Library / Tipiṭaka / तिपिटक • Tipiṭaka / संयुत्तनिकाय (अट्ठकथा) • Saṃyuttanikāya (aṭṭhakathā)

    २. रथसुत्तवण्णना

    2. Rathasuttavaṇṇanā

    ७२. दुतिये पञ्‍ञायति एतेनाति पञ्‍ञाणं। धजो रथस्साति महन्तस्मिं हि सङ्गामसीसे दूरतोव धजं दिस्वा ‘‘असुकरञ्‍ञो नाम अयं रथो’’ति रथो पाकटो होति। तेन वुत्तं ‘‘धजो रथस्स पञ्‍ञाण’’न्ति। अग्गिपि दूरतोव धूमेन पञ्‍ञायति। चोळरट्ठं पण्डुरट्ठन्ति एवं रट्ठम्पि रञ्‍ञा पञ्‍ञायति। चक्‍कवत्तिरञ्‍ञो धीतापि पन इत्थी ‘‘असुकस्स नाम भरिया’’ति भत्तारं पत्वाव पञ्‍ञायति। तस्मा धूमो पञ्‍ञाणमग्गिनोतिआदि वुत्तं। दुतियं।

    72. Dutiye paññāyati etenāti paññāṇaṃ. Dhajo rathassāti mahantasmiṃ hi saṅgāmasīse dūratova dhajaṃ disvā ‘‘asukarañño nāma ayaṃ ratho’’ti ratho pākaṭo hoti. Tena vuttaṃ ‘‘dhajo rathassa paññāṇa’’nti. Aggipi dūratova dhūmena paññāyati. Coḷaraṭṭhaṃ paṇḍuraṭṭhanti evaṃ raṭṭhampi raññā paññāyati. Cakkavattirañño dhītāpi pana itthī ‘‘asukassa nāma bhariyā’’ti bhattāraṃ patvāva paññāyati. Tasmā dhūmo paññāṇamagginotiādi vuttaṃ. Dutiyaṃ.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / संयुत्तनिकाय • Saṃyuttanikāya / २. रथसुत्तं • 2. Rathasuttaṃ

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / संयुत्तनिकाय (टीका) • Saṃyuttanikāya (ṭīkā) / २. रथसुत्तवण्णना • 2. Rathasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact