Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā)

    ४. रथविनीतसुत्तवण्णना

    4. Rathavinītasuttavaṇṇanā

    २५२. एवं मे सुतन्ति रथविनीतसुत्तं। तत्थ राजगहेति एवंनामके नगरे, तञ्हि मन्धातुमहागोविन्दादीहि परिग्गहितत्ता राजगहन्ति वुच्‍चति। अञ्‍ञेपेत्थ पकारे वण्णयन्ति। किं तेहि? नाममेतं तस्स नगरस्स। तं पनेतं बुद्धकाले च चक्‍कवत्तिकाले च नगरं होति, सेसकाले सुञ्‍ञं होति यक्खपरिग्गहितं, तेसं वसन्तवनं हुत्वा तिट्ठति। वेळुवने कलन्दकनिवापेति वेळुवनन्ति तस्स उय्यानस्स नामं, तं किर वेळूहि परिक्खित्तं अहोसि अट्ठारसहत्थेन च पाकारेन, गोपुरट्टालकयुत्तं नीलोभासं मनोरमं, तेन वेळुवनन्ति वुच्‍चति। कलन्दकानञ्‍चेत्थ निवापं अदंसु, तेन कलन्दकनिवापोति वुच्‍चति।

    252.Evaṃme sutanti rathavinītasuttaṃ. Tattha rājagaheti evaṃnāmake nagare, tañhi mandhātumahāgovindādīhi pariggahitattā rājagahanti vuccati. Aññepettha pakāre vaṇṇayanti. Kiṃ tehi? Nāmametaṃ tassa nagarassa. Taṃ panetaṃ buddhakāle ca cakkavattikāle ca nagaraṃ hoti, sesakāle suññaṃ hoti yakkhapariggahitaṃ, tesaṃ vasantavanaṃ hutvā tiṭṭhati. Veḷuvane kalandakanivāpeti veḷuvananti tassa uyyānassa nāmaṃ, taṃ kira veḷūhi parikkhittaṃ ahosi aṭṭhārasahatthena ca pākārena, gopuraṭṭālakayuttaṃ nīlobhāsaṃ manoramaṃ, tena veḷuvananti vuccati. Kalandakānañcettha nivāpaṃ adaṃsu, tena kalandakanivāpoti vuccati.

    पुब्बे किर अञ्‍ञतरो राजा तत्थ उय्यानकीळनत्थं आगतो सुरामदेन मत्तो दिवासेय्यं उपगतो सुपि। परिजनोपिस्स, ‘‘सुत्तो राजा’’ति पुप्फफलादीहि पलोभियमानो इतो चितो च पक्‍कामि, अथ सुरागन्धेन अञ्‍ञतरस्मा सुसिररुक्खा कण्हसप्पो निक्खमित्वा रञ्‍ञाभिमुखो आगच्छति। तं दिस्वा रुक्खदेवता, ‘‘रञ्‍ञो जीवितं दम्मी’’ति काळकवेसेन आगन्त्वा कण्णमूले सद्दमकासि। राजा पटिबुज्झि, कण्हसप्पो निवत्तो। सो तं दिस्वा, ‘‘इमाय मम जीवितं दिन्‍न’’न्ति काळकानं तत्थ निवापं पट्ठपेसि, अभयघोसनञ्‍च घोसापेसि। तस्मा तं ततो पभुति कलन्दकनिवापन्ति सङ्ख्यं गतं। कलन्दकाति काळकानं नामं।

    Pubbe kira aññataro rājā tattha uyyānakīḷanatthaṃ āgato surāmadena matto divāseyyaṃ upagato supi. Parijanopissa, ‘‘sutto rājā’’ti pupphaphalādīhi palobhiyamāno ito cito ca pakkāmi, atha surāgandhena aññatarasmā susirarukkhā kaṇhasappo nikkhamitvā raññābhimukho āgacchati. Taṃ disvā rukkhadevatā, ‘‘rañño jīvitaṃ dammī’’ti kāḷakavesena āgantvā kaṇṇamūle saddamakāsi. Rājā paṭibujjhi, kaṇhasappo nivatto. So taṃ disvā, ‘‘imāya mama jīvitaṃ dinna’’nti kāḷakānaṃ tattha nivāpaṃ paṭṭhapesi, abhayaghosanañca ghosāpesi. Tasmā taṃ tato pabhuti kalandakanivāpanti saṅkhyaṃ gataṃ. Kalandakāti kāḷakānaṃ nāmaṃ.

    जातिभूमिकाति जातिभूमिवासिनो। तत्थ जातिभूमीति जातट्ठानं। तं खो पनेतं नेव कोसलमहाराजादीनं न चङ्कीब्राहमणादीनं न सक्‍कसुयामसन्तुसितादीनं न असीतिमहासावकादीनं न अञ्‍ञेसं सत्तानं जातट्ठानं ‘‘जातिभूमी’’ति वुच्‍चति। यस्स पन जातदिवसे दससहस्सिलोकधातु एकद्धजमालाविप्पकिण्णकुसुमवासचुण्णगन्धसुगन्धा सब्बपालिफुल्‍लमिव नन्दनवनं विरोचमाना पदुमिनिपण्णे उदकबिन्दु विय अकम्पित्थ, जच्‍चन्धादीनञ्‍च रूपदस्सनादीनि अनेकानि पाटिहारियानि पवत्तिंसु, तस्स सब्बञ्‍ञुबोधिसत्तस्स जातट्ठानसाकियजनपदो कपिलवत्थाहारो, सा ‘‘जातिभूमी’’ति वुच्‍चति।

    Jātibhūmikāti jātibhūmivāsino. Tattha jātibhūmīti jātaṭṭhānaṃ. Taṃ kho panetaṃ neva kosalamahārājādīnaṃ na caṅkībrāhamaṇādīnaṃ na sakkasuyāmasantusitādīnaṃ na asītimahāsāvakādīnaṃ na aññesaṃ sattānaṃ jātaṭṭhānaṃ ‘‘jātibhūmī’’ti vuccati. Yassa pana jātadivase dasasahassilokadhātu ekaddhajamālāvippakiṇṇakusumavāsacuṇṇagandhasugandhā sabbapāliphullamiva nandanavanaṃ virocamānā paduminipaṇṇe udakabindu viya akampittha, jaccandhādīnañca rūpadassanādīni anekāni pāṭihāriyāni pavattiṃsu, tassa sabbaññubodhisattassa jātaṭṭhānasākiyajanapado kapilavatthāhāro, sā ‘‘jātibhūmī’’ti vuccati.

    धम्मगरुभाववण्णना

    Dhammagarubhāvavaṇṇanā

    वस्संवुट्ठाति तेमासं वस्संवुट्ठा पवारितपवारणा हुत्वा। भगवा एतदवोचाति ‘‘कच्‍चि, भिक्खवे, खमनीय’’न्तिआदीहि वचनेहि आगन्तुकपटिसन्थारं कत्वा एतं, ‘‘को नु खो, भिक्खवे’’तिआदिवचनमवोच। ते किर भिक्खु, – ‘‘कच्‍चि, भिक्खवे, खमनीयं कच्‍चि यापनीयं, कच्‍चित्थ अप्पकिलमथेन अद्धानं आगता, न च पिण्डकेन किलमित्थ, कुतो च तुम्हे, भिक्खवे, आगच्छथा’’ति पटिसन्थारवसेन पुच्छिता – ‘‘भगवा साकियजनपदे कपिलवत्थाहारतो जातिभूमितो आगच्छामा’’ति आहंसु। अथ भगवा नेव सुद्धोदनमहाराजस्स, न सक्‍कोदनस्स, न सुक्‍कोदनस्स, न धोतोदनस्स, न अमितोदनस्स, न अमित्ताय देविया, न महापजापतिया, न सकलस्स साकियमण्डलस्स आरोग्यं पुच्छि। अथ खो अत्तना च दसकथावत्थुलाभिं परञ्‍च तत्थ समादपेतारं पटिपत्तिसम्पन्‍नं भिक्खुं पुच्छन्तो इदं – ‘‘को नु खो, भिक्खवे’’तिआदिवचनं अवोच।

    Vassaṃvuṭṭhāti temāsaṃ vassaṃvuṭṭhā pavāritapavāraṇā hutvā. Bhagavā etadavocāti ‘‘kacci, bhikkhave, khamanīya’’ntiādīhi vacanehi āgantukapaṭisanthāraṃ katvā etaṃ, ‘‘ko nu kho, bhikkhave’’tiādivacanamavoca. Te kira bhikkhu, – ‘‘kacci, bhikkhave, khamanīyaṃ kacci yāpanīyaṃ, kaccittha appakilamathena addhānaṃ āgatā, na ca piṇḍakena kilamittha, kuto ca tumhe, bhikkhave, āgacchathā’’ti paṭisanthāravasena pucchitā – ‘‘bhagavā sākiyajanapade kapilavatthāhārato jātibhūmito āgacchāmā’’ti āhaṃsu. Atha bhagavā neva suddhodanamahārājassa, na sakkodanassa, na sukkodanassa, na dhotodanassa, na amitodanassa, na amittāya deviyā, na mahāpajāpatiyā, na sakalassa sākiyamaṇḍalassa ārogyaṃ pucchi. Atha kho attanā ca dasakathāvatthulābhiṃ parañca tattha samādapetāraṃ paṭipattisampannaṃ bhikkhuṃ pucchanto idaṃ – ‘‘ko nu kho, bhikkhave’’tiādivacanaṃ avoca.

    कस्मा पन भगवा सुद्धोदनादीनं आरोग्यं अपुच्छित्वा एवरूपं भिक्खुमेव पुच्छति? पियताय। बुद्धानञ्हि पटिपन्‍नका भिक्खू भिक्खुनियो उपासका उपासिकायो च पिया होन्ति मनापा। किं कारणा? धम्मगरुताय। धम्मगरुनो हि तथागता, सो च नेसं धम्मगरुभावो, ‘‘दुक्खं खो अगारवो विहरति, अप्पतिस्सो’’ति (अ॰ नि॰ ४.२१) इमिना अजपालनिग्रोधमूले उप्पन्‍नज्झासयेन वेदितब्बो। धम्मगरुतायेव हि भगवा महाकस्सपत्थेरस्स अभिनिक्खमनदिवसे पच्‍चुग्गमनं करोन्तो तिगावुतं मग्गं अगमासि। अतिरेकतियोजनसतं मग्गं गन्त्वा गङ्गातीरे धम्मं देसेत्वा महाकप्पिनं सपरिसं अरहत्ते पतिट्ठपेसि। एकस्मिं पच्छाभत्ते पञ्‍चचत्तालीसयोजनं मग्गं गन्त्वा कुम्भकारस्स निवेसने तियामरत्तिं धम्मकथं कत्वा पुक्‍कुसातिकुलपुत्तं अनागामिफले पतिट्ठपेसि। वीसयोजनसतं गन्त्वा वनवासिसामणेरस्स अनुग्गहं अकासि। सट्ठियोजनमग्गं गन्त्वा खदिरवनियत्थेरस्स धम्मं देसेसि। अनुरुद्धत्थेरो पाचीनवंसदाये निसिन्‍नो महापुरिसवितक्‍कं वितक्‍केतीति ञत्वा तत्थ आकासेन गन्त्वा थेरस्स पुरतो ओरुय्ह साधुकारमदासि। कोटिकण्णसोणत्थेरस्स एकगन्धकुटियं सेनासनं पञ्‍ञपापेत्वा पच्‍चूसकाले धम्मदेसनं अज्झेसित्वा सरभञ्‍ञपरियोसाने साधुकारमदासि। तिगावुतं मग्गं गन्त्वा तिण्णं कुलपुत्तानं वसनट्ठाने गोसिङ्गसालवने सामग्गिरसानिसंसं कथेसि। कस्सपोपि भगवा – ‘‘अनागामिफले पतिट्ठितो अरियसावको अय’’न्ति विस्सासं उप्पादेत्वा घटिकारस्स कुम्भकारस्स निवेसनं गन्त्वा सहत्था आमिसं गहेत्वा परिभुञ्‍जि।

    Kasmā pana bhagavā suddhodanādīnaṃ ārogyaṃ apucchitvā evarūpaṃ bhikkhumeva pucchati? Piyatāya. Buddhānañhi paṭipannakā bhikkhū bhikkhuniyo upāsakā upāsikāyo ca piyā honti manāpā. Kiṃ kāraṇā? Dhammagarutāya. Dhammagaruno hi tathāgatā, so ca nesaṃ dhammagarubhāvo, ‘‘dukkhaṃ kho agāravo viharati, appatisso’’ti (a. ni. 4.21) iminā ajapālanigrodhamūle uppannajjhāsayena veditabbo. Dhammagarutāyeva hi bhagavā mahākassapattherassa abhinikkhamanadivase paccuggamanaṃ karonto tigāvutaṃ maggaṃ agamāsi. Atirekatiyojanasataṃ maggaṃ gantvā gaṅgātīre dhammaṃ desetvā mahākappinaṃ saparisaṃ arahatte patiṭṭhapesi. Ekasmiṃ pacchābhatte pañcacattālīsayojanaṃ maggaṃ gantvā kumbhakārassa nivesane tiyāmarattiṃ dhammakathaṃ katvā pukkusātikulaputtaṃ anāgāmiphale patiṭṭhapesi. Vīsayojanasataṃ gantvā vanavāsisāmaṇerassa anuggahaṃ akāsi. Saṭṭhiyojanamaggaṃ gantvā khadiravaniyattherassa dhammaṃ desesi. Anuruddhatthero pācīnavaṃsadāye nisinno mahāpurisavitakkaṃ vitakketīti ñatvā tattha ākāsena gantvā therassa purato oruyha sādhukāramadāsi. Koṭikaṇṇasoṇattherassa ekagandhakuṭiyaṃ senāsanaṃ paññapāpetvā paccūsakāle dhammadesanaṃ ajjhesitvā sarabhaññapariyosāne sādhukāramadāsi. Tigāvutaṃ maggaṃ gantvā tiṇṇaṃ kulaputtānaṃ vasanaṭṭhāne gosiṅgasālavane sāmaggirasānisaṃsaṃ kathesi. Kassapopi bhagavā – ‘‘anāgāmiphale patiṭṭhito ariyasāvako aya’’nti vissāsaṃ uppādetvā ghaṭikārassa kumbhakārassa nivesanaṃ gantvā sahatthā āmisaṃ gahetvā paribhuñji.

    अम्हाकंयेव भगवा उपकट्ठाय वस्सूपनायिकाय जेतवनतो भिक्खुसङ्घपरिवुतो चारिकं निक्खमि। कोसलमहाराजअनाथपिण्डिकादयो निवत्तेतुं नासक्खिंसु। अनाथपिण्डिको घरं आगन्त्वा दोमनस्सप्पत्तो निसीदि। अथ नं पुण्णा नाम दासी दोमनस्सप्पत्तोसि सामीति आह। ‘‘आम जे, सत्थारं निवत्तेतुं नासक्खिं, अथ मे इमं तेमासं धम्मं वा सोतुं, यथाधिप्पायं वा दानं दातुं न लभिस्सामी’’ति चिन्ता उप्पन्‍नाति। अहम्पि सामि सत्थारं निवत्तेस्सामीति। सचे निवत्तेतुं सक्‍कोसि, भुजिस्सायेव त्वन्ति। सा गन्त्वा दसबलस्स पादमूले निपज्‍जित्वा ‘‘निवत्तथ भगवा’’ति आह। पुण्णे त्वं परपटिबद्धजीविका किं मे करिस्ससीति। भगवा मय्हं देय्यधम्मो नत्थीति तुम्हेपि जानाथ, तुम्हाकं निवत्तनपच्‍चया पनाहं तीसु सरणेसु पञ्‍चसु सीलेसु पतिट्ठहिस्सामीति। भगवा साधु साधु पुण्णेति साधुकारं कत्वा निवत्तेत्वा जेतवनमेव पविट्ठो। अयं कथा पाकटा अहोसि। सेट्ठि सुत्वा पुण्णाय किर भगवा निवत्तितोति तं भुजिस्सं कत्वा धीतुट्ठाने ठपेसि। सा पब्बज्‍जं याचित्वा पब्बजि, पब्बजित्वा विपस्सनं आरभि। अथस्सा सत्था आरद्धविपस्सकभावं ञत्वा इमं ओभासगाथं विस्सज्‍जेसि –

    Amhākaṃyeva bhagavā upakaṭṭhāya vassūpanāyikāya jetavanato bhikkhusaṅghaparivuto cārikaṃ nikkhami. Kosalamahārājaanāthapiṇḍikādayo nivattetuṃ nāsakkhiṃsu. Anāthapiṇḍiko gharaṃ āgantvā domanassappatto nisīdi. Atha naṃ puṇṇā nāma dāsī domanassappattosi sāmīti āha. ‘‘Āma je, satthāraṃ nivattetuṃ nāsakkhiṃ, atha me imaṃ temāsaṃ dhammaṃ vā sotuṃ, yathādhippāyaṃ vā dānaṃ dātuṃ na labhissāmī’’ti cintā uppannāti. Ahampi sāmi satthāraṃ nivattessāmīti. Sace nivattetuṃ sakkosi, bhujissāyeva tvanti. Sā gantvā dasabalassa pādamūle nipajjitvā ‘‘nivattatha bhagavā’’ti āha. Puṇṇe tvaṃ parapaṭibaddhajīvikā kiṃ me karissasīti. Bhagavā mayhaṃ deyyadhammo natthīti tumhepi jānātha, tumhākaṃ nivattanapaccayā panāhaṃ tīsu saraṇesu pañcasu sīlesu patiṭṭhahissāmīti. Bhagavā sādhu sādhu puṇṇeti sādhukāraṃ katvā nivattetvā jetavanameva paviṭṭho. Ayaṃ kathā pākaṭā ahosi. Seṭṭhi sutvā puṇṇāya kira bhagavā nivattitoti taṃ bhujissaṃ katvā dhītuṭṭhāne ṭhapesi. Sā pabbajjaṃ yācitvā pabbaji, pabbajitvā vipassanaṃ ārabhi. Athassā satthā āraddhavipassakabhāvaṃ ñatvā imaṃ obhāsagāthaṃ vissajjesi –

    ‘‘पुण्णे पूरेसि सद्धम्मं, चन्दो पन्‍नरसो यथा।

    ‘‘Puṇṇe pūresi saddhammaṃ, cando pannaraso yathā;

    परिपुण्णाय पञ्‍ञाय, दुक्खस्सन्तं करिस्ससी’’ति॥ (थेरीगा॰ ३)।

    Paripuṇṇāya paññāya, dukkhassantaṃ karissasī’’ti. (therīgā. 3);

    गाथापरियोसाने अरहत्तं पत्वा अभिञ्‍ञाता साविका अहोसीति। एवं धम्मगरुनो तथागता।

    Gāthāpariyosāne arahattaṃ patvā abhiññātā sāvikā ahosīti. Evaṃ dhammagaruno tathāgatā.

    नन्दकत्थेरे उपट्ठानसालायं धम्मं देसेन्तेपि भगवा अनहातोव गन्त्वा तियामरत्तिं ठितकोव धम्मकथं सुत्वा देसनापरियोसाने साधुकारमदासि। थेरो आगन्त्वा वन्दित्वा, ‘‘काय वेलाय, भन्ते, आगतत्था’’ति पुच्छि। तया सुत्तन्ते आरद्धमत्तेति। दुक्‍करं करित्थ, भन्ते, बुद्धसुखुमाला तुम्हेति। सचे त्वं, नन्द, कप्पं देसेतुं सक्‍कुणेय्यासि, कप्पमत्तम्पाहं ठितकोव सुणेय्यन्ति भगवा अवोच। एवं धम्मगरुनो तथागता। तेसं धम्मगरुताय पटिपन्‍नका पिया होन्ति, तस्मा पटिपन्‍नके पुच्छि। पटिपन्‍नको च नाम अत्तहिताय पटिपन्‍नो नो परहिताय, परहिताय पटिपन्‍नो नो अत्तहिताय, नो अत्तहिताय च पटिपन्‍नो नो परहिताय च, अत्तहिताय च पटिपन्‍नो परहिताय चाति चतुब्बिधो होति।

    Nandakatthere upaṭṭhānasālāyaṃ dhammaṃ desentepi bhagavā anahātova gantvā tiyāmarattiṃ ṭhitakova dhammakathaṃ sutvā desanāpariyosāne sādhukāramadāsi. Thero āgantvā vanditvā, ‘‘kāya velāya, bhante, āgatatthā’’ti pucchi. Tayā suttante āraddhamatteti. Dukkaraṃ karittha, bhante, buddhasukhumālā tumheti. Sace tvaṃ, nanda, kappaṃ desetuṃ sakkuṇeyyāsi, kappamattampāhaṃ ṭhitakova suṇeyyanti bhagavā avoca. Evaṃ dhammagaruno tathāgatā. Tesaṃ dhammagarutāya paṭipannakā piyā honti, tasmā paṭipannake pucchi. Paṭipannako ca nāma attahitāya paṭipanno no parahitāya, parahitāya paṭipanno no attahitāya, no attahitāya ca paṭipanno no parahitāya ca, attahitāya ca paṭipanno parahitāya cāti catubbidho hoti.

    तत्थ यो सयं दसन्‍नं कथावत्थूनं लाभी होति, परं तत्थ न ओवदति न अनुसासति आयस्मा बाकुलो विय। अयं अत्तहिताय पटिपन्‍नो नाम नो परहिताय पटिपन्‍नो, एवरूपं भिक्खुं भगवा न पुच्छति। कस्मा? न मय्हं सासनस्स वड्ढिपक्खे ठितोति।

    Tattha yo sayaṃ dasannaṃ kathāvatthūnaṃ lābhī hoti, paraṃ tattha na ovadati na anusāsati āyasmā bākulo viya. Ayaṃ attahitāya paṭipanno nāma no parahitāya paṭipanno, evarūpaṃ bhikkhuṃ bhagavā na pucchati. Kasmā? Na mayhaṃ sāsanassa vaḍḍhipakkhe ṭhitoti.

    यो पन दसन्‍नं कथावत्थूनं अलाभी, परं तेहि ओवदति तेन कतवत्तसादियनत्थं उपनन्दो सक्यपुत्तो विय, अयं परहिताय पटिपन्‍नो नाम नो अत्तहिताय, एवरूपम्पि न पुच्छति। कस्मा? अस्स तण्हा महापच्छि विय अप्पहीनाति।

    Yo pana dasannaṃ kathāvatthūnaṃ alābhī, paraṃ tehi ovadati tena katavattasādiyanatthaṃ upanando sakyaputto viya, ayaṃ parahitāya paṭipanno nāma no attahitāya, evarūpampi na pucchati. Kasmā? Assa taṇhā mahāpacchi viya appahīnāti.

    यो अत्तनापि दसन्‍नं कथावत्थूनं अलाभी, परम्पि तेहि न ओवदति, लाळुदायी विय, अयं नेव अत्तहिताय पटिपन्‍नो न परहिताय, एवरूपम्पि न पुच्छति। कस्मा? अस्स अन्तो किलेसा फरसुछेज्‍जा विय महन्ताति।

    Yo attanāpi dasannaṃ kathāvatthūnaṃ alābhī, parampi tehi na ovadati, lāḷudāyī viya, ayaṃ neva attahitāya paṭipanno na parahitāya, evarūpampi na pucchati. Kasmā? Assa anto kilesā pharasuchejjā viya mahantāti.

    यो पन सयं दसन्‍नं कथावत्थूनं लाभी, परम्पि तेहि ओवदति, अयं अत्तहिताय चेव परहिताय च पटिपन्‍नो नाम सारिपुत्तमोग्गल्‍लानमहाकस्सपादयो असीतिमहाथेरा विय, एवरूपं भिक्खुं पुच्छति। कस्मा? मय्हं सासनस्स वुड्ढिपक्खे ठितोति। इधापि एवरूपमेव पुच्छन्तो – ‘‘को नु खो, भिक्खवे’’तिआदिमाह।

    Yo pana sayaṃ dasannaṃ kathāvatthūnaṃ lābhī, parampi tehi ovadati, ayaṃ attahitāya ceva parahitāya ca paṭipanno nāma sāriputtamoggallānamahākassapādayo asītimahātherā viya, evarūpaṃ bhikkhuṃ pucchati. Kasmā? Mayhaṃ sāsanassa vuḍḍhipakkhe ṭhitoti. Idhāpi evarūpameva pucchanto – ‘‘ko nu kho, bhikkhave’’tiādimāha.

    एवं भगवता पुट्ठानं पन तेसं भिक्खूनं भगवा अत्तनो जातिभूमियं उभयहिताय पटिपन्‍नं दसकथावत्थुलाभिं भिक्खुं पुच्छति, को नु खो तत्थ एवरूपोति न अञ्‍ञमञ्‍ञं चिन्तना वा समन्तना वा अहोसि। कस्मा? आयस्मा हि मन्ताणिपुत्तो तस्मिं जनपदे आकासमज्झे ठितो चन्दो विय सूरियो विय च पाकटो पञ्‍ञातो। तस्मा ते भिक्खू मेघसद्दं सुत्वा एकज्झं सन्‍निपतितमोरघटा विय घनसज्झायं कातुं, आरद्धभिक्खू विय च अत्तनो आचरियं पुण्णत्थेरं भगवतो आरोचेन्ता थेरस्स च गुणं भासितुं अप्पहोन्तेहि मुखेहि एकप्पहारेनेव पुण्णो नाम, भन्ते, आयस्मातिआदिमाहंसु। तत्थ पुण्णोति तस्स थेरस्स नामं। मन्ताणिया पन सो पुत्तो, तस्मा मन्ताणिपुत्तोति वुच्‍चति। सम्भावितोति गुणसम्भावनाय सम्भावितो।

    Evaṃ bhagavatā puṭṭhānaṃ pana tesaṃ bhikkhūnaṃ bhagavā attano jātibhūmiyaṃ ubhayahitāya paṭipannaṃ dasakathāvatthulābhiṃ bhikkhuṃ pucchati, ko nu kho tattha evarūpoti na aññamaññaṃ cintanā vā samantanā vā ahosi. Kasmā? Āyasmā hi mantāṇiputto tasmiṃ janapade ākāsamajjhe ṭhito cando viya sūriyo viya ca pākaṭo paññāto. Tasmā te bhikkhū meghasaddaṃ sutvā ekajjhaṃ sannipatitamoraghaṭā viya ghanasajjhāyaṃ kātuṃ, āraddhabhikkhū viya ca attano ācariyaṃ puṇṇattheraṃ bhagavato ārocentā therassa ca guṇaṃ bhāsituṃ appahontehi mukhehi ekappahāreneva puṇṇo nāma, bhante, āyasmātiādimāhaṃsu. Tattha puṇṇoti tassa therassa nāmaṃ. Mantāṇiyā pana so putto, tasmā mantāṇiputtoti vuccati. Sambhāvitoti guṇasambhāvanāya sambhāvito.

    अप्पिच्छतादिवण्णना

    Appicchatādivaṇṇanā

    अप्पिच्छोति इच्छाविरहितो निइच्छो नित्तण्हो। एत्थ हि ब्यञ्‍जनं सावसेसं विय, अत्थो पन निरवसेसो। न हि तस्स अन्तो अणुमत्तापि पापिका इच्छा नाम अत्थि। खीणासवो हेस सब्बसो पहीनतण्हो। अपिचेत्थ अत्रिच्छता पापिच्छता महिच्छता अप्पिच्छताति अयं भेदो वेदितब्बो।

    Appicchoti icchāvirahito niiccho nittaṇho. Ettha hi byañjanaṃ sāvasesaṃ viya, attho pana niravaseso. Na hi tassa anto aṇumattāpi pāpikā icchā nāma atthi. Khīṇāsavo hesa sabbaso pahīnataṇho. Apicettha atricchatā pāpicchatā mahicchatā appicchatāti ayaṃ bhedo veditabbo.

    तत्थ सकलाभे अतित्तस्स परलाभे पत्थना अत्रिच्छता नाम। ताय समन्‍नागतस्स एकभाजेन पक्‍कपूवोपि अत्तनो पत्ते पतितो न सुपक्‍को विय खुद्दको विय च खायति। स्वेव परस्स पत्ते पक्खित्तो सुपक्‍को विय महन्तो विय च खायति। असन्तगुणसम्भावनता पन पटिग्गहणे च अमत्तञ्‍ञुता पापिच्छता नाम, सा, ‘‘इधेकच्‍चो अस्सद्धो समानो सद्धोति मं जनो जानातू’’तिआदिना नयेन अभिधम्मे आगतायेव, ताय समन्‍नागतो पुग्गलो कोहञ्‍ञे पतिट्ठाति। सन्तगुणसम्भावना पन पटिग्गहणे च अमत्तञ्‍ञुता महिच्छता नाम। सापि, ‘‘इधेकच्‍चो सद्धो समानो सद्धोति मं जनो जानातूति इच्छति, सीलवा समानो सीलवाति मं जनो जानातू’’ति (विभ॰ ८५१) इमिना नयेन आगतायेव, ताय समन्‍नागतो पुग्गलो दुस्सन्तप्पयो होति, विजातमातापिस्स चित्तं गहेतुं न सक्‍कोति। तेनेतं वुच्‍चति –

    Tattha sakalābhe atittassa paralābhe patthanā atricchatā nāma. Tāya samannāgatassa ekabhājena pakkapūvopi attano patte patito na supakko viya khuddako viya ca khāyati. Sveva parassa patte pakkhitto supakko viya mahanto viya ca khāyati. Asantaguṇasambhāvanatā pana paṭiggahaṇe ca amattaññutā pāpicchatā nāma, sā, ‘‘idhekacco assaddho samāno saddhoti maṃ jano jānātū’’tiādinā nayena abhidhamme āgatāyeva, tāya samannāgato puggalo kohaññe patiṭṭhāti. Santaguṇasambhāvanā pana paṭiggahaṇe ca amattaññutā mahicchatā nāma. Sāpi, ‘‘idhekacco saddho samāno saddhoti maṃ jano jānātūti icchati, sīlavā samāno sīlavāti maṃ jano jānātū’’ti (vibha. 851) iminā nayena āgatāyeva, tāya samannāgato puggalo dussantappayo hoti, vijātamātāpissa cittaṃ gahetuṃ na sakkoti. Tenetaṃ vuccati –

    ‘‘अग्गिक्खन्धो समुद्दो च, महिच्छो चापि पुग्गलो।

    ‘‘Aggikkhandho samuddo ca, mahiccho cāpi puggalo;

    सकटेन पच्‍चयं देतु, तयोपेते अतप्पया’’ति॥

    Sakaṭena paccayaṃ detu, tayopete atappayā’’ti.

    सन्तगुणनिगूहनता पन पटिग्गहणे च मत्तञ्‍ञुता अप्पिच्छता नाम, ताय समन्‍नागतो पुग्गलो अत्तनि विज्‍जमानम्पि गुणं पटिच्छादेतुकामताय, ‘‘सद्धो समानो सद्धोति मं जनो जानातूति न इच्छति। सीलवा, पविवित्तो, बहुस्सुतो, आरद्धवीरियो, समाधिसम्पन्‍नो, पञ्‍ञवा, खीणासवो समानो खीणासवोति मं जनो जानातू’’ति न इच्छति, सेय्यथापि मज्झन्तिकत्थेरो।

    Santaguṇanigūhanatā pana paṭiggahaṇe ca mattaññutā appicchatā nāma, tāya samannāgato puggalo attani vijjamānampi guṇaṃ paṭicchādetukāmatāya, ‘‘saddho samāno saddhoti maṃ jano jānātūti na icchati. Sīlavā, pavivitto, bahussuto, āraddhavīriyo, samādhisampanno, paññavā, khīṇāsavo samāno khīṇāsavoti maṃ jano jānātū’’ti na icchati, seyyathāpi majjhantikatthero.

    थेरो किर महाखीणासवो अहोसि, पत्तचीवरं पनस्स पादमत्तमेव अग्घति, सो असोकस्स धम्मरञ्‍ञो विहारमहदिवसे सङ्घत्थेरो अहोसि। अथस्स अतिलूखभावं दिस्वा मनुस्सा, ‘‘भन्ते, थोकं बहि होथा’’ति आहंसु। थेरो, ‘‘मादिसे खीणासवे रञ्‍ञो सङ्गहं अकरोन्ते अञ्‍ञो को करिस्सती’’ति पथवियं निमुज्‍जित्वा सङ्घत्थेरस्स उक्खित्तपिण्डं गण्हन्तोयेव उम्मुज्‍जि। एवं खीणासवो समानो, ‘‘खीणासवोति मं जनो जानातू’’ति न इच्छति। एवं अप्पिच्छो पन भिक्खु अनुप्पन्‍नं लाभं उप्पादेति, उप्पन्‍नं लाभं थावरं करोति, दायकानं चित्तं आराधेति, यथा यथा हि सो अत्तनो अप्पिच्छताय अप्पं गण्हाति, तथा तथा तस्स वत्ते पसन्‍ना मनुस्सा बहू देन्ति।

    Thero kira mahākhīṇāsavo ahosi, pattacīvaraṃ panassa pādamattameva agghati, so asokassa dhammarañño vihāramahadivase saṅghatthero ahosi. Athassa atilūkhabhāvaṃ disvā manussā, ‘‘bhante, thokaṃ bahi hothā’’ti āhaṃsu. Thero, ‘‘mādise khīṇāsave rañño saṅgahaṃ akaronte añño ko karissatī’’ti pathaviyaṃ nimujjitvā saṅghattherassa ukkhittapiṇḍaṃ gaṇhantoyeva ummujji. Evaṃ khīṇāsavo samāno, ‘‘khīṇāsavoti maṃ jano jānātū’’ti na icchati. Evaṃ appiccho pana bhikkhu anuppannaṃ lābhaṃ uppādeti, uppannaṃ lābhaṃ thāvaraṃ karoti, dāyakānaṃ cittaṃ ārādheti, yathā yathā hi so attano appicchatāya appaṃ gaṇhāti, tathā tathā tassa vatte pasannā manussā bahū denti.

    अपरोपि चतुब्बिधो अप्पिच्छो – पच्‍चयअप्पिच्छो धुतङ्गअप्पिच्छो परियत्तिअप्पिच्छो अधिगमअप्पिच्छोति। तत्थ चतूसु पच्‍चयेसु अप्पिच्छो पच्‍चयअप्पिच्छो नाम, सो दायकस्स वसं जानाति, देय्यधम्मस्स वसं जानाति, अत्तनो थामं जानाति। यदि हि देय्यधम्मो बहु होति, दायको अप्पं दातुकामो, दायकस्स वसेन अप्पं गण्हाति। देय्यधम्मो अप्पो, दायको बहुं दातुकामो, देय्यधम्मस्स वसेन अप्पं गण्हाति। देय्यधम्मोपि बहु, दायकोपि बहुं दातुकामो, अत्तनो थामं ञत्वा पमाणेनेव गण्हाति।

    Aparopi catubbidho appiccho – paccayaappiccho dhutaṅgaappiccho pariyattiappiccho adhigamaappicchoti. Tattha catūsu paccayesu appiccho paccayaappiccho nāma, so dāyakassa vasaṃ jānāti, deyyadhammassa vasaṃ jānāti, attano thāmaṃ jānāti. Yadi hi deyyadhammo bahu hoti, dāyako appaṃ dātukāmo, dāyakassa vasena appaṃ gaṇhāti. Deyyadhammo appo, dāyako bahuṃ dātukāmo, deyyadhammassa vasena appaṃ gaṇhāti. Deyyadhammopi bahu, dāyakopi bahuṃ dātukāmo, attano thāmaṃ ñatvā pamāṇeneva gaṇhāti.

    धुतङ्गसमादानस्स अत्तनि अत्थिभावं नजानापेतुकामो धुतङ्गअप्पिच्छो नाम। तस्स विभावनत्थं इमानि वत्थूनि – सोसानिकमहासुमनत्थेरो किर सट्ठि वस्सानि सुसाने वसि, अञ्‍ञो एकभिक्खुपि न अञ्‍ञासि, तेनेवाह –

    Dhutaṅgasamādānassa attani atthibhāvaṃ najānāpetukāmo dhutaṅgaappiccho nāma. Tassa vibhāvanatthaṃ imāni vatthūni – sosānikamahāsumanatthero kira saṭṭhi vassāni susāne vasi, añño ekabhikkhupi na aññāsi, tenevāha –

    ‘‘सुसाने सट्ठि वस्सानि, अब्बोकिण्णं वसामहं।

    ‘‘Susāne saṭṭhi vassāni, abbokiṇṇaṃ vasāmahaṃ;

    दुतियो मं न जानेय्य, अहो सोसानिकुत्तमो’’ति॥

    Dutiyo maṃ na jāneyya, aho sosānikuttamo’’ti.

    चेतियपब्बते द्वेभातियत्थेरा वसिंसु। तेसु कनिट्ठो उपट्ठाकेन पेसिता उच्छुखण्डिका गहेत्वा जेट्ठस्स सन्तिकं अगमासि। परिभोगं, भन्ते, करोथाति। थेरस्स च भत्तकिच्‍चं कत्वा मुखं विक्खालनकालो अहोसि। सो अलं, आवुसोति आह। कच्‍चि, भन्ते, एकासनिकत्थाति। आहरावुसो, उच्छुखण्डिकाति पञ्‍ञास वस्सानि एकासनिको समानोपि धुतङ्गं निगूहमानो परिभोगं कत्वा मुखं विक्खालेत्वा पुन धुतङ्गं अधिट्ठाय गतो।

    Cetiyapabbate dvebhātiyattherā vasiṃsu. Tesu kaniṭṭho upaṭṭhākena pesitā ucchukhaṇḍikā gahetvā jeṭṭhassa santikaṃ agamāsi. Paribhogaṃ, bhante, karothāti. Therassa ca bhattakiccaṃ katvā mukhaṃ vikkhālanakālo ahosi. So alaṃ, āvusoti āha. Kacci, bhante, ekāsanikatthāti. Āharāvuso, ucchukhaṇḍikāti paññāsa vassāni ekāsaniko samānopi dhutaṅgaṃ nigūhamāno paribhogaṃ katvā mukhaṃ vikkhāletvā puna dhutaṅgaṃ adhiṭṭhāya gato.

    यो पन साकेतकतिस्सत्थेरो विय बहुस्सुतभावं जानापेतुं न इच्छति, अयं परियत्तिअप्पिच्छो नाम। थेरो किर खणो नत्थीति उद्देसपरिपुच्छासु ओकासं अकरोन्तो मरणक्खयं, भन्ते, लभिस्सथाति चोदितो गणं विस्सज्‍जेत्वा कणिकारवालिकसमुद्दविहारं गतो। तत्थ अन्तोवस्सं थेरनवमज्झिमानं उपकारो हुत्वा महापवारणाय उपोसथदिवसे धम्मकथाय जनतं खोभेत्वा गतो।

    Yo pana sāketakatissatthero viya bahussutabhāvaṃ jānāpetuṃ na icchati, ayaṃ pariyattiappiccho nāma. Thero kira khaṇo natthīti uddesaparipucchāsu okāsaṃ akaronto maraṇakkhayaṃ, bhante, labhissathāti codito gaṇaṃ vissajjetvā kaṇikāravālikasamuddavihāraṃ gato. Tattha antovassaṃ theranavamajjhimānaṃ upakāro hutvā mahāpavāraṇāya uposathadivase dhammakathāya janataṃ khobhetvā gato.

    यो पन सोतापन्‍नादीसु अञ्‍ञतरो हुत्वा सोतापन्‍नादिभावं जानापेतुं न इच्छति, अयं अधिगमअप्पिच्छो नाम, तयो कुलपुत्ता विय घटिकारकुम्भकारो विय च।

    Yo pana sotāpannādīsu aññataro hutvā sotāpannādibhāvaṃ jānāpetuṃ na icchati, ayaṃ adhigamaappiccho nāma, tayo kulaputtā viya ghaṭikārakumbhakāro viya ca.

    आयस्मा पन पुण्णो अत्रिच्छतं पापिच्छतं महिच्छतञ्‍च पहाय सब्बसो इच्छापटिपक्खभूताय अलोभसङ्खाताय परिसुद्धाय अप्पिच्छताय समन्‍नागतत्ता अप्पिच्छो नाम अहोसि। भिक्खूनम्पि, ‘‘आवुसो, अत्रिच्छता पापिच्छता महिच्छताति इमे धम्मा पहातब्बा’’ति तेसु आदीनवं दस्सेत्वा एवरूपं अप्पिच्छतं समादाय वत्तितब्बन्ति अप्पिच्छकथं कथेसि। तेन वुत्तं ‘‘अत्तना च अप्पिच्छो अप्पिच्छकथञ्‍च भिक्खूनं कत्ता’’ति।

    Āyasmā pana puṇṇo atricchataṃ pāpicchataṃ mahicchatañca pahāya sabbaso icchāpaṭipakkhabhūtāya alobhasaṅkhātāya parisuddhāya appicchatāya samannāgatattā appiccho nāma ahosi. Bhikkhūnampi, ‘‘āvuso, atricchatā pāpicchatā mahicchatāti ime dhammā pahātabbā’’ti tesu ādīnavaṃ dassetvā evarūpaṃ appicchataṃ samādāya vattitabbanti appicchakathaṃ kathesi. Tena vuttaṃ ‘‘attanā ca appiccho appicchakathañca bhikkhūnaṃ kattā’’ti.

    द्वादसविधसन्तोसवण्णना

    Dvādasavidhasantosavaṇṇanā

    इदानि अत्तना च सन्तुट्ठोतिआदीसु विसेसत्थमेव दीपयिस्साम। योजना पन वुत्तनयेनेव वेदितब्बा। सन्तुट्ठोति इतरीतरपच्‍चयसन्तोसेन समन्‍नागतो। सो पनेस सन्तोसो द्वादसविधो होति। सेय्यथिदं, चीवरे यथालाभसन्तोसो यथाबलसन्तोसो यथसारुप्पसन्तोसोति तिविधो, एवं पिण्डपातादीसु। तस्सायं पभेदसंवण्णना।

    Idāni attanā ca santuṭṭhotiādīsu visesatthameva dīpayissāma. Yojanā pana vuttanayeneva veditabbā. Santuṭṭhoti itarītarapaccayasantosena samannāgato. So panesa santoso dvādasavidho hoti. Seyyathidaṃ, cīvare yathālābhasantoso yathābalasantoso yathasāruppasantosoti tividho, evaṃ piṇḍapātādīsu. Tassāyaṃ pabhedasaṃvaṇṇanā.

    इध भिक्खु चीवरं लभति सुन्दरं वा असुन्दरं वा। सो तेनेव यापेति अञ्‍ञं न पत्थेति, लभन्तोपि न गण्हाति, अयमस्स चीवरे यथालाभसन्तोसो। अथ यो पकतिदुब्बलो वा होति आबाधजराभिभूतो वा, गरुचीवरं पारुपन्तो किलमति, सो सभागेन भिक्खुना सद्धिं तं परिवत्तेत्वा लहुकेन यापेन्तोपि सन्तुट्ठोव होति, अयमस्स चीवरे यथाबलसन्तोसो। अपरो पणीतपच्‍चयलाभी होति, सो पट्टचीवरादीनं अञ्‍ञतरं महग्घचीवरं बहूनि वा पन चीवरानि लभित्वा इदं थेरानं चिरपब्बजितानं इदं बहुस्सुतानं अनुरूपं, इदं गिलानानं इदं अप्पलाभानं होतूति दत्वा तेसं पुराणचीवरं वा सङ्कारकूटादितो वा नन्तकानि उच्‍चिनित्वा तेहि सङ्घाटिं कत्वा धारेन्तोपि सन्तुट्ठोव होति, अयमस्स चीवरे यथासारुप्पसन्तोसो

    Idha bhikkhu cīvaraṃ labhati sundaraṃ vā asundaraṃ vā. So teneva yāpeti aññaṃ na pattheti, labhantopi na gaṇhāti, ayamassa cīvare yathālābhasantoso. Atha yo pakatidubbalo vā hoti ābādhajarābhibhūto vā, garucīvaraṃ pārupanto kilamati, so sabhāgena bhikkhunā saddhiṃ taṃ parivattetvā lahukena yāpentopi santuṭṭhova hoti, ayamassa cīvare yathābalasantoso. Aparo paṇītapaccayalābhī hoti, so paṭṭacīvarādīnaṃ aññataraṃ mahagghacīvaraṃ bahūni vā pana cīvarāni labhitvā idaṃ therānaṃ cirapabbajitānaṃ idaṃ bahussutānaṃ anurūpaṃ, idaṃ gilānānaṃ idaṃ appalābhānaṃ hotūti datvā tesaṃ purāṇacīvaraṃ vā saṅkārakūṭādito vā nantakāni uccinitvā tehi saṅghāṭiṃ katvā dhārentopi santuṭṭhova hoti, ayamassa cīvare yathāsāruppasantoso.

    इध पन भिक्खु पिण्डपातं लभति लूखं वा पणीतं वा, सो तेनेव यापेति, अञ्‍ञं न पत्थेति, लभन्तोपि न गण्हाति, अयमस्स पिण्डपाते यथालाभसन्तोसो। यो पन अत्तनो पकतिविरुद्धं वा ब्याधिविरुद्धं वा पिण्डपातं लभति, येनस्स परिभुत्तेन अफासु होति, सो सभागस्स भिक्खुनो तं दत्वा तस्स हत्थतो सप्पायभोजनं भुञ्‍जित्वा समणधम्मं करोन्तोपि सन्तुट्ठोव होति, अयमस्स पिण्डपाते यथाबलसन्तोसो। अपरो बहुं पणीतं पिण्डपातं लभति, सो तं चीवरं विय चिरपब्बजितबहुस्सुतअप्पलाभिगिलानानं दत्वा तेसं वा सेसकं पिण्डाय वा चरित्वा मिस्सकाहारं भुञ्‍जन्तोपि सन्तुट्ठोव होति, अयमस्स पिण्डपाते यथासारुप्पसन्तोसो

    Idha pana bhikkhu piṇḍapātaṃ labhati lūkhaṃ vā paṇītaṃ vā, so teneva yāpeti, aññaṃ na pattheti, labhantopi na gaṇhāti, ayamassa piṇḍapāte yathālābhasantoso. Yo pana attano pakativiruddhaṃ vā byādhiviruddhaṃ vā piṇḍapātaṃ labhati, yenassa paribhuttena aphāsu hoti, so sabhāgassa bhikkhuno taṃ datvā tassa hatthato sappāyabhojanaṃ bhuñjitvā samaṇadhammaṃ karontopi santuṭṭhova hoti, ayamassa piṇḍapāte yathābalasantoso. Aparo bahuṃ paṇītaṃ piṇḍapātaṃ labhati, so taṃ cīvaraṃ viya cirapabbajitabahussutaappalābhigilānānaṃ datvā tesaṃ vā sesakaṃ piṇḍāya vā caritvā missakāhāraṃ bhuñjantopi santuṭṭhova hoti, ayamassa piṇḍapāte yathāsāruppasantoso.

    इध पन भिक्खु सेनासनं लभति मनापं वा अमनापं वा, सो तेन नेव सोमनस्सं न पटिघं उप्पादेति, अन्तमसो तिणसन्थारकेनापि यथालद्धेनेव तुस्सति, अयमस्स सेनासने यथालाभसन्तोसो । यो पन अत्तनो पकतिविरुद्धं वा ब्याधिविरुद्धं वा सेनासनं लभति, यत्थस्स वसतो अफासु होति, सो तं सभागस्स भिक्खुनो दत्वा तस्स सन्तके सप्पायसेनासने वसन्तोपि सन्तुट्ठोव होति, अयमस्स सेनासने यथाबलसन्तोसो। अपरो महापुञ्‍ञो लेणमण्डपकूटागारादीनि बहूनि पणीतसेनासनानि लभति, सो तानि चीवरादीनि विय चिरपब्बजितबहुस्सुतअप्पलाभिगिलानानं दत्वा यत्थ कत्थचि वसन्तोपि सन्तुट्ठोव होति, अयमस्स सेनासने यथासारुप्पसन्तोसो। योपि, ‘‘उत्तमसेनासनं नाम पमादट्ठानं, तत्थ निसिन्‍नस्स थिनमिद्धं ओक्‍कमति, निद्दाभिभूतस्स पुन पटिबुज्झतो पापवितक्‍का पातुभवन्ती’’ति पटिसञ्‍चिक्खित्वा तादिसं सेनासनं पत्तम्पि न सम्पटिच्छति, सो तं पटिक्खिपित्वा अब्भोकासरुक्खमूलादीसु वसन्तोपि सन्तुट्ठोव होति, अयम्पिस्स सेनासने यथासारुप्पसन्तोसो

    Idha pana bhikkhu senāsanaṃ labhati manāpaṃ vā amanāpaṃ vā, so tena neva somanassaṃ na paṭighaṃ uppādeti, antamaso tiṇasanthārakenāpi yathāladdheneva tussati, ayamassa senāsane yathālābhasantoso. Yo pana attano pakativiruddhaṃ vā byādhiviruddhaṃ vā senāsanaṃ labhati, yatthassa vasato aphāsu hoti, so taṃ sabhāgassa bhikkhuno datvā tassa santake sappāyasenāsane vasantopi santuṭṭhova hoti, ayamassa senāsane yathābalasantoso. Aparo mahāpuñño leṇamaṇḍapakūṭāgārādīni bahūni paṇītasenāsanāni labhati, so tāni cīvarādīni viya cirapabbajitabahussutaappalābhigilānānaṃ datvā yattha katthaci vasantopi santuṭṭhova hoti, ayamassa senāsane yathāsāruppasantoso. Yopi, ‘‘uttamasenāsanaṃ nāma pamādaṭṭhānaṃ, tattha nisinnassa thinamiddhaṃ okkamati, niddābhibhūtassa puna paṭibujjhato pāpavitakkā pātubhavantī’’ti paṭisañcikkhitvā tādisaṃ senāsanaṃ pattampi na sampaṭicchati, so taṃ paṭikkhipitvā abbhokāsarukkhamūlādīsu vasantopi santuṭṭhova hoti, ayampissa senāsane yathāsāruppasantoso.

    इध पन भिक्खु भेसज्‍जं लभति लूखं वा पणीतं वा, सो यं लभति, तेनेव सन्तुस्सति, अञ्‍ञं न पत्थेति, लभन्तोपि न गण्हाति, अयमस्स गिलानपच्‍चये यथालाभसन्तोसो। यो पन तेलेन अत्थिको फाणितं लभति, सो तं सभागस्स भिक्खुनो दत्वा तस्स हत्थतो तेलं गहेत्वा अञ्‍ञदेव वा परियेसित्वा तेहि भेसज्‍जं करोन्तोपि सन्तुट्ठोव होति, अयमस्स गिलानपच्‍चये यथाबलसन्तोसो। अपरो महापुञ्‍ञो बहुं तेलमधुफाणितादिपणीतभेसज्‍जं लभति, सो तं चीवरं विय चिरपब्बजितबहुस्सुतअप्पलाभिगिलानानं दत्वा तेसं आभतकेन येन केनचि यापेन्तोपि सन्तुट्ठोव होति। यो पन एकस्मिं भाजने मुत्तहरीतकं ठपेत्वा एकस्मिं चतुमधुरं, ‘‘गण्ह, भन्ते, यदिच्छसी’’ति वुच्‍चमानो सचस्स तेसु अञ्‍ञतरेनपि रोगो वूपसम्मति, अथ मुत्तहरीतकं नाम बुद्धादीहि वण्णितन्ति चतुमधुरं पटिक्खिपित्वा मुत्तहरीतकेनेव भेसज्‍जं करोन्तो परमसन्तुट्ठोव होति, अयमस्स गिलानपच्‍चये यथासारुप्पसन्तोसो

    Idha pana bhikkhu bhesajjaṃ labhati lūkhaṃ vā paṇītaṃ vā, so yaṃ labhati, teneva santussati, aññaṃ na pattheti, labhantopi na gaṇhāti, ayamassa gilānapaccaye yathālābhasantoso. Yo pana telena atthiko phāṇitaṃ labhati, so taṃ sabhāgassa bhikkhuno datvā tassa hatthato telaṃ gahetvā aññadeva vā pariyesitvā tehi bhesajjaṃ karontopi santuṭṭhova hoti, ayamassa gilānapaccaye yathābalasantoso. Aparo mahāpuñño bahuṃ telamadhuphāṇitādipaṇītabhesajjaṃ labhati, so taṃ cīvaraṃ viya cirapabbajitabahussutaappalābhigilānānaṃ datvā tesaṃ ābhatakena yena kenaci yāpentopi santuṭṭhova hoti. Yo pana ekasmiṃ bhājane muttaharītakaṃ ṭhapetvā ekasmiṃ catumadhuraṃ, ‘‘gaṇha, bhante, yadicchasī’’ti vuccamāno sacassa tesu aññatarenapi rogo vūpasammati, atha muttaharītakaṃ nāma buddhādīhi vaṇṇitanti catumadhuraṃ paṭikkhipitvā muttaharītakeneva bhesajjaṃ karonto paramasantuṭṭhova hoti, ayamassa gilānapaccaye yathāsāruppasantoso.

    इमेसं पन पच्‍चेकं पच्‍चयेसु तिण्णं तिण्णं सन्तोसानं यथासारुप्पसन्तोसोव अग्गो। आयस्मा पुण्णो एकेकस्मिं पच्‍चये इमेहि तीहि सन्तोसेहि सन्तुट्ठो अहोसि। सन्तुट्ठिकथञ्‍चाति भिक्खूनम्पि च इमं सन्तुट्ठिकथं कत्ताव अहोसि।

    Imesaṃ pana paccekaṃ paccayesu tiṇṇaṃ tiṇṇaṃ santosānaṃ yathāsāruppasantosova aggo. Āyasmā puṇṇo ekekasmiṃ paccaye imehi tīhi santosehi santuṭṭho ahosi. Santuṭṭhikathañcāti bhikkhūnampi ca imaṃ santuṭṭhikathaṃ kattāva ahosi.

    तिविधपविवेकवण्णना

    Tividhapavivekavaṇṇanā

    पविवित्तोति कायपविवेको चित्तपविवेको उपधिपविवेकोति इमेहि तीहि पविवेकेहि समन्‍नागतो। तत्थ एको गच्छति, एको तिट्ठति, एको निसीदति, एको सेय्यं कप्पेति, एको गामं पिण्डाय पविसति, एको पटिक्‍कमति, एको चङ्कममधिट्ठाति, एको चरति, एको विहरतीति अयं कायपविवेको नाम। अट्ठ समापत्तियो पन चित्तपविवेको नाम। निब्बानं उपधिपविवेको नाम। वुत्तम्पि हेतं – ‘‘कायपविवेको च विवेकट्ठकायानं नेक्खम्माभिरतानं। चित्तपविवेको च परिसुद्धचित्तानं परमवोदानप्पत्तानं। उपधिविवेको च निरुपधीनं पुग्गलानं विसङ्खारगतान’’न्ति (महानि॰ ५७)। पविवेककथन्ति भिक्खूनम्पि च इमं पविवेककथं कत्ता।

    Pavivittoti kāyapaviveko cittapaviveko upadhipavivekoti imehi tīhi pavivekehi samannāgato. Tattha eko gacchati, eko tiṭṭhati, eko nisīdati, eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya pavisati, eko paṭikkamati, eko caṅkamamadhiṭṭhāti, eko carati, eko viharatīti ayaṃ kāyapaviveko nāma. Aṭṭha samāpattiyo pana cittapaviveko nāma. Nibbānaṃ upadhipaviveko nāma. Vuttampi hetaṃ – ‘‘kāyapaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ. Cittapaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ. Upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṅkhāragatāna’’nti (mahāni. 57). Pavivekakathanti bhikkhūnampi ca imaṃ pavivekakathaṃ kattā.

    पञ्‍चविधसंसग्गवण्णना

    Pañcavidhasaṃsaggavaṇṇanā

    असंसट्ठोति पञ्‍चविधेन संसग्गेन विरहितो। सवनसंसग्गो दस्सनसंसग्गो समुल्‍लपनसंसग्गो सम्भोगसंसग्गो कायसंसग्गोति पञ्‍चविधो संसग्गो। तेसु इध भिक्खु सुणाति, ‘‘असुकस्मिं गामे वा निगमे वा इत्थी वा कुमारिका वा अभिरूपा दस्सनीया पासादिका परमाय वण्णपोक्खरताय समन्‍नागता’’ति। सो तं सुत्वा संसीदति विसीदति न सक्‍कोति ब्रह्मचरियं सन्धारेतुं, सिक्खादुब्बल्यं अनाविकत्वा हीनायावत्ततीति एवं परेहि वा कथीयमानं रूपादिसम्पत्तिं अत्तना वा हसितलपितगीतसद्दं सुणन्तस्स सोतविञ्‍ञाणवीथिवसेन उप्पन्‍नो रागो सवनसंसग्गो नाम। सो अनित्थिगन्धपच्‍चेकबोधिसत्तस्स च पञ्‍चग्गळलेणवासीतिस्सदहरस्स च वसेन वेदितब्बो –

    Asaṃsaṭṭhoti pañcavidhena saṃsaggena virahito. Savanasaṃsaggo dassanasaṃsaggo samullapanasaṃsaggo sambhogasaṃsaggo kāyasaṃsaggoti pañcavidho saṃsaggo. Tesu idha bhikkhu suṇāti, ‘‘asukasmiṃ gāme vā nigame vā itthī vā kumārikā vā abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā’’ti. So taṃ sutvā saṃsīdati visīdati na sakkoti brahmacariyaṃ sandhāretuṃ, sikkhādubbalyaṃ anāvikatvā hīnāyāvattatīti evaṃ parehi vā kathīyamānaṃ rūpādisampattiṃ attanā vā hasitalapitagītasaddaṃ suṇantassa sotaviññāṇavīthivasena uppanno rāgo savanasaṃsaggo nāma. So anitthigandhapaccekabodhisattassa ca pañcaggaḷaleṇavāsītissadaharassa ca vasena veditabbo –

    दहरो किर आकासेन गच्छन्तो गिरिगामवासिकम्मारधीताय पञ्‍चहि कुमारीहि सद्धिं पदुमसरं गन्त्वा न्हत्वा पदुमानि च पिलन्धित्वा मधुरस्सरेन गायन्तिया सद्दं सुत्वा कामरागेन विद्धो विसेसा परिहायित्वा अनयब्यसनं पापुणि। इध भिक्खु न हेव खो सुणाति, अपिच खो सामं पस्सति इत्थिं वा कुमारिं वा अभिरूपं दस्सनीयं पासादिकं परमाय वण्णपोक्खरताय समन्‍नागतं। सो तं दिस्वा संसीदति विसीदति न सक्‍कोति ब्रह्मचरियं सन्धारेतुं, सिक्खादुब्बल्यं अनाविकत्वा हीनायावत्ततीति एवं विसभागरूपं ओलोकेन्तस्स पन चक्खुविञ्‍ञाणवीथिवसेन उप्पन्‍नरागो दस्सनसंसग्गो नाम। सो एवं वेदितब्बो –

    Daharo kira ākāsena gacchanto girigāmavāsikammāradhītāya pañcahi kumārīhi saddhiṃ padumasaraṃ gantvā nhatvā padumāni ca pilandhitvā madhurassarena gāyantiyā saddaṃ sutvā kāmarāgena viddho visesā parihāyitvā anayabyasanaṃ pāpuṇi. Idha bhikkhu na heva kho suṇāti, apica kho sāmaṃ passati itthiṃ vā kumāriṃ vā abhirūpaṃ dassanīyaṃ pāsādikaṃ paramāya vaṇṇapokkharatāya samannāgataṃ. So taṃ disvā saṃsīdati visīdati na sakkoti brahmacariyaṃ sandhāretuṃ, sikkhādubbalyaṃ anāvikatvā hīnāyāvattatīti evaṃ visabhāgarūpaṃ olokentassa pana cakkhuviññāṇavīthivasena uppannarāgo dassanasaṃsaggo nāma. So evaṃ veditabbo –

    एको किर दहरो कालदीघवापिद्वारविहारं उद्देसत्थाय गतो। आचरियो तस्स अन्तरायं दिस्वा ओकासं न करोति। सो पुनप्पुन्‍नं अनुबन्धति। आचरियो सचे अन्तोगामे न चरिस्ससि। दस्सामि ते उद्देसन्ति आह। सो साधूति सम्पटिच्छित्वा उद्देसे निट्ठिते आचरियं वन्दित्वा गच्छन्तो आचरियो मे इमस्मिं गामे चरितुं न देति, किं नु खो कारणन्ति चीवरं पारुपित्वा गामं पाविसि, एका कुलधीता पीतकवत्थं निवासेत्वा गेहे ठिता दहरं दिस्वा सञ्‍जातरागा उळुङ्केन यागुं आहरित्वा तस्स पत्ते पक्खिपित्वा निवत्तित्वा मञ्‍चके निपज्‍जि। अथ नं मातापितरो किं अम्माति पुच्छिंसु, द्वारेन गतं दहरं लभमाना जीविस्सामि, अलभमाना मरिस्सामीति। मातापितरो वेगेन गन्त्वा गामद्वारे दहरं पत्वा वन्दित्वा, ‘‘निवत्तथ, भन्ते, भिक्खं गण्हाही’’ति आहंसु। दहरो अलं गच्छामीति। ते, ‘‘इदं नाम, भन्ते, कारण’’न्ति याचित्वा – ‘‘अम्हाकं, भन्ते, गेहे एत्तकं नाम धनं अत्थि, एकायेव नो धीता, त्वं नो जेट्ठपुत्तट्ठाने ठस्ससि, सुखेन सक्‍का जीवितु’’न्ति आहंसु। दहरो, ‘‘न मय्हं इमिना पलिबोधेन अत्थो’’ति अनादियित्वाव पक्‍कन्तो।

    Eko kira daharo kāladīghavāpidvāravihāraṃ uddesatthāya gato. Ācariyo tassa antarāyaṃ disvā okāsaṃ na karoti. So punappunnaṃ anubandhati. Ācariyo sace antogāme na carissasi. Dassāmi te uddesanti āha. So sādhūti sampaṭicchitvā uddese niṭṭhite ācariyaṃ vanditvā gacchanto ācariyo me imasmiṃ gāme carituṃ na deti, kiṃ nu kho kāraṇanti cīvaraṃ pārupitvā gāmaṃ pāvisi, ekā kuladhītā pītakavatthaṃ nivāsetvā gehe ṭhitā daharaṃ disvā sañjātarāgā uḷuṅkena yāguṃ āharitvā tassa patte pakkhipitvā nivattitvā mañcake nipajji. Atha naṃ mātāpitaro kiṃ ammāti pucchiṃsu, dvārena gataṃ daharaṃ labhamānā jīvissāmi, alabhamānā marissāmīti. Mātāpitaro vegena gantvā gāmadvāre daharaṃ patvā vanditvā, ‘‘nivattatha, bhante, bhikkhaṃ gaṇhāhī’’ti āhaṃsu. Daharo alaṃ gacchāmīti. Te, ‘‘idaṃ nāma, bhante, kāraṇa’’nti yācitvā – ‘‘amhākaṃ, bhante, gehe ettakaṃ nāma dhanaṃ atthi, ekāyeva no dhītā, tvaṃ no jeṭṭhaputtaṭṭhāne ṭhassasi, sukhena sakkā jīvitu’’nti āhaṃsu. Daharo, ‘‘na mayhaṃ iminā palibodhena attho’’ti anādiyitvāva pakkanto.

    मातापितरो गन्त्वा, ‘‘अम्म, नासक्खिम्हा दहरं निवत्तेतुं, यं अञ्‍ञं सामिकं इच्छसि, तं लभिस्ससि, उट्ठेहि खाद च पिव चा’’ति आहंसु। सा अनिच्छन्ती सत्ताहं निराहारा हुत्वा कालमकासि। मातापितरो तस्सा सरीरकिच्‍चं कत्वा तं पीतकवत्थं धुरविहारे भिक्खुसङ्घस्स अदंसु, भिक्खू वत्थं खण्डाखन्डं कत्वा भाजयिंसु। एको महल्‍लको अत्तनो कोट्ठासं गहेत्वा कल्याणीविहारं आगतो। सोपि दहरो चेतियं वन्दिस्सामीति तत्थेव गन्त्वा दिवाट्ठाने निसीदि। महल्‍लको तं वत्थखण्डं गहेत्वा, ‘‘इमिना मे परिस्सावनं विचारेथा’’ति दहरं अवोच। दहरो महाथेर ‘‘कुहिं लद्ध’’न्ति आह। सो सब्बं पवत्तिं कथेसि। सो तं सुत्वाव, ‘‘एवरूपाय नाम सद्धिं संवासं नालत्थ’’न्ति रागग्गिना दड्ढो तत्थेव कालमकासि।

    Mātāpitaro gantvā, ‘‘amma, nāsakkhimhā daharaṃ nivattetuṃ, yaṃ aññaṃ sāmikaṃ icchasi, taṃ labhissasi, uṭṭhehi khāda ca piva cā’’ti āhaṃsu. Sā anicchantī sattāhaṃ nirāhārā hutvā kālamakāsi. Mātāpitaro tassā sarīrakiccaṃ katvā taṃ pītakavatthaṃ dhuravihāre bhikkhusaṅghassa adaṃsu, bhikkhū vatthaṃ khaṇḍākhanḍaṃ katvā bhājayiṃsu. Eko mahallako attano koṭṭhāsaṃ gahetvā kalyāṇīvihāraṃ āgato. Sopi daharo cetiyaṃ vandissāmīti tattheva gantvā divāṭṭhāne nisīdi. Mahallako taṃ vatthakhaṇḍaṃ gahetvā, ‘‘iminā me parissāvanaṃ vicārethā’’ti daharaṃ avoca. Daharo mahāthera ‘‘kuhiṃ laddha’’nti āha. So sabbaṃ pavattiṃ kathesi. So taṃ sutvāva, ‘‘evarūpāya nāma saddhiṃ saṃvāsaṃ nālattha’’nti rāgagginā daḍḍho tattheva kālamakāsi.

    अञ्‍ञमञ्‍ञं आलापसल्‍लापवसेन उप्पन्‍नरागो पन समुल्‍लपनसंसग्गो नाम। भिक्खुनो भिक्खुनिया सन्तकं, भिक्खुनिया वा भिक्खुस्स सन्तकं गहेत्वा परिभोगकरणवसेन उप्पन्‍नरागो सम्भोगसंसग्गो नाम। सो एवं वेदितब्बो – मरिचवट्टिविहारमहे किर भिक्खूनं सतसहस्सं भिक्खुनीनं नवुतिसहस्सानि एव अहेसुं। एको सामणेरो उण्हयागुं गहेत्वा गच्छन्तो सकिं चीवरकण्णे ठपेसि, सकिं भूमियं। एका सामणेरी दिस्वा एत्थ पत्तं ठपेत्वा याहीति थालकं अदासि। ते अपरभागे एकस्मिं भये उप्पन्‍ने परसमुद्दं अगमंसु। तेसु भिक्खुनी पुरेतरं अगमासि। सा, ‘‘एको किर सीहळभिक्खु आगतो’’ति सुत्वा थेरस्स सन्तिकं गन्त्वा पटिसन्थारं कत्वा निसिन्‍ना, – ‘‘भन्ते, मरिचवट्टिविहारमहकाले तुम्हे कतिवस्सा’’ति पुच्छि। तदाहं सत्तवस्सिकसामणेरो। त्वं पन कतिवस्साति? अहं सत्तवस्सिकसामणेरीयेव एकस्स सामणेरस्स उण्हयागुं गहेत्वा गच्छन्तस्स पत्तठपनत्थं थालकमदासिन्ति। थेरो, ‘‘अहं सो’’ति वत्वा थालकं नीहरित्वा दस्सेसि। ते एत्तकेनेव संसग्गेन ब्रह्मचरियं सन्धारेतुं असक्‍कोन्ता द्वेपि सट्ठिवस्सकाले विब्भमिंसु।

    Aññamaññaṃ ālāpasallāpavasena uppannarāgo pana samullapanasaṃsaggo nāma. Bhikkhuno bhikkhuniyā santakaṃ, bhikkhuniyā vā bhikkhussa santakaṃ gahetvā paribhogakaraṇavasena uppannarāgo sambhogasaṃsaggo nāma. So evaṃ veditabbo – maricavaṭṭivihāramahe kira bhikkhūnaṃ satasahassaṃ bhikkhunīnaṃ navutisahassāni eva ahesuṃ. Eko sāmaṇero uṇhayāguṃ gahetvā gacchanto sakiṃ cīvarakaṇṇe ṭhapesi, sakiṃ bhūmiyaṃ. Ekā sāmaṇerī disvā ettha pattaṃ ṭhapetvā yāhīti thālakaṃ adāsi. Te aparabhāge ekasmiṃ bhaye uppanne parasamuddaṃ agamaṃsu. Tesu bhikkhunī puretaraṃ agamāsi. Sā, ‘‘eko kira sīhaḷabhikkhu āgato’’ti sutvā therassa santikaṃ gantvā paṭisanthāraṃ katvā nisinnā, – ‘‘bhante, maricavaṭṭivihāramahakāle tumhe kativassā’’ti pucchi. Tadāhaṃ sattavassikasāmaṇero. Tvaṃ pana kativassāti? Ahaṃ sattavassikasāmaṇerīyeva ekassa sāmaṇerassa uṇhayāguṃ gahetvā gacchantassa pattaṭhapanatthaṃ thālakamadāsinti. Thero, ‘‘ahaṃ so’’ti vatvā thālakaṃ nīharitvā dassesi. Te ettakeneva saṃsaggena brahmacariyaṃ sandhāretuṃ asakkontā dvepi saṭṭhivassakāle vibbhamiṃsu.

    हत्थगाहादिवसेन पन उप्पन्‍नरागो कायसंसग्गो नाम। तत्रिदं वत्थु – महाचेतियङ्गणे किर दहरभिक्खू सज्झायं गण्हन्ति। तेसं पिट्ठिपस्से दहरभिक्खुनियो धम्मं सुणन्ति। तत्रेको दहरो हत्थं पसारेन्तो एकिस्सा दहरभिक्खुनिया कायं छुपि। सा तं हत्थं गहेत्वा अत्तनो उरस्मिं ठपेसि, एत्तकेन संसग्गेन द्वेपि विब्भमित्वा गिहिभावं पत्ता।

    Hatthagāhādivasena pana uppannarāgo kāyasaṃsaggo nāma. Tatridaṃ vatthu – mahācetiyaṅgaṇe kira daharabhikkhū sajjhāyaṃ gaṇhanti. Tesaṃ piṭṭhipasse daharabhikkhuniyo dhammaṃ suṇanti. Tatreko daharo hatthaṃ pasārento ekissā daharabhikkhuniyā kāyaṃ chupi. Sā taṃ hatthaṃ gahetvā attano urasmiṃ ṭhapesi, ettakena saṃsaggena dvepi vibbhamitvā gihibhāvaṃ pattā.

    गाहगाहकादिवण्णना

    Gāhagāhakādivaṇṇanā

    इमेसु पन पञ्‍चसु संसग्गेसु भिक्खुनो भिक्खूहि सद्धिं सवनदस्सनसमुल्‍लपनसम्भोगकायपरामासा निच्‍चम्पि होन्तियेव, भिक्खुनीहि सद्धिं ठपेत्वा कायसंसग्गं सेसा कालेन कालं होन्ति; तथा उपासकउपासिकाहि सद्धिं सब्बेपि कालेन कालं होन्ति। तेसु हि किलेसुप्पत्तितो चित्तं रक्खितब्बं। एको हि भिक्खु गाहगाहको होति, एको गाहमुत्तको, एको मुत्तगाहको, एको मुत्तमुत्तको।

    Imesu pana pañcasu saṃsaggesu bhikkhuno bhikkhūhi saddhiṃ savanadassanasamullapanasambhogakāyaparāmāsā niccampi hontiyeva, bhikkhunīhi saddhiṃ ṭhapetvā kāyasaṃsaggaṃ sesā kālena kālaṃ honti; tathā upāsakaupāsikāhi saddhiṃ sabbepi kālena kālaṃ honti. Tesu hi kilesuppattito cittaṃ rakkhitabbaṃ. Eko hi bhikkhu gāhagāhako hoti, eko gāhamuttako, eko muttagāhako, eko muttamuttako.

    तत्थ यं भिक्खुं मनुस्सापि आमिसेन उपलापेत्वा गहणवसेन उपसङ्कमन्ति, भिक्खुपि पुप्फफलादीहि उपलापेत्वा गहणवसेन उपसङ्कमति, अयं गाहगाहको नाम। यं पन मनुस्सा वुत्तनयेन उपसङ्कमन्ति, भिक्खु दक्खिणेय्यवसेन उपसङ्कमति, अयं गाहमुत्तको नाम। यस्स मनुस्सा दक्खिणेय्यवसेन चत्तारो पच्‍चये देन्ति, भिक्खु पुप्फफलादीहि उपलापेत्वा गहणवसेन उपसङ्कमति, अयं मुत्तगाहको नाम। यस्स मनुस्सापि दक्खिणेय्यवसेन चत्तारो पच्‍चये देन्ति, भिक्खुपि चूळपिण्डपातियतिस्सत्थेरो विय दक्खिणेय्यवसेन परिभुञ्‍जति, अयं मुत्तमुत्तको नाम।

    Tattha yaṃ bhikkhuṃ manussāpi āmisena upalāpetvā gahaṇavasena upasaṅkamanti, bhikkhupi pupphaphalādīhi upalāpetvā gahaṇavasena upasaṅkamati, ayaṃ gāhagāhako nāma. Yaṃ pana manussā vuttanayena upasaṅkamanti, bhikkhu dakkhiṇeyyavasena upasaṅkamati, ayaṃ gāhamuttako nāma. Yassa manussā dakkhiṇeyyavasena cattāro paccaye denti, bhikkhu pupphaphalādīhi upalāpetvā gahaṇavasena upasaṅkamati, ayaṃ muttagāhako nāma. Yassa manussāpi dakkhiṇeyyavasena cattāro paccaye denti, bhikkhupi cūḷapiṇḍapātiyatissatthero viya dakkhiṇeyyavasena paribhuñjati, ayaṃ muttamuttako nāma.

    थेरं किर एका उपासिका द्वादस वस्सानि उपट्ठहि। एकदिवसं तस्मिं गामे अग्गि उट्ठहित्वा गेहानि झापेसि। अञ्‍ञेसं कुलूपकभिक्खू आगन्त्वा – ‘‘किं उपासिके, अपि किञ्‍चि भण्डकं अरोगं कातुं असक्खित्था’’ति पटिसन्थारं अकंसु। मनुस्सा, ‘‘अम्हाकं मातु कुलूपकत्थेरो भुञ्‍जनवेलायमेव आगमिस्सती’’ति आहंसु। थेरोपि पुनदिवसे भिक्खाचारवेलं सल्‍लक्खेत्वाव आगतो। उपासिका कोट्ठच्छायाय निसीदापेत्वा भिक्खं सम्पादेत्वा अदासि। थेरे भत्तकिच्‍चं कत्वा पक्‍कन्ते मनुस्सा आहंसु – ‘‘अम्हाकं मातु कुलूपकत्थेरो भुञ्‍जनवेलायमेव आगतो’’ति। उपासिका, ‘‘तुम्हाकं कुलूपका तुम्हाकंयेव अनुच्छविका, मय्हं थेरो मय्हेव अनुच्छविको’’ति आह। आयस्मा पन मन्ताणिपुत्तो इमेहि पञ्‍चहि संसग्गेहि चतूहिपि परिसाहि सद्धिं असंसट्ठो गाहमुत्तको चेव मुत्तमुत्तको च अहोसि। यथा च सयं असंसट्ठो, एवं भिक्खूनम्पि तं असंसग्गकथं कत्ता अहोसि।

    Theraṃ kira ekā upāsikā dvādasa vassāni upaṭṭhahi. Ekadivasaṃ tasmiṃ gāme aggi uṭṭhahitvā gehāni jhāpesi. Aññesaṃ kulūpakabhikkhū āgantvā – ‘‘kiṃ upāsike, api kiñci bhaṇḍakaṃ arogaṃ kātuṃ asakkhitthā’’ti paṭisanthāraṃ akaṃsu. Manussā, ‘‘amhākaṃ mātu kulūpakatthero bhuñjanavelāyameva āgamissatī’’ti āhaṃsu. Theropi punadivase bhikkhācāravelaṃ sallakkhetvāva āgato. Upāsikā koṭṭhacchāyāya nisīdāpetvā bhikkhaṃ sampādetvā adāsi. There bhattakiccaṃ katvā pakkante manussā āhaṃsu – ‘‘amhākaṃ mātu kulūpakatthero bhuñjanavelāyameva āgato’’ti. Upāsikā, ‘‘tumhākaṃ kulūpakā tumhākaṃyeva anucchavikā, mayhaṃ thero mayheva anucchaviko’’ti āha. Āyasmā pana mantāṇiputto imehi pañcahi saṃsaggehi catūhipi parisāhi saddhiṃ asaṃsaṭṭho gāhamuttako ceva muttamuttako ca ahosi. Yathā ca sayaṃ asaṃsaṭṭho, evaṃ bhikkhūnampi taṃ asaṃsaggakathaṃ kattā ahosi.

    आरद्धवीरियोति पग्गहितवीरियो, परिपुण्णकायिकचेतसिकवीरियोति अत्थो। यो हि भिक्खु गमने उप्पन्‍नकिलेसं ठानं पापुणितुं न देति, ठाने उप्पन्‍नकिलेसं निसज्‍जं, निसज्‍जाय उप्पन्‍नकिलेसं सयनं पापुणितुं न देति, मन्तेन कण्हसप्पं उप्पीळेत्वा गण्हन्तो विय, अमित्तं गीवाय अक्‍कमन्तो विय च विचरति, अयं आरद्धवीरियो नाम। थेरो च तादिसो अहोसि। भिक्खूनम्पि तथेव वीरियारम्भकथं कत्ता अहोसि।

    Āraddhavīriyoti paggahitavīriyo, paripuṇṇakāyikacetasikavīriyoti attho. Yo hi bhikkhu gamane uppannakilesaṃ ṭhānaṃ pāpuṇituṃ na deti, ṭhāne uppannakilesaṃ nisajjaṃ, nisajjāya uppannakilesaṃ sayanaṃ pāpuṇituṃ na deti, mantena kaṇhasappaṃ uppīḷetvā gaṇhanto viya, amittaṃ gīvāya akkamanto viya ca vicarati, ayaṃ āraddhavīriyo nāma. Thero ca tādiso ahosi. Bhikkhūnampi tatheva vīriyārambhakathaṃ kattā ahosi.

    सीलसम्पन्‍नोतिआदीसु सीलन्ति चतुपारिसुद्धिसीलं। समाधीति विपस्सनापादका अट्ठ समापत्तियो। पञ्‍ञाति लोकियलोकुत्तरञाणं। विमुत्तीति अरियफलं। विमुत्तिञाणदस्सनन्ति एकूनवीसतिविधं पच्‍चवेक्खणञाणं। थेरो सयम्पि सीलादीहि सम्पन्‍नो अहोसि भिक्खूनम्पि सीलादिकथं कत्ता। स्वायं दसहि कथावत्थूहि ओवदतीति ओवादको। यथा पन एको ओवदतियेव, सुखुमं अत्थं परिवत्तेत्वा जानापेतुं न सक्‍कोति। न एवं थेरो। थेरो पन तानि दस कथावत्थूनि विञ्‍ञापेतीति विञ्‍ञापको। एको विञ्‍ञापेतुं सक्‍कोति, कारणं दस्सेतुं न सक्‍कोति। थेरो कारणम्पि सन्दस्सेतीति सन्दस्सको। एको विज्‍जमानं कारणं दस्सेति, गाहेतुं पन न सक्‍कोति। थेरो गाहेतुम्पि सक्‍कोतीति समादपको। एवं समादपेत्वा पन तेसु कथावत्थूसु उस्साहजननवसेन भिक्खू समुत्तेजेतीति समुत्तेजको। उस्साहजाते वण्णं वत्वा सम्पहंसेतीति सम्पहंसको

    Sīlasampannotiādīsu sīlanti catupārisuddhisīlaṃ. Samādhīti vipassanāpādakā aṭṭha samāpattiyo. Paññāti lokiyalokuttarañāṇaṃ. Vimuttīti ariyaphalaṃ. Vimuttiñāṇadassananti ekūnavīsatividhaṃ paccavekkhaṇañāṇaṃ. Thero sayampi sīlādīhi sampanno ahosi bhikkhūnampi sīlādikathaṃ kattā. Svāyaṃ dasahi kathāvatthūhi ovadatīti ovādako. Yathā pana eko ovadatiyeva, sukhumaṃ atthaṃ parivattetvā jānāpetuṃ na sakkoti. Na evaṃ thero. Thero pana tāni dasa kathāvatthūni viññāpetīti viññāpako. Eko viññāpetuṃ sakkoti, kāraṇaṃ dassetuṃ na sakkoti. Thero kāraṇampi sandassetīti sandassako. Eko vijjamānaṃ kāraṇaṃ dasseti, gāhetuṃ pana na sakkoti. Thero gāhetumpi sakkotīti samādapako. Evaṃ samādapetvā pana tesu kathāvatthūsu ussāhajananavasena bhikkhū samuttejetīti samuttejako. Ussāhajāte vaṇṇaṃ vatvā sampahaṃsetīti sampahaṃsako.

    पञ्‍चलाभवण्णना

    Pañcalābhavaṇṇanā

    २५३. सुलद्धलाभाति अञ्‍ञेसम्पि मनुस्सत्तभावपब्बज्‍जादिगुणलाभा नाम होन्ति। आयस्मतो पन पुण्णस्स सुलद्धलाभा एते, यस्स सत्थु सम्मुखा एवं वण्णो अब्भुग्गतोति अत्थो। अपिच अपण्डितेहि वण्णकथनं नाम न तथा लाभो, पण्डितेहि वण्णकथनं पन लाभो। गिही हि वा वण्णकथनं न तथा लाभो, गिही हि ‘‘वण्णं कथेस्सामी’’ति, ‘‘अम्हाकं अय्यो सण्हो सखिलो सुखसम्भासो, विहारं आगतानं यागुभत्तफाणितादीहि सङ्गहं करोती’’ति कथेन्तो अवण्णमेव कथेति। ‘‘अवण्णं कथेस्सामी’’ति ‘‘अयं थेरो मन्दमन्दो विय अबलबलो विय भाकुटिकभाकुटिको विय नत्थि इमिना सद्धिं विस्सासो’’ति कथेन्तो वण्णमेव कथेति। सब्रह्मचारीहिपि सत्थु परम्मुखा वण्णकथनं न तथा लाभो, सत्थु सम्मुखा पन अतिलाभोति इमम्पि अत्थवसं पटिच्‍च ‘‘सुलद्धलाभा’’ति आह। अनुमस्स अनुमस्साति दस कथावत्थूनि अनुपविसित्वा अनुपविसित्वा। तञ्‍च सत्था अब्भनुमोदतीति तञ्‍चस्स वण्णं एवमेतं अप्पिच्छो च सो भिक्खु सन्तुट्ठो च सो भिक्खूति अनुमोदति। इति विञ्‍ञूहि वण्णभासनं एको लाभो, सब्रह्मचारीहि एको, सत्थु सम्मुखा एको, अनुमस्स अनुमस्स एको, सत्थारा अब्भनुमोदनं एकोति इमे पञ्‍च लाभे सन्धाय ‘‘सुलद्धलाभा’’ति आह। कदाचीति किस्मिञ्‍चिदेव काले। करहचीति तस्सेव वेवचनं। अप्पेव नाम सिया कोचिदेव कथासल्‍लापोति अपि नाम कोचि कथासमुदाचारोपि भवेय्य। थेरेन किर आयस्मा पुण्णो नेव दिट्ठपुब्बो, नस्स धम्मकथा सुतपुब्बा। इति सो तस्स दस्सनम्पि धम्मकथम्पि पत्थयमानो एवमाह।

    253.Suladdhalābhāti aññesampi manussattabhāvapabbajjādiguṇalābhā nāma honti. Āyasmato pana puṇṇassa suladdhalābhā ete, yassa satthu sammukhā evaṃ vaṇṇo abbhuggatoti attho. Apica apaṇḍitehi vaṇṇakathanaṃ nāma na tathā lābho, paṇḍitehi vaṇṇakathanaṃ pana lābho. Gihī hi vā vaṇṇakathanaṃ na tathā lābho, gihī hi ‘‘vaṇṇaṃ kathessāmī’’ti, ‘‘amhākaṃ ayyo saṇho sakhilo sukhasambhāso, vihāraṃ āgatānaṃ yāgubhattaphāṇitādīhi saṅgahaṃ karotī’’ti kathento avaṇṇameva katheti. ‘‘Avaṇṇaṃ kathessāmī’’ti ‘‘ayaṃ thero mandamando viya abalabalo viya bhākuṭikabhākuṭiko viya natthi iminā saddhiṃ vissāso’’ti kathento vaṇṇameva katheti. Sabrahmacārīhipi satthu parammukhā vaṇṇakathanaṃ na tathā lābho, satthu sammukhā pana atilābhoti imampi atthavasaṃ paṭicca ‘‘suladdhalābhā’’ti āha. Anumassa anumassāti dasa kathāvatthūni anupavisitvā anupavisitvā. Tañca satthā abbhanumodatīti tañcassa vaṇṇaṃ evametaṃ appiccho ca so bhikkhu santuṭṭho ca so bhikkhūti anumodati. Iti viññūhi vaṇṇabhāsanaṃ eko lābho, sabrahmacārīhi eko, satthu sammukhā eko, anumassa anumassa eko, satthārā abbhanumodanaṃ ekoti ime pañca lābhe sandhāya ‘‘suladdhalābhā’’ti āha. Kadācīti kismiñcideva kāle. Karahacīti tasseva vevacanaṃ. Appeva nāma siyā kocideva kathāsallāpoti api nāma koci kathāsamudācāropi bhaveyya. Therena kira āyasmā puṇṇo neva diṭṭhapubbo, nassa dhammakathā sutapubbā. Iti so tassa dassanampi dhammakathampi patthayamāno evamāha.

    चारिकादिवण्णना

    Cārikādivaṇṇanā

    २५४. यथाभिरन्तन्ति यथाअज्झासयं विहरित्वा। बुद्धानञ्हि एकस्मिं ठाने वसन्तानं छायूदकादिविपत्तिं वा अप्फासुकसेनासनं वा, मनुस्सानं अस्सद्धादिभावं वा आगम्म अनभिरति नाम नत्थि। तेसं सम्पत्तिया ‘‘इध फासु विहरामा’’ति अभिरमित्वा चिरविहारोपि नत्थि। यत्थ पन तथागते विहरन्ते सत्ता सरणेसु वा पतिट्ठहन्ति, सीलानि वा समादियन्ति, पब्बजन्ति वा, ततो सोतापत्तिमग्गादीनं वा पन तेसं उपनिस्सयो होति। तत्थ बुद्धा सत्ते तासु सम्पत्तीसु पतिट्ठापनअज्झासयेन वसन्ति; तासं अभावे पक्‍कमन्ति। तेन वुत्तं – ‘‘यथाअज्झासयं विहरित्वा’’ति। चारिकं चरमानोति अद्धानगमनं गच्छन्तो। चारिका च नामेसा भगवतो दुविधा होति तुरितचारिका च, अतुरितचारिका च।

    254.Yathābhirantanti yathāajjhāsayaṃ viharitvā. Buddhānañhi ekasmiṃ ṭhāne vasantānaṃ chāyūdakādivipattiṃ vā apphāsukasenāsanaṃ vā, manussānaṃ assaddhādibhāvaṃ vā āgamma anabhirati nāma natthi. Tesaṃ sampattiyā ‘‘idha phāsu viharāmā’’ti abhiramitvā ciravihāropi natthi. Yattha pana tathāgate viharante sattā saraṇesu vā patiṭṭhahanti, sīlāni vā samādiyanti, pabbajanti vā, tato sotāpattimaggādīnaṃ vā pana tesaṃ upanissayo hoti. Tattha buddhā satte tāsu sampattīsu patiṭṭhāpanaajjhāsayena vasanti; tāsaṃ abhāve pakkamanti. Tena vuttaṃ – ‘‘yathāajjhāsayaṃ viharitvā’’ti. Cārikaṃ caramānoti addhānagamanaṃ gacchanto. Cārikā ca nāmesā bhagavato duvidhā hoti turitacārikā ca, aturitacārikā ca.

    तत्थ दूरेपि बोधनेय्यपुग्गलं दिस्वा तस्स बोधनत्थाय सहसा गमनं तुरितचारिका नाम। सा महाकस्सपपच्‍चुग्गमनादीसु दट्ठब्बा। भगवा हि महाकस्सपं पच्‍चुग्गच्छन्तो मुहुत्तेन तिगावुतं मग्गं अगमासि, आळवकस्सत्थाय तिंसयोजनं, तथा अङ्गुलिमालस्स । पुक्‍कुसातिस्स पन पञ्‍चचत्तालीसयोजनं, महाकप्पिनस्स वीसयोजनसतं, खदिरवनियस्सत्थाय सत्त योजनसतानि अगमासि; धम्मसेनापतिनो सद्धिविहारिकस्स वनवासीतिस्ससामणेरस्स तिगावुताधिकं वीसयोजनसतं।

    Tattha dūrepi bodhaneyyapuggalaṃ disvā tassa bodhanatthāya sahasā gamanaṃ turitacārikā nāma. Sā mahākassapapaccuggamanādīsu daṭṭhabbā. Bhagavā hi mahākassapaṃ paccuggacchanto muhuttena tigāvutaṃ maggaṃ agamāsi, āḷavakassatthāya tiṃsayojanaṃ, tathā aṅgulimālassa . Pukkusātissa pana pañcacattālīsayojanaṃ, mahākappinassa vīsayojanasataṃ, khadiravaniyassatthāya satta yojanasatāni agamāsi; dhammasenāpatino saddhivihārikassa vanavāsītissasāmaṇerassa tigāvutādhikaṃ vīsayojanasataṃ.

    एकदिवसं किर थेरो, ‘‘तिस्ससामणेरस्स सन्तिकं, भन्ते, गच्छामी’’ति आह। भगवा, ‘‘अहम्पि गमिस्सामी’’ति वत्वा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘आनन्द, वीसतिसहस्सानं छळभिञ्‍ञानं आरोचेहि – ‘भगवा वनवासीतिस्ससामणेरस्स सन्तिकं गमिस्सती’’’ति। ततो दुतियदिवसे वीसतिसहस्सखीणासवपरिवुतो आकासे उप्पतित्वा वीसयोजनसतमत्थके तस्स गोचरगामद्वारे ओतरित्वा चीवरं पारुपि। कम्मन्तं गच्छमाना मनुस्सा दिस्वा, ‘‘सत्था, भो, आगतो, मा कम्मन्तं अगमित्था’’ति वत्वा आसनानि पञ्‍ञपेत्वा यागुं दत्वा पानवत्तं करोन्ता, ‘‘कुहिं, भन्ते, भगवा गच्छती’’ति दहरभिक्खू पुच्छिंसु। उपासका, न भगवा अञ्‍ञत्थ गच्छति, इधेव तिस्ससामणेरस्स दस्सनत्थाय आगतोति । ते ‘‘अम्हाकं किर कुलूपकत्थेरस्स दस्सनत्थाय सत्था आगतो, नो वत नो थेरो ओरमत्तको’’ति सोमनस्सजाता अहेसुं।

    Ekadivasaṃ kira thero, ‘‘tissasāmaṇerassa santikaṃ, bhante, gacchāmī’’ti āha. Bhagavā, ‘‘ahampi gamissāmī’’ti vatvā āyasmantaṃ ānandaṃ āmantesi – ‘‘ānanda, vīsatisahassānaṃ chaḷabhiññānaṃ ārocehi – ‘bhagavā vanavāsītissasāmaṇerassa santikaṃ gamissatī’’’ti. Tato dutiyadivase vīsatisahassakhīṇāsavaparivuto ākāse uppatitvā vīsayojanasatamatthake tassa gocaragāmadvāre otaritvā cīvaraṃ pārupi. Kammantaṃ gacchamānā manussā disvā, ‘‘satthā, bho, āgato, mā kammantaṃ agamitthā’’ti vatvā āsanāni paññapetvā yāguṃ datvā pānavattaṃ karontā, ‘‘kuhiṃ, bhante, bhagavā gacchatī’’ti daharabhikkhū pucchiṃsu. Upāsakā, na bhagavā aññattha gacchati, idheva tissasāmaṇerassa dassanatthāya āgatoti . Te ‘‘amhākaṃ kira kulūpakattherassa dassanatthāya satthā āgato, no vata no thero oramattako’’ti somanassajātā ahesuṃ.

    अथ भगवतो भत्तकिच्‍चपरियोसाने सामणेरो गामं पिण्डाय चरित्वा ‘‘उपासका महा भिक्खुसङ्घो’’ति पुच्छि। अथस्स ते, ‘‘सत्था, भन्ते, आगतो’’ति आरोचेसुं, सो भगवन्तं उपसङ्कमित्वा पिण्डपातेन आपुच्छि। सत्था तस्स पत्तं हत्थेन गहेत्वा, ‘‘अलं, तिस्स, निट्ठितं भत्तकिच्‍च’’न्ति आह। ततो उपज्झायं आपुच्छित्वा अत्तनो पत्तासने निसीदित्वा भत्तकिच्‍चमकासि। अथस्स भत्तकिच्‍चपरियोसाने सत्था मङ्गलं वत्वा निक्खमित्वा गामद्वारे ठत्वा, ‘‘कतरो ते, तिस्स, वसनट्ठानं गमनमग्गो’’ति आह। ‘‘अयं भगवा’’ति। मग्गं देसयमानो पुरतो याहि तिस्साति। भगवा किर सदेवकस्स लोकस्स मग्गदेसको समानोपि ‘‘सकलतिगावुते मग्गे सामणेरं दट्ठुं लच्छामी’’ति तं मग्गदेसकमकासि।

    Atha bhagavato bhattakiccapariyosāne sāmaṇero gāmaṃ piṇḍāya caritvā ‘‘upāsakā mahā bhikkhusaṅgho’’ti pucchi. Athassa te, ‘‘satthā, bhante, āgato’’ti ārocesuṃ, so bhagavantaṃ upasaṅkamitvā piṇḍapātena āpucchi. Satthā tassa pattaṃ hatthena gahetvā, ‘‘alaṃ, tissa, niṭṭhitaṃ bhattakicca’’nti āha. Tato upajjhāyaṃ āpucchitvā attano pattāsane nisīditvā bhattakiccamakāsi. Athassa bhattakiccapariyosāne satthā maṅgalaṃ vatvā nikkhamitvā gāmadvāre ṭhatvā, ‘‘kataro te, tissa, vasanaṭṭhānaṃ gamanamaggo’’ti āha. ‘‘Ayaṃ bhagavā’’ti. Maggaṃ desayamāno purato yāhi tissāti. Bhagavā kira sadevakassa lokassa maggadesako samānopi ‘‘sakalatigāvute magge sāmaṇeraṃ daṭṭhuṃ lacchāmī’’ti taṃ maggadesakamakāsi.

    सो अत्तनो वसनट्ठानं गन्त्वा भगवतो वत्तमकासि। अथ नं भगवा, ‘‘कतरो ते, तिस्स, चङ्कमो’’ति पुच्छित्वा तत्थ गन्त्वा सामणेरस्स निसीदनपासाणे निसीदित्वा, ‘‘तिस्स, इमस्मिं ठाने सुखं वससी’’ति पुच्छि। सो आह – ‘‘आम, भन्ते, इमस्मिं मे ठाने वसन्तस्स सीहब्यग्घहत्थिमिगमोरादीनं सद्दं सुणतो अरञ्‍ञसञ्‍ञा उप्पज्‍जति, ताय सुखं वसामी’’ति। अथ नं भगवा, ‘‘तिस्स, भिक्खुसङ्घं सन्‍निपातेहि, बुद्धदायज्‍जं ते दस्सामी’’ति वत्वा सन्‍निपतिते भिक्खुसङ्घे उपसम्पादेत्वा अत्तनो वसनट्ठानमेव अगमासीति। अयं तुरितचारिका नाम।

    So attano vasanaṭṭhānaṃ gantvā bhagavato vattamakāsi. Atha naṃ bhagavā, ‘‘kataro te, tissa, caṅkamo’’ti pucchitvā tattha gantvā sāmaṇerassa nisīdanapāsāṇe nisīditvā, ‘‘tissa, imasmiṃ ṭhāne sukhaṃ vasasī’’ti pucchi. So āha – ‘‘āma, bhante, imasmiṃ me ṭhāne vasantassa sīhabyagghahatthimigamorādīnaṃ saddaṃ suṇato araññasaññā uppajjati, tāya sukhaṃ vasāmī’’ti. Atha naṃ bhagavā, ‘‘tissa, bhikkhusaṅghaṃ sannipātehi, buddhadāyajjaṃ te dassāmī’’ti vatvā sannipatite bhikkhusaṅghe upasampādetvā attano vasanaṭṭhānameva agamāsīti. Ayaṃ turitacārikā nāma.

    यं पन गामनिगमपटिपाटिया देवसिकं योजनड्ढयोजनवसेन पिण्डपातचरियादीहि लोकं अनुग्गण्हन्तस्स गमनं, अयं अतुरितचारिका नाम। इमं पन चारिकं चरन्तो भगवा महामण्डलं मज्झिममण्डलं अन्तिममण्डलन्ति इमेसं तिण्णं मण्डलानं अञ्‍ञतरस्मिं चरति। तत्थ महामण्डलं नवयोजनसतिकं, मज्झिममण्डलं छयोजनसतिकं, अन्तिममण्डलं तियोजनसतिकं। यदा महामण्डले चारिकं चरितुकामो होति, महापवारणाय पवारेत्वा पाटिपददिवसे महाभिक्खुसङ्घपरिवारो निक्खमति। समन्ता योजनसतं एककोलाहलं अहोसि, पुरिमं पुरिमं आगता निमन्तेतुं लभन्ति; इतरेसु द्वीसु मण्डलेसु सक्‍कारो महामण्डले ओसरति। तत्र भगवा तेसु तेसु गामनिगमेसु एकाहं द्वीहं वसन्तो महाजनं आमिसपटिग्गहेन अनुग्गण्हन्तो धम्मदानेन चस्स विवट्टूपनिस्सितं कुसलं वड्ढेन्तो नवहि मासेहि चारिकं परियोसापेति।

    Yaṃ pana gāmanigamapaṭipāṭiyā devasikaṃ yojanaḍḍhayojanavasena piṇḍapātacariyādīhi lokaṃ anuggaṇhantassa gamanaṃ, ayaṃ aturitacārikā nāma. Imaṃ pana cārikaṃ caranto bhagavā mahāmaṇḍalaṃ majjhimamaṇḍalaṃ antimamaṇḍalanti imesaṃ tiṇṇaṃ maṇḍalānaṃ aññatarasmiṃ carati. Tattha mahāmaṇḍalaṃ navayojanasatikaṃ, majjhimamaṇḍalaṃ chayojanasatikaṃ, antimamaṇḍalaṃ tiyojanasatikaṃ. Yadā mahāmaṇḍale cārikaṃ caritukāmo hoti, mahāpavāraṇāya pavāretvā pāṭipadadivase mahābhikkhusaṅghaparivāro nikkhamati. Samantā yojanasataṃ ekakolāhalaṃ ahosi, purimaṃ purimaṃ āgatā nimantetuṃ labhanti; itaresu dvīsu maṇḍalesu sakkāro mahāmaṇḍale osarati. Tatra bhagavā tesu tesu gāmanigamesu ekāhaṃ dvīhaṃ vasanto mahājanaṃ āmisapaṭiggahena anuggaṇhanto dhammadānena cassa vivaṭṭūpanissitaṃ kusalaṃ vaḍḍhento navahi māsehi cārikaṃ pariyosāpeti.

    सचे पन अन्तोवस्से भिक्खूनं समथविपस्सना तरुणा होति, महापवारणाय अपवारेत्वा पवारणासङ्गहं दत्वा कत्तिकपुण्णमाय पवारेत्वा मिगसिरस्स पठमदिवसे महाभिक्खुसङ्घपरिवारो निक्खमित्वा मज्झिममण्डलं ओसरति। अञ्‍ञेनपि कारणेन मज्झिममण्डले चारिकं चरितुकामो चतुमासं वसित्वाव निक्खमति। वुत्तनयेनेव इतरेसु द्वीसु मण्डलेसु सक्‍कारो मज्झिममण्डले ओसरति। भगवा पुरिमनयेनेव लोकं अनुग्गण्हन्तो अट्ठहि मासेहि चारिकं परियोसापेति।

    Sace pana antovasse bhikkhūnaṃ samathavipassanā taruṇā hoti, mahāpavāraṇāya apavāretvā pavāraṇāsaṅgahaṃ datvā kattikapuṇṇamāya pavāretvā migasirassa paṭhamadivase mahābhikkhusaṅghaparivāro nikkhamitvā majjhimamaṇḍalaṃ osarati. Aññenapi kāraṇena majjhimamaṇḍale cārikaṃ caritukāmo catumāsaṃ vasitvāva nikkhamati. Vuttanayeneva itaresu dvīsu maṇḍalesu sakkāro majjhimamaṇḍale osarati. Bhagavā purimanayeneva lokaṃ anuggaṇhanto aṭṭhahi māsehi cārikaṃ pariyosāpeti.

    सचे पन चतुमासं वुट्ठवस्सस्सापि भगवतो वेनेय्यसत्ता अपरिपक्‍किन्द्रिया होन्ति, तेसं इन्द्रियपरिपाकं आगमयमानो अपरम्पि एकं मासं वा द्वितिचतुमासं वा तत्थेव वसित्वा महाभिक्खुसङ्घपरिवारो निक्खमति। वुत्तनयेनेव इतरेसु द्वीसु मण्डलेसु सक्‍कारो अन्तोमण्डले ओसरति। भगवा पुरिमनयेनेव लोकं अनुग्गण्हन्तो सत्तहि वा छहि वा पञ्‍चहि वा चतूहि वा मासेहि चारिकं परियोसापेति। इति इमेसु तीसु मण्डलेसु यत्थ कत्थचि चारिकं चरन्तो न चीवरादिहेतु चरति। अथ खो ये दुग्गता बाला जिण्णा ब्याधिता, ते कदा तथागतं आगन्त्वा पस्सिस्सन्ति? मयि पन चारिकं चरन्ते महाजनो तथागतदस्सनं लभिस्सति, तत्थ केचि चित्तानि पसादेस्सन्ति, केचि मालादीहि पूजेस्सन्ति, केचि कटच्छुभिक्खं दस्सन्ति, केचि मिच्छादस्सनं पहाय सम्मादिट्ठिका भविस्सन्ति, तं तेसं भविस्सति दीघरत्तं हिताय सुखायाति एवं लोकानुकम्पाय चारिकं चरति।

    Sace pana catumāsaṃ vuṭṭhavassassāpi bhagavato veneyyasattā aparipakkindriyā honti, tesaṃ indriyaparipākaṃ āgamayamāno aparampi ekaṃ māsaṃ vā dviticatumāsaṃ vā tattheva vasitvā mahābhikkhusaṅghaparivāro nikkhamati. Vuttanayeneva itaresu dvīsu maṇḍalesu sakkāro antomaṇḍale osarati. Bhagavā purimanayeneva lokaṃ anuggaṇhanto sattahi vā chahi vā pañcahi vā catūhi vā māsehi cārikaṃ pariyosāpeti. Iti imesu tīsu maṇḍalesu yattha katthaci cārikaṃ caranto na cīvarādihetu carati. Atha kho ye duggatā bālā jiṇṇā byādhitā, te kadā tathāgataṃ āgantvā passissanti? Mayi pana cārikaṃ carante mahājano tathāgatadassanaṃ labhissati, tattha keci cittāni pasādessanti, keci mālādīhi pūjessanti, keci kaṭacchubhikkhaṃ dassanti, keci micchādassanaṃ pahāya sammādiṭṭhikā bhavissanti, taṃ tesaṃ bhavissati dīgharattaṃ hitāya sukhāyāti evaṃ lokānukampāya cārikaṃ carati.

    अपिच चतूहि कारणेहि बुद्धा भगवन्तो चारिकं चरन्ति – जङ्घाविहारवसेन सरीरफासुकत्थाय, अत्थुप्पत्तिकालं अभिकङ्खनत्थाय, भिखूनं सिक्खापदं पञ्‍ञापनत्थाय, तत्थ तत्थ परिपाकगतिन्द्रिये बोधनेय्यसत्ते बोधनत्थायाति। अपरेहिपि चतूहि कारणेहि बुद्धा भगवन्तो चारिकं चरन्ति – बुद्धं सरणं गच्छिस्सन्तीति वा, धम्मं सरणं गच्छिस्सन्तीति वा, सङ्घं सरणं गच्छिस्सन्तीति वा, महता धम्मवस्सेन चतस्सो परिसा सन्तप्पेस्सामीति वाति । अपरेहि पञ्‍चहि कारणेहि बुद्धा भगवन्तो चारिकं चरन्ति – पाणातिपाता विरमिस्सन्तीति वा, अदिन्‍नादाना… कामेसुमिच्छाचारा… मुसावादा… सुरामेरयमज्‍जपमादट्ठाना विरमिस्सन्तीति वाति। अपरेहि अट्ठहि कारणेहि बुद्धा भगवन्तो चारिकं चरन्ति – पठमज्झानं पटिलभिस्सन्तीति वा, दुतियं…पे॰… नेवसञ्‍ञानासञ्‍ञायतनसमापत्तिं पटिलभिस्सन्तीति वाति। अपरेहि अट्ठहि कारणेहि बुद्धा भगवन्तो चारिकं चरन्ति – सोतापत्तिमग्गं अधिगमिस्सन्तीति वा, सोतापत्तिफलं…पे॰… अरहत्तफलं सच्छिकरिस्सन्तीति वाति। अयं अतुरितचारिका, सा इध अधिप्पेता। सा पनेसा दुविधा होति निबद्धचारिका, अनिबद्धचारिका च। तत्थ यं एकस्सेव बोधनेय्यसत्तस्स अत्थाय गच्छति, अयं निबद्धचारिका नाम। यं पन गामनिगमनगरपटिपाटिवसेन चरति, अयं अनिबद्धचारिका नाम। एसा इध अधिप्पेता।

    Apica catūhi kāraṇehi buddhā bhagavanto cārikaṃ caranti – jaṅghāvihāravasena sarīraphāsukatthāya, atthuppattikālaṃ abhikaṅkhanatthāya, bhikhūnaṃ sikkhāpadaṃ paññāpanatthāya, tattha tattha paripākagatindriye bodhaneyyasatte bodhanatthāyāti. Aparehipi catūhi kāraṇehi buddhā bhagavanto cārikaṃ caranti – buddhaṃ saraṇaṃ gacchissantīti vā, dhammaṃ saraṇaṃ gacchissantīti vā, saṅghaṃ saraṇaṃ gacchissantīti vā, mahatā dhammavassena catasso parisā santappessāmīti vāti . Aparehi pañcahi kāraṇehi buddhā bhagavanto cārikaṃ caranti – pāṇātipātā viramissantīti vā, adinnādānā… kāmesumicchācārā… musāvādā… surāmerayamajjapamādaṭṭhānā viramissantīti vāti. Aparehi aṭṭhahi kāraṇehi buddhā bhagavanto cārikaṃ caranti – paṭhamajjhānaṃ paṭilabhissantīti vā, dutiyaṃ…pe… nevasaññānāsaññāyatanasamāpattiṃ paṭilabhissantīti vāti. Aparehi aṭṭhahi kāraṇehi buddhā bhagavanto cārikaṃ caranti – sotāpattimaggaṃ adhigamissantīti vā, sotāpattiphalaṃ…pe… arahattaphalaṃ sacchikarissantīti vāti. Ayaṃ aturitacārikā, sā idha adhippetā. Sā panesā duvidhā hoti nibaddhacārikā, anibaddhacārikā ca. Tattha yaṃ ekasseva bodhaneyyasattassa atthāya gacchati, ayaṃ nibaddhacārikā nāma. Yaṃ pana gāmanigamanagarapaṭipāṭivasena carati, ayaṃ anibaddhacārikā nāma. Esā idha adhippetā.

    सेनासनं संसामेत्वाति सेनासनं पटिसामेत्वा। तं पन पटिसामेन्तो थेरो न चूळपत्तमहापत्त-चूळथालकमहाथालक-पट्टुण्णचीवर-दुकूलचीवरादीनं भण्डिकं कत्वा सप्पितेलादीनं वा पन घटे पूरापेत्वा गब्भे निदहित्वा द्वारं पिधाय कुञ्‍चिकमुद्दिकादीनि योजापेसि। ‘‘सचे न होति भिक्खु वा सामणेरो वा आरामिको वा उपासको वा, चतूसु पासाणेसु मञ्‍चे मञ्‍चं आरोपेत्वा पीठे पीठं आरोपेत्वा चीवरवंसे वा चीवररज्‍जुया वा उपरि पुञ्‍जं कत्वा द्वारवातपानं थकेत्वा पक्‍कमितब्ब’’न्ति (चूळव॰ ३६१) वचनतो पन नेवासिकं भिक्खुं आपुच्छनमत्तकेनेव पटिसामेसि।

    Senāsanaṃ saṃsāmetvāti senāsanaṃ paṭisāmetvā. Taṃ pana paṭisāmento thero na cūḷapattamahāpatta-cūḷathālakamahāthālaka-paṭṭuṇṇacīvara-dukūlacīvarādīnaṃ bhaṇḍikaṃ katvā sappitelādīnaṃ vā pana ghaṭe pūrāpetvā gabbhe nidahitvā dvāraṃ pidhāya kuñcikamuddikādīni yojāpesi. ‘‘Sace na hoti bhikkhu vā sāmaṇero vā ārāmiko vā upāsako vā, catūsu pāsāṇesu mañce mañcaṃ āropetvā pīṭhe pīṭhaṃ āropetvā cīvaravaṃse vā cīvararajjuyā vā upari puñjaṃ katvā dvāravātapānaṃ thaketvā pakkamitabba’’nti (cūḷava. 361) vacanato pana nevāsikaṃ bhikkhuṃ āpucchanamattakeneva paṭisāmesi.

    येन सावत्थि तेन चारिकं पक्‍कामीति सत्थु दस्सनकामो हुत्वा येन दिसाभागेन सावत्थि तेन पक्‍कामि। पक्‍कमन्तो च न सुद्धोदनमहाराजस्स आरोचापेत्वा सप्पितेलमधुफाणितादीनि गाहापेत्वा पक्‍कन्तो। यूथं पहाय निक्खन्तो पन मत्तहत्थी विय, असहायकिच्‍चो सीहो विय, पत्तचीवरमत्तं आदाय एककोव पक्‍कामि। कस्मा पनेस पञ्‍चसतेहि अत्तनो अन्तेवासिकेहि सद्धिं राजगहं अगन्त्वा इदानि निक्खन्तोति? राजगहं कपिलवत्थुतो दूरं सट्ठियोजनानि, सावत्थि पन पञ्‍चदस। सत्था राजगहतो पञ्‍चचत्तालीसयोजनं आगन्त्वा सावत्थियं विहरति, इदानि आसन्‍नो जातोति सुत्वा निक्खमीति अकारणमेतं। बुद्धानं सन्तिकं गच्छन्तो हि एस योजनसहस्सम्पि गच्छेय्य, तदा पन कायविवेको न सक्‍का लद्धुन्ति। बहूहि सद्धिं गमनकाले हि एकस्मिं गच्छामाति वदन्ते एको इधेव वसामाति वदति। एकस्मिं वसामाति वदन्ते एको गच्छामाति वदति। तस्मा इच्छितिच्छितक्खणे समापत्तिं अप्पेत्वा निसीदितुं वा फासुकसेनासने कायविवेकं लद्धुं वा न सक्‍का होति, एककस्स पन तं सब्बं सुलभं होतीति तदा अगन्त्वा इदानि पक्‍कामि।

    Yena sāvatthi tena cārikaṃ pakkāmīti satthu dassanakāmo hutvā yena disābhāgena sāvatthi tena pakkāmi. Pakkamanto ca na suddhodanamahārājassa ārocāpetvā sappitelamadhuphāṇitādīni gāhāpetvā pakkanto. Yūthaṃ pahāya nikkhanto pana mattahatthī viya, asahāyakicco sīho viya, pattacīvaramattaṃ ādāya ekakova pakkāmi. Kasmā panesa pañcasatehi attano antevāsikehi saddhiṃ rājagahaṃ agantvā idāni nikkhantoti? Rājagahaṃ kapilavatthuto dūraṃ saṭṭhiyojanāni, sāvatthi pana pañcadasa. Satthā rājagahato pañcacattālīsayojanaṃ āgantvā sāvatthiyaṃ viharati, idāni āsanno jātoti sutvā nikkhamīti akāraṇametaṃ. Buddhānaṃ santikaṃ gacchanto hi esa yojanasahassampi gaccheyya, tadā pana kāyaviveko na sakkā laddhunti. Bahūhi saddhiṃ gamanakāle hi ekasmiṃ gacchāmāti vadante eko idheva vasāmāti vadati. Ekasmiṃ vasāmāti vadante eko gacchāmāti vadati. Tasmā icchiticchitakkhaṇe samāpattiṃ appetvā nisīdituṃ vā phāsukasenāsane kāyavivekaṃ laddhuṃ vā na sakkā hoti, ekakassa pana taṃ sabbaṃ sulabhaṃ hotīti tadā agantvā idāni pakkāmi.

    चारिकं चरमानोति एत्थ किञ्‍चापि अयं चारिका नाम महाजनसङ्गहत्थं बुद्धानंयेव लब्भति, बुद्धे उपादाय पन रुळ्हीसद्देन सावकानम्पि वुच्‍चति किलञ्‍जादीहि कतं बीजनम्पि तालवण्टं विय। येन भगवाति सावत्थिया अविदूरे एकस्मिं गामके पिण्डाय चरित्वा कतभत्तकिच्‍चो जेतवनं पविसित्वा सारिपुत्तत्थेरस्स वा महामोग्गल्‍लानत्थेरस्स वा वसनट्ठानं गन्त्वा पादे धोवित्वा मक्खेत्वा पानीयं वा पानकं वा पिवित्वा थोकं विस्समित्वा सत्थारं पस्सिस्सामीति चित्तम्पि अनुप्पादेत्वा उजुकं गन्धकुटिपरिवेणमेव अगमासि। थेरस्स हि सत्थारं दट्ठुकामस्स अञ्‍ञेन भिक्खुना किच्‍चं नत्थि। तस्मा राहुलं वा आनन्दं वा गहेत्वा ओकासं कारेत्वा सत्थारं पस्सिस्सामीति एवम्पि चित्तं न उप्पादेसि।

    Cārikaṃcaramānoti ettha kiñcāpi ayaṃ cārikā nāma mahājanasaṅgahatthaṃ buddhānaṃyeva labbhati, buddhe upādāya pana ruḷhīsaddena sāvakānampi vuccati kilañjādīhi kataṃ bījanampi tālavaṇṭaṃ viya. Yena bhagavāti sāvatthiyā avidūre ekasmiṃ gāmake piṇḍāya caritvā katabhattakicco jetavanaṃ pavisitvā sāriputtattherassa vā mahāmoggallānattherassa vā vasanaṭṭhānaṃ gantvā pāde dhovitvā makkhetvā pānīyaṃ vā pānakaṃ vā pivitvā thokaṃ vissamitvā satthāraṃ passissāmīti cittampi anuppādetvā ujukaṃ gandhakuṭipariveṇameva agamāsi. Therassa hi satthāraṃ daṭṭhukāmassa aññena bhikkhunā kiccaṃ natthi. Tasmā rāhulaṃ vā ānandaṃ vā gahetvā okāsaṃ kāretvā satthāraṃ passissāmīti evampi cittaṃ na uppādesi.

    थेरो हि सयमेव बुद्धसासने वल्‍लभो रञ्‍ञो सङ्गामविजयमहायोधो विय। यथा हि तादिसस्स योधस्स राजानं दट्ठुकामस्स अञ्‍ञं सेवित्वा दस्सनकम्मं नाम नत्थि; वल्‍लभताय सयमेव पस्सति। एवं थेरोपि बुद्धसासने वल्‍लभो, तस्स अञ्‍ञं सेवित्वा सत्थुदस्सनकिच्‍चं नत्थीति पादे धोवित्वा पादपुञ्छनम्हि पुञ्छित्वा येन भगवा तेनुपसङ्कमि। भगवापि ‘‘पच्‍चूसकालेयेव मन्ताणिपुत्तो आगमिस्सती’’ति अद्दस। तस्मा गन्धकुटिं पविसित्वा सूचिघटिकं अदत्वाव दरथं पटिप्पस्सम्भेत्वा उट्ठाय निसीदि। थेरो कवाटं पणामेत्वा गन्धकुटिं पविसित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। धम्मिया कथायाति भगवा धम्मिं कथं कथेन्तो चूळगोसिङ्गसुत्ते (म॰ नि॰ १.३२५ आदयो) तिण्णं कुलपुत्तानं सामग्गिरसानिसंसं कथेसि; सेक्खसुत्ते (म॰ नि॰ २.२२ आदयो) आवसथानिसंसं, घटिकारसुत्ते (म॰ नि॰ २.२८२ आदयो) सतिपटिलाभिकं पुब्बेनिवासप्पटिसंयुत्तकथं; रट्ठपालसुत्ते (म॰ नि॰ २.३०४) चत्तारो धम्मुद्देसे, सेलसुत्ते (म॰ नि॰ २.३९६ आदयो) पानकानिसंसकथं , उपक्‍किलेससुत्ते (म॰ नि॰ ३.२३६ आदयो) भगुत्थेरस्स धम्मकथं कथेन्तो एकीभावे आनिसंसं कथेसि। इमस्मिं पन रथविनीते आयस्मतो पुण्णस्स कथेन्तो दसकथावत्थुनिस्सयं अनन्तनयं नाम दस्सेसि पुण्ण, अयम्पि अप्पिच्छकथायेव सन्तोसकथायेवाति। पटिसम्भिदापत्तस्स सावकस्स वेलन्ते ठत्वा महासमुद्दे हत्थप्पसारणं विय अहोसि।

    Thero hi sayameva buddhasāsane vallabho rañño saṅgāmavijayamahāyodho viya. Yathā hi tādisassa yodhassa rājānaṃ daṭṭhukāmassa aññaṃ sevitvā dassanakammaṃ nāma natthi; vallabhatāya sayameva passati. Evaṃ theropi buddhasāsane vallabho, tassa aññaṃ sevitvā satthudassanakiccaṃ natthīti pāde dhovitvā pādapuñchanamhi puñchitvā yena bhagavā tenupasaṅkami. Bhagavāpi ‘‘paccūsakāleyeva mantāṇiputto āgamissatī’’ti addasa. Tasmā gandhakuṭiṃ pavisitvā sūcighaṭikaṃ adatvāva darathaṃ paṭippassambhetvā uṭṭhāya nisīdi. Thero kavāṭaṃ paṇāmetvā gandhakuṭiṃ pavisitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Dhammiyā kathāyāti bhagavā dhammiṃ kathaṃ kathento cūḷagosiṅgasutte (ma. ni. 1.325 ādayo) tiṇṇaṃ kulaputtānaṃ sāmaggirasānisaṃsaṃ kathesi; sekkhasutte (ma. ni. 2.22 ādayo) āvasathānisaṃsaṃ, ghaṭikārasutte (ma. ni. 2.282 ādayo) satipaṭilābhikaṃ pubbenivāsappaṭisaṃyuttakathaṃ; raṭṭhapālasutte (ma. ni. 2.304) cattāro dhammuddese, selasutte (ma. ni. 2.396 ādayo) pānakānisaṃsakathaṃ , upakkilesasutte (ma. ni. 3.236 ādayo) bhaguttherassa dhammakathaṃ kathento ekībhāve ānisaṃsaṃ kathesi. Imasmiṃ pana rathavinīte āyasmato puṇṇassa kathento dasakathāvatthunissayaṃ anantanayaṃ nāma dassesi puṇṇa, ayampi appicchakathāyeva santosakathāyevāti. Paṭisambhidāpattassa sāvakassa velante ṭhatvā mahāsamudde hatthappasāraṇaṃ viya ahosi.

    येन अन्धवनन्ति तदा किर पच्छाभत्ते जेतवनं आकिण्णं होति, बहू खत्तियब्राह्मणादयो जेतवनं ओसरन्ति; रञ्‍ञो चक्‍कवत्तिस्स खन्धावारट्ठानं विय होति, न सक्‍का पविवेकं लभितुं। अन्धवनं पन पधानघरसदिसं पविवित्तं, तस्मा येनन्धवनं तेनुपसङ्कमि। कस्मा पन महाथेरे न अद्दस? एवं किरस्स अहोसि – ‘‘सायन्हसमये आगन्त्वा महाथेरे दिस्वा पुन दसबलं पस्सिस्सामि, एवं महाथेरानं एकं उपट्ठानं भविस्सति, सत्थु द्वे भविस्सन्ति, ततो सत्थारं वन्दित्वा मम वसनट्ठानमेव गमिस्सामी’’ति।

    Yena andhavananti tadā kira pacchābhatte jetavanaṃ ākiṇṇaṃ hoti, bahū khattiyabrāhmaṇādayo jetavanaṃ osaranti; rañño cakkavattissa khandhāvāraṭṭhānaṃ viya hoti, na sakkā pavivekaṃ labhituṃ. Andhavanaṃ pana padhānagharasadisaṃ pavivittaṃ, tasmā yenandhavanaṃ tenupasaṅkami. Kasmā pana mahāthere na addasa? Evaṃ kirassa ahosi – ‘‘sāyanhasamaye āgantvā mahāthere disvā puna dasabalaṃ passissāmi, evaṃ mahātherānaṃ ekaṃ upaṭṭhānaṃ bhavissati, satthu dve bhavissanti, tato satthāraṃ vanditvā mama vasanaṭṭhānameva gamissāmī’’ti.

    सत्तविसुद्धिपञ्हवण्णना

    Sattavisuddhipañhavaṇṇanā

    २५६. अभिण्हं कित्तयमानो अहोसीति पुनप्पुनं वण्णं कित्तयमानो विहासि। थेरो किर ततो पट्ठाय दिवसे दिवसे सङ्घमज्झे ‘‘पुण्णो किर नाम मन्ताणिपुत्तो चतूहि परिसाहि सद्धिं असंसट्ठो, सो दसबलस्स दस्सनत्थाय आगमिस्सति; कच्‍चि नु खो मं अदिस्वाव गमिस्सती’’ति थेरनवमज्झिमानं सतिकरणत्थं आयस्मतो पुण्णस्स गुणं भासति। एवं किरस्स अहोसि – ‘‘महल्‍लकभिक्खू नाम न सब्बकालं अन्तोविहारे होन्ति; गुणकथाय पनस्स कथिताय यो च नं भिक्खुं पस्सिस्सति; सो आगन्त्वा आरोचेस्सती’’ति। अथायं थेरस्सेव सद्धिविहारिको तं आयस्मन्तं मन्ताणिपुत्तं पत्तचीवरमादाय गन्धकुटिं पविसन्तं अद्दस। कथं पन नं एस अञ्‍ञासीति? पुण्ण, पुण्णाति वत्वा कथेन्तस्स भगवतो धम्मकथाय अञ्‍ञासि – ‘‘अयं सो थेरो, यस्स मे उपज्झायो अभिण्हं कित्तयमानो होती’’ति। इति सो आगन्त्वा थेरस्स आरोचेसि। निसीदनं आदायाति निसीदनं नाम सदसं वुच्‍चति अवायिमं। थेरो पन चम्मखण्डं गहेत्वा अगमासि। पिट्ठितो पिट्ठितोति पच्छतो पच्छतो। सीसानुलोकीति यो उन्‍नतट्ठाने पिट्ठिं पस्सन्तो निन्‍नट्ठाने सीसं पस्सन्तो गच्छति, अयम्पि सीसानुलोकीति वुच्‍चति। तादिसो हुत्वा अनुबन्धि। थेरो हि किञ्‍चापि संयतपदसद्दताय अच्‍चासन्‍नो हुत्वा गच्छन्तोपि पदसद्देन न बाधति, ‘‘नायं सम्मोदनकालो’’ति ञत्वा पन न अच्‍चासन्‍नो, अन्धवनं नाम महन्तं, एकस्मिं ठाने निलीनं अपस्सन्तेन, आवुसो पुण्ण, पुण्णाति अफासुकसद्दो कातब्बो होतीति निसिन्‍नट्ठानजाननत्थं नातिदूरे हुत्वा सीसानुलोकी अगमासि। दिवाविहारं निसीदीति दिवाविहारत्थाय निसीदि।

    256.Abhiṇhaṃ kittayamāno ahosīti punappunaṃ vaṇṇaṃ kittayamāno vihāsi. Thero kira tato paṭṭhāya divase divase saṅghamajjhe ‘‘puṇṇo kira nāma mantāṇiputto catūhi parisāhi saddhiṃ asaṃsaṭṭho, so dasabalassa dassanatthāya āgamissati; kacci nu kho maṃ adisvāva gamissatī’’ti theranavamajjhimānaṃ satikaraṇatthaṃ āyasmato puṇṇassa guṇaṃ bhāsati. Evaṃ kirassa ahosi – ‘‘mahallakabhikkhū nāma na sabbakālaṃ antovihāre honti; guṇakathāya panassa kathitāya yo ca naṃ bhikkhuṃ passissati; so āgantvā ārocessatī’’ti. Athāyaṃ therasseva saddhivihāriko taṃ āyasmantaṃ mantāṇiputtaṃ pattacīvaramādāya gandhakuṭiṃ pavisantaṃ addasa. Kathaṃ pana naṃ esa aññāsīti? Puṇṇa, puṇṇāti vatvā kathentassa bhagavato dhammakathāya aññāsi – ‘‘ayaṃ so thero, yassa me upajjhāyo abhiṇhaṃ kittayamāno hotī’’ti. Iti so āgantvā therassa ārocesi. Nisīdanaṃ ādāyāti nisīdanaṃ nāma sadasaṃ vuccati avāyimaṃ. Thero pana cammakhaṇḍaṃ gahetvā agamāsi. Piṭṭhito piṭṭhitoti pacchato pacchato. Sīsānulokīti yo unnataṭṭhāne piṭṭhiṃ passanto ninnaṭṭhāne sīsaṃ passanto gacchati, ayampi sīsānulokīti vuccati. Tādiso hutvā anubandhi. Thero hi kiñcāpi saṃyatapadasaddatāya accāsanno hutvā gacchantopi padasaddena na bādhati, ‘‘nāyaṃ sammodanakālo’’ti ñatvā pana na accāsanno, andhavanaṃ nāma mahantaṃ, ekasmiṃ ṭhāne nilīnaṃ apassantena, āvuso puṇṇa, puṇṇāti aphāsukasaddo kātabbo hotīti nisinnaṭṭhānajānanatthaṃ nātidūre hutvā sīsānulokī agamāsi. Divāvihāraṃ nisīdīti divāvihāratthāya nisīdi.

    तत्थ आयस्मापि पुण्णो उदिच्‍चब्राह्मणजच्‍चो, सारिपुत्तत्थेरोपि। पुण्णत्थेरोपि सुवण्णवण्णो, सारिपुत्तत्थेरोपि। पुण्णत्थेरोपि अरहत्तफलसमापत्तिसमापन्‍नो, सारिपुत्तत्थेरोपि। पुण्णत्थेरोपि कप्पसतसहस्सं अभिनीहारसम्पन्‍नो, सारिपुत्तत्थेरोपि कप्पसतसहस्साधिकं एकमसङ्ख्येय्यं। पुण्णत्थेरोपि पटिसम्भिदापत्तो महाखीणासवो, सारिपुत्तत्थेरोपि। इति एकं कनकगुहं पविट्ठा द्वे सीहा विय, एकं विजम्भनभूमिं ओतिण्णा द्वे ब्यग्घा विय, एकं सुपुप्फितसालवनं पविट्ठा द्वे छद्दन्तनागराजानो विय, एकं सिम्बलिवनं पविट्ठा द्वे सुपण्णराजानो विय, एकं नरवाहनयानं अभिरुळ्हा द्वे वेस्सवणा विय, एकं पण्डुकम्बलसिलं अभिनिसिन्‍ना द्वे सक्‍का विय, एकविमानब्भन्तरगता द्वे हारितमहाब्रह्मानो विय च ते द्वेपि ब्राह्मणजच्‍चा द्वेपि सुवण्णवण्णा द्वेपि समापत्तिलाभिनो द्वेपि अभिनीहारसम्पन्‍ना द्वेपि पटिसम्भिदापत्ता महाखीणासवा एकं वनसण्डं अनुपविट्ठा तं वनट्ठानं सोभयिंसु।

    Tattha āyasmāpi puṇṇo udiccabrāhmaṇajacco, sāriputtattheropi. Puṇṇattheropi suvaṇṇavaṇṇo, sāriputtattheropi. Puṇṇattheropi arahattaphalasamāpattisamāpanno, sāriputtattheropi. Puṇṇattheropi kappasatasahassaṃ abhinīhārasampanno, sāriputtattheropi kappasatasahassādhikaṃ ekamasaṅkhyeyyaṃ. Puṇṇattheropi paṭisambhidāpatto mahākhīṇāsavo, sāriputtattheropi. Iti ekaṃ kanakaguhaṃ paviṭṭhā dve sīhā viya, ekaṃ vijambhanabhūmiṃ otiṇṇā dve byagghā viya, ekaṃ supupphitasālavanaṃ paviṭṭhā dve chaddantanāgarājāno viya, ekaṃ simbalivanaṃ paviṭṭhā dve supaṇṇarājāno viya, ekaṃ naravāhanayānaṃ abhiruḷhā dve vessavaṇā viya, ekaṃ paṇḍukambalasilaṃ abhinisinnā dve sakkā viya, ekavimānabbhantaragatā dve hāritamahābrahmāno viya ca te dvepi brāhmaṇajaccā dvepi suvaṇṇavaṇṇā dvepi samāpattilābhino dvepi abhinīhārasampannā dvepi paṭisambhidāpattā mahākhīṇāsavā ekaṃ vanasaṇḍaṃ anupaviṭṭhā taṃ vanaṭṭhānaṃ sobhayiṃsu.

    भगवति नो, आवुसो, ब्रह्मचरियं वुस्सतीति, आवुसो, किं अम्हाकं भगवतो सन्तिके आयस्मता ब्रह्मचरियं वुस्सतीति? इदं आयस्मा सारिपुत्तो तस्स भगवति ब्रह्मचरियवासं जानन्तोपि कथासमुट्ठापनत्थं पुच्छि। पुरिमकथाय हि अप्पतिट्ठिताय पच्छिमकथा न जायति, तस्मा एवं पुच्छि। थेरो अनुजानन्तो ‘‘एवमावुसो’’ति आह। अथस्स पञ्हविस्सज्‍जनं सोतुकामो आयस्मा सारिपुत्तो ‘‘किं नु खो आवुसो सीलविसुद्धत्थं भगवति ब्रह्मचरियं वुस्सती’’ति पटिपाटिया सत्त विसुद्धियो पुच्छि। तासं वित्थारकथा विसुद्धिमग्गे वुत्ता। आयस्मा पन पुण्णो यस्मा चतुपारिसुद्धिसीलादीसु ठितस्सापि ब्रह्मचरियवासो मत्थकं न पापुणाति, तस्मा, ‘‘नो हिदं, आवुसो’’ति सब्बं पटिक्खिपि।

    Bhagavati no, āvuso, brahmacariyaṃ vussatīti, āvuso, kiṃ amhākaṃ bhagavato santike āyasmatā brahmacariyaṃ vussatīti? Idaṃ āyasmā sāriputto tassa bhagavati brahmacariyavāsaṃ jānantopi kathāsamuṭṭhāpanatthaṃ pucchi. Purimakathāya hi appatiṭṭhitāya pacchimakathā na jāyati, tasmā evaṃ pucchi. Thero anujānanto ‘‘evamāvuso’’ti āha. Athassa pañhavissajjanaṃ sotukāmo āyasmā sāriputto ‘‘kiṃ nu kho āvuso sīlavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’’ti paṭipāṭiyā satta visuddhiyo pucchi. Tāsaṃ vitthārakathā visuddhimagge vuttā. Āyasmā pana puṇṇo yasmā catupārisuddhisīlādīsu ṭhitassāpi brahmacariyavāso matthakaṃ na pāpuṇāti, tasmā, ‘‘no hidaṃ, āvuso’’ti sabbaṃ paṭikkhipi.

    किमत्थं चरहावुसोति यदि सीलविसुद्धिआदीनं अत्थाय ब्रह्मचरियं न वुस्सति, अथ किमत्थं वुस्सतीति पुच्छि। अनुपादापरिनिब्बानत्थं खो, आवुसोति एत्थ अनुपादापरिनिब्बानं नाम अप्पच्‍चयपरिनिब्बानं। द्वेधा उपादानानि गहणूपादानञ्‍च पच्‍चयूपादानञ्‍च। गहणूपादानं नाम कामुपादानादिकं चतुब्बिधं, पच्‍चयूपादानं नाम अविज्‍जापच्‍चया सङ्खाराति एवं वुत्तपच्‍चया। तत्थ गहणूपादानवादिनो आचरिया अनुपादापरिनिब्बानन्ति चतूसु उपादानेसु अञ्‍ञतरेनापि कञ्‍चि धम्मं अग्गहेत्वा पवत्तं अरहत्तफलं अनुपादापरिनिब्बानन्ति कथेन्ति। तञ्हि न च उपादानसम्पयुत्तं हुत्वा कञ्‍चि धम्मं उपादियति, किलेसानञ्‍च परिनिब्बुतन्ते जातत्ता परिनिब्बानन्ति वुच्‍चति। पच्‍चयूपादानवादिनो पन अनुपादापरिनिब्बानन्ति अप्पच्‍चयपरिनिब्बानं। पच्‍चयवसेन अनुप्पन्‍नं असङ्खतं अमतधातुमेव अनुपादापरिनिब्बानन्ति कथेन्ति। अयं अन्तो, अयं कोटि, अयं निट्ठा। अप्पच्‍चयपरिनिब्बानं पत्तस्स हि ब्रह्मचरियवासो मत्थकं पत्तो नाम होति, तस्मा थेरो ‘‘अनुपादापरिनिब्बानत्थ’’न्ति आह। अथ नं अनुयुञ्‍जन्तो आयस्मा सारिपुत्तो ‘‘किं नु खो, आवुसो, सीलविसुद्धि अनुपादापरिनिब्बान’’न्ति पुन पुच्छं आरभि।

    Kimatthaṃcarahāvusoti yadi sīlavisuddhiādīnaṃ atthāya brahmacariyaṃ na vussati, atha kimatthaṃ vussatīti pucchi. Anupādāparinibbānatthaṃ kho, āvusoti ettha anupādāparinibbānaṃ nāma appaccayaparinibbānaṃ. Dvedhā upādānāni gahaṇūpādānañca paccayūpādānañca. Gahaṇūpādānaṃ nāma kāmupādānādikaṃ catubbidhaṃ, paccayūpādānaṃ nāma avijjāpaccayā saṅkhārāti evaṃ vuttapaccayā. Tattha gahaṇūpādānavādino ācariyā anupādāparinibbānanti catūsu upādānesu aññatarenāpi kañci dhammaṃ aggahetvā pavattaṃ arahattaphalaṃ anupādāparinibbānanti kathenti. Tañhi na ca upādānasampayuttaṃ hutvā kañci dhammaṃ upādiyati, kilesānañca parinibbutante jātattā parinibbānanti vuccati. Paccayūpādānavādino pana anupādāparinibbānanti appaccayaparinibbānaṃ. Paccayavasena anuppannaṃ asaṅkhataṃ amatadhātumeva anupādāparinibbānanti kathenti. Ayaṃ anto, ayaṃ koṭi, ayaṃ niṭṭhā. Appaccayaparinibbānaṃ pattassa hi brahmacariyavāso matthakaṃ patto nāma hoti, tasmā thero ‘‘anupādāparinibbānattha’’nti āha. Atha naṃ anuyuñjanto āyasmā sāriputto ‘‘kiṃ nu kho, āvuso, sīlavisuddhi anupādāparinibbāna’’nti puna pucchaṃ ārabhi.

    २५८. थेरोपि सब्बपरिवत्तेसु तथेव पटिक्खिपित्वा परियोसाने दोसं दस्सेन्तो सीलविसुद्धिं चे, आवुसोतिआदिमाह। तत्थ पञ्‍ञपेय्याति यदि पञ्‍ञपेय्य। सउपादानंयेव समानं अनुपादापरिनिब्बानं पञ्‍ञपेय्याति सङ्गहणधम्ममेव निग्गहणधम्मं सप्पच्‍चयधम्ममेव अप्पच्‍चयधम्मं सङ्खतधम्ममेव असङ्खतधम्मन्ति पञ्‍ञपेय्याति अत्थो। ञाणदस्सनविसुद्धियं पन सप्पच्‍चयधम्ममेव अप्पच्‍चयधम्मं सङ्खतधम्ममेव असङ्खतधम्मन्ति पञ्‍ञपेय्याति अयमेव अत्थो गहेतब्बो। पुथुज्‍जनो हि, आवुसोति एत्थ वट्टानुगतो लोकियबालपुथुज्‍जनो दट्ठब्बो। सो हि चतुपारिसुद्धिसीलमत्तस्सापि अभावतो सब्बसो अञ्‍ञत्र इमेहि धम्मेहि। तेन हीति येन कारणेन एकच्‍चे पण्डिता उपमाय अत्थं जानन्ति, तेन कारणेन उपमं ते करिस्सामीति अत्थो।

    258. Theropi sabbaparivattesu tatheva paṭikkhipitvā pariyosāne dosaṃ dassento sīlavisuddhiṃ ce, āvusotiādimāha. Tattha paññapeyyāti yadi paññapeyya. Saupādānaṃyeva samānaṃ anupādāparinibbānaṃ paññapeyyāti saṅgahaṇadhammameva niggahaṇadhammaṃ sappaccayadhammameva appaccayadhammaṃ saṅkhatadhammameva asaṅkhatadhammanti paññapeyyāti attho. Ñāṇadassanavisuddhiyaṃ pana sappaccayadhammameva appaccayadhammaṃ saṅkhatadhammameva asaṅkhatadhammanti paññapeyyāti ayameva attho gahetabbo. Puthujjano hi, āvusoti ettha vaṭṭānugato lokiyabālaputhujjano daṭṭhabbo. So hi catupārisuddhisīlamattassāpi abhāvato sabbaso aññatra imehi dhammehi. Tena hīti yena kāraṇena ekacce paṇḍitā upamāya atthaṃ jānanti, tena kāraṇena upamaṃ te karissāmīti attho.

    सत्तरथविनीतवण्णना

    Sattarathavinītavaṇṇanā

    २५९. सत्त रथविनीतानीति विनीतअस्साजानिययुत्ते सत्त रथे। यावदेव, चित्तविसुद्धत्थाति , आवुसो, अयं सीलविसुद्धि नाम, यावदेव, चित्तविसुद्धत्था। चित्तविसुद्धत्थाति निस्सक्‍कवचनमेतं। अयं पनेत्थ अत्थो, यावदेव, चित्तविसुद्धिसङ्खाता अत्था, ताव अयं सीलविसुद्धि नाम इच्छितब्बा। या पन अयं चित्तविसुद्धि, एसा सीलविसुद्धिया अत्थो, अयं कोटि, इदं परियोसानं, चित्तविसुद्धियं ठितस्स हि सीलविसुद्धिकिच्‍चं कतं नाम होतीति। एस नयो सब्बपदेसु।

    259.Sattarathavinītānīti vinītaassājāniyayutte satta rathe. Yāvadeva, cittavisuddhatthāti , āvuso, ayaṃ sīlavisuddhi nāma, yāvadeva, cittavisuddhatthā. Cittavisuddhatthāti nissakkavacanametaṃ. Ayaṃ panettha attho, yāvadeva, cittavisuddhisaṅkhātā atthā, tāva ayaṃ sīlavisuddhi nāma icchitabbā. Yā pana ayaṃ cittavisuddhi, esā sīlavisuddhiyā attho, ayaṃ koṭi, idaṃ pariyosānaṃ, cittavisuddhiyaṃ ṭhitassa hi sīlavisuddhikiccaṃ kataṃ nāma hotīti. Esa nayo sabbapadesu.

    इदं पनेत्थ ओपम्मसंसन्दनं – राजा पसेनदि कोसलो विय हि जरामरणभीरुको योगावचरो दट्ठब्बो। सावत्थिनगरं विय सक्‍कायनगरं, साकेतनगरं विय निब्बाननगरं, रञ्‍ञो साकेते वड्ढिआवहस्स सीघं गन्त्वा पापुणितब्बस्स अच्‍चायिकस्स किच्‍चस्स उप्पादकालो विय योगिनो अनभिसमेतानं चतुन्‍नं अरियसच्‍चानं अभिसमयकिच्‍चस्स उप्पादकालो। सत्त रथविनीतानि विय सत्त विसुद्धियो, पठमं रथविनीतं आरुळ्हकालो विय सीलविसुद्धियं ठितकालो, पठमरथविनीतादीहि दुतियादीनि आरुळ्हकालो विय सीलविसुद्धिआदीहि चित्तविसुद्धिआदीसु ठितकालो। सत्तमेन रथविनीतेन साकेते अन्तेपुरद्वारे ओरुय्ह उपरिपासादे ञातिमित्तगणपरिवुतस्स सुरसभोजनपरिभोगकालो विय योगिनो ञाणदस्सनविसुद्धिया सब्बकिलेसे खेपेत्वा धम्मवरपासादं आरुय्ह परोपण्णासकुसलधम्मपरिवारस्स निब्बानारम्मणं फलसमापत्तिं अप्पेत्वा निरोधसयने निसिन्‍नस्स लोकुत्तरसुखानुभवनकालो दट्ठब्बो।

    Idaṃ panettha opammasaṃsandanaṃ – rājā pasenadi kosalo viya hi jarāmaraṇabhīruko yogāvacaro daṭṭhabbo. Sāvatthinagaraṃ viya sakkāyanagaraṃ, sāketanagaraṃ viya nibbānanagaraṃ, rañño sākete vaḍḍhiāvahassa sīghaṃ gantvā pāpuṇitabbassa accāyikassa kiccassa uppādakālo viya yogino anabhisametānaṃ catunnaṃ ariyasaccānaṃ abhisamayakiccassa uppādakālo. Satta rathavinītāni viya satta visuddhiyo, paṭhamaṃ rathavinītaṃ āruḷhakālo viya sīlavisuddhiyaṃ ṭhitakālo, paṭhamarathavinītādīhi dutiyādīni āruḷhakālo viya sīlavisuddhiādīhi cittavisuddhiādīsu ṭhitakālo. Sattamena rathavinītena sākete antepuradvāre oruyha uparipāsāde ñātimittagaṇaparivutassa surasabhojanaparibhogakālo viya yogino ñāṇadassanavisuddhiyā sabbakilese khepetvā dhammavarapāsādaṃ āruyha paropaṇṇāsakusaladhammaparivārassa nibbānārammaṇaṃ phalasamāpattiṃ appetvā nirodhasayane nisinnassa lokuttarasukhānubhavanakālo daṭṭhabbo.

    इति आयस्मन्तं पुण्णं दसकथावत्थुलाभिं धम्मसेनापतिसारिपुत्तत्थेरो सत्त विसुद्धियो पुच्छि। आयस्मा पुण्णो दस कथावत्थूनि विस्सज्‍जेसि। एवं पुच्छन्तो पन धम्मसेनापति किं जानित्वा पुच्छि, उदाहु अजानित्वा? तित्थकुसलो वा पन हुत्वा विसयस्मिं पुच्छि, उदाहु अतित्थकुसलो हुत्वा अविसयस्मिं? पुण्णत्थेरोपि च किं जानित्वा विस्सज्‍जेसि, उदाहु अजानित्वा? तित्थकुसलो वा पन हुत्वा विसयस्मिं विस्सज्‍जेसि, उदाहु अतित्थकुसलो हुत्वा अविसयेति? जानित्वा तित्थकुसलो हुत्वा विसये पुच्छीति हि वदमानो धम्मसेनापतिंयेव वदेय्य। जानित्वा तित्थकुसलो हुत्वा विसये विस्सज्‍जेसीति वदमानो पुण्णत्थेरंयेव वदेय्य। यञ्हि विसुद्धीसु संखित्तं, तं कथावत्थूसु वित्थिण्णं। यं कथावत्थूसु संखित्तं, तं विसुद्धीसु वित्थिण्णं। तदमिना नयेन वेदितब्बं।

    Iti āyasmantaṃ puṇṇaṃ dasakathāvatthulābhiṃ dhammasenāpatisāriputtatthero satta visuddhiyo pucchi. Āyasmā puṇṇo dasa kathāvatthūni vissajjesi. Evaṃ pucchanto pana dhammasenāpati kiṃ jānitvā pucchi, udāhu ajānitvā? Titthakusalo vā pana hutvā visayasmiṃ pucchi, udāhu atitthakusalo hutvā avisayasmiṃ? Puṇṇattheropi ca kiṃ jānitvā vissajjesi, udāhu ajānitvā? Titthakusalo vā pana hutvā visayasmiṃ vissajjesi, udāhu atitthakusalo hutvā avisayeti? Jānitvā titthakusalo hutvā visaye pucchīti hi vadamāno dhammasenāpatiṃyeva vadeyya. Jānitvā titthakusalo hutvā visaye vissajjesīti vadamāno puṇṇattheraṃyeva vadeyya. Yañhi visuddhīsu saṃkhittaṃ, taṃ kathāvatthūsu vitthiṇṇaṃ. Yaṃ kathāvatthūsu saṃkhittaṃ, taṃ visuddhīsu vitthiṇṇaṃ. Tadaminā nayena veditabbaṃ.

    विसुद्धीसु हि एका सीलविसुद्धि चत्तारि कथावत्थूनि हुत्वा आगता अप्पिच्छकथा सन्तुट्ठिकथा असंसग्गकथा, सीलकथाति। एका चित्तविसुद्धि तीणि कथावत्थूनि हुत्वा आगता – पविवेककथा, वीरियारम्भकथा, समाधिकथाति, एवं ताव यं विसुद्धीसु संखित्तं, तं कथावत्थूसु वित्थिण्णं। कथावत्थूसु पन एका पञ्‍ञाकथा पञ्‍च विसुद्धियो हुत्वा आगता – दिट्ठिविसुद्धि, कङ्खावितरणविसुद्धि, मग्गामग्गञाणदस्सनविसुद्धि, पटिपदाञाणदस्सनविसुद्धि, ञाणदस्सनविसुद्धीति, एवं यं कथावत्थूसु संखित्तं, तं विसुद्धीसु वित्थिण्णं। तस्मा सारिपुत्तत्थेरो सत्त विसुद्धियो पुच्छन्तो न अञ्‍ञं पुच्छि, दस कथावत्थूनियेव पुच्छि। पुण्णत्थेरोपि सत्त विसुद्धियो विस्सज्‍जेन्तो न अञ्‍ञं विस्सज्‍जेसि, दस कथावत्थूनियेव विस्सज्‍जेसीति। इति उभोपेते जानित्वा तित्थकुसला हुत्वा विसयेव पञ्हं पुच्छिंसु चेव विस्सज्‍जेसुं चाति वेदितब्बो।

    Visuddhīsu hi ekā sīlavisuddhi cattāri kathāvatthūni hutvā āgatā appicchakathā santuṭṭhikathā asaṃsaggakathā, sīlakathāti. Ekā cittavisuddhi tīṇi kathāvatthūni hutvā āgatā – pavivekakathā, vīriyārambhakathā, samādhikathāti, evaṃ tāva yaṃ visuddhīsu saṃkhittaṃ, taṃ kathāvatthūsu vitthiṇṇaṃ. Kathāvatthūsu pana ekā paññākathā pañca visuddhiyo hutvā āgatā – diṭṭhivisuddhi, kaṅkhāvitaraṇavisuddhi, maggāmaggañāṇadassanavisuddhi, paṭipadāñāṇadassanavisuddhi, ñāṇadassanavisuddhīti, evaṃ yaṃ kathāvatthūsu saṃkhittaṃ, taṃ visuddhīsu vitthiṇṇaṃ. Tasmā sāriputtatthero satta visuddhiyo pucchanto na aññaṃ pucchi, dasa kathāvatthūniyeva pucchi. Puṇṇattheropi satta visuddhiyo vissajjento na aññaṃ vissajjesi, dasa kathāvatthūniyeva vissajjesīti. Iti ubhopete jānitvā titthakusalā hutvā visayeva pañhaṃ pucchiṃsu ceva vissajjesuṃ cāti veditabbo.

    २६०. को नामो आयस्माति न थेरो तस्स नामं न जानाति। जानन्तोयेव पन सम्मोदितुं लभिस्सामीति पुच्छि। कथञ्‍च पनायस्मन्तन्ति इदं पन थेरो सम्मोदमानो आह। मन्ताणिपुत्तोति मन्ताणिया ब्राह्मणिया पुत्तो। यथा तन्ति एत्थ न्ति निपातमत्तं, यथा सुतवता सावकेन ब्याकातब्बा, एवमेव ब्याकताति अयमेत्थ सङ्खेपत्थो। अनुमस्स अनुमस्साति दस कथावत्थूनि ओगाहेत्वा अनुपविसित्वा। चेलण्डुपकेनाति एत्थ चेलं वुच्‍चति वत्थं, अण्डुपकं चुम्बटकं। वत्थचुम्बटकं सीसे कत्वा आयस्मन्तं तत्थ निसीदापेत्वा परिहरन्तापि सब्रह्मचारी दस्सनाय लभेय्युं, एवं लद्धदस्सनम्पि तेसं लाभायेवाति अट्ठानपरिकप्पेन अभिण्हदस्सनस्स उपायं दस्सेसि। एवं अपरिहरन्तेन हि पञ्हं वा पुच्छितुकामेन धम्मं वा सोतुकामेन ‘‘थेरो कत्थ ठितो कत्थ निसिन्‍नो’’ति परियेसन्तेन चरितब्बं होति। एवं परिहरन्ता पन इच्छितिच्छितक्खणेयेव सीसतो ओरोपेत्वा महारहे आसने निसीदापेत्वा सक्‍का होन्ति पञ्हं वा पुच्छितुं धम्मं वा सोतुं। इति अट्ठानपरिकप्पेन अभिण्हदस्सनस्स उपायं दस्सेसि।

    260.Ko nāmo āyasmāti na thero tassa nāmaṃ na jānāti. Jānantoyeva pana sammodituṃ labhissāmīti pucchi. Kathañca panāyasmantanti idaṃ pana thero sammodamāno āha. Mantāṇiputtoti mantāṇiyā brāhmaṇiyā putto. Yathā tanti ettha tanti nipātamattaṃ, yathā sutavatā sāvakena byākātabbā, evameva byākatāti ayamettha saṅkhepattho. Anumassa anumassāti dasa kathāvatthūni ogāhetvā anupavisitvā. Celaṇḍupakenāti ettha celaṃ vuccati vatthaṃ, aṇḍupakaṃ cumbaṭakaṃ. Vatthacumbaṭakaṃ sīse katvā āyasmantaṃ tattha nisīdāpetvā pariharantāpi sabrahmacārī dassanāya labheyyuṃ, evaṃ laddhadassanampi tesaṃ lābhāyevāti aṭṭhānaparikappena abhiṇhadassanassa upāyaṃ dassesi. Evaṃ apariharantena hi pañhaṃ vā pucchitukāmena dhammaṃ vā sotukāmena ‘‘thero kattha ṭhito kattha nisinno’’ti pariyesantena caritabbaṃ hoti. Evaṃ pariharantā pana icchiticchitakkhaṇeyeva sīsato oropetvā mahārahe āsane nisīdāpetvā sakkā honti pañhaṃ vā pucchituṃ dhammaṃ vā sotuṃ. Iti aṭṭhānaparikappena abhiṇhadassanassa upāyaṃ dassesi.

    सारिपुत्तोति च पन मन्ति सारिया ब्राह्मणिया पुत्तोति च पन एवं मं सब्रह्मचारी जानन्ति। सत्थुकप्पेनाति सत्थुसदिसेन। इति एकपदेनेव आयस्मा पुण्णो सारिपुत्तत्थेरं चन्दमण्डलं आहच्‍च ठपेन्तो विय उक्खिपि। थेरस्स हि इमस्मिं ठाने एकन्तधम्मकथिकभावो पाकटो अहोसि। अमच्‍चञ्हि पुरोहितं महन्तोति वदमानो राजसदिसोति वदेय्य, गोणं हत्थिप्पमाणोति, वापिं समुद्दप्पमाणोति, आलोकं चन्दिमसूरियालोकप्पमाणोति, इतो परं एतेसं महन्तभावकथा नाम नत्थि। सावकम्पि महाति वदन्तो सत्थुपटिभागोति वदेय्य, इतो परं तस्स महन्तभावकथा नाम नत्थि। इच्‍चायस्मा पुण्णो एकपदेनेव थेरं चन्दमण्डलं आहच्‍च ठपेन्तो विय उक्खिपि।

    Sāriputtoti ca pana manti sāriyā brāhmaṇiyā puttoti ca pana evaṃ maṃ sabrahmacārī jānanti. Satthukappenāti satthusadisena. Iti ekapadeneva āyasmā puṇṇo sāriputtattheraṃ candamaṇḍalaṃ āhacca ṭhapento viya ukkhipi. Therassa hi imasmiṃ ṭhāne ekantadhammakathikabhāvo pākaṭo ahosi. Amaccañhi purohitaṃ mahantoti vadamāno rājasadisoti vadeyya, goṇaṃ hatthippamāṇoti, vāpiṃ samuddappamāṇoti, ālokaṃ candimasūriyālokappamāṇoti, ito paraṃ etesaṃ mahantabhāvakathā nāma natthi. Sāvakampi mahāti vadanto satthupaṭibhāgoti vadeyya, ito paraṃ tassa mahantabhāvakathā nāma natthi. Iccāyasmā puṇṇo ekapadeneva theraṃ candamaṇḍalaṃ āhacca ṭhapento viya ukkhipi.

    एत्तकम्पि नो नप्पटिभासेय्याति पटिसम्भिदापत्तस्स अप्पटिभानं नाम नत्थि। या पनायं उपमा आहटा, तं न आहरेय्याम, अत्थमेव कथेय्याम। उपमा हि अजानन्तानं आहरीयतीति अयमेत्थ अधिप्पायो। अट्ठकथायं पन इदम्पि पटिक्खिपित्वा उपमा नाम बुद्धानम्पि सन्तिके आहरीयति, थेरं पनेस अपचायमानो एवमाहाति।

    Ettakampi no nappaṭibhāseyyāti paṭisambhidāpattassa appaṭibhānaṃ nāma natthi. Yā panāyaṃ upamā āhaṭā, taṃ na āhareyyāma, atthameva katheyyāma. Upamā hi ajānantānaṃ āharīyatīti ayamettha adhippāyo. Aṭṭhakathāyaṃ pana idampi paṭikkhipitvā upamā nāma buddhānampi santike āharīyati, theraṃ panesa apacāyamāno evamāhāti.

    अनुमस्स अनुमस्स पुच्छिताति दस कथावत्थूनि ओगाहेत्वा ओगाहेत्वा पुच्छिता। किं पन पञ्हस्स पुच्छनं भारियं, उदाहु विस्सज्‍जनन्ति? उग्गहेत्वा पुच्छनं नो भारियं, विस्सज्‍जनं पन भारियं। सहेतुकं वा सकारणं कत्वा पुच्छनम्पि विस्सज्‍जनम्पि भारियमेव। समनुमोदिंसूति समचित्ता हुत्वा अनुमोदिंसु। इति यथानुसन्धिनाव देसना निट्ठिताति।

    Anumassa anumassa pucchitāti dasa kathāvatthūni ogāhetvā ogāhetvā pucchitā. Kiṃ pana pañhassa pucchanaṃ bhāriyaṃ, udāhu vissajjananti? Uggahetvā pucchanaṃ no bhāriyaṃ, vissajjanaṃ pana bhāriyaṃ. Sahetukaṃ vā sakāraṇaṃ katvā pucchanampi vissajjanampi bhāriyameva. Samanumodiṃsūti samacittā hutvā anumodiṃsu. Iti yathānusandhināva desanā niṭṭhitāti.

    पपञ्‍चसूदनिया मज्झिमनिकायट्ठकथाय

    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

    रथविनीतसुत्तवण्णना निट्ठिता।

    Rathavinītasuttavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ४. रथविनीतसुत्तं • 4. Rathavinītasuttaṃ

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ४. रथविनीतसुत्तवण्णना • 4. Rathavinītasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact