Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ४. रथविनीतसुत्तवण्णना

    4. Rathavinītasuttavaṇṇanā

    २५२. महागोविन्देन परिग्गहितताकित्तनं तदा मगधराजेन परिग्गहितूपलक्खणं। तस्स हि सो पुरोहितो। महागोविन्दोति पुरातनो एको मगधराजाति केचि। गय्हतीति गहो, राजूनं गहो राजगहं। नगर-सद्दापेक्खाय नपुंसकनिद्देसो। अञ्‍ञेपेत्थ पकारेति राजूहि दिस्वा सम्मा पतिट्ठापितत्ता तेसं गहं गेहभूतन्तिपि राजगहं। आरक्खसम्पत्तिआदिना अनत्थुप्पत्तिहेतुताय उपगतानं पटिराजूनं गहं गहभूतन्तिपि राजगहं, आरामरामणीयकादीहि राजते, निवाससुखतादिना सत्तेहि ममत्तवसेन गय्हति, परिग्गय्हतीति वा राजगहन्ति एवमादिके पकारे। बुद्धकाले च चक्‍कवत्तिकाले चाति इदं येभुय्यवसेन वुत्तं। वेळूहि परिक्खित्तं अहोसि, न पन केवलं कट्ठकपवनमेव। रञ्‍ञो उय्यानकाले पतिट्ठापितअट्टालकवसेन अट्टालकयुत्तं

    252. Mahāgovindena pariggahitatākittanaṃ tadā magadharājena pariggahitūpalakkhaṇaṃ. Tassa hi so purohito. Mahāgovindoti purātano eko magadharājāti keci. Gayhatīti gaho, rājūnaṃ gaho rājagahaṃ. Nagara-saddāpekkhāya napuṃsakaniddeso. Aññepettha pakāreti rājūhi disvā sammā patiṭṭhāpitattā tesaṃ gahaṃ gehabhūtantipi rājagahaṃ. Ārakkhasampattiādinā anatthuppattihetutāya upagatānaṃ paṭirājūnaṃ gahaṃ gahabhūtantipi rājagahaṃ, ārāmarāmaṇīyakādīhi rājate, nivāsasukhatādinā sattehi mamattavasena gayhati, pariggayhatīti vā rājagahanti evamādike pakāre. Buddhakāle ca cakkavattikāle cāti idaṃ yebhuyyavasena vuttaṃ. Veḷūhi parikkhittaṃ ahosi, na pana kevalaṃ kaṭṭhakapavanameva. Rañño uyyānakāle patiṭṭhāpitaaṭṭālakavasena aṭṭālakayuttaṃ.

    जननं जाति, जातिया भूमि जातिभूमं, जायि वा महाबोधिसत्तो एत्थाभि जाति, सा एव भूमीति जातिभूमं, सा इमेसं निवासोति जातिभूमकाति आह ‘‘जातिभूमकाति जातिभूमिवासिनो’’ति। कस्स पनायं जातिभूमीति आह ‘‘तं खो पना’’तिआदि। तेन अनञ्‍ञसाधारणाय जातिया अधिप्पेतत्ता सदेवके लोके सुपाकटभावतो विसेसनेन विनापि विसिट्ठविसयोव इध जाति-सद्दो विञ्‍ञायतीति दस्सेति। तेनाह ‘‘सब्बञ्‍ञुबोधिसत्तस्स जातट्ठानसाकियजनपदो’’ति। तत्थपि कपिलवत्थुसन्‍निस्सयो पदेसोति आह ‘‘कपिलवत्थाहारो’’ति।

    Jananaṃ jāti, jātiyā bhūmi jātibhūmaṃ, jāyi vā mahābodhisatto etthābhi jāti, sā eva bhūmīti jātibhūmaṃ, sā imesaṃ nivāsoti jātibhūmakāti āha ‘‘jātibhūmakāti jātibhūmivāsino’’ti. Kassa panāyaṃ jātibhūmīti āha ‘‘taṃ kho panā’’tiādi. Tena anaññasādhāraṇāya jātiyā adhippetattā sadevake loke supākaṭabhāvato visesanena vināpi visiṭṭhavisayova idha jāti-saddo viññāyatīti dasseti. Tenāha ‘‘sabbaññubodhisattassa jātaṭṭhānasākiyajanapado’’ti. Tatthapi kapilavatthusannissayo padesoti āha ‘‘kapilavatthāhāro’’ti.

    गरुधम्मभाववण्णना

    Garudhammabhāvavaṇṇanā

    साकियमण्डलस्साति साकियराजसमूहस्स। दसन्‍नं अप्पिच्छकथादीनं वत्थु दसकथावत्थु, अप्पिच्छतादि। तत्थ सुप्पतिट्ठितताय तस्स लाभी दसकथावत्थुलाभी। तत्थाति दसकथावत्थुस्मिं।

    Sākiyamaṇḍalassāti sākiyarājasamūhassa. Dasannaṃ appicchakathādīnaṃ vatthu dasakathāvatthu, appicchatādi. Tattha suppatiṭṭhitatāya tassa lābhī dasakathāvatthulābhī. Tatthāti dasakathāvatthusmiṃ.

    गरुकरणीयताय धम्मो गरु एतस्साति धम्मगरु, तस्स भावो धम्मगरुता, ताय। ‘‘अज्झासयेन वेदितब्बो’’ति वत्वा न केवलं अज्झासयेनेव, अथ खो कायवचीपयोगेहिपि वेदितब्बोति दस्सेन्तो ‘‘धम्मगरुतायेव ही’’तिआदिमाह। तियामरत्तिं धम्मकथं कत्वाति एत्थ ‘‘कुम्भकारस्स निवेसने तियामरत्तिं वसन्तो धम्मकथं कत्वा’’ति एवं वचनसेसवसेन अत्थो वेदितब्बो। अञ्‍ञथा यथालाभवसेन अत्थे गय्हमाने तियामरत्तिं धम्मकथा कताति आपज्‍जति, न च तं अत्थि। वक्खति हि ‘‘बहुदेव रत्तिन्ति दियड्ढयाममत्त’’न्ति। दसबलादिगुणविसेसा विय धम्मगारवहेतुका परहितपटिपत्तिपि सब्बबुद्धानं मज्झे भिन्‍नसुवण्णं विय सदिसा एवाति इमस्स भगवतो धम्मगारवकित्तने ‘‘कस्सपोपि भगवा’’तिआदिना कस्सपभगवतो धम्मगारवं दस्सेति।

    Garukaraṇīyatāya dhammo garu etassāti dhammagaru, tassa bhāvo dhammagarutā, tāya. ‘‘Ajjhāsayena veditabbo’’ti vatvā na kevalaṃ ajjhāsayeneva, atha kho kāyavacīpayogehipi veditabboti dassento ‘‘dhammagarutāyeva hī’’tiādimāha. Tiyāmarattiṃ dhammakathaṃ katvāti ettha ‘‘kumbhakārassa nivesane tiyāmarattiṃ vasanto dhammakathaṃ katvā’’ti evaṃ vacanasesavasena attho veditabbo. Aññathā yathālābhavasena atthe gayhamāne tiyāmarattiṃ dhammakathā katāti āpajjati, na ca taṃ atthi. Vakkhati hi ‘‘bahudeva rattinti diyaḍḍhayāmamatta’’nti. Dasabalādiguṇavisesā viya dhammagāravahetukā parahitapaṭipattipi sabbabuddhānaṃ majjhe bhinnasuvaṇṇaṃ viya sadisā evāti imassa bhagavato dhammagāravakittane ‘‘kassapopi bhagavā’’tiādinā kassapabhagavato dhammagāravaṃ dasseti.

    चारिकं निक्खमीति जनपदचारिकं चरितुं निक्खमि। जनपदचारिकाय अकाले निक्खन्तत्ता कोसलराजादयो वारेतुं आरभिंसु। पवारेत्वा हि चरणं बुद्धाचिण्णं। पुण्णाय सम्मापटिपत्तिं पच्‍चासीसन्तो भगवा ‘‘किं मे करिस्ससी’’ति आह।

    Cārikaṃ nikkhamīti janapadacārikaṃ carituṃ nikkhami. Janapadacārikāya akāle nikkhantattā kosalarājādayo vāretuṃ ārabhiṃsu. Pavāretvā hi caraṇaṃ buddhāciṇṇaṃ. Puṇṇāya sammāpaṭipattiṃ paccāsīsanto bhagavā ‘‘kiṃ me karissasī’’ti āha.

    अनहातोवाति धम्मसवनुस्सुक्‍केन सायन्हे बुद्धाचिण्णं न्हानं अकत्वाव। अत्तहितपरहितपटिपत्तीसु एकिस्सा द्विन्‍नञ्‍च अत्थितासिद्धा चतुब्बिधता पटिपत्तिकता एव नाम होतीति वुत्तं ‘‘पटिपन्‍नको च नाम…पे॰… चतुब्बिधो होती’’ति। पटिक्खेपपुब्बकोपि हि पटिपन्‍नो अत्थतो पटिपन्‍नत्थो एवाति। कामं अत्तहिताय पटिपन्‍नो ताय सम्मापटिपत्तिया सासनं सोभति, न पन सासनं वड्ढेति अप्पोस्सुक्‍कभावतो, न च कारुणिकस्स भगवतो सब्बथा मनोरथं पूरेति। तथा हि भगवा पठमबोधियं एकसट्ठिया च अरहन्तेसु जातेसु – ‘‘चरथ, भिक्खवे, बहुजनहिताया’’तिआदिना (दी॰ नि॰ २.८६-८८; महाव॰ ३२) भिक्खू परहितपटिपत्तियं नियोजेसि। तेन वुत्तं ‘‘एवरूपं भिक्खुं भगवा न पुच्छति, कस्मा? न मय्हं सासनस्स वुड्ढिपक्खे ठितो’’ति।

    Anahātovāti dhammasavanussukkena sāyanhe buddhāciṇṇaṃ nhānaṃ akatvāva. Attahitaparahitapaṭipattīsu ekissā dvinnañca atthitāsiddhā catubbidhatā paṭipattikatā eva nāma hotīti vuttaṃ ‘‘paṭipannako ca nāma…pe… catubbidho hotī’’ti. Paṭikkhepapubbakopi hi paṭipanno atthato paṭipannattho evāti. Kāmaṃ attahitāya paṭipanno tāya sammāpaṭipattiyā sāsanaṃ sobhati, na pana sāsanaṃ vaḍḍheti appossukkabhāvato, na ca kāruṇikassa bhagavato sabbathā manorathaṃ pūreti. Tathā hi bhagavā paṭhamabodhiyaṃ ekasaṭṭhiyā ca arahantesu jātesu – ‘‘caratha, bhikkhave, bahujanahitāyā’’tiādinā (dī. ni. 2.86-88; mahāva. 32) bhikkhū parahitapaṭipattiyaṃ niyojesi. Tena vuttaṃ ‘‘evarūpaṃ bhikkhuṃ bhagavā na pucchati, kasmā? Na mayhaṃ sāsanassa vuḍḍhipakkhe ṭhito’’ti.

    समुदायो अप्पकेन ऊनोपि अनूनो विय होतीति बाकुलत्थेरं चतुत्थरासितो बहि कत्वापि ‘‘असीतिमहाथेरा विया’’ति वुत्तं। असीतिमहाथेरसमञ्‍ञा वा अवयवेपि अट्ठसमापत्तिसामञ्‍ञा विय दट्ठब्बा। ईदिसे ठाने बहूनं एकतो कथनं महता कण्ठेन च कथनं सत्थु चित्ताराधनमेवाति तेहि भिक्खूहि तथा पटिपन्‍नन्ति दस्सेन्तो ‘‘ते भिक्खू मेघसद्दं सुत्वा’’तिआदिमाह। गुणसम्भावनायाति वक्खमानगुणहेतुकाय सम्भावनाय सम्भावितो, न येन केनचि किच्‍चसमत्थतादिना।

    Samudāyo appakena ūnopi anūno viya hotīti bākulattheraṃ catuttharāsito bahi katvāpi ‘‘asītimahātherā viyā’’ti vuttaṃ. Asītimahātherasamaññā vā avayavepi aṭṭhasamāpattisāmaññā viya daṭṭhabbā. Īdise ṭhāne bahūnaṃ ekato kathanaṃ mahatā kaṇṭhena ca kathanaṃ satthu cittārādhanamevāti tehi bhikkhūhi tathā paṭipannanti dassento ‘‘te bhikkhū meghasaddaṃ sutvā’’tiādimāha. Guṇasambhāvanāyāti vakkhamānaguṇahetukāya sambhāvanāya sambhāvito, na yena kenaci kiccasamatthatādinā.

    गरुधम्मभाववण्णना निट्ठिता।

    Garudhammabhāvavaṇṇanā niṭṭhitā.

    अप्पिच्छतादिवण्णना

    Appicchatādivaṇṇanā

    अप्प-सद्दस्स परित्तपरियायतं मनसि कत्वा आह ‘‘ब्यञ्‍जनं सावसेसं विया’’ति। तेनाह ‘‘न हि तस्सा’’तिआदि। अप्प-सद्दो पनेत्थ अभावत्थोति सक्‍का विञ्‍ञातुं ‘‘अप्पाबाधतञ्‍च सञ्‍जानामी’’तिआदीसु (म॰ नि॰ १.२२५; २.१३४) विय।

    Appa-saddassa parittapariyāyataṃ manasi katvā āha ‘‘byañjanaṃ sāvasesaṃ viyā’’ti. Tenāha ‘‘na hi tassā’’tiādi. Appa-saddo panettha abhāvatthoti sakkā viññātuṃ ‘‘appābādhatañca sañjānāmī’’tiādīsu (ma. ni. 1.225; 2.134) viya.

    अत्रिच्छता नाम (अ॰ नि॰ टी॰ १.१.६३) अत्र अत्र इच्छाति कत्वा। असन्तगुणसम्भावनताति अत्तनि अविज्‍जमानं गुणानं विज्‍जमानानं विय परेसं पकासना। सद्धोति मं जनो जानातूति वत्तपटिपत्तिकारकविसेसलाभीति जानातु ‘‘वत्तपटिपत्तिआपाथकज्झायिता’’ति एवमादिना। सन्तगुणसम्भावनाति इच्छाचारे ठत्वा अत्तनि विज्‍जमानसीलधुतधम्मादिगुणविभावना। तादिसस्स हि पटिग्गहणे अमत्तञ्‍ञुतापि होति।

    Atricchatā nāma (a. ni. ṭī. 1.1.63) atra atra icchāti katvā. Asantaguṇasambhāvanatāti attani avijjamānaṃ guṇānaṃ vijjamānānaṃ viya paresaṃ pakāsanā. Saddhoti maṃ jano jānātūti vattapaṭipattikārakavisesalābhīti jānātu ‘‘vattapaṭipattiāpāthakajjhāyitā’’ti evamādinā. Santaguṇasambhāvanāti icchācāre ṭhatvā attani vijjamānasīladhutadhammādiguṇavibhāvanā. Tādisassa hi paṭiggahaṇe amattaññutāpi hoti.

    गण्हन्तोयेव उम्मुज्‍जि अञ्‍ञेसं अजानन्तानंयेवाति अधिप्पायो।

    Gaṇhantoyeva ummujji aññesaṃ ajānantānaṃyevāti adhippāyo.

    अप्पिच्छतापधानं पुग्गलाधिट्ठानेन चतुब्बिधं इच्छापभेदं दस्सेत्वा पुनपि पुग्गलाधिट्ठानेन चतुब्बिधं इच्छापभेदं दस्सेन्तो ‘‘अपरोपि चतुब्बिधो अप्पिच्छो’’तिआदिमाह। दायकस्स वसन्ति दायकस्स चित्तवसं। देय्यधम्मस्स वसन्ति देय्यधम्मस्स अप्पबहुभावं। अत्तनो थामन्ति अत्तनो यापनमत्तकथामं।

    Appicchatāpadhānaṃ puggalādhiṭṭhānena catubbidhaṃ icchāpabhedaṃ dassetvā punapi puggalādhiṭṭhānena catubbidhaṃ icchāpabhedaṃ dassento ‘‘aparopi catubbidhoappiccho’’tiādimāha. Dāyakassa vasanti dāyakassa cittavasaṃ. Deyyadhammassa vasanti deyyadhammassa appabahubhāvaṃ. Attano thāmanti attano yāpanamattakathāmaṃ.

    एकभिक्खुपि न अञ्‍ञासि सोसानिकवत्ते सम्मदेव वुत्तित्ता। अब्बोकिण्णन्ति अविच्छेदं। दुतियो मं न जानेय्याति दुतियो सहायभूतोपि यथा मं जानितुं न सक्‍कुणेय्य, तथा सट्ठि वस्सानि निरन्तरं सुसाने वसामि, तस्मा अहं अहो सोसानिकुत्तमो

    Ekabhikkhupi na aññāsi sosānikavatte sammadeva vuttittā. Abbokiṇṇanti avicchedaṃ. Dutiyo maṃ na jāneyyāti dutiyo sahāyabhūtopi yathā maṃ jānituṃ na sakkuṇeyya, tathā saṭṭhi vassāni nirantaraṃ susāne vasāmi, tasmā ahaṃ aho sosānikuttamo.

    धम्मकथाय जनतं खोभेत्वाति लोमहंसनसाधुकारदानचेलुक्खेपादिवसेन सन्‍निपतितं इतरञ्‍च ‘‘कथं नु खो अय्यस्स सन्तिकेव धम्मं सोस्सामा’’ति कोलाहलवसेन महाजनं खोभेत्वा। गतोति ‘‘अयं सो, तेन रत्तियं धम्मकथा कता’’ति जाननभयेन परियत्तिअप्पिच्छताय परिवेणं गतो।

    Dhammakathāya janataṃ khobhetvāti lomahaṃsanasādhukāradānacelukkhepādivasena sannipatitaṃ itarañca ‘‘kathaṃ nu kho ayyassa santikeva dhammaṃ sossāmā’’ti kolāhalavasena mahājanaṃ khobhetvā. Gatoti ‘‘ayaṃ so, tena rattiyaṃ dhammakathā katā’’ti jānanabhayena pariyattiappicchatāya pariveṇaṃ gato.

    तयो कुलपुत्ता वियाति पाचीनवंसदाये समग्गवासं वुत्था तयो कुलपुत्ता विय। पहायाति पुब्बभागे तदङ्गादिवसेन पच्छा अग्गमग्गेनेव पजहित्वा।

    Tayokulaputtā viyāti pācīnavaṃsadāye samaggavāsaṃ vutthā tayo kulaputtā viya. Pahāyāti pubbabhāge tadaṅgādivasena pacchā aggamaggeneva pajahitvā.

    अप्पिच्छतादिवण्णना निट्ठिता।

    Appicchatādivaṇṇanā niṭṭhitā.

    द्वादसविधसन्तोसवण्णना

    Dvādasavidhasantosavaṇṇanā

    पकतिदुब्बलादीनं गरुचीवरादीनि नफासुभावावहानि सरीरखेदावहानि च होन्तीति पयोजनवसेन नअत्रिच्छतादिवसेन तानि परिवत्तेत्वा लहुकचीवरपरिभोगो न सन्तोसविरोधीति आह ‘‘लहुकेन यापेन्तोपि सन्तुट्ठोव होती’’ति। महग्घचीवरं, बहूनि वा चीवरानि लभित्वापि तानि विस्सज्‍जेत्वा तदञ्‍ञस्स गहणं यथासारुप्पनये ठितत्ता न सन्तोसविरोधीति आह ‘‘तेसं…पे॰… धारेन्तोपि सन्तुट्ठोव होती’’ति। एवं सेसपच्‍चयेसुपि यथाबलयथासारुप्पसन्तोसनिद्देसेसु अपिसद्दग्गहणे अधिप्पायो वेदितब्बो। यथासारुप्पसन्तोसोयेव अग्गो अलोभज्झासयस्स उक्‍कंसनतो।

    Pakatidubbalādīnaṃ garucīvarādīni naphāsubhāvāvahāni sarīrakhedāvahāni ca hontīti payojanavasena naatricchatādivasena tāni parivattetvā lahukacīvaraparibhogo na santosavirodhīti āha ‘‘lahukena yāpentopi santuṭṭhova hotī’’ti. Mahagghacīvaraṃ, bahūni vā cīvarāni labhitvāpi tāni vissajjetvā tadaññassa gahaṇaṃ yathāsāruppanaye ṭhitattā na santosavirodhīti āha ‘‘tesaṃ…pe… dhārentopi santuṭṭhova hotī’’ti. Evaṃ sesapaccayesupi yathābalayathāsāruppasantosaniddesesu apisaddaggahaṇe adhippāyo veditabbo. Yathāsāruppasantosoyeva aggo alobhajjhāsayassa ukkaṃsanato.

    द्वादसविधसन्तोसवण्णना निट्ठिता।

    Dvādasavidhasantosavaṇṇanā niṭṭhitā.

    तिविधपविवेकवण्णना

    Tividhapavivekavaṇṇanā

    एकोति एकाकी। गच्छतीति चुण्णिकइरियापथवसेन वुत्तं। चरतीति विहारतो बहि सञ्‍चारवसेन, विहरतीति दिवाविहारादिवसेन। कायविवेकोति च नेक्खम्माधिमुत्तस्स भावनानुयोगवसेन विवेकट्ठकायता, न झानविवेकमत्तं। तेनाह ‘‘नेक्खम्माभिरतान’’न्ति। परिसुद्धचित्तानन्ति नीवरणादिसंकिलेसतो विसुद्धचित्तानं। परमवोदानप्पत्तानन्ति वितक्‍कादितंतंझानपटिपक्खविगमेन परमं उत्तमं वोदानं पत्तानं। निरुपधीनन्ति किलेसुपधिआदीनं विगमेन निरुपधीनं।

    Ekoti ekākī. Gacchatīti cuṇṇikairiyāpathavasena vuttaṃ. Caratīti vihārato bahi sañcāravasena, viharatīti divāvihārādivasena. Kāyavivekoti ca nekkhammādhimuttassa bhāvanānuyogavasena vivekaṭṭhakāyatā, na jhānavivekamattaṃ. Tenāha ‘‘nekkhammābhiratāna’’nti. Parisuddhacittānanti nīvaraṇādisaṃkilesato visuddhacittānaṃ. Paramavodānappattānanti vitakkāditaṃtaṃjhānapaṭipakkhavigamena paramaṃ uttamaṃ vodānaṃ pattānaṃ. Nirupadhīnanti kilesupadhiādīnaṃ vigamena nirupadhīnaṃ.

    तिविधपविवेकवण्णना निट्ठिता।

    Tividhapavivekavaṇṇanā niṭṭhitā.

    पञ्‍चविधसंसग्गवण्णना

    Pañcavidhasaṃsaggavaṇṇanā

    संसीदति एतेनाति संसग्गो, रागो। सवनहेतुको, सवनवसेन वा पवत्तो संसग्गो सवनसंसग्गो। एस नयो सेसेसुपि। कायसंसग्गो पन कायपरामासो। इत्थी वाति वधू, युवती वा। सन्धानेतुन्ति पुब्बेनापरं घटेतुं। सोतविञ्‍ञाणवीथिवसेनाति इदं मूलभूतं सवनं सन्धाय वुत्तं, तस्स पिट्ठिवत्तकमनोद्वारिकजवनवीथीसु उप्पन्‍नोपि रागो सवनसंसग्गोयेव। दस्सनसंसग्गेपि एसेव नयो। अनित्थिगन्धबोधिसत्तो परेहि कथियमानवसेन पवत्तसवनसंसग्गस्स निदस्सनं। तिस्सदहरो अत्तना सुय्यमानवसेन। तत्थ पठमं जातके वेदितब्बन्ति इतरं दस्सेन्तो ‘‘दहरो किरा’’तिआदिमाह। कामरागेन विद्धोति रागसल्‍लेन हदये अप्पितो अन्तो अनुविद्धो।

    Saṃsīdati etenāti saṃsaggo, rāgo. Savanahetuko, savanavasena vā pavatto saṃsaggo savanasaṃsaggo. Esa nayo sesesupi. Kāyasaṃsaggo pana kāyaparāmāso. Itthī vāti vadhū, yuvatī vā. Sandhānetunti pubbenāparaṃ ghaṭetuṃ. Sotaviññāṇavīthivasenāti idaṃ mūlabhūtaṃ savanaṃ sandhāya vuttaṃ, tassa piṭṭhivattakamanodvārikajavanavīthīsu uppannopi rāgo savanasaṃsaggoyeva. Dassanasaṃsaggepi eseva nayo. Anitthigandhabodhisatto parehi kathiyamānavasena pavattasavanasaṃsaggassa nidassanaṃ. Tissadaharo attanā suyyamānavasena. Tattha paṭhamaṃ jātake veditabbanti itaraṃ dassento ‘‘daharo kirā’’tiādimāha. Kāmarāgena viddhoti rāgasallena hadaye appito anto anuviddho.

    सोति दस्सनसंसग्गो। एवं वेदितब्बोति वत्थुवसेन पाकटं करोति। तस्मिं किर गामे येभुय्येन इत्थियो अभिरूपा दस्सनीया पासादिका, तस्मा थेरो ‘‘सचे अन्तोगामे न चरिस्ससी’’ति आह। कालस्सेव पविट्ठत्ता यागुं अदासि, तस्मा यागुमेव गहेत्वा गच्छन्तं ‘‘निवत्तथ, भन्ते, भिक्खं गण्हाही’’ति आहंसु। याचित्वाति ‘‘न मयं, भन्ते, भिक्खं दातुकामा निवत्तेम, अपिच इदं भन्ते कारण’’न्ति याचित्वा।

    Soti dassanasaṃsaggo. Evaṃ veditabboti vatthuvasena pākaṭaṃ karoti. Tasmiṃ kira gāme yebhuyyena itthiyo abhirūpā dassanīyā pāsādikā, tasmā thero ‘‘sace antogāme na carissasī’’ti āha. Kālasseva paviṭṭhattā yāguṃ adāsi, tasmā yāgumeva gahetvā gacchantaṃ ‘‘nivattatha, bhante, bhikkhaṃ gaṇhāhī’’ti āhaṃsu. Yācitvāti ‘‘na mayaṃ, bhante, bhikkhaṃ dātukāmā nivattema, apica idaṃ bhante kāraṇa’’nti yācitvā.

    आदितो लपनं आलापो, वचनपटिवचनवसेन पवत्तो लापो सल्‍लापो। भिक्खुनियाति इदं निदस्सनमत्तं। याय कायचिपि इत्थिया सन्तकपरिभोगवसेन उप्पन्‍नरागोपि सम्भोगसंसग्गोव

    Ādito lapanaṃ ālāpo, vacanapaṭivacanavasena pavatto lāpo sallāpo. Bhikkhuniyāti idaṃ nidassanamattaṃ. Yāya kāyacipi itthiyā santakaparibhogavasena uppannarāgopi sambhogasaṃsaggova.

    पञ्‍चविधसंसग्गवण्णना निट्ठिता।

    Pañcavidhasaṃsaggavaṇṇanā niṭṭhitā.

    गाहगाहकादिवण्णना

    Gāhagāhakādivaṇṇanā

    भिक्खुनो भिक्खूहि कायपरामासो कायसम्बाहनादिवसेन। कायसंसग्गन्ति कायपरामाससंसग्गं। गाहगाहकोति गण्हनकानं गण्हनकोति अत्थो। गाहमुत्तकोति अयोनिसो आमिसेहि सङ्गण्हनकेहि सयं मुच्‍चनको। मुत्तगाहकोति यथावुत्तसङ्गहतो मुत्तानं सङ्गण्हनको। मुत्तमुत्तकोति मुच्‍चनकेहि सयम्पि मुच्‍चनको। गहणवसेन सङ्गण्हनवसेन। उपसङ्कमन्ति ततो किञ्‍चि लोकामिसं पच्‍चासीसन्ता, न दक्खिणेय्यवसेन। भिक्खुपक्खे गहणवसेनाति पच्‍चयलाभाय सङ्गण्हनवसेनाति योजेतब्बं। वुत्तनयेनाति ‘‘आमिसेना’’तिआदिना वुत्तनयेन।

    Bhikkhuno bhikkhūhi kāyaparāmāso kāyasambāhanādivasena. Kāyasaṃsagganti kāyaparāmāsasaṃsaggaṃ. Gāhagāhakoti gaṇhanakānaṃ gaṇhanakoti attho. Gāhamuttakoti ayoniso āmisehi saṅgaṇhanakehi sayaṃ muccanako. Muttagāhakoti yathāvuttasaṅgahato muttānaṃ saṅgaṇhanako. Muttamuttakoti muccanakehi sayampi muccanako. Gahaṇavasena saṅgaṇhanavasena. Upasaṅkamanti tato kiñci lokāmisaṃ paccāsīsantā, na dakkhiṇeyyavasena. Bhikkhupakkhe gahaṇavasenāti paccayalābhāya saṅgaṇhanavasenāti yojetabbaṃ. Vuttanayenāti ‘‘āmisenā’’tiādinā vuttanayena.

    ठानन्ति अत्तनो ठानावत्थं। पापुणितुं न देति उप्पन्‍नमेव तं पटिसङ्खानबलेन नीहरन्तो विक्खम्भेति। तेनाह ‘‘मन्तेना’’तिआदि। यथा जीवितुकामो पुरिसो कण्हसप्पेन, अमित्तेन वा सह न संवसति, एवं खणमत्तम्पि किलेसेहि सह न संवसतीति अत्थो।

    Ṭhānanti attano ṭhānāvatthaṃ. Pāpuṇituṃ na deti uppannameva taṃ paṭisaṅkhānabalena nīharanto vikkhambheti. Tenāha ‘‘mantenā’’tiādi. Yathā jīvitukāmo puriso kaṇhasappena, amittena vā saha na saṃvasati, evaṃ khaṇamattampi kilesehi saha na saṃvasatīti attho.

    चतुपारिसुद्धिसीलं लोकियं लोकुत्तरञ्‍च। तथा समाधिपि। विपस्सनाय पादका विपस्सनापादकाति अट्ठसमापत्तिग्गहणेन यथा लोकियसमाधि गहितो, एवं विपस्सनापादका एतेसन्ति विपस्सनापादकाति अट्ठसमापत्तिग्गहणेनेव लोकुत्तरो समाधि गहितो। यथा हि चत्तारि रूपज्झानानि अधिट्ठानं कत्वा पवत्तो मग्गसमाधि विपस्सनापादको, एवं चत्तारि अरूपज्झानानि अधिट्ठानं कत्वा पवत्तोपि। समापत्तिपरियायो पन पुब्बवोहारेन वेदितब्बो। पटिपक्खसमुच्छेदनेन सम्मा आपज्‍जनतो वा यथा ‘‘सोतापत्तिमग्गो’’ति। एवमेत्थ सीलसमाधीनम्पि मिस्सकभावो वेदितब्बो, न पञ्‍ञाय एव। विमुत्तीति अरियफलन्ति वुत्तं ‘‘विमुत्तिसम्पन्‍नो’’ति वुत्तत्ता। तञ्हि निप्फादनट्ठेन सम्पादेतब्बं, न निब्बानन्ति।

    Catupārisuddhisīlaṃ lokiyaṃ lokuttarañca. Tathā samādhipi. Vipassanāya pādakā vipassanāpādakāti aṭṭhasamāpattiggahaṇena yathā lokiyasamādhi gahito, evaṃ vipassanāpādakā etesanti vipassanāpādakāti aṭṭhasamāpattiggahaṇeneva lokuttaro samādhi gahito. Yathā hi cattāri rūpajjhānāni adhiṭṭhānaṃ katvā pavatto maggasamādhi vipassanāpādako, evaṃ cattāri arūpajjhānāni adhiṭṭhānaṃ katvā pavattopi. Samāpattipariyāyo pana pubbavohārena veditabbo. Paṭipakkhasamucchedanena sammā āpajjanato vā yathā ‘‘sotāpattimaggo’’ti. Evamettha sīlasamādhīnampi missakabhāvo veditabbo, na paññāya eva. Vimuttīti ariyaphalanti vuttaṃ ‘‘vimuttisampanno’’ti vuttattā. Tañhi nipphādanaṭṭhena sampādetabbaṃ, na nibbānanti.

    एत्थ च अप्पिच्छताय लद्धपच्‍चयेन परितुस्सति, सन्तुट्ठताय लद्धा ते अगधितो अमुच्छितोआदीनवदस्सी निस्सरणपञ्‍ञो परिभुञ्‍जति, एवंभूतो च कत्थचि अलग्गमानसताय पविवेकं परिब्रूहेन्तो केनचि असंसट्ठो विहरति गहट्ठेन वा पब्बजितेन वा। सो एवं अज्झासयसम्पन्‍नो वीरियं आरभति अप्पत्तस्स पत्तिया, अनधिगमस्स अधिगमाय। आरभन्तो च यथासमादिन्‍नं अत्तनो सीलं पच्‍चवेक्खति, तस्स सीलस्स सुपरिसुद्धतं निस्साय उप्पज्‍जति अविप्पटिसारो, अयमस्स सीलसम्पदा। तस्स अविप्पटिसारमूलकेहि पामोज्‍जपीतिपस्सद्धिसुखेहि सम्मा ब्रूहितं चित्तं सम्मदेव समाधियति, अयमस्स समाधिसम्पदा। ततो यथाभूतं जानं पस्सं निब्बिन्दति, निब्बिन्दं विरज्‍जति, विरागा विमुच्‍चति, अयमस्स पञ्‍ञासम्पदा। विमुत्तचित्तता पनस्स विमुत्तिसम्पदा, ततो विमुत्तितो ञाणदस्सनन्ति एतेसं दसन्‍नं कथावत्थूनं अनुपुब्बी वेदितब्बा। तस्स यो दसहि कथावत्थूहि समन्‍नागमो, अयं अत्तहिताय पटिपत्ति। या नेसं परेसं संकित्तनं, अयं परहिताय पटिपत्ति। तासु पुरिमा ञाणपुब्बङ्गमा ञाणसम्पयुत्ता च, इतरा करुणापुब्बङ्गमा करुणासम्पयुत्ता चाति सब्बं ञाणकरुणाकण्डं वत्तब्बं।

    Ettha ca appicchatāya laddhapaccayena paritussati, santuṭṭhatāya laddhā te agadhito amucchitoādīnavadassī nissaraṇapañño paribhuñjati, evaṃbhūto ca katthaci alaggamānasatāya pavivekaṃ paribrūhento kenaci asaṃsaṭṭho viharati gahaṭṭhena vā pabbajitena vā. So evaṃ ajjhāsayasampanno vīriyaṃ ārabhati appattassa pattiyā, anadhigamassa adhigamāya. Ārabhanto ca yathāsamādinnaṃ attano sīlaṃ paccavekkhati, tassa sīlassa suparisuddhataṃ nissāya uppajjati avippaṭisāro, ayamassa sīlasampadā. Tassa avippaṭisāramūlakehi pāmojjapītipassaddhisukhehi sammā brūhitaṃ cittaṃ sammadeva samādhiyati, ayamassa samādhisampadā. Tato yathābhūtaṃ jānaṃ passaṃ nibbindati, nibbindaṃ virajjati, virāgā vimuccati, ayamassa paññāsampadā. Vimuttacittatā panassa vimuttisampadā, tato vimuttito ñāṇadassananti etesaṃ dasannaṃ kathāvatthūnaṃ anupubbī veditabbā. Tassa yo dasahi kathāvatthūhi samannāgamo, ayaṃ attahitāya paṭipatti. Yā nesaṃ paresaṃ saṃkittanaṃ, ayaṃ parahitāya paṭipatti. Tāsu purimā ñāṇapubbaṅgamā ñāṇasampayuttā ca, itarā karuṇāpubbaṅgamā karuṇāsampayuttā cāti sabbaṃ ñāṇakaruṇākaṇḍaṃ vattabbaṃ.

    दसहि कथावत्थूहि करणभूतेहि भिक्खूनं ओवादं देति, ‘‘भिक्खुना नाम अत्रिच्छतादिके दूरतो वज्‍जेत्वा सम्मदेव अप्पिच्छेन भवितब्ब’’न्तिआदिना तं तं कथावत्थुं भिक्खूनं उपदिसतीति अत्थो। उपदिसन्तो हि तानि ‘‘तेहि भिक्खू ओवदती’’ति वुत्तो। ओवदतियेव सरूपदस्सनमत्तेन। सुखुमं अत्थं परिवत्तेत्वाति एवम्पि अप्पिच्छता होति एवम्पीति अप्पिच्छतादिवसेन अपरापरं अप्पिच्छतावुत्तिं दस्सेत्वा तत्थ सुखुमनिपुणं अप्पिच्छतासङ्खातं अत्थं जानापेतुं न सक्‍कोति। विञ्‍ञापेतीति यथावुत्तेहि विसेसेहि विञ्‍ञापेति। कारणन्ति येन कारणेन अप्पिच्छता इज्झति, तं पन ‘‘महिच्छतादीसु एते दोसा, अप्पिच्छताय अयमानिसंसो’’तिआदीनवानिसंसदस्सनं दट्ठब्बं। सम्मा हेतुना अप्पिच्छतं दस्सेतीति सन्दस्सको। गाहेतुन्ति यथा गण्हति, तथा कातुं, तत्थ पट्ठपेतुन्ति अत्थो। उस्साहजननवसेनाति यथा तं समादानं निच्‍चलं होति, एवं उस्सोळ्हिया उप्पादनवसेन सम्मदेव उत्तेजेतीति समुत्तेजको। उस्साहजातेति अप्पिच्छताय जातुस्साहे। वण्णं वत्वा तत्थ सम्पत्तिं आयतिञ्‍च लब्भमानगुणं कित्तेत्वा सम्पहंसेति सम्मदेव पकारेहि तोसेतीति सम्पहंसको। एवं सन्तुट्ठिआदीसु यथारहं योजना कातब्बा।

    Dasahikathāvatthūhi karaṇabhūtehi bhikkhūnaṃ ovādaṃ deti, ‘‘bhikkhunā nāma atricchatādike dūrato vajjetvā sammadeva appicchena bhavitabba’’ntiādinā taṃ taṃ kathāvatthuṃ bhikkhūnaṃ upadisatīti attho. Upadisanto hi tāni ‘‘tehi bhikkhū ovadatī’’ti vutto. Ovadatiyeva sarūpadassanamattena. Sukhumaṃ atthaṃ parivattetvāti evampi appicchatā hoti evampīti appicchatādivasena aparāparaṃ appicchatāvuttiṃ dassetvā tattha sukhumanipuṇaṃ appicchatāsaṅkhātaṃ atthaṃ jānāpetuṃ na sakkoti. Viññāpetīti yathāvuttehi visesehi viññāpeti. Kāraṇanti yena kāraṇena appicchatā ijjhati, taṃ pana ‘‘mahicchatādīsu ete dosā, appicchatāya ayamānisaṃso’’tiādīnavānisaṃsadassanaṃ daṭṭhabbaṃ. Sammā hetunā appicchataṃ dassetīti sandassako. Gāhetunti yathā gaṇhati, tathā kātuṃ, tattha paṭṭhapetunti attho. Ussāhajananavasenāti yathā taṃ samādānaṃ niccalaṃ hoti, evaṃ ussoḷhiyā uppādanavasena sammadeva uttejetīti samuttejako. Ussāhajāteti appicchatāya jātussāhe. Vaṇṇaṃ vatvā tattha sampattiṃ āyatiñca labbhamānaguṇaṃ kittetvā sampahaṃseti sammadeva pakārehi tosetīti sampahaṃsako. Evaṃ santuṭṭhiādīsu yathārahaṃ yojanā kātabbā.

    गाहगाहकादिवण्णना निट्ठिता।

    Gāhagāhakādivaṇṇanā niṭṭhitā.

    पञ्‍चलाभवण्णना

    Pañcalābhavaṇṇanā

    २५३. सत्थु सम्मुखा एवं वण्णो अब्भुग्गतोति। इमिना तस्स वण्णस्स यथाभूतगुणसमुट्ठिततं दस्सेति। मन्दमन्दो वियाति अति विय अछेको विय। अबलबलो वियाति अति विय अबलो विय। भाकुटिकभाकुटिको वियाति अति विय दुम्मुखो विय। अनुमस्साति अनुमसित्वा, दस कथावत्थूनि सरूपतो विसेसतो च अनुपरिग्गहेत्वाति अत्थो। परिग्गण्हनं पन नेसं अनुपविसनं विय होतीति वुत्तं ‘‘अनुपविसित्वा’’ति। सब्रह्मचारीहि वण्णभासनं एको लाभोति योजना। एवं सेसेसुपि। पत्थयमानो एवमाह धम्मगरुतायाति अधिप्पायो।

    253.Satthu sammukhā evaṃ vaṇṇo abbhuggatoti. Iminā tassa vaṇṇassa yathābhūtaguṇasamuṭṭhitataṃ dasseti. Mandamando viyāti ati viya acheko viya. Abalabalo viyāti ati viya abalo viya. Bhākuṭikabhākuṭiko viyāti ati viya dummukho viya. Anumassāti anumasitvā, dasa kathāvatthūni sarūpato visesato ca anupariggahetvāti attho. Pariggaṇhanaṃ pana nesaṃ anupavisanaṃ viya hotīti vuttaṃ ‘‘anupavisitvā’’ti. Sabrahmacārīhi vaṇṇabhāsanaṃ eko lābhoti yojanā. Evaṃ sesesupi. Patthayamāno evamāha dhammagarutāyāti adhippāyo.

    पञ्‍चलाभवण्णना निट्ठिता।

    Pañcalābhavaṇṇanā niṭṭhitā.

    चारिकादिवण्णना

    Cārikādivaṇṇanā

    २५४. अभिरमनं अभिरतं, तदेव अनुनासिकलोपं अकत्वा वुत्तं ‘‘अभिरन्त’’न्ति। भावनपुंसकञ्‍चेतं। अनभिरति नाम नत्थि, अभिरमित्वा चिरविहारोपि नत्थि सम्मदेव परिञ्‍ञातवत्थुकत्ता। सब्बसहा हि बुद्धा भगवन्तो असय्हलाभिनो।

    254. Abhiramanaṃ abhirataṃ, tadeva anunāsikalopaṃ akatvā vuttaṃ ‘‘abhiranta’’nti. Bhāvanapuṃsakañcetaṃ. Anabhirati nāma natthi, abhiramitvā ciravihāropi natthi sammadeva pariññātavatthukattā. Sabbasahā hi buddhā bhagavanto asayhalābhino.

    पुब्बे धम्मगरुताकित्तनपसङ्गेन गहितं अग्गहितञ्‍च महाकस्सपपच्‍चुग्गमनादिं एकदेसेन दस्सेत्वा वनवासितिस्ससामणेरस्स वत्थुं वित्थारेत्वा जनपदचारिकं कथेतुं ‘‘भगवा ही’’तिआदि आरद्धं। आकासगामीहि सद्धिं गन्तुकामो ‘‘छळभिञ्‍ञानं आरोचेही’’ति आह। सङ्घकम्मेन सिज्झमानापि उपसम्पदा सत्थु आणावसेनेव सिज्झनतो ‘‘बुद्धदायज्‍जं ते दस्सामी’’ति वुत्तन्ति वदन्ति। अपरे ‘‘अपरिपुण्णवीसतिवस्सस्सेव तस्स उपसम्पदं अनुजानन्तो सत्था ‘बुद्धदायज्‍जं ते दस्सामी’ति अवोचा’’ति वदन्ति। उपसम्पादेत्वाति धम्मसेनापतिना उपज्झायेन उपसम्पादेत्वा।

    Pubbe dhammagarutākittanapasaṅgena gahitaṃ aggahitañca mahākassapapaccuggamanādiṃ ekadesena dassetvā vanavāsitissasāmaṇerassa vatthuṃ vitthāretvā janapadacārikaṃ kathetuṃ ‘‘bhagavā hī’’tiādi āraddhaṃ. Ākāsagāmīhi saddhiṃ gantukāmo ‘‘chaḷabhiññānaṃ ārocehī’’ti āha. Saṅghakammena sijjhamānāpi upasampadā satthu āṇāvaseneva sijjhanato ‘‘buddhadāyajjaṃ te dassāmī’’ti vuttanti vadanti. Apare ‘‘aparipuṇṇavīsativassasseva tassa upasampadaṃ anujānanto satthā ‘buddhadāyajjaṃ tedassāmī’ti avocā’’ti vadanti. Upasampādetvāti dhammasenāpatinā upajjhāyena upasampādetvā.

    नवयोजनसतिकं मज्झिमदेसपरियापन्‍नमेव, ततो परं नाधिप्पेतं दन्धतावसेन गमनतो। समन्ताति गतगतट्ठानस्स चतूसु पस्सेसु। अञ्‍ञेनपि कारणेनाति भिक्खूनं समथविपस्सनातरुणभावतो अञ्‍ञेनपि मज्झिममण्डले वेनेय्यानं ञाणपरिपाकादिकारणेन निक्खमति, अन्तोमण्डलं ओतरति। सत्तहि वातिआदि ‘‘एकं मासं वा’’तिआदिना वुत्तानुक्‍कमेन योजेतब्बं।

    Navayojanasatikaṃ majjhimadesapariyāpannameva, tato paraṃ nādhippetaṃ dandhatāvasena gamanato. Samantāti gatagataṭṭhānassa catūsu passesu. Aññenapi kāraṇenāti bhikkhūnaṃ samathavipassanātaruṇabhāvato aññenapi majjhimamaṇḍale veneyyānaṃ ñāṇaparipākādikāraṇena nikkhamati, antomaṇḍalaṃ otarati. Sattahi vātiādi ‘‘ekaṃ māsaṃ vā’’tiādinā vuttānukkamena yojetabbaṃ.

    सरीरफासुकत्थायाति एकस्मिंयेव ठाने निबद्धवासेन उस्सन्‍नधातुकस्स सरीरस्स विरेचनेन फासुभावत्थाय। अट्ठुप्पत्तिकालाभिकङ्खनत्थायाति अग्गिक्खन्धूपमसुत्त (अ॰ नि॰ ७.७२) मघदेवजातकादिदेसनानं (जा॰ १.१.९) विय धम्मदेसनाय अट्ठुप्पत्तिकालस्स आकङ्खनेन। सुरापानसिक्खापदपञ्‍ञापने (पाचि॰ ३२६) विय सिक्खापदपञ्‍ञापनत्थाय। बोधनेय्यसत्ते अङ्गुलिमालादिके बोधनत्थाय। निबद्धवासञ्‍च पुग्गलं उद्दिस्स चारिका निबद्धचारिका

    Sarīraphāsukatthāyāti ekasmiṃyeva ṭhāne nibaddhavāsena ussannadhātukassa sarīrassa virecanena phāsubhāvatthāya. Aṭṭhuppattikālābhikaṅkhanatthāyāti aggikkhandhūpamasutta (a. ni. 7.72) maghadevajātakādidesanānaṃ (jā. 1.1.9) viya dhammadesanāya aṭṭhuppattikālassa ākaṅkhanena. Surāpānasikkhāpadapaññāpane (pāci. 326) viya sikkhāpadapaññāpanatthāya. Bodhaneyyasatte aṅgulimālādike bodhanatthāya. Nibaddhavāsañca puggalaṃ uddissa cārikā nibaddhacārikā.

    २५५. अपरिग्गहभावं कत्थचि अलग्गभावं दस्सेतुं ‘‘यूथं पहाय…पे॰… मत्तहत्थी विया’’ति वुत्तं। असहायकिच्‍चोति सहायकिच्‍चरहितो सीहो विय। तेनस्स एकविहारितं तेजवन्ततञ्‍च दस्सेति। तदा पन कायविवेको न सक्‍का लद्धुन्ति इदमेत्थ कारणं दट्ठब्बं। बहूहीतिआदि पन सभावदस्सनवसेन वुत्तं। थेरस्स परिसा सुविनीता चिण्णगरुवासा गरुनो इच्छानुरूपमेव वत्तति।

    255. Apariggahabhāvaṃ katthaci alaggabhāvaṃ dassetuṃ ‘‘yūthaṃ pahāya…pe… mattahatthī viyā’’ti vuttaṃ. Asahāyakiccoti sahāyakiccarahito sīho viya. Tenassa ekavihāritaṃ tejavantatañca dasseti. Tadā pana kāyaviveko na sakkā laddhunti idamettha kāraṇaṃ daṭṭhabbaṃ. Bahūhītiādi pana sabhāvadassanavasena vuttaṃ. Therassa parisā suvinītā ciṇṇagaruvāsā garuno icchānurūpameva vattati.

    वुत्तकारणयुत्ते अद्धानगमने चारिकानं वोहारो सासने निरुळ्होति आह ‘‘किञ्‍चापी’’तिआदि। केनचिदेव निमित्तेन किस्मिञ्‍चि अत्थे पवत्ताय सञ्‍ञाय तन्‍निमित्तरहितेपि अञ्‍ञस्मिं पवत्ति रुळ्ही नाम। विजितमारत्ता सङ्गामविजयमहायोधो विय। अञ्‍ञं सेवित्वाति ‘‘मम आगतभावं सत्थु आरोचेही’’ति आरोचनत्थं अञ्‍ञं भिक्खुं सेवित्वा।

    Vuttakāraṇayutte addhānagamane cārikānaṃ vohāro sāsane niruḷhoti āha ‘‘kiñcāpī’’tiādi. Kenacideva nimittena kismiñci atthe pavattāya saññāya tannimittarahitepi aññasmiṃ pavatti ruḷhī nāma. Vijitamārattā saṅgāmavijayamahāyodho viya. Aññaṃ sevitvāti ‘‘mama āgatabhāvaṃ satthu ārocehī’’ti ārocanatthaṃ aññaṃ bhikkhuṃ sevitvā.

    भगवा धम्मं देसेन्तो तंतंपुग्गलज्झासयानुरूपं तदनुच्छविकमेव धम्मिं कथं करोतीति दस्सेन्तो ‘‘चूळगोसिङ्गसुत्ते’’तिआदिमाह। तत्थ सामग्गिरसानिसंसन्ति ‘‘कच्‍चि पन वो, अनुरुद्धा, समग्गा सम्मोदमाना’’तिआदिना (म॰ नि॰ १.३२६) सामग्गिरसानिसंसं कथेसि। आवसथानिसंसन्ति ‘‘सीतं उण्हं पटिहनती’’तिआदिना (चूळव॰ २९५, ३१५) आवसथपटिसंयुत्तं आनिसंसं। सतिपटिलाभिकन्ति जोतिपालत्थेरे लामकं ठानं ओतिण्णमत्ते महाबोधिपल्‍लङ्के पन सब्बञ्‍ञुतं पटिविज्झितुं पत्थनं कत्वा पारमियो पूरेन्तो आगतो। तादिसस्स नाम पमादविहारो न युत्तोति यथा कस्सपो भगवा बोधिसत्तस्स सतिं पटिलभितुं धम्मिं कथं कथेसि, तथा अयं भगवा तमेव पुब्बेनिवासपटिसंयुत्तकथं भिक्खूनं घटिकारसुत्तं (म॰ नि॰ २.२८२) कथेसि। चत्तारो धम्मुद्देसेति – ‘‘उपनीयति लोको अद्धुवो, अताणो लोको अनभिस्सरो, अस्सको लोको सब्बं पहाय गमनीयं, ऊनो लोको अतित्तो तण्हादासो चा’’ति (म॰ नि॰ २.३०५) इमे चत्तारो धम्मुद्देसे कथेसि। कामञ्‍चेते धम्मुद्देसा रट्ठपालसुत्ते (म॰ नि॰ २.३०४) आयस्मता रट्ठपालत्थेरेन रञ्‍ञो कोरब्यस्स कथिता, ते पन भगवतो एव आहरित्वा थेरेन तत्थ कथिताति वुत्तं ‘‘रट्ठपालसुत्ते’’तिआदि। तथा हि वुत्तं सुत्ते – ‘‘अत्थि खो, महाराज, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन चत्तारो धम्मुद्देसा उद्दिट्ठा’’तिआदि (म॰ नि॰ २.३०५) पानकानिसंसकथन्ति ‘‘अग्गिहुत्तं मुखं यञ्‍ञा’’तिआदिना (म॰ नि॰ २.४००; सु॰ नि॰ ५७३) अनुमोदनं वत्वा पुन पकिण्णककथावसेन पानकपटिसंयुत्तं आनिसंसकथं कथेसि। एकीभावे आनिसंसं कथेसि, यं सन्धाय वुत्तं ‘‘अथ खो भगवा आयस्मन्तं भगुं धम्मिया कथाय सन्दस्सेसी’’तिआदि (म॰ नि॰ ३.२३८)। अनन्तनयन्ति अपरिमाणदेसनानयं अप्पिच्छतादिपटिसंयुत्तं धम्मिं कथं। तेनाह ‘‘पुण्ण, अयम्पि अप्पिच्छकथायेवा’’तिआदि बहूहि परियायेहि नानानयं देसेति। कथं तथा देसितं थेरो अञ्‍ञासीति आह ‘‘पटिसम्भिदापत्तस्स…पे॰… अहोसी’’ति।

    Bhagavā dhammaṃ desento taṃtaṃpuggalajjhāsayānurūpaṃ tadanucchavikameva dhammiṃ kathaṃ karotīti dassento ‘‘cūḷagosiṅgasutte’’tiādimāha. Tattha sāmaggirasānisaṃsanti ‘‘kacci pana vo, anuruddhā, samaggā sammodamānā’’tiādinā (ma. ni. 1.326) sāmaggirasānisaṃsaṃ kathesi. Āvasathānisaṃsanti ‘‘sītaṃ uṇhaṃ paṭihanatī’’tiādinā (cūḷava. 295, 315) āvasathapaṭisaṃyuttaṃ ānisaṃsaṃ. Satipaṭilābhikanti jotipālatthere lāmakaṃ ṭhānaṃ otiṇṇamatte mahābodhipallaṅke pana sabbaññutaṃ paṭivijjhituṃ patthanaṃ katvā pāramiyo pūrento āgato. Tādisassa nāma pamādavihāro na yuttoti yathā kassapo bhagavā bodhisattassa satiṃ paṭilabhituṃ dhammiṃ kathaṃ kathesi, tathā ayaṃ bhagavā tameva pubbenivāsapaṭisaṃyuttakathaṃ bhikkhūnaṃ ghaṭikārasuttaṃ (ma. ni. 2.282) kathesi. Cattāro dhammuddeseti – ‘‘upanīyati loko addhuvo, atāṇo loko anabhissaro, assako loko sabbaṃ pahāya gamanīyaṃ, ūno loko atitto taṇhādāso cā’’ti (ma. ni. 2.305) ime cattāro dhammuddese kathesi. Kāmañcete dhammuddesā raṭṭhapālasutte (ma. ni. 2.304) āyasmatā raṭṭhapālattherena rañño korabyassa kathitā, te pana bhagavato eva āharitvā therena tattha kathitāti vuttaṃ ‘‘raṭṭhapālasutte’’tiādi. Tathā hi vuttaṃ sutte – ‘‘atthi kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammuddesā uddiṭṭhā’’tiādi (ma. ni. 2.305) pānakānisaṃsakathanti ‘‘aggihuttaṃ mukhaṃ yaññā’’tiādinā (ma. ni. 2.400; su. ni. 573) anumodanaṃ vatvā puna pakiṇṇakakathāvasena pānakapaṭisaṃyuttaṃ ānisaṃsakathaṃ kathesi. Ekībhāve ānisaṃsaṃ kathesi, yaṃ sandhāya vuttaṃ ‘‘atha kho bhagavā āyasmantaṃ bhaguṃ dhammiyā kathāya sandassesī’’tiādi (ma. ni. 3.238). Anantanayanti aparimāṇadesanānayaṃ appicchatādipaṭisaṃyuttaṃ dhammiṃ kathaṃ. Tenāha ‘‘puṇṇa, ayampi appicchakathāyevā’’tiādi bahūhi pariyāyehi nānānayaṃ deseti. Kathaṃ tathā desitaṃ thero aññāsīti āha ‘‘paṭisambhidāpattassa…pe… ahosī’’ti.

    चारिकादिवण्णना निट्ठिता।

    Cārikādivaṇṇanā niṭṭhitā.

    सत्तविसुद्धिपञ्हवण्णना

    Sattavisuddhipañhavaṇṇanā

    २५६. ततो पट्ठायाति। यदा जातिभूमका भिक्खू सत्थु सम्मुखा थेरस्स वण्णं भासिंसु, ततो पट्ठाय। सीसानुलोकी हुत्वा पिट्ठितो पिट्ठितो अनुबन्धनं थेरेन समागमे आदरवसेन कतन्ति दट्ठब्बं। तथा हि वुत्तं पाठे ‘‘अप्पेव नामा’’तिआदि, ‘‘तरमानरूपो’’ति च। यं पन वुत्तं अट्ठकथायं ‘‘एकस्मिं ठाने निलीन’’न्तिआदि, तं अकारणं। न हि धम्मसेनापति तस्स थेरस्स निसिन्‍नट्ठानं अभिञ्‍ञाञाणेन जानितुं न सक्‍कोति। ‘‘कच्‍चि नु खो मं अदिस्वाव गमिस्सती’’ति अयम्पि चिन्ता आदरवसेनेवाति युत्तं। न हि सत्थारं दट्ठुं आगतो सावको अपि आयस्मा अञ्‍ञातकोण्डञ्‍ञो सत्थुकप्पं धम्मसेनापतिं तत्थ वसन्तं अदिस्वाव गच्छनको नाम अत्थि। दिवाविहारन्ति सम्पदाने उपयोगवचनन्ति आह ‘‘दिवाविहारत्थाया’’ति।

    256.Tatopaṭṭhāyāti. Yadā jātibhūmakā bhikkhū satthu sammukhā therassa vaṇṇaṃ bhāsiṃsu, tato paṭṭhāya. Sīsānulokī hutvā piṭṭhito piṭṭhito anubandhanaṃ therena samāgame ādaravasena katanti daṭṭhabbaṃ. Tathā hi vuttaṃ pāṭhe ‘‘appeva nāmā’’tiādi, ‘‘taramānarūpo’’ti ca. Yaṃ pana vuttaṃ aṭṭhakathāyaṃ ‘‘ekasmiṃ ṭhāne nilīna’’ntiādi, taṃ akāraṇaṃ. Na hi dhammasenāpati tassa therassa nisinnaṭṭhānaṃ abhiññāñāṇena jānituṃ na sakkoti. ‘‘Kacci nu kho maṃ adisvāva gamissatī’’ti ayampi cintā ādaravasenevāti yuttaṃ. Na hi satthāraṃ daṭṭhuṃ āgato sāvako api āyasmā aññātakoṇḍañño satthukappaṃ dhammasenāpatiṃ tattha vasantaṃ adisvāva gacchanako nāma atthi. Divāvihāranti sampadāne upayogavacananti āha ‘‘divāvihāratthāyā’’ti.

    २५७. पुरिमकथायाति पठमालापे। अप्पतिट्ठितायाति नप्पवत्तिताय। पच्छिमकथा न जायतीति पच्छा वत्तब्बकथाय अवसरो न होति। सत्त विसुद्धियो पुच्छि दिट्ठसंसन्दनवसेन। ञाणदस्सनविसुद्धि नाम अरियमग्गो। यस्मा ततो उत्तरिम्पि पत्तब्बं अत्थेव, तस्मा ‘‘चतुपारिसुद्धिसीलादीसु ठितस्सपि ब्रह्मचरियवासो मत्थकं न पापुणाती’’ति वुत्तं। तस्माति ब्रह्मचरियवासस्स मत्थकं अप्पत्तत्ता। सब्बं पटिक्खिपीति सत्तमम्पि पञ्हं पटिक्खिपि, इतरेसु वत्तब्बमेव नत्थि।

    257.Purimakathāyāti paṭhamālāpe. Appatiṭṭhitāyāti nappavattitāya. Pacchimakathā na jāyatīti pacchā vattabbakathāya avasaro na hoti. Satta visuddhiyo pucchi diṭṭhasaṃsandanavasena. Ñāṇadassanavisuddhi nāma ariyamaggo. Yasmā tato uttarimpi pattabbaṃ attheva, tasmā ‘‘catupārisuddhisīlādīsu ṭhitassapi brahmacariyavāso matthakaṃ na pāpuṇātī’’ti vuttaṃ. Tasmāti brahmacariyavāsassa matthakaṃ appattattā. Sabbaṃ paṭikkhipīti sattamampi pañhaṃ paṭikkhipi, itaresu vattabbameva natthi.

    अप्पच्‍चयपरिनिब्बानन्ति अनुपादिसेसनिब्बानमाह। इदानि पकारन्तरेनपि अनुपादापरिनिब्बानं दस्सेतुं ‘‘द्वेधा’’तिआदि वुत्तं। तत्थ गहणूपादानन्ति दळ्हग्गहणभूतं उपादानं । तेनाह ‘‘कामुपादानादिक’’न्ति। पच्‍चयूपादानन्ति यं किञ्‍चि पच्‍चयमाह। सो हि अत्तनो फलं उपादियति उपादानवसेन गण्हतीति उपादानन्ति वुच्‍चति। तेनाह ‘‘पच्‍चयूपादानं नाम…पे॰… पच्‍चया’’ति। ‘‘अनुपादाय आसवेहि चित्तं विमुच्‍चती’’ति वचनतो (महाव॰ २८, ३०) अरहत्तफलं अनुपादापरिनिब्बानन्ति कथेन्ति। न च उपादानसम्पयुत्तन्ति उपादानेहि एतं न सहितं नापि उपादानेहि सह पवत्ति हुत्वा। न च कञ्‍चि धम्मं उपादियतीति कस्सचि धम्मस्स आरम्मणकरणवसेन न उपादियति । परिनिब्बुतन्तेति अग्गमग्गेन कातब्बकिलेसपरिनिब्बानपरियोसानन्ते जातत्ता। अमतधातुमेव अनुपादापरिनिब्बानं कथेन्ति, कथेन्तानञ्‍च यथा तस्स कोचि पच्‍चयो नाम नत्थि, एवं अधिगतोपि यथा कोचि पच्‍चयो नाम न होति, तथा परिनिब्बानं अपच्‍चयपरिनिब्बानन्ति दस्सेन्तो ‘‘अयं अन्तो’’तिआदिमाह। पुन पुच्छं आरभि अनुपादापरिनिब्बानं सरूपतो पतिट्ठापेतुकामो।

    Appaccayaparinibbānanti anupādisesanibbānamāha. Idāni pakārantarenapi anupādāparinibbānaṃ dassetuṃ ‘‘dvedhā’’tiādi vuttaṃ. Tattha gahaṇūpādānanti daḷhaggahaṇabhūtaṃ upādānaṃ . Tenāha ‘‘kāmupādānādika’’nti. Paccayūpādānanti yaṃ kiñci paccayamāha. So hi attano phalaṃ upādiyati upādānavasena gaṇhatīti upādānanti vuccati. Tenāha ‘‘paccayūpādānaṃ nāma…pe… paccayā’’ti. ‘‘Anupādāya āsavehi cittaṃ vimuccatī’’ti vacanato (mahāva. 28, 30) arahattaphalaṃ anupādāparinibbānanti kathenti. Na ca upādānasampayuttanti upādānehi etaṃ na sahitaṃ nāpi upādānehi saha pavatti hutvā. Na ca kañci dhammaṃ upādiyatīti kassaci dhammassa ārammaṇakaraṇavasena na upādiyati . Parinibbutanteti aggamaggena kātabbakilesaparinibbānapariyosānante jātattā. Amatadhātumeva anupādāparinibbānaṃ kathenti, kathentānañca yathā tassa koci paccayo nāma natthi, evaṃ adhigatopi yathā koci paccayo nāma na hoti, tathā parinibbānaṃ apaccayaparinibbānanti dassento ‘‘ayaṃ anto’’tiādimāha. Puna pucchaṃ ārabhi anupādāparinibbānaṃ sarūpato patiṭṭhāpetukāmo.

    २५८. सब्बपरिवत्तेसूति सब्बेसु पञ्हपरिवत्तनेसु, पञ्हवारेसूति अत्थो। सगहणधम्ममेवाति ‘‘एतं ममा’’तिआदिना गण्हतीति गहणं, सह गहणेनाति सगहणं, उपादानियन्ति अत्थो। विवट्टसन्‍निस्सितस्स अभावतो वट्टमेव अनुगतोति वट्टानुगतो। तेनाह ‘‘चतुपारिसुद्धिसीलमत्तस्सपि अभावतो’’ति। यो पन चतुब्बिधे विवट्टूपनिस्सये सीले ठितो, सोपि ‘‘अञ्‍ञत्र इमेहि धम्मेही’’ति वत्तब्बतं अरहति।

    258.Sabbaparivattesūti sabbesu pañhaparivattanesu, pañhavāresūti attho. Sagahaṇadhammamevāti ‘‘etaṃ mamā’’tiādinā gaṇhatīti gahaṇaṃ, saha gahaṇenāti sagahaṇaṃ, upādāniyanti attho. Vivaṭṭasannissitassa abhāvato vaṭṭameva anugatoti vaṭṭānugato. Tenāha ‘‘catupārisuddhisīlamattassapi abhāvato’’ti. Yo pana catubbidhe vivaṭṭūpanissaye sīle ṭhito, sopi ‘‘aññatra imehi dhammehī’’ti vattabbataṃ arahati.

    सत्तविसुद्धिपञ्हवण्णना निट्ठिता।

    Sattavisuddhipañhavaṇṇanā niṭṭhitā.

    सत्तरथविनीतवण्णना

    Sattarathavinītavaṇṇanā

    २५९. निस्सक्‍कवचनमेतं ‘‘याव हेट्ठिमसोपानकळेवरा’’तिआदीसु विय। अत्थोति पयोजनं। चित्तविसुद्धि हेत्थ सीलविसुद्धिं पयोजेति तस्स तदत्थत्ता। सीलविसुद्धिकिच्‍चं कतं नाम होति समाधिसंवत्तनतो। समाधिसंवत्तनिका हि सीलविसुद्धि नाम। सब्बपदेसूति ‘‘चित्तविसुद्धि यावदेव दिट्ठिविसुद्धत्था’’तिआदीसु सब्बपदेसु, दिट्ठिविसुद्धियं ठितस्स चित्तविसुद्धकिच्‍चं कतं नाम होतीतिआदिना योजेतब्बं।

    259.Nissakkavacanametaṃ ‘‘yāva heṭṭhimasopānakaḷevarā’’tiādīsu viya. Atthoti payojanaṃ. Cittavisuddhi hettha sīlavisuddhiṃ payojeti tassa tadatthattā. Sīlavisuddhikiccaṃ kataṃ nāma hoti samādhisaṃvattanato. Samādhisaṃvattanikā hi sīlavisuddhi nāma. Sabbapadesūti ‘‘cittavisuddhi yāvadeva diṭṭhivisuddhatthā’’tiādīsu sabbapadesu, diṭṭhivisuddhiyaṃ ṭhitassa cittavisuddhakiccaṃ kataṃ nāma hotītiādinā yojetabbaṃ.

    सावत्थिनगरं विय सक्‍कायनगरं अतिक्‍कमितब्बत्ता। साकेतनगरं विय निब्बाननगरं पापुणितब्बत्ता । अच्‍चायिकस्स किच्‍चस्स उप्पादकालो विय नवमेनेव खणेन पत्तब्बस्स अभिसमयकिच्‍चस्स उपादकालो। यथा रञ्‍ञो सत्तमेन रथविनीतेन साकेते अन्तेपुरद्वारे ओरुळ्हस्स न ताव किच्‍चं निट्ठितं नाम होति, संविधातब्बसंविधानं ञातिमित्तगणपरिवुतस्स सुरसभोजनपरिभोगे निट्ठितं नाम सिया, एवमेतं ञाणदस्सनविसुद्धिया किलेसे खेपेत्वा तेसंयेव पटिप्पस्सद्धिपहानसाधकअरियफलसमङ्गिकाले अभिसमयकिच्‍चं निट्ठितं नाम होति। तेनाह ‘‘योगिनो…पे॰… कालो दट्ठब्बो’’ति। तत्थ परोपण्णास कुसलधम्मा नाम चित्तुप्पादपरियापन्‍ना फस्सादयो परोपण्णास अनवज्‍जधम्मा। निरोधसयनेति निब्बानसयने।

    Sāvatthinagaraṃ viya sakkāyanagaraṃ atikkamitabbattā. Sāketanagaraṃ viya nibbānanagaraṃ pāpuṇitabbattā . Accāyikassa kiccassa uppādakālo viya navameneva khaṇena pattabbassa abhisamayakiccassa upādakālo. Yathā rañño sattamena rathavinītena sākete antepuradvāre oruḷhassa na tāva kiccaṃ niṭṭhitaṃ nāma hoti, saṃvidhātabbasaṃvidhānaṃ ñātimittagaṇaparivutassa surasabhojanaparibhoge niṭṭhitaṃ nāma siyā, evametaṃ ñāṇadassanavisuddhiyā kilese khepetvā tesaṃyeva paṭippassaddhipahānasādhakaariyaphalasamaṅgikāle abhisamayakiccaṃ niṭṭhitaṃ nāma hoti. Tenāha ‘‘yogino…pe… kālo daṭṭhabbo’’ti. Tattha paropaṇṇāsa kusaladhammā nāma cittuppādapariyāpannā phassādayo paropaṇṇāsa anavajjadhammā. Nirodhasayaneti nibbānasayane.

    ‘‘विसुद्धियो’’ति वा ‘‘कथावत्थूनी’’ति वा अत्थतो एकं, ब्यञ्‍जनमेव नानन्ति तेसं अत्थतो अनञ्‍ञभावं दस्सेतुं ‘‘इती’’ति आरद्धं। आयस्मा पुण्णो दस कथावत्थूनि विस्सज्‍जेसीति सत्त विसुद्धियो नाम विस्सज्‍जन्तोपि दस कथावत्थूनि विस्सज्‍जेसि तेसं अत्थतो अनञ्‍ञत्ता। एतेनेव धम्मसेनापति सारिपुत्तत्थेरो सत्त विसुद्धियो पुच्छन्तो दस कथावत्थूनि पुच्छीति अयम्पि अत्थो वुत्तोवाति वेदितब्बो। न्ति पञ्हं। किं जानित्वा पुच्छीति विसुद्धिपरियायेन कथावत्थूनि पुच्छामीति किं जानित्वा पुच्छि। दसकथावत्थुलाभिनं थेरं विसुद्धियो पुच्छन्तो पुच्छितट्ठानेयेव पुच्छनेन किं तित्थकुसलो वा पन हुत्वा विसयस्मिं पुच्छि, उदाहु पानीयत्थिकमतित्थेहि छिन्‍नतटेहि पातेन्तो विय अतित्थकुसलो हुत्वा अपुच्छितब्बट्ठाने अविसयस्मिं पुच्छीति योजना। इमिना नयेन विस्सज्‍जनपक्खेपि अत्थयोजना वेदितब्बा। यदत्थमस्स विचारणा आरद्धा, तं दस्सेन्तेन ‘‘तित्थकुसलो हुत्वा’’तिआदिं वत्वा विसुद्धिकथावत्थूनं अत्थतो अनञ्‍ञत्तेपि अयं विसेसो वेदितब्बोति दस्सेतुं ‘‘यं ही’’तिआदि वुत्तं। तदमिनाति यं ‘‘संखित्तं, वित्थिण्ण’’न्ति च वुत्तं, तं इमिना इदानि वुच्‍चमानेन नयेन विधिना वेदितब्बं।

    ‘‘Visuddhiyo’’ti vā ‘‘kathāvatthūnī’’ti vā atthato ekaṃ, byañjanameva nānanti tesaṃ atthato anaññabhāvaṃ dassetuṃ ‘‘itī’’ti āraddhaṃ. Āyasmā puṇṇo dasa kathāvatthūni vissajjesīti satta visuddhiyo nāma vissajjantopi dasa kathāvatthūni vissajjesi tesaṃ atthato anaññattā. Eteneva dhammasenāpati sāriputtatthero satta visuddhiyo pucchanto dasa kathāvatthūni pucchīti ayampi attho vuttovāti veditabbo. Nti pañhaṃ. Kiṃ jānitvā pucchīti visuddhipariyāyena kathāvatthūni pucchāmīti kiṃ jānitvā pucchi. Dasakathāvatthulābhinaṃ theraṃ visuddhiyo pucchanto pucchitaṭṭhāneyeva pucchanena kiṃ titthakusalo vā pana hutvā visayasmiṃ pucchi, udāhu pānīyatthikamatitthehi chinnataṭehi pātento viya atitthakusalo hutvā apucchitabbaṭṭhāne avisayasmiṃ pucchīti yojanā. Iminā nayena vissajjanapakkhepi atthayojanā veditabbā. Yadatthamassa vicāraṇā āraddhā, taṃ dassentena ‘‘titthakusalo hutvā’’tiādiṃ vatvā visuddhikathāvatthūnaṃ atthato anaññattepi ayaṃ viseso veditabboti dassetuṃ ‘‘yaṃ hī’’tiādi vuttaṃ. Tadamināti yaṃ ‘‘saṃkhittaṃ, vitthiṇṇa’’nti ca vuttaṃ, taṃ iminā idāni vuccamānena nayena vidhinā veditabbaṃ.

    एका सीलविसुद्धीति विसुद्धीसु विसुं एका सीलविसुद्धि। दससु कथावत्थूसु चत्तारि कथावत्थूनि हुत्वा आगता अप्पिच्छतादीहि विना सीलविसुद्धिया असम्भवतो। अप्पिच्छकथातिआदीसु कथासीसेन दसकथावत्थु गहितं। कथेतब्बत्ता वा वत्थु कथावत्थूति वुत्तं। एवञ्‍च उपकारतो, सभावतो वा चतुन्‍नं कथावत्थूनं सीलविसुद्धिसङ्गहो दट्ठब्बो। तिण्णं कथावत्थूनं चित्तविसुद्धिसङ्गहेपि एसेव नयो। पञ्‍च विसुद्धियोति नामरूपपरिच्छेदो दिट्ठिविसुद्धि, सप्पच्‍चयनामरूपदस्सनं कङ्खावितरणविसुद्धि, विपस्सनुपक्‍किलेसे पहाय उप्पन्‍नं विपस्सनाञाणं मग्गामग्गञाणदस्सनविसुद्धि, उदयब्बयञाणादि नवविधञाणं पटिपदाञाणदस्सनविसुद्धि, अरियमग्गञाणं ञाणदस्सनविसुद्धीति इमा पञ्‍च विसुद्धियो।

    Ekā sīlavisuddhīti visuddhīsu visuṃ ekā sīlavisuddhi. Dasasu kathāvatthūsu cattāri kathāvatthūni hutvā āgatā appicchatādīhi vinā sīlavisuddhiyā asambhavato. Appicchakathātiādīsu kathāsīsena dasakathāvatthu gahitaṃ. Kathetabbattā vā vatthu kathāvatthūti vuttaṃ. Evañca upakārato, sabhāvato vā catunnaṃ kathāvatthūnaṃ sīlavisuddhisaṅgaho daṭṭhabbo. Tiṇṇaṃ kathāvatthūnaṃ cittavisuddhisaṅgahepi eseva nayo. Pañca visuddhiyoti nāmarūpaparicchedo diṭṭhivisuddhi, sappaccayanāmarūpadassanaṃ kaṅkhāvitaraṇavisuddhi, vipassanupakkilese pahāya uppannaṃ vipassanāñāṇaṃ maggāmaggañāṇadassanavisuddhi, udayabbayañāṇādi navavidhañāṇaṃ paṭipadāñāṇadassanavisuddhi, ariyamaggañāṇaṃ ñāṇadassanavisuddhīti imā pañca visuddhiyo.

    सत्तरथविनीतवण्णना निट्ठिता।

    Sattarathavinītavaṇṇanā niṭṭhitā.

    २६०. सम्मोदितुन्ति अनन्तरं वुच्‍चमानेन सम्मोदितुं। अट्ठानपरिकप्पेनाति अकारणस्स वत्थुनो परिकप्पनेन तदा असम्भवन्तं अत्थं परिकप्पेत्वा वचनेन। अभिण्हदस्सनस्साति निच्‍चदस्सनस्स, नियतदस्सनस्साति अत्थो।

    260.Sammoditunti anantaraṃ vuccamānena sammodituṃ. Aṭṭhānaparikappenāti akāraṇassa vatthuno parikappanena tadā asambhavantaṃ atthaṃ parikappetvā vacanena. Abhiṇhadassanassāti niccadassanassa, niyatadassanassāti attho.

    उक्खिपीति गुणतो कथितभावेन उक्‍कंसेति। थेरस्साति आयस्मतो पुण्णत्थेरस्स। इमस्मिं ठाने इमस्मिं कारणे एकपदेनेव सावकविसये अनञ्‍ञसाधारणगुणाविकरणनिमित्तं। इदानि तमेवत्थं पाकटतरं कातुं ‘‘अमच्‍चञ्ही’’तिआदि वुत्तं। अपचायमानोति पूजयन्तो।

    Ukkhipīti guṇato kathitabhāvena ukkaṃseti. Therassāti āyasmato puṇṇattherassa. Imasmiṃ ṭhāne imasmiṃ kāraṇe ekapadeneva sāvakavisaye anaññasādhāraṇaguṇāvikaraṇanimittaṃ. Idāni tamevatthaṃ pākaṭataraṃ kātuṃ ‘‘amaccañhī’’tiādi vuttaṃ. Apacāyamānoti pūjayanto.

    ‘‘अनुमस्स अनुमस्स पुच्छिता’’ति वुत्तत्ता विचारणवसेनाह ‘‘किं पन पञ्हस्स पुच्छनं भारियं उदाहु विस्सज्‍जन’’न्ति। सहेतुकं कत्वाति युत्तायुत्तं कत्वा। सकारणन्ति तस्सेव वेवचनं। पुच्छनम्पीति एवं सहधम्मेन पुच्छितब्बमत्थं सयं सम्पादेत्वा पुच्छनम्पि भारियं दुक्‍करं। विस्सज्‍जनम्पीति सहधम्मेन विस्सज्‍जनम्पि दुक्‍करं। एवञ्हि विस्सज्‍जेन्तो विञ्‍ञूनं चित्तं आराधेतीति। यथानुसन्धिनाव देसना निट्ठिताआदितो सपरिक्खारं सीलं, मज्झे समाधिं, अन्ते वसीभावप्पत्तं पञ्‍ञं दस्सेत्वा देसनाय निट्ठापितत्ताति।

    ‘‘Anumassa anumassa pucchitā’’ti vuttattā vicāraṇavasenāha ‘‘kiṃ pana pañhassa pucchanaṃ bhāriyaṃ udāhu vissajjana’’nti. Sahetukaṃ katvāti yuttāyuttaṃ katvā. Sakāraṇanti tasseva vevacanaṃ. Pucchanampīti evaṃ sahadhammena pucchitabbamatthaṃ sayaṃ sampādetvā pucchanampi bhāriyaṃ dukkaraṃ. Vissajjanampīti sahadhammena vissajjanampi dukkaraṃ. Evañhi vissajjento viññūnaṃ cittaṃ ārādhetīti. Yathānusandhināva desanā niṭṭhitāādito saparikkhāraṃ sīlaṃ, majjhe samādhiṃ, ante vasībhāvappattaṃ paññaṃ dassetvā desanāya niṭṭhāpitattāti.

    रथविनीतसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Rathavinītasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ४. रथविनीतसुत्तं • 4. Rathavinītasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ४. रथविनीतसुत्तवण्णना • 4. Rathavinītasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact