khalitvā taṃ khalitaṃ thāmavīriyasampattitāya paṭipākatikaṃ katvā maggasammādiṭṭhiyā dassanasampannaṃ, tato eva sammāsambuddhassa savanante ariyāya jātiyā jātatāya sāvakaṃ, tassa ure vāyāmajanitābhijātitāya orasaṃ puttaṃ bhaddājānīyasadisakiccatāya ājānīyanti ca maṃ dhāretha upadhārethāti attho.

    रमणीयविहारित्थेरगाथावण्णना निट्ठिता।

    Ramaṇīyavihārittheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ५. रमणीयविहारित्थेरगाथा • 5. Ramaṇīyavihārittheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact