Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    ४. रथविनीतसुत्तं

    4. Rathavinītasuttaṃ

    २५२. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे। अथ खो सम्बहुला जातिभूमका भिक्खू जातिभूमियं वस्संवुट्ठा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्‍ने खो ते भिक्खू भगवा एतदवोच –

    252. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho sambahulā jātibhūmakā bhikkhū jātibhūmiyaṃ vassaṃvuṭṭhā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te bhikkhū bhagavā etadavoca –

    ‘‘को नु खो, भिक्खवे, जातिभूमियं जातिभूमकानं भिक्खूनं सब्रह्मचारीनं एवं सम्भावितो – ‘अत्तना च अप्पिच्छो अप्पिच्छकथञ्‍च भिक्खूनं कत्ता, अत्तना च सन्तुट्ठो सन्तुट्ठिकथञ्‍च भिक्खूनं कत्ता, अत्तना च पविवित्तो पविवेककथञ्‍च भिक्खूनं कत्ता, अत्तना च असंसट्ठो असंसग्गकथञ्‍च भिक्खूनं कत्ता, अत्तना च आरद्धवीरियो वीरियारम्भकथञ्‍च भिक्खूनं कत्ता, अत्तना च सीलसम्पन्‍नो सीलसम्पदाकथञ्‍च भिक्खूनं कत्ता, अत्तना च समाधिसम्पन्‍नो समाधिसम्पदाकथञ्‍च भिक्खूनं कत्ता, अत्तना च पञ्‍ञासम्पन्‍नो पञ्‍ञासम्पदाकथञ्‍च भिक्खूनं कत्ता, अत्तना च विमुत्तिसम्पन्‍नो विमुत्तिसम्पदाकथञ्‍च भिक्खूनं कत्ता, अत्तना च विमुत्तिञाणदस्सनसम्पन्‍नो विमुत्तिञाणदस्सनसम्पदाकथञ्‍च भिक्खूनं कत्ता, ओवादको विञ्‍ञापको सन्दस्सको समादपको समुत्तेजको सम्पहंसको सब्रह्मचारीन’’’न्ति? ‘‘पुण्णो नाम, भन्ते, आयस्मा मन्ताणिपुत्तो जातिभूमियं जातिभूमकानं भिक्खूनं सब्रह्मचारीनं एवं सम्भावितो – ‘अत्तना च अप्पिच्छो अप्पिच्छकथञ्‍च भिक्खूनं कत्ता, अत्तना च सन्तुट्ठो…पे॰… ओवादको विञ्‍ञापको सन्दस्सको समादपको समुत्तेजको सम्पहंसको सब्रह्मचारीन’’’न्ति।

    ‘‘Ko nu kho, bhikkhave, jātibhūmiyaṃ jātibhūmakānaṃ bhikkhūnaṃ sabrahmacārīnaṃ evaṃ sambhāvito – ‘attanā ca appiccho appicchakathañca bhikkhūnaṃ kattā, attanā ca santuṭṭho santuṭṭhikathañca bhikkhūnaṃ kattā, attanā ca pavivitto pavivekakathañca bhikkhūnaṃ kattā, attanā ca asaṃsaṭṭho asaṃsaggakathañca bhikkhūnaṃ kattā, attanā ca āraddhavīriyo vīriyārambhakathañca bhikkhūnaṃ kattā, attanā ca sīlasampanno sīlasampadākathañca bhikkhūnaṃ kattā, attanā ca samādhisampanno samādhisampadākathañca bhikkhūnaṃ kattā, attanā ca paññāsampanno paññāsampadākathañca bhikkhūnaṃ kattā, attanā ca vimuttisampanno vimuttisampadākathañca bhikkhūnaṃ kattā, attanā ca vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadākathañca bhikkhūnaṃ kattā, ovādako viññāpako sandassako samādapako samuttejako sampahaṃsako sabrahmacārīna’’’nti? ‘‘Puṇṇo nāma, bhante, āyasmā mantāṇiputto jātibhūmiyaṃ jātibhūmakānaṃ bhikkhūnaṃ sabrahmacārīnaṃ evaṃ sambhāvito – ‘attanā ca appiccho appicchakathañca bhikkhūnaṃ kattā, attanā ca santuṭṭho…pe… ovādako viññāpako sandassako samādapako samuttejako sampahaṃsako sabrahmacārīna’’’nti.

    २५३. तेन खो पन समयेन आयस्मा सारिपुत्तो भगवतो अविदूरे निसिन्‍नो होति। अथ खो आयस्मतो सारिपुत्तस्स एतदहोसि – ‘‘लाभा आयस्मतो पुण्णस्स मन्ताणिपुत्तस्स, सुलद्धलाभा आयस्मतो पुण्णस्स मन्ताणिपुत्तस्स, यस्स विञ्‍ञू सब्रह्मचारी सत्थु सम्मुखा अनुमस्स अनुमस्स वण्णं भासन्ति, तञ्‍च सत्था अब्भनुमोदति। अप्पेव नाम मयम्पि कदाचि करहचि आयस्मता पुण्णेन मन्ताणिपुत्तेन सद्धिं समागच्छेय्याम 1, अप्पेव नाम सिया कोचिदेव कथासल्‍लापो’’ति।

    253. Tena kho pana samayena āyasmā sāriputto bhagavato avidūre nisinno hoti. Atha kho āyasmato sāriputtassa etadahosi – ‘‘lābhā āyasmato puṇṇassa mantāṇiputtassa, suladdhalābhā āyasmato puṇṇassa mantāṇiputtassa, yassa viññū sabrahmacārī satthu sammukhā anumassa anumassa vaṇṇaṃ bhāsanti, tañca satthā abbhanumodati. Appeva nāma mayampi kadāci karahaci āyasmatā puṇṇena mantāṇiputtena saddhiṃ samāgaccheyyāma 2, appeva nāma siyā kocideva kathāsallāpo’’ti.

    २५४. अथ खो भगवा राजगहे यथाभिरन्तं विहरित्वा येन सावत्थि तेन चारिकं पक्‍कामि। अनुपुब्बेन चारिकं चरमानो येन सावत्थि तदवसरि। तत्र सुदं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अस्सोसि खो आयस्मा पुण्णो मन्ताणिपुत्तो – ‘‘भगवा किर सावत्थिं अनुप्पत्तो; सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे’’ति।

    254. Atha kho bhagavā rājagahe yathābhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Assosi kho āyasmā puṇṇo mantāṇiputto – ‘‘bhagavā kira sāvatthiṃ anuppatto; sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme’’ti.

    २५५. अथ खो आयस्मा पुण्णो मन्ताणिपुत्तो सेनासनं संसामेत्वा पत्तचीवरमादाय येन सावत्थि तेन चारिकं पक्‍कामि। अनुपुब्बेन चारिकं चरमानो येन सावत्थि जेतवनं अनाथपिण्डिकस्स आरामो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नं खो आयस्मन्तं पुण्णं मन्ताणिपुत्तं भगवा धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि। अथ खो आयस्मा पुण्णो मन्ताणिपुत्तो भगवता धम्मिया कथाय सन्दस्सितो समादपितो समुत्तेजितो सम्पहंसितो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा येन अन्धवनं तेनुपसङ्कमि दिवाविहाराय।

    255. Atha kho āyasmā puṇṇo mantāṇiputto senāsanaṃ saṃsāmetvā pattacīvaramādāya yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi jetavanaṃ anāthapiṇḍikassa ārāmo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ puṇṇaṃ mantāṇiputtaṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho āyasmā puṇṇo mantāṇiputto bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena andhavanaṃ tenupasaṅkami divāvihārāya.

    २५६. अथ खो अञ्‍ञतरो भिक्खु येनायस्मा सारिपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं सारिपुत्तं एतदवोच – ‘‘यस्स खो त्वं, आवुसो सारिपुत्त, पुण्णस्स नाम भिक्खुनो मन्ताणिपुत्तस्स अभिण्हं कित्तयमानो अहोसि, सो भगवता धम्मिया कथाय सन्दस्सितो समादपितो समुत्तेजितो सम्पहंसितो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा येन अन्धवनं तेन पक्‍कन्तो दिवाविहाराया’’ति।

    256. Atha kho aññataro bhikkhu yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ sāriputtaṃ etadavoca – ‘‘yassa kho tvaṃ, āvuso sāriputta, puṇṇassa nāma bhikkhuno mantāṇiputtassa abhiṇhaṃ kittayamāno ahosi, so bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena andhavanaṃ tena pakkanto divāvihārāyā’’ti.

    अथ खो आयस्मा सारिपुत्तो तरमानरूपो निसीदनं आदाय आयस्मन्तं पुण्णं मन्ताणिपुत्तं पिट्ठितो पिट्ठितो अनुबन्धि सीसानुलोकी। अथ खो आयस्मा पुण्णो मन्ताणिपुत्तो अन्धवनं अज्झोगाहेत्वा अञ्‍ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि। आयस्मापि खो सारिपुत्तो अन्धवनं अज्झोगाहेत्वा अञ्‍ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि।

    Atha kho āyasmā sāriputto taramānarūpo nisīdanaṃ ādāya āyasmantaṃ puṇṇaṃ mantāṇiputtaṃ piṭṭhito piṭṭhito anubandhi sīsānulokī. Atha kho āyasmā puṇṇo mantāṇiputto andhavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Āyasmāpi kho sāriputto andhavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.

    अथ खो आयस्मा सारिपुत्तो सायन्हसमयं पटिसल्‍लाना वुट्ठितो येनायस्मा पुण्णो मन्ताणिपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता पुण्णेन मन्ताणिपुत्तेन सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नो खो आयस्मा सारिपुत्तो आयस्मन्तं पुण्णं मन्ताणिपुत्तं एतदवोच –

    Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā puṇṇo mantāṇiputto tenupasaṅkami; upasaṅkamitvā āyasmatā puṇṇena mantāṇiputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ puṇṇaṃ mantāṇiputtaṃ etadavoca –

    २५७. ‘‘भगवति नो, आवुसो, ब्रह्मचरियं वुस्सती’’ति?

    257. ‘‘Bhagavati no, āvuso, brahmacariyaṃ vussatī’’ti?

    ‘‘एवमावुसो’’ति।

    ‘‘Evamāvuso’’ti.

    ‘‘किं नु खो, आवुसो, सीलविसुद्धत्थं भगवति ब्रह्मचरियं वुस्सती’’ति?

    ‘‘Kiṃ nu kho, āvuso, sīlavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’’ti?

    ‘‘नो हिदं, आवुसो’’।

    ‘‘No hidaṃ, āvuso’’.

    ‘‘किं पनावुसो, चित्तविसुद्धत्थं भगवति ब्रह्मचरियं वुस्सती’’ति?

    ‘‘Kiṃ panāvuso, cittavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’’ti?

    ‘‘नो हिदं, आवुसो’’।

    ‘‘No hidaṃ, āvuso’’.

    ‘‘किं नु खो, आवुसो, दिट्ठिविसुद्धत्थं भगवति ब्रह्मचरियं वुस्सती’’ति?

    ‘‘Kiṃ nu kho, āvuso, diṭṭhivisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’’ti?

    ‘‘नो हिदं, आवुसो’’।

    ‘‘No hidaṃ, āvuso’’.

    ‘‘किं पनावुसो, कङ्खावितरणविसुद्धत्थं भगवति ब्रह्मचरियं वुस्सती’’ति?

    ‘‘Kiṃ panāvuso, kaṅkhāvitaraṇavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’’ti?

    ‘‘नो हिदं, आवुसो’’।

    ‘‘No hidaṃ, āvuso’’.

    ‘‘किं नु खो, आवुसो, मग्गामग्गञाणदस्सनविसुद्धत्थं भगवति ब्रह्मचरियं वुस्सती’’ति?

    ‘‘Kiṃ nu kho, āvuso, maggāmaggañāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’’ti?

    ‘‘नो हिदं, आवुसो’’।

    ‘‘No hidaṃ, āvuso’’.

    ‘‘किं पनावुसो, पटिपदाञाणदस्सनविसुद्धत्थं भगवति ब्रह्मचरियं वुस्सती’’ति?

    ‘‘Kiṃ panāvuso, paṭipadāñāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’’ti?

    ‘‘नो हिदं, आवुसो’’।

    ‘‘No hidaṃ, āvuso’’.

    ‘‘किं नु खो, आवुसो, ञाणदस्सनविसुद्धत्थं भगवति ब्रह्मचरियं वुस्सती’’ति?

    ‘‘Kiṃ nu kho, āvuso, ñāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’’ti?

    ‘‘नो हिदं, आवुसो’’।

    ‘‘No hidaṃ, āvuso’’.

    ‘‘‘किं नु खो, आवुसो, सीलविसुद्धत्थं भगवति ब्रह्मचरियं वुस्सती’ति इति पुट्ठो समानो ‘नो हिदं, आवुसो’ति वदेसि। ‘किं पनावुसो, चित्तविसुद्धत्थं भगवति ब्रह्मचरियं वुस्सती’ति इति पुट्ठो समानो ‘नो हिदं, आवुसो’ति वदेसि। ‘किं नु खो, आवुसो, दिट्ठिविसुद्धत्थं…पे॰… कङ्खावितरणविसुद्धत्थं…पे॰… मग्गामग्गञाणदस्सनविसुद्धत्थं…पे॰… पटिपदाञाणदस्सनविसुद्धत्थं…पे॰… किं नु खो, आवुसो, ञाणदस्सनविसुद्धत्थं भगवति ब्रह्मचरियं वुस्सती’ति इति पुट्ठो समानो ‘नो हिदं आवुसो’ति वदेसि। किमत्थं चरहावुसो, भगवति ब्रह्मचरियं वुस्सती’’ति? ‘‘अनुपादापरिनिब्बानत्थं खो, आवुसो, भगवति ब्रह्मचरियं वुस्सती’’ति।

    ‘‘‘Kiṃ nu kho, āvuso, sīlavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’ti iti puṭṭho samāno ‘no hidaṃ, āvuso’ti vadesi. ‘Kiṃ panāvuso, cittavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’ti iti puṭṭho samāno ‘no hidaṃ, āvuso’ti vadesi. ‘Kiṃ nu kho, āvuso, diṭṭhivisuddhatthaṃ…pe… kaṅkhāvitaraṇavisuddhatthaṃ…pe… maggāmaggañāṇadassanavisuddhatthaṃ…pe… paṭipadāñāṇadassanavisuddhatthaṃ…pe… kiṃ nu kho, āvuso, ñāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’ti iti puṭṭho samāno ‘no hidaṃ āvuso’ti vadesi. Kimatthaṃ carahāvuso, bhagavati brahmacariyaṃ vussatī’’ti? ‘‘Anupādāparinibbānatthaṃ kho, āvuso, bhagavati brahmacariyaṃ vussatī’’ti.

    ‘‘किं नु खो, आवुसो, सीलविसुद्धि अनुपादापरिनिब्बान’’न्ति?

    ‘‘Kiṃ nu kho, āvuso, sīlavisuddhi anupādāparinibbāna’’nti?

    ‘‘नो हिदं, आवुसो’’।

    ‘‘No hidaṃ, āvuso’’.

    ‘‘किं पनावुसो, चित्तविसुद्धि अनुपादापरिनिब्बान’’न्ति?

    ‘‘Kiṃ panāvuso, cittavisuddhi anupādāparinibbāna’’nti?

    ‘‘नो हिदं, आवुसो’’।

    ‘‘No hidaṃ, āvuso’’.

    ‘‘किं नु खो, आवुसो, दिट्ठिविसुद्धि अनुपादापरिनिब्बान’’न्ति?

    ‘‘Kiṃ nu kho, āvuso, diṭṭhivisuddhi anupādāparinibbāna’’nti?

    ‘‘नो हिदं, आवुसो’’।

    ‘‘No hidaṃ, āvuso’’.

    ‘‘किं पनावुसो कङ्खावितरणविसुद्धि अनुपादापरिनिब्बान’’न्ति ?

    ‘‘Kiṃ panāvuso kaṅkhāvitaraṇavisuddhi anupādāparinibbāna’’nti ?

    ‘‘नो हिदं, आवुसो’’।

    ‘‘No hidaṃ, āvuso’’.

    ‘‘किं नु खो, आवुसो, मग्गामग्गञाणदस्सनविसुद्धि अनुपादापरिनिब्बान’’न्ति?

    ‘‘Kiṃ nu kho, āvuso, maggāmaggañāṇadassanavisuddhi anupādāparinibbāna’’nti?

    ‘‘नो हिदं, आवुसो’’।

    ‘‘No hidaṃ, āvuso’’.

    ‘‘किं पनावुसो, पटिपदाञाणदस्सनविसुद्धि अनुपादापरिनिब्बान’’न्ति?

    ‘‘Kiṃ panāvuso, paṭipadāñāṇadassanavisuddhi anupādāparinibbāna’’nti?

    ‘‘नो हिदं, आवुसो’’।

    ‘‘No hidaṃ, āvuso’’.

    ‘‘किं नु खो, आवुसो, ञाणदस्सनविसुद्धि अनुपादापरिनिब्बान’’न्ति?

    ‘‘Kiṃ nu kho, āvuso, ñāṇadassanavisuddhi anupādāparinibbāna’’nti?

    ‘‘नो हिदं , आवुसो’’।

    ‘‘No hidaṃ , āvuso’’.

    ‘‘किं पनावुसो, अञ्‍ञत्र इमेहि धम्मेहि अनुपादापरिनिब्बान’’न्ति?

    ‘‘Kiṃ panāvuso, aññatra imehi dhammehi anupādāparinibbāna’’nti?

    ‘‘नो हिदं, आवुसो’’।

    ‘‘No hidaṃ, āvuso’’.

    ‘‘‘किं नु खो, आवुसो, सीलविसुद्धि अनुपादापरिनिब्बान’न्ति इति पुट्ठो समानो ‘नो हिदं, आवुसो’ति वदेसि। ‘किं पनावुसो, चित्तविसुद्धि अनुपादापरिनिब्बान’न्ति इति पुट्ठो समानो ‘नो हिदं, आवुसो’ति वदेसि। ‘किं नु खो, आवुसो, दिट्ठिविसुद्धि अनुपादापरिनिब्बान’न्ति…पे॰… कङ्खावितरणविसुद्धि… मग्गामग्गञाणदस्सनविसुद्धि… पटिपदाञाणदस्सनविसुद्धि… ‘किं नु खो, आवुसो, ञाणदस्सनविसुद्धि अनुपादापरिनिब्बान’न्ति इति पुट्ठो समानो ‘नो हिदं, आवुसो’ति वदेसि। ‘किं पनावुसो, अञ्‍ञत्र इमेहि धम्मेहि अनुपादापरिनिब्बान’न्ति इति पुट्ठो समानो ‘नो हिदं, आवुसो’ति वदेसि। यथाकथं पनावुसो, इमस्स भासितस्स अत्थो दट्ठब्बो’’ति?

    ‘‘‘Kiṃ nu kho, āvuso, sīlavisuddhi anupādāparinibbāna’nti iti puṭṭho samāno ‘no hidaṃ, āvuso’ti vadesi. ‘Kiṃ panāvuso, cittavisuddhi anupādāparinibbāna’nti iti puṭṭho samāno ‘no hidaṃ, āvuso’ti vadesi. ‘Kiṃ nu kho, āvuso, diṭṭhivisuddhi anupādāparinibbāna’nti…pe… kaṅkhāvitaraṇavisuddhi… maggāmaggañāṇadassanavisuddhi… paṭipadāñāṇadassanavisuddhi… ‘kiṃ nu kho, āvuso, ñāṇadassanavisuddhi anupādāparinibbāna’nti iti puṭṭho samāno ‘no hidaṃ, āvuso’ti vadesi. ‘Kiṃ panāvuso, aññatra imehi dhammehi anupādāparinibbāna’nti iti puṭṭho samāno ‘no hidaṃ, āvuso’ti vadesi. Yathākathaṃ panāvuso, imassa bhāsitassa attho daṭṭhabbo’’ti?

    २५८. ‘‘सीलविसुद्धिं चे, आवुसो, भगवा अनुपादापरिनिब्बानं पञ्‍ञपेय्य, सउपादानंयेव समानं अनुपादापरिनिब्बानं पञ्‍ञपेय्य 3। चित्तविसुद्धिं चे, आवुसो, भगवा अनुपादापरिनिब्बानं पञ्‍ञपेय्य, सउपादानंयेव समानं अनुपादापरिनिब्बानं पञ्‍ञपेय्य। दिट्ठिविसुद्धिं चे, आवुसो, भगवा अनुपादापरिनिब्बानं पञ्‍ञपेय्य, सउपादानंयेव समानं अनुपादापरिनिब्बानं पञ्‍ञपेय्य। कङ्खावितरणविसुद्धिं चे, आवुसो, भगवा अनुपादापरिनिब्बानं पञ्‍ञपेय्य, सउपादानंयेव समानं अनुपादापरिनिब्बानं पञ्‍ञपेय्य । मग्गामग्गञाणदस्सनविसुद्धिं चे, आवुसो, भगवा अनुपादापरिनिब्बानं पञ्‍ञपेय्य, सउपादानंयेव समानं अनुपादापरिनिब्बानं पञ्‍ञपेय्य। पटिपदाञाणदस्सनविसुद्धिं चे, आवुसो, भगवा अनुपादापरिनिब्बानं पञ्‍ञपेय्य, सउपादानंयेव समानं अनुपादापरिनिब्बानं पञ्‍ञपेय्य। ञाणदस्सनविसुद्धिं चे, आवुसो, भगवा अनुपादापरिनिब्बानं पञ्‍ञपेय्य, सउपादानंयेव समानं अनुपादापरिनिब्बानं पञ्‍ञपेय्य। अञ्‍ञत्र चे, आवुसो, इमेहि धम्मेहि अनुपादापरिनिब्बानं अभविस्स, पुथुज्‍जनो परिनिब्बायेय्य। पुथुज्‍जनो हि, आवुसो, अञ्‍ञत्र इमेहि धम्मेहि। तेन हावुसो, उपमं ते करिस्सामि; उपमायपिधेकच्‍चे विञ्‍ञू पुरिसा भासितस्स अत्थं आजानन्ति।

    258. ‘‘Sīlavisuddhiṃ ce, āvuso, bhagavā anupādāparinibbānaṃ paññapeyya, saupādānaṃyeva samānaṃ anupādāparinibbānaṃ paññapeyya 4. Cittavisuddhiṃ ce, āvuso, bhagavā anupādāparinibbānaṃ paññapeyya, saupādānaṃyeva samānaṃ anupādāparinibbānaṃ paññapeyya. Diṭṭhivisuddhiṃ ce, āvuso, bhagavā anupādāparinibbānaṃ paññapeyya, saupādānaṃyeva samānaṃ anupādāparinibbānaṃ paññapeyya. Kaṅkhāvitaraṇavisuddhiṃ ce, āvuso, bhagavā anupādāparinibbānaṃ paññapeyya, saupādānaṃyeva samānaṃ anupādāparinibbānaṃ paññapeyya . Maggāmaggañāṇadassanavisuddhiṃ ce, āvuso, bhagavā anupādāparinibbānaṃ paññapeyya, saupādānaṃyeva samānaṃ anupādāparinibbānaṃ paññapeyya. Paṭipadāñāṇadassanavisuddhiṃ ce, āvuso, bhagavā anupādāparinibbānaṃ paññapeyya, saupādānaṃyeva samānaṃ anupādāparinibbānaṃ paññapeyya. Ñāṇadassanavisuddhiṃ ce, āvuso, bhagavā anupādāparinibbānaṃ paññapeyya, saupādānaṃyeva samānaṃ anupādāparinibbānaṃ paññapeyya. Aññatra ce, āvuso, imehi dhammehi anupādāparinibbānaṃ abhavissa, puthujjano parinibbāyeyya. Puthujjano hi, āvuso, aññatra imehi dhammehi. Tena hāvuso, upamaṃ te karissāmi; upamāyapidhekacce viññū purisā bhāsitassa atthaṃ ājānanti.

    २५९. ‘‘सेय्यथापि, आवुसो, रञ्‍ञो पसेनदिस्स कोसलस्स सावत्थियं पटिवसन्तस्स साकेते किञ्‍चिदेव अच्‍चायिकं करणीयं उप्पज्‍जेय्य। तस्स अन्तरा च सावत्थिं अन्तरा च साकेतं सत्त रथविनीतानि उपट्ठपेय्युं। अथ खो, आवुसो, राजा पसेनदि कोसलो सावत्थिया निक्खमित्वा अन्तेपुरद्वारा पठमं रथविनीतं अभिरुहेय्य, पठमेन रथविनीतेन दुतियं रथविनीतं पापुणेय्य, पठमं रथविनीतं विस्सज्‍जेय्य दुतियं रथविनीतं अभिरुहेय्य। दुतियेन रथविनीतेन ततियं रथविनीतं पापुणेय्य, दुतियं रथविनीतं विस्सज्‍जेय्य, ततियं रथविनीतं अभिरुहेय्य। ततियेन रथविनीतेन चतुत्थं रथविनीतं पापुणेय्य, ततियं रथविनीतं विस्सज्‍जेय्य, चतुत्थं रथविनीतं अभिरुहेय्य। चतुत्थेन रथविनीतेन पञ्‍चमं रथविनीतं पापुणेय्य, चतुत्थं रथविनीतं विस्सज्‍जेय्य, पञ्‍चमं रथविनीतं अभिरुहेय्य। पञ्‍चमेन रथविनीतेन छट्ठं रथविनीतं पापुणेय्य, पञ्‍चमं रथविनीतं विस्सज्‍जेय्य, छट्ठं रथविनीतं अभिरुहेय्य। छट्ठेन रथविनीतेन सत्तमं रथविनीतं पापुणेय्य, छट्ठं रथविनीतं विस्सज्‍जेय्य, सत्तमं रथविनीतं अभिरुहेय्य। सत्तमेन रथविनीतेन साकेतं अनुपापुणेय्य अन्तेपुरद्वारं। तमेनं अन्तेपुरद्वारगतं समानं मित्तामच्‍चा ञातिसालोहिता एवं पुच्छेय्युं – ‘इमिना त्वं, महाराज, रथविनीतेन सावत्थिया साकेतं अनुप्पत्तो अन्तेपुरद्वार’न्ति ? कथं ब्याकरमानो नु खो, आवुसो, राजा पसेनदि कोसलो सम्मा ब्याकरमानो ब्याकरेय्या’’ति?

    259. ‘‘Seyyathāpi, āvuso, rañño pasenadissa kosalassa sāvatthiyaṃ paṭivasantassa sākete kiñcideva accāyikaṃ karaṇīyaṃ uppajjeyya. Tassa antarā ca sāvatthiṃ antarā ca sāketaṃ satta rathavinītāni upaṭṭhapeyyuṃ. Atha kho, āvuso, rājā pasenadi kosalo sāvatthiyā nikkhamitvā antepuradvārā paṭhamaṃ rathavinītaṃ abhiruheyya, paṭhamena rathavinītena dutiyaṃ rathavinītaṃ pāpuṇeyya, paṭhamaṃ rathavinītaṃ vissajjeyya dutiyaṃ rathavinītaṃ abhiruheyya. Dutiyena rathavinītena tatiyaṃ rathavinītaṃ pāpuṇeyya, dutiyaṃ rathavinītaṃ vissajjeyya, tatiyaṃ rathavinītaṃ abhiruheyya. Tatiyena rathavinītena catutthaṃ rathavinītaṃ pāpuṇeyya, tatiyaṃ rathavinītaṃ vissajjeyya, catutthaṃ rathavinītaṃ abhiruheyya. Catutthena rathavinītena pañcamaṃ rathavinītaṃ pāpuṇeyya, catutthaṃ rathavinītaṃ vissajjeyya, pañcamaṃ rathavinītaṃ abhiruheyya. Pañcamena rathavinītena chaṭṭhaṃ rathavinītaṃ pāpuṇeyya, pañcamaṃ rathavinītaṃ vissajjeyya, chaṭṭhaṃ rathavinītaṃ abhiruheyya. Chaṭṭhena rathavinītena sattamaṃ rathavinītaṃ pāpuṇeyya, chaṭṭhaṃ rathavinītaṃ vissajjeyya, sattamaṃ rathavinītaṃ abhiruheyya. Sattamena rathavinītena sāketaṃ anupāpuṇeyya antepuradvāraṃ. Tamenaṃ antepuradvāragataṃ samānaṃ mittāmaccā ñātisālohitā evaṃ puccheyyuṃ – ‘iminā tvaṃ, mahārāja, rathavinītena sāvatthiyā sāketaṃ anuppatto antepuradvāra’nti ? Kathaṃ byākaramāno nu kho, āvuso, rājā pasenadi kosalo sammā byākaramāno byākareyyā’’ti?

    ‘‘एवं ब्याकरमानो खो, आवुसो, राजा पसेनदि कोसलो सम्मा ब्याकरमानो ब्याकरेय्य – ‘इध मे सावत्थियं पटिवसन्तस्स साकेते किञ्‍चिदेव अच्‍चायिकं करणीयं उप्पज्‍जि 5। तस्स मे अन्तरा च सावत्थिं अन्तरा च साकेतं सत्त रथविनीतानि उपट्ठपेसुं। अथ ख्वाहं सावत्थिया निक्खमित्वा अन्तेपुरद्वारा पठमं रथविनीतं अभिरुहिं। पठमेन रथविनीतेन दुतियं रथविनीतं पापुणिं, पठमं रथविनीतं विस्सज्‍जिं दुतियं रथविनीतं अभिरुहिं। दुतियेन रथविनीतेन ततियं रथविनीतं पापुणिं, दुतियं रथविनीतं विस्सज्‍जिं, ततियं रथविनीतं अभिरुहिं। ततियेन रथविनीतेन चतुत्थं रथविनीतं पापुणिं, ततियं रथविनीतं विस्सज्‍जिं, चतुत्थं रथविनीतं अभिरुहिं। चतुत्थेन रथविनीतेन पञ्‍चमं रथविनीतं पापुणिं, चतुत्थं रथविनीतं विस्सज्‍जिं, पञ्‍चमं रथविनीतं अभिरुहिं। पञ्‍चमेन रथविनीतेन छट्ठं रथविनीतं पापुणिं, पञ्‍चमं रथविनीतं विस्सज्‍जिं, छट्ठं रथविनीतं अभिरुहिं। छट्ठेन रथविनीतेन सत्तमं रथविनीतं पापुणिं, छट्ठं रथविनीतं विस्सज्‍जिं, सत्तमं रथविनीतं अभिरुहिं। सत्तमेन रथविनीतेन साकेतं अनुप्पत्तो अन्तेपुरद्वार’न्ति। एवं ब्याकरमानो खो, आवुसो, राजा पसेनदि कोसलो सम्मा ब्याकरमानो ब्याकरेय्या’’ति।

    ‘‘Evaṃ byākaramāno kho, āvuso, rājā pasenadi kosalo sammā byākaramāno byākareyya – ‘idha me sāvatthiyaṃ paṭivasantassa sākete kiñcideva accāyikaṃ karaṇīyaṃ uppajji 6. Tassa me antarā ca sāvatthiṃ antarā ca sāketaṃ satta rathavinītāni upaṭṭhapesuṃ. Atha khvāhaṃ sāvatthiyā nikkhamitvā antepuradvārā paṭhamaṃ rathavinītaṃ abhiruhiṃ. Paṭhamena rathavinītena dutiyaṃ rathavinītaṃ pāpuṇiṃ, paṭhamaṃ rathavinītaṃ vissajjiṃ dutiyaṃ rathavinītaṃ abhiruhiṃ. Dutiyena rathavinītena tatiyaṃ rathavinītaṃ pāpuṇiṃ, dutiyaṃ rathavinītaṃ vissajjiṃ, tatiyaṃ rathavinītaṃ abhiruhiṃ. Tatiyena rathavinītena catutthaṃ rathavinītaṃ pāpuṇiṃ, tatiyaṃ rathavinītaṃ vissajjiṃ, catutthaṃ rathavinītaṃ abhiruhiṃ. Catutthena rathavinītena pañcamaṃ rathavinītaṃ pāpuṇiṃ, catutthaṃ rathavinītaṃ vissajjiṃ, pañcamaṃ rathavinītaṃ abhiruhiṃ. Pañcamena rathavinītena chaṭṭhaṃ rathavinītaṃ pāpuṇiṃ, pañcamaṃ rathavinītaṃ vissajjiṃ, chaṭṭhaṃ rathavinītaṃ abhiruhiṃ. Chaṭṭhena rathavinītena sattamaṃ rathavinītaṃ pāpuṇiṃ, chaṭṭhaṃ rathavinītaṃ vissajjiṃ, sattamaṃ rathavinītaṃ abhiruhiṃ. Sattamena rathavinītena sāketaṃ anuppatto antepuradvāra’nti. Evaṃ byākaramāno kho, āvuso, rājā pasenadi kosalo sammā byākaramāno byākareyyā’’ti.

    ‘‘एवमेव खो, आवुसो, सीलविसुद्धि यावदेव चित्तविसुद्धत्था, चित्तविसुद्धि यावदेव दिट्ठिविसुद्धत्था, दिट्ठिविसुद्धि यावदेव कङ्खावितरणविसुद्धत्था, कङ्खावितरणविसुद्धि यावदेव मग्गामग्गञाणदस्सनविसुद्धत्था, मग्गामग्गञाणदस्सनविसुद्धि यावदेव पटिपदाञाणदस्सनविसुद्धत्था, पटिपदाञाणदस्सनविसुद्धि यावदेव ञाणदस्सनविसुद्धत्था, ञाणदस्सनविसुद्धि यावदेव अनुपादापरिनिब्बानत्था। अनुपादापरिनिब्बानत्थं खो, आवुसो, भगवति ब्रह्मचरियं वुस्सती’’ति।

    ‘‘Evameva kho, āvuso, sīlavisuddhi yāvadeva cittavisuddhatthā, cittavisuddhi yāvadeva diṭṭhivisuddhatthā, diṭṭhivisuddhi yāvadeva kaṅkhāvitaraṇavisuddhatthā, kaṅkhāvitaraṇavisuddhi yāvadeva maggāmaggañāṇadassanavisuddhatthā, maggāmaggañāṇadassanavisuddhi yāvadeva paṭipadāñāṇadassanavisuddhatthā, paṭipadāñāṇadassanavisuddhi yāvadeva ñāṇadassanavisuddhatthā, ñāṇadassanavisuddhi yāvadeva anupādāparinibbānatthā. Anupādāparinibbānatthaṃ kho, āvuso, bhagavati brahmacariyaṃ vussatī’’ti.

    २६०. एवं वुत्ते, आयस्मा सारिपुत्तो आयस्मन्तं पुण्णं मन्ताणिपुत्तं एतदवोच – ‘‘कोनामो आयस्मा, कथञ्‍च पनायस्मन्तं सब्रह्मचारी जानन्ती’’ति? ‘‘पुण्णोति खो मे, आवुसो, नामं; मन्ताणिपुत्तोति च पन मं सब्रह्मचारी जानन्ती’’ति। ‘‘अच्छरियं, आवुसो, अब्भुतं, आवुसो! यथा तं सुतवता सावकेन सम्मदेव सत्थुसासनं आजानन्तेन, एवमेव आयस्मता पुण्णेन मन्ताणिपुत्तेन गम्भीरा गम्भीरपञ्हा अनुमस्स अनुमस्स ब्याकता। लाभा सब्रह्मचारीनं, सुलद्धलाभा सब्रह्मचारीनं, ये आयस्मन्तं पुण्णं मन्ताणिपुत्तं लभन्ति दस्सनाय, लभन्ति पयिरूपासनाय। चेलण्डुकेन 7 चेपि सब्रह्मचारी आयस्मन्तं पुण्णं मन्ताणिपुत्तं मुद्धना परिहरन्ता लभेय्युं दस्सनाय, लभेय्युं पयिरूपासनाय, तेसम्पि लाभा तेसम्पि सुलद्धं, अम्हाकम्पि लाभा अम्हाकम्पि सुलद्धं, ये मयं आयस्मन्तं पुण्णं मन्ताणिपुत्तं लभाम दस्सनाय, लभाम पयिरूपासनाया’’ति।

    260. Evaṃ vutte, āyasmā sāriputto āyasmantaṃ puṇṇaṃ mantāṇiputtaṃ etadavoca – ‘‘konāmo āyasmā, kathañca panāyasmantaṃ sabrahmacārī jānantī’’ti? ‘‘Puṇṇoti kho me, āvuso, nāmaṃ; mantāṇiputtoti ca pana maṃ sabrahmacārī jānantī’’ti. ‘‘Acchariyaṃ, āvuso, abbhutaṃ, āvuso! Yathā taṃ sutavatā sāvakena sammadeva satthusāsanaṃ ājānantena, evameva āyasmatā puṇṇena mantāṇiputtena gambhīrā gambhīrapañhā anumassa anumassa byākatā. Lābhā sabrahmacārīnaṃ, suladdhalābhā sabrahmacārīnaṃ, ye āyasmantaṃ puṇṇaṃ mantāṇiputtaṃ labhanti dassanāya, labhanti payirūpāsanāya. Celaṇḍukena 8 cepi sabrahmacārī āyasmantaṃ puṇṇaṃ mantāṇiputtaṃ muddhanā pariharantā labheyyuṃ dassanāya, labheyyuṃ payirūpāsanāya, tesampi lābhā tesampi suladdhaṃ, amhākampi lābhā amhākampi suladdhaṃ, ye mayaṃ āyasmantaṃ puṇṇaṃ mantāṇiputtaṃ labhāma dassanāya, labhāma payirūpāsanāyā’’ti.

    एवं वुत्ते, आयस्मा पुण्णो मन्ताणिपुत्तो आयस्मन्तं सारिपुत्तं एतदवोच – ‘‘को नामो आयस्मा, कथञ्‍च पनायस्मन्तं सब्रह्मचारी जानन्ती’’ति? ‘‘उपतिस्सोति खो मे, आवुसो, नामं; सारिपुत्तोति च पन मं सब्रह्मचारी जानन्ती’’ति। ‘‘सत्थुकप्पेन वत किर, भो 9, सावकेन सद्धिं मन्तयमाना न जानिम्ह – ‘आयस्मा सारिपुत्तो’ति। सचे हि मयं जानेय्याम ‘आयस्मा सारिपुत्तो’ति, एत्तकम्पि नो नप्पटिभासेय्य 10। अच्छरियं, आवुसो, अब्भुतं, आवुसो! यथा तं सुतवता सावकेन सम्मदेव सत्थुसासनं आजानन्तेन, एवमेव आयस्मता सारिपुत्तेन गम्भीरा गम्भीरपञ्हा अनुमस्स अनुमस्स पुच्छिता। लाभा सब्रह्मचारीनं सुलद्धलाभा सब्रह्मचारीनं, ये आयस्मन्तं सारिपुत्तं लभन्ति दस्सनाय, लभन्ति पयिरूपासनाय। चेलण्डुकेन चेपि सब्रह्मचारी आयस्मन्तं सारिपुत्तं मुद्धना परिहरन्ता लभेय्युं दस्सनाय, लभेय्युं पयिरूपासनाय, तेसम्पि लाभा तेसम्पि सुलद्धं, अम्हाकम्पि लाभा अम्हाकम्पि सुलद्धं, ये मयं आयस्मन्तं सारिपुत्तं लभाम दस्सनाय, लभाम पयिरूपासनाया’’ति।

    Evaṃ vutte, āyasmā puṇṇo mantāṇiputto āyasmantaṃ sāriputtaṃ etadavoca – ‘‘ko nāmo āyasmā, kathañca panāyasmantaṃ sabrahmacārī jānantī’’ti? ‘‘Upatissoti kho me, āvuso, nāmaṃ; sāriputtoti ca pana maṃ sabrahmacārī jānantī’’ti. ‘‘Satthukappena vata kira, bho 11, sāvakena saddhiṃ mantayamānā na jānimha – ‘āyasmā sāriputto’ti. Sace hi mayaṃ jāneyyāma ‘āyasmā sāriputto’ti, ettakampi no nappaṭibhāseyya 12. Acchariyaṃ, āvuso, abbhutaṃ, āvuso! Yathā taṃ sutavatā sāvakena sammadeva satthusāsanaṃ ājānantena, evameva āyasmatā sāriputtena gambhīrā gambhīrapañhā anumassa anumassa pucchitā. Lābhā sabrahmacārīnaṃ suladdhalābhā sabrahmacārīnaṃ, ye āyasmantaṃ sāriputtaṃ labhanti dassanāya, labhanti payirūpāsanāya. Celaṇḍukena cepi sabrahmacārī āyasmantaṃ sāriputtaṃ muddhanā pariharantā labheyyuṃ dassanāya, labheyyuṃ payirūpāsanāya, tesampi lābhā tesampi suladdhaṃ, amhākampi lābhā amhākampi suladdhaṃ, ye mayaṃ āyasmantaṃ sāriputtaṃ labhāma dassanāya, labhāma payirūpāsanāyā’’ti.

    इतिह ते उभोपि महानागा अञ्‍ञमञ्‍ञस्स सुभासितं समनुमोदिंसूति।

    Itiha te ubhopi mahānāgā aññamaññassa subhāsitaṃ samanumodiṃsūti.

    रथविनीतसुत्तं निट्ठितं चतुत्थं।

    Rathavinītasuttaṃ niṭṭhitaṃ catutthaṃ.







    Footnotes:
    1. समागमं गच्छेय्य (क॰)
    2. samāgamaṃ gaccheyya (ka.)
    3. पञ्‍ञापेस्स (सी॰ स्या॰) एवमञ्‍ञत्थपि
    4. paññāpessa (sī. syā.) evamaññatthapi
    5. उप्पज्‍जति (क॰)
    6. uppajjati (ka.)
    7. चेलण्डकेन (क॰), चेलण्डुपेकेन (?)
    8. celaṇḍakena (ka.), celaṇḍupekena (?)
    9. खो (क॰)
    10. नप्पटिभेय्य (?)
    11. kho (ka.)
    12. nappaṭibheyya (?)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ४. रथविनीतसुत्तवण्णना • 4. Rathavinītasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ४. रथविनीतसुत्तवण्णना • 4. Rathavinītasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact