Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    २. रट्ठपालसुत्तं

    2. Raṭṭhapālasuttaṃ

    २९३. एवं मे सुतं – एकं समयं भगवा कुरूसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं येन थुल्‍लकोट्ठिकं 1 नाम कुरूनं निगमो तदवसरि। अस्सोसुं खो थुल्‍लकोट्ठिका 2 ब्राह्मणगहपतिका – ‘‘समणो खलु, भो, गोतमो सक्यपुत्तो सक्यकुला पब्बजितो कुरूसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं थुल्‍लकोट्ठिकं अनुप्पत्तो। तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्‍जाचरणसम्पन्‍नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति। सो इमं लोकं सदेवकं समारकं सब्रह्मकं सस्समणब्राह्मणिं पजं सदेवमनुस्सं सयं अभिञ्‍ञा सच्छिकत्वा पवेदेति। सो धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्‍जनं, केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति। साधु खो पन तथारूपानं अरहतं दस्सनं होती’’ति। अथ खो थुल्‍लकोट्ठिका ब्राह्मणगहपतिका येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा अप्पेकच्‍चे भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु; अप्पेकच्‍चे भगवता सद्धिं सम्मोदिंसु, सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु; अप्पेकच्‍चे येन भगवा तेनञ्‍जलिं पणामेत्वा एकमन्तं निसीदिंसु; अप्पेकच्‍चे भगवतो सन्तिके नामगोत्तं सावेत्वा एकमन्तं निसीदिंसु; अप्पेकच्‍चे तुण्हीभूता एकमन्तं निसीदिंसु। एकमन्तं निसिन्‍ने खो थुल्‍लकोट्ठिके ब्राह्मणगहपतिके भगवा धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि।

    293. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kurūsu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena thullakoṭṭhikaṃ 3 nāma kurūnaṃ nigamo tadavasari. Assosuṃ kho thullakoṭṭhikā 4 brāhmaṇagahapatikā – ‘‘samaṇo khalu, bho, gotamo sakyaputto sakyakulā pabbajito kurūsu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ thullakoṭṭhikaṃ anuppatto. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī’’ti. Atha kho thullakoṭṭhikā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu; appekacce bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu; appekacce yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu; appekacce bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu; appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho thullakoṭṭhike brāhmaṇagahapatike bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.

    २९४. तेन खो पन समयेन रट्ठपालो नाम कुलपुत्तो तस्मिंयेव थुल्‍लकोट्ठिके अग्गकुलस्स 5 पुत्तो तिस्सं परिसायं निसिन्‍नो होति। अथ खो रट्ठपालस्स कुलपुत्तस्स एतदहोसि – ‘‘यथा यथा ख्वाहं भगवता धम्मं देसितं आजानामि 6, नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुं। यंनूनाहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्य’’न्ति। अथ खो थुल्‍लकोट्ठिका ब्राह्मणगहपतिका भगवता धम्मिया कथाय सन्दस्सिता समादपिता समुत्तेजिता सम्पहंसिता भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्‍कमिंसु। अथ खो रट्ठपालो कुलपुत्तो अचिरपक्‍कन्तेसु थुल्‍लकोट्ठिकेसु ब्राह्मणगहपतिकेसु येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नो खो रट्ठपालो कुलपुत्तो भगवन्तं एतदवोच – ‘‘यथा यथाहं, भन्ते, भगवता धम्मं देसितं आजानामि, नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुं। इच्छामहं, भन्ते, केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितुं। लभेय्याहं, भन्ते, भगवतो सन्तिके पब्बज्‍जं, लभेय्यं उपसम्पदं। पब्बाजेतु मं भगवा’’ति 7। ‘‘अनुञ्‍ञातोसि पन त्वं, रट्ठपाल, मातापितूहि अगारस्मा अनगारियं पब्बज्‍जाया’’ति? ‘‘न खोहं, भन्ते, अनुञ्‍ञातो मातापितूहि अगारस्मा अनगारियं पब्बज्‍जाया’’ति। ‘‘न खो, रट्ठपाल, तथागता अननुञ्‍ञातं मातापितूहि पुत्तं पब्बाजेन्ती’’ति। ‘‘स्वाहं, भन्ते, तथा करिस्सामि यथा मं मातापितरो अनुजानिस्सन्ति अगारस्मा अनगारियं पब्बज्‍जाया’’ति।

    294. Tena kho pana samayena raṭṭhapālo nāma kulaputto tasmiṃyeva thullakoṭṭhike aggakulassa 8 putto tissaṃ parisāyaṃ nisinno hoti. Atha kho raṭṭhapālassa kulaputtassa etadahosi – ‘‘yathā yathā khvāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi 9, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’’nti. Atha kho thullakoṭṭhikā brāhmaṇagahapatikā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. Atha kho raṭṭhapālo kulaputto acirapakkantesu thullakoṭṭhikesu brāhmaṇagahapatikesu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho raṭṭhapālo kulaputto bhagavantaṃ etadavoca – ‘‘yathā yathāhaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Icchāmahaṃ, bhante, kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Labheyyāhaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyaṃ upasampadaṃ. Pabbājetu maṃ bhagavā’’ti 10. ‘‘Anuññātosi pana tvaṃ, raṭṭhapāla, mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā’’ti? ‘‘Na khohaṃ, bhante, anuññāto mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā’’ti. ‘‘Na kho, raṭṭhapāla, tathāgatā ananuññātaṃ mātāpitūhi puttaṃ pabbājentī’’ti. ‘‘Svāhaṃ, bhante, tathā karissāmi yathā maṃ mātāpitaro anujānissanti agārasmā anagāriyaṃ pabbajjāyā’’ti.

    २९५. अथ खो रट्ठपालो कुलपुत्तो उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा येन मातापितरो तेनुपसङ्कमि; उपसङ्कमित्वा मातापितरो एतदवोच – ‘‘अम्मताता, यथा यथाहं भगवता धम्मं देसितं आजानामि, नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुं। इच्छामहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितुं। अनुजानाथ मं अगारस्मा अनगारियं पब्बज्‍जाया’’ति। एवं वुत्ते, रट्ठपालस्स कुलपुत्तस्स मातापितरो रट्ठपालं कुलपुत्तं एतदवोचुं – ‘‘त्वं खोसि, तात रट्ठपाल, अम्हाकं एकपुत्तको पियो मनापो सुखेधितो सुखपरिभतो 11। न त्वं, तात रट्ठपाल , कस्सचि दुक्खस्स जानासि। मरणेनपि ते मयं अकामका विना भविस्साम। किं पन मयं तं जीवन्तं अनुजानिस्साम अगारस्मा अनगारियं पब्बज्‍जाया’’ति? दुतियम्पि खो रट्ठपालो कुलपुत्तो…पे॰… ततियम्पि खो रट्ठपालो कुलपुत्तो मातापितरो एतदवोच – ‘‘अम्मताता, यथा यथाहं भगवता धम्मं देसितं आजानामि, नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुं। इच्छामहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितुं। अनुजानाथ मं अगारस्मा अनगारियं पब्बज्‍जाया’’ति। ततियम्पि खो रट्ठपालस्स कुलपुत्तस्स मातापितरो रट्ठपालं कुलपुत्तं एतदवोचुं – ‘‘त्वं खोसि, तात रट्ठपाल, अम्हाकं एकपुत्तको पियो मनापो सुखेधितो सुखपरिभतो। न त्वं, तात रट्ठपाल, कस्सचि दुक्खस्स जानासि। मरणेनपि ते मयं अकामका विना भविस्साम। किं पन मयं तं जीवन्तं अनुजानिस्साम अगारस्मा अनगारियं पब्बज्‍जाया’’ति?

    295. Atha kho raṭṭhapālo kulaputto uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena mātāpitaro tenupasaṅkami; upasaṅkamitvā mātāpitaro etadavoca – ‘‘ammatātā, yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā’’ti. Evaṃ vutte, raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṃ kulaputtaṃ etadavocuṃ – ‘‘tvaṃ khosi, tāta raṭṭhapāla, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato 12. Na tvaṃ, tāta raṭṭhapāla , kassaci dukkhassa jānāsi. Maraṇenapi te mayaṃ akāmakā vinā bhavissāma. Kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā’’ti? Dutiyampi kho raṭṭhapālo kulaputto…pe… tatiyampi kho raṭṭhapālo kulaputto mātāpitaro etadavoca – ‘‘ammatātā, yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā’’ti. Tatiyampi kho raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṃ kulaputtaṃ etadavocuṃ – ‘‘tvaṃ khosi, tāta raṭṭhapāla, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato. Na tvaṃ, tāta raṭṭhapāla, kassaci dukkhassa jānāsi. Maraṇenapi te mayaṃ akāmakā vinā bhavissāma. Kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā’’ti?

    २९६. अथ खो रट्ठपालो कुलपुत्तो – ‘‘न मं मातापितरो अनुजानन्ति अगारस्मा अनगारियं पब्बज्‍जाया’’ति तत्थेव अनन्तरहिताय भूमिया निपज्‍जि – ‘‘इधेव मे मरणं भविस्सति पब्बज्‍जा वा’’ति। अथ खो रट्ठपालो कुलपुत्तो एकम्पि भत्तं न भुञ्‍जि, द्वेपि भत्तानि न भुञ्‍जि, तीणिपि भत्तानि न भुञ्‍जि, चत्तारिपि भत्तानि न भुञ्‍जि, पञ्‍चपि भत्तानि न भुञ्‍जि, छपि भत्तानि न भुञ्‍जि, सत्तपि भत्तानि न भुञ्‍जि। अथ खो रट्ठपालस्स कुलपुत्तस्स मातापितरो रट्ठपालं कुलपुत्तं एतदवोचुं – ‘‘त्वं खोसि, तात रट्ठपाल, अम्हाकं एकपुत्तको पियो मनापो सुखेधितो सुखपरिभतो। न त्वं, तात रट्ठपाल, कस्सचि, दुक्खस्स जानासि 13। मरणेनपि ते मयं अकामका विना भविस्साम। किं पन मयं तं जीवन्तं अनुजानिस्साम अगारस्मा अनगारियं पब्बज्‍जाय। उट्ठेहि, तात रट्ठपाल, भुञ्‍ज च पिव च परिचारेहि च; भुञ्‍जन्तो पिवन्तो परिचारेन्तो कामे परिभुञ्‍जन्तो पुञ्‍ञानि करोन्तो अभिरमस्सु। न तं मयं अनुजानाम अगारस्मा अनगारियं पब्बज्‍जाय 14। मरणेनपि ते मयं अकामका विना भविस्साम। किं पन मयं तं जीवन्तं अनुजानिस्साम अगारस्मा अनगारियं पब्बज्‍जाया’’ति? एवं वुत्ते, रट्ठपालो कुलपुत्तो तुण्ही अहोसि। दुतियम्पि खो रट्ठपालस्स कुलपुत्तस्स मातापितरो रट्ठपालं कुलपुत्तं एतदवोचुं…पे॰… दुतियम्पि खो रट्ठपालो कुलपुत्तो तुण्ही अहोसि। ततियम्पि खो रट्ठपालस्स कुलपुत्तस्स मातापितरो रट्ठपालं कुलपुत्तं एतदवोचुं – ‘‘त्वं खोसि, तात रट्ठपाल, अम्हाकं एकपुत्तको पियो मनापो सुखेधितो सुखपरिभतो। न त्वं, तात रट्ठपाल, कस्सचि दुक्खस्स जानासि। मरणेनपि ते मयं अकामका विना भविस्साम, किं पन मयं तं जीवन्तं अनुजानिस्साम अगारस्मा अनगारियं पब्बज्‍जाय। उट्ठेहि, तात रट्ठपाल, भुञ्‍ज च पिव च परिचारेहि च; भुञ्‍जन्तो पिवन्तो परिचारेन्तो कामे परिभुञ्‍जन्तो पुञ्‍ञानि करोन्तो अभिरमस्सु। न तं मयं अनुजानाम अगारस्मा अनगारियं पब्बज्‍जाय। मरणेनपि ते मयं अकामका विना भविस्साम । किं पन मयं तं जीवन्तं अनुजानिस्साम अगारस्मा अनगारियं पब्बज्‍जाया’’ति? ततियम्पि खो रट्ठपालो कुलपुत्तो तुण्ही अहोसि।

    296. Atha kho raṭṭhapālo kulaputto – ‘‘na maṃ mātāpitaro anujānanti agārasmā anagāriyaṃ pabbajjāyā’’ti tattheva anantarahitāya bhūmiyā nipajji – ‘‘idheva me maraṇaṃ bhavissati pabbajjā vā’’ti. Atha kho raṭṭhapālo kulaputto ekampi bhattaṃ na bhuñji, dvepi bhattāni na bhuñji, tīṇipi bhattāni na bhuñji, cattāripi bhattāni na bhuñji, pañcapi bhattāni na bhuñji, chapi bhattāni na bhuñji, sattapi bhattāni na bhuñji. Atha kho raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṃ kulaputtaṃ etadavocuṃ – ‘‘tvaṃ khosi, tāta raṭṭhapāla, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato. Na tvaṃ, tāta raṭṭhapāla, kassaci, dukkhassa jānāsi 15. Maraṇenapi te mayaṃ akāmakā vinā bhavissāma. Kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāya. Uṭṭhehi, tāta raṭṭhapāla, bhuñja ca piva ca paricārehi ca; bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya 16. Maraṇenapi te mayaṃ akāmakā vinā bhavissāma. Kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā’’ti? Evaṃ vutte, raṭṭhapālo kulaputto tuṇhī ahosi. Dutiyampi kho raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṃ kulaputtaṃ etadavocuṃ…pe… dutiyampi kho raṭṭhapālo kulaputto tuṇhī ahosi. Tatiyampi kho raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṃ kulaputtaṃ etadavocuṃ – ‘‘tvaṃ khosi, tāta raṭṭhapāla, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato. Na tvaṃ, tāta raṭṭhapāla, kassaci dukkhassa jānāsi. Maraṇenapi te mayaṃ akāmakā vinā bhavissāma, kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāya. Uṭṭhehi, tāta raṭṭhapāla, bhuñja ca piva ca paricārehi ca; bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya. Maraṇenapi te mayaṃ akāmakā vinā bhavissāma . Kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā’’ti? Tatiyampi kho raṭṭhapālo kulaputto tuṇhī ahosi.

    २९७. अथ खो रट्ठपालस्स कुलपुत्तस्स सहायका येन रट्ठपालो कुलपुत्तो तेनुपसङ्कमिंसु; उपसङ्कमित्वा रट्ठपालं कुलपुत्तं एतदवोचुं – ‘‘त्वं खोसि 17, सम्म रट्ठपाल, मातापितूनं एकपुत्तको पियो मनापो सुखेधितो सुखपरिभतो। न त्वं, सम्म रट्ठपाल, कस्सचि दुक्खस्स जानासि। मरणेनपि ते मातापितरो अकामका विना भविस्सन्ति। किं पन ते तं जीवन्तं अनुजानिस्सन्ति अगारस्मा अनगारियं पब्बज्‍जाय। उट्ठेहि, सम्म रट्ठपाल, भुञ्‍ज च पिव च परिचारेहि च; भुञ्‍जन्तो पिवन्तो परिचारेन्तो कामे परिभुञ्‍जन्तो पुञ्‍ञानि करोन्तो अभिरमस्सु। न तं मातापितरो अनुजानिस्सन्ति 18 अगारस्मा अनगारियं पब्बज्‍जाय। मरणेनपि ते मातापितरो अकामका विना भविस्सन्ति। किं पन ते तं जीवन्तं अनुजानिस्सन्ति अगारस्मा अनगारियं पब्बज्‍जाया’’ति? एवं वुत्ते, रट्ठपालो कुलपुत्तो तुण्ही अहोसि। दुतियम्पि खो… ततियम्पि खो रट्ठपालस्स कुलपुत्तस्स सहायका रट्ठपालं कुलपुत्तं एतदवोचुं – ‘‘त्वं खोसि, सम्म रट्ठपाल, मातापितूनं एकपुत्तको पियो मनापो सुखेधितो सुखपरिभतो, न त्वं, सम्म रट्ठपाल, कस्सचि दुक्खस्स जानासि, मरणेनपि ते मातापितरो अकामका विना भविस्सन्ति। किं पन ते तं जीवन्तं अनुजानिस्सन्ति अगारस्मा अनगारियं पब्बज्‍जाय? उट्ठेहि, सम्म रट्ठपाल, भुञ्‍ज च पिव च परिचारेहि च, भुञ्‍जन्तो पिवन्तो परिचारेन्तो कामे परिभुञ्‍जन्तो पुञ्‍ञानि करोन्तो अभिरमस्सु। न तं मातापितरो अनुजानिस्सन्ति अगारस्मा अनगारियं पब्बज्‍जाय, मरणेनपि ते मातापितरो अकामका विना भविस्सन्ति। किं पन ते तं जीवन्तं अनुजानिस्सन्ति अगारस्मा अनगारियं पब्बज्‍जाया’’ति? ततियम्पि खो रट्ठपालो कुलपुत्तो तुण्ही अहोसि।

    297. Atha kho raṭṭhapālassa kulaputtassa sahāyakā yena raṭṭhapālo kulaputto tenupasaṅkamiṃsu; upasaṅkamitvā raṭṭhapālaṃ kulaputtaṃ etadavocuṃ – ‘‘tvaṃ khosi 19, samma raṭṭhapāla, mātāpitūnaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato. Na tvaṃ, samma raṭṭhapāla, kassaci dukkhassa jānāsi. Maraṇenapi te mātāpitaro akāmakā vinā bhavissanti. Kiṃ pana te taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāya. Uṭṭhehi, samma raṭṭhapāla, bhuñja ca piva ca paricārehi ca; bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taṃ mātāpitaro anujānissanti 20 agārasmā anagāriyaṃ pabbajjāya. Maraṇenapi te mātāpitaro akāmakā vinā bhavissanti. Kiṃ pana te taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāyā’’ti? Evaṃ vutte, raṭṭhapālo kulaputto tuṇhī ahosi. Dutiyampi kho… tatiyampi kho raṭṭhapālassa kulaputtassa sahāyakā raṭṭhapālaṃ kulaputtaṃ etadavocuṃ – ‘‘tvaṃ khosi, samma raṭṭhapāla, mātāpitūnaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato, na tvaṃ, samma raṭṭhapāla, kassaci dukkhassa jānāsi, maraṇenapi te mātāpitaro akāmakā vinā bhavissanti. Kiṃ pana te taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāya? Uṭṭhehi, samma raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taṃ mātāpitaro anujānissanti agārasmā anagāriyaṃ pabbajjāya, maraṇenapi te mātāpitaro akāmakā vinā bhavissanti. Kiṃ pana te taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāyā’’ti? Tatiyampi kho raṭṭhapālo kulaputto tuṇhī ahosi.

    २९८. अथ खो रट्ठपालस्स कुलपुत्तस्स सहायका येन रट्ठपालस्स कुलपुत्तस्स मातापितरो तेनुपसङ्कमिंसु; उपसङ्कमित्वा रट्ठपालस्स कुलपुत्तस्स मातापितरो एतदवोचुं – ‘‘अम्मताता, एसो रट्ठपालो कुलपुत्तो तत्थेव अनन्तरहिताय भूमिया निपन्‍नो – ‘इधेव मे मरणं भविस्सति पब्बज्‍जा वा’ति। सचे तुम्हे रट्ठपालं कुलपुत्तं नानुजानिस्सथ अगारस्मा अनगारियं पब्बज्‍जाय, तत्थेव 21 मरणं आगमिस्सति। सचे पन तुम्हे रट्ठपालं कुलपुत्तं अनुजानिस्सथ अगारस्मा अनगारियं पब्बज्‍जाय, पब्बजितम्पि नं दक्खिस्सथ। सचे रट्ठपालो कुलपुत्तो नाभिरमिस्सति अगारस्मा अनगारियं पब्बज्‍जाय, का तस्स 22 अञ्‍ञा गति भविस्सति? इधेव पच्‍चागमिस्सति। अनुजानाथ रट्ठपालं कुलपुत्तं अगारस्मा अनगारियं पब्बज्‍जाया’’ति। ‘‘अनुजानाम, ताता, रट्ठपालं कुलपुत्तं अगारस्मा अनगारियं पब्बज्‍जाय। पब्बजितेन च पन 23 मातापितरो उद्दस्सेतब्बा’’ति। अथ खो रट्ठपालस्स कुलपुत्तस्स सहायका येन रट्ठपालो कुलपुत्तो तेनुपसङ्कमिंसु; उपसङ्कमित्वा रट्ठपालं कुलपुत्तं एतदवोचुं – ‘‘उट्ठेहि, सम्म रट्ठपाल 24, अनुञ्‍ञातोसि मातापितूहि अगारस्मा अनगारियं पब्बज्‍जाय। पब्बजितेन च पन ते मातापितरो उद्दस्सेतब्बा’’ति।

    298. Atha kho raṭṭhapālassa kulaputtassa sahāyakā yena raṭṭhapālassa kulaputtassa mātāpitaro tenupasaṅkamiṃsu; upasaṅkamitvā raṭṭhapālassa kulaputtassa mātāpitaro etadavocuṃ – ‘‘ammatātā, eso raṭṭhapālo kulaputto tattheva anantarahitāya bhūmiyā nipanno – ‘idheva me maraṇaṃ bhavissati pabbajjā vā’ti. Sace tumhe raṭṭhapālaṃ kulaputtaṃ nānujānissatha agārasmā anagāriyaṃ pabbajjāya, tattheva 25 maraṇaṃ āgamissati. Sace pana tumhe raṭṭhapālaṃ kulaputtaṃ anujānissatha agārasmā anagāriyaṃ pabbajjāya, pabbajitampi naṃ dakkhissatha. Sace raṭṭhapālo kulaputto nābhiramissati agārasmā anagāriyaṃ pabbajjāya, kā tassa 26 aññā gati bhavissati? Idheva paccāgamissati. Anujānātha raṭṭhapālaṃ kulaputtaṃ agārasmā anagāriyaṃ pabbajjāyā’’ti. ‘‘Anujānāma, tātā, raṭṭhapālaṃ kulaputtaṃ agārasmā anagāriyaṃ pabbajjāya. Pabbajitena ca pana 27 mātāpitaro uddassetabbā’’ti. Atha kho raṭṭhapālassa kulaputtassa sahāyakā yena raṭṭhapālo kulaputto tenupasaṅkamiṃsu; upasaṅkamitvā raṭṭhapālaṃ kulaputtaṃ etadavocuṃ – ‘‘uṭṭhehi, samma raṭṭhapāla 28, anuññātosi mātāpitūhi agārasmā anagāriyaṃ pabbajjāya. Pabbajitena ca pana te mātāpitaro uddassetabbā’’ti.

    २९९. अथ खो रट्ठपालो कुलपुत्तो उट्ठहित्वा बलं गाहेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नो खो रट्ठपालो कुलपुत्तो भगवन्तं एतदवोच – ‘‘अनुञ्‍ञातो अहं, भन्ते, मातापितूहि अगारस्मा अनगारियं पब्बज्‍जाय। पब्बाजेतु मं भगवा’’ति। अलत्थ खो रट्ठपालो कुलपुत्तो भगवतो सन्तिके पब्बज्‍जं, अलत्थ उपसम्पदं। अथ खो भगवा अचिरूपसम्पन्‍ने आयस्मन्ते रट्ठपाले अड्ढमासूपसम्पन्‍ने थुल्‍लकोट्ठिके यथाभिरन्तं विहरित्वा येन सावत्थि तेन चारिकं पक्‍कामि। अनुपुब्बेन चारिकं चरमानो येन सावत्थि तदवसरि। तत्र सुदं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो आयस्मा रट्ठपालो एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहासि। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति अब्भञ्‍ञासि। अञ्‍ञतरो खो पनायस्मा रट्ठपालो अरहतं अहोसि।

    299. Atha kho raṭṭhapālo kulaputto uṭṭhahitvā balaṃ gāhetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho raṭṭhapālo kulaputto bhagavantaṃ etadavoca – ‘‘anuññāto ahaṃ, bhante, mātāpitūhi agārasmā anagāriyaṃ pabbajjāya. Pabbājetu maṃ bhagavā’’ti. Alattha kho raṭṭhapālo kulaputto bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Atha kho bhagavā acirūpasampanne āyasmante raṭṭhapāle aḍḍhamāsūpasampanne thullakoṭṭhike yathābhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā raṭṭhapālo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti abbhaññāsi. Aññataro kho panāyasmā raṭṭhapālo arahataṃ ahosi.

    अथ खो आयस्मा रट्ठपालो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नो खो आयस्मा रट्ठपालो भगवन्तं एतदवोच – ‘‘इच्छामहं, भन्ते, मातापितरो उद्दस्सेतुं, सचे मं भगवा अनुजानाती’’ति। अथ खो भगवा आयस्मतो रट्ठपालस्स चेतसा चेतो परिच्‍च 29 मनसाकासि। यथा 30 भगवा अञ्‍ञासि – ‘‘अभब्बो खो रट्ठपालो कुलपुत्तो सिक्खं पच्‍चक्खाय हीनायावत्तितु’’न्ति, अथ खो भगवा आयस्मन्तं रट्ठपालं एतदवोच – ‘‘यस्सदानि त्वं, रट्ठपाल, कालं मञ्‍ञसी’’ति। अथ खो आयस्मा रट्ठपालो उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा सेनासनं संसामेत्वा पत्तचीवरमादाय येन थुल्‍लकोट्ठिकं तेन चारिकं पक्‍कामि। अनुपुब्बेन चारिकं चरमानो येन थुल्‍लकोट्ठिको तदवसरि। तत्र सुदं आयस्मा रट्ठपालो थुल्‍लकोट्ठिके विहरति रञ्‍ञो कोरब्यस्स मिगचीरे। अथ खो आयस्मा रट्ठपालो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय थुल्‍लकोट्ठिकं पिण्डाय पाविसि। थुल्‍लकोट्ठिके सपदानं पिण्डाय चरमानो येन सकपितु निवेसनं तेनुपसङ्कमि। तेन खो पन समयेन आयस्मतो रट्ठपालस्स पिता मज्झिमाय द्वारसालाय उल्‍लिखापेति। अद्दसा खो आयस्मतो रट्ठपालस्स पिता आयस्मन्तं रट्ठपालं दूरतोव आगच्छन्तं। दिस्वान एतदवोच – ‘‘इमेहि मुण्डकेहि समणकेहि अम्हाकं एकपुत्तको पियो मनापो पब्बाजितो’’ति । अथ खो आयस्मा रट्ठपालो सकपितु निवेसने नेव दानं अलत्थ न पच्‍चक्खानं; अञ्‍ञदत्थु अक्‍कोसमेव अलत्थ। तेन खो पन समयेन आयस्मतो रट्ठपालस्स ञातिदासी आभिदोसिकं कुम्मासं छड्डेतुकामा होति। अथ खो आयस्मा रट्ठपालो तं ञातिदासिं एतदवोच – ‘‘सचेतं, भगिनि, छड्डनीयधम्मं, इध मे पत्ते आकिरा’’ति। अथ खो आयस्मतो रट्ठपालस्स ञातिदासी तं आभिदोसिकं कुम्मासं आयस्मतो रट्ठपालस्स पत्ते आकिरन्ती हत्थानञ्‍च पादानञ्‍च सरस्स च निमित्तं अग्गहेसि।

    Atha kho āyasmā raṭṭhapālo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā raṭṭhapālo bhagavantaṃ etadavoca – ‘‘icchāmahaṃ, bhante, mātāpitaro uddassetuṃ, sace maṃ bhagavā anujānātī’’ti. Atha kho bhagavā āyasmato raṭṭhapālassa cetasā ceto paricca 31 manasākāsi. Yathā 32 bhagavā aññāsi – ‘‘abhabbo kho raṭṭhapālo kulaputto sikkhaṃ paccakkhāya hīnāyāvattitu’’nti, atha kho bhagavā āyasmantaṃ raṭṭhapālaṃ etadavoca – ‘‘yassadāni tvaṃ, raṭṭhapāla, kālaṃ maññasī’’ti. Atha kho āyasmā raṭṭhapālo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaramādāya yena thullakoṭṭhikaṃ tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena thullakoṭṭhiko tadavasari. Tatra sudaṃ āyasmā raṭṭhapālo thullakoṭṭhike viharati rañño korabyassa migacīre. Atha kho āyasmā raṭṭhapālo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya thullakoṭṭhikaṃ piṇḍāya pāvisi. Thullakoṭṭhike sapadānaṃ piṇḍāya caramāno yena sakapitu nivesanaṃ tenupasaṅkami. Tena kho pana samayena āyasmato raṭṭhapālassa pitā majjhimāya dvārasālāya ullikhāpeti. Addasā kho āyasmato raṭṭhapālassa pitā āyasmantaṃ raṭṭhapālaṃ dūratova āgacchantaṃ. Disvāna etadavoca – ‘‘imehi muṇḍakehi samaṇakehi amhākaṃ ekaputtako piyo manāpo pabbājito’’ti . Atha kho āyasmā raṭṭhapālo sakapitu nivesane neva dānaṃ alattha na paccakkhānaṃ; aññadatthu akkosameva alattha. Tena kho pana samayena āyasmato raṭṭhapālassa ñātidāsī ābhidosikaṃ kummāsaṃ chaḍḍetukāmā hoti. Atha kho āyasmā raṭṭhapālo taṃ ñātidāsiṃ etadavoca – ‘‘sacetaṃ, bhagini, chaḍḍanīyadhammaṃ, idha me patte ākirā’’ti. Atha kho āyasmato raṭṭhapālassa ñātidāsī taṃ ābhidosikaṃ kummāsaṃ āyasmato raṭṭhapālassa patte ākirantī hatthānañca pādānañca sarassa ca nimittaṃ aggahesi.

    ३००. अथ खो आयस्मतो रट्ठपालस्स ञातिदासी येनायस्मतो रट्ठपालस्स माता तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मतो रट्ठपालस्स मातरं एतदवोच – ‘‘यग्घेय्ये, जानेय्यासि – ‘अय्यपुत्तो रट्ठपालो अनुप्पत्तो’’’ति। ‘‘सचे, जे, सच्‍चं भणसि, अदासिं तं करोमी’’ति 33। अथ खो आयस्मतो रट्ठपालस्स माता येनायस्मतो रट्ठपालस्स पिता तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मतो रट्ठपालस्स पितरं एतदवोच – ‘‘यग्घे, गहपति, जानेय्यासि – ‘रट्ठपालो किर कुलपुत्तो अनुप्पत्तो’’’ति? तेन खो पन समयेन आयस्मा रट्ठपालो तं आभिदोसिकं कुम्मासं अञ्‍ञतरं कुट्टमूलं 34 निस्साय परिभुञ्‍जति। अथ खो आयस्मतो रट्ठपालस्स पिता येनायस्मा रट्ठपालो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं रट्ठपालं एतदवोच – ‘‘अत्थि नाम, तात रट्ठपाल, आभिदोसिकं कुम्मासं परिभुञ्‍जिस्ससि? ननु, तात रट्ठपाल, सकं गेहं गन्तब्ब’’न्ति? ‘‘कुतो नो, गहपति, अम्हाकं गेहं अगारस्मा अनगारियं पब्बजितानं? अनगारा मयं, गहपति। अगमम्ह खो ते, गहपति, गेहं, तत्थ नेव दानं अलत्थम्ह न पच्‍चक्खानं; अञ्‍ञदत्थु अक्‍कोसमेव अलत्थम्हा’’ति। ‘‘एहि, तात रट्ठपाल, घरं गमिस्सामा’’ति। ‘‘अलं, गहपति, कतं मे अज्‍ज भत्तकिच्‍चं’’। ‘‘तेन हि, तात रट्ठपाल, अधिवासेहि स्वातनाय भत्त’’न्ति। अधिवासेसि खो आयस्मा रट्ठपालो तुण्हीभावेन। अथ खो आयस्मतो रट्ठपालस्स पिता आयस्मतो रट्ठपालस्स अधिवासनं विदित्वा येन सकं निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा महन्तं हिरञ्‍ञसुवण्णस्स पुञ्‍जं कारापेत्वा किलञ्‍जेहि पटिच्छादेत्वा आयस्मतो रट्ठपालस्स पुराणदुतियिका आमन्तेसि – ‘‘एथ तुम्हे, वधुयो, येन अलङ्कारेन अलङ्कता पुब्बे रट्ठपालस्स कुलपुत्तस्स पिया होथ मनापा तेन अलङ्कारेन अलङ्करोथा’’ति।

    300. Atha kho āyasmato raṭṭhapālassa ñātidāsī yenāyasmato raṭṭhapālassa mātā tenupasaṅkami; upasaṅkamitvā āyasmato raṭṭhapālassa mātaraṃ etadavoca – ‘‘yaggheyye, jāneyyāsi – ‘ayyaputto raṭṭhapālo anuppatto’’’ti. ‘‘Sace, je, saccaṃ bhaṇasi, adāsiṃ taṃ karomī’’ti 35. Atha kho āyasmato raṭṭhapālassa mātā yenāyasmato raṭṭhapālassa pitā tenupasaṅkami; upasaṅkamitvā āyasmato raṭṭhapālassa pitaraṃ etadavoca – ‘‘yagghe, gahapati, jāneyyāsi – ‘raṭṭhapālo kira kulaputto anuppatto’’’ti? Tena kho pana samayena āyasmā raṭṭhapālo taṃ ābhidosikaṃ kummāsaṃ aññataraṃ kuṭṭamūlaṃ 36 nissāya paribhuñjati. Atha kho āyasmato raṭṭhapālassa pitā yenāyasmā raṭṭhapālo tenupasaṅkami; upasaṅkamitvā āyasmantaṃ raṭṭhapālaṃ etadavoca – ‘‘atthi nāma, tāta raṭṭhapāla, ābhidosikaṃ kummāsaṃ paribhuñjissasi? Nanu, tāta raṭṭhapāla, sakaṃ gehaṃ gantabba’’nti? ‘‘Kuto no, gahapati, amhākaṃ gehaṃ agārasmā anagāriyaṃ pabbajitānaṃ? Anagārā mayaṃ, gahapati. Agamamha kho te, gahapati, gehaṃ, tattha neva dānaṃ alatthamha na paccakkhānaṃ; aññadatthu akkosameva alatthamhā’’ti. ‘‘Ehi, tāta raṭṭhapāla, gharaṃ gamissāmā’’ti. ‘‘Alaṃ, gahapati, kataṃ me ajja bhattakiccaṃ’’. ‘‘Tena hi, tāta raṭṭhapāla, adhivāsehi svātanāya bhatta’’nti. Adhivāsesi kho āyasmā raṭṭhapālo tuṇhībhāvena. Atha kho āyasmato raṭṭhapālassa pitā āyasmato raṭṭhapālassa adhivāsanaṃ viditvā yena sakaṃ nivesanaṃ tenupasaṅkami; upasaṅkamitvā mahantaṃ hiraññasuvaṇṇassa puñjaṃ kārāpetvā kilañjehi paṭicchādetvā āyasmato raṭṭhapālassa purāṇadutiyikā āmantesi – ‘‘etha tumhe, vadhuyo, yena alaṅkārena alaṅkatā pubbe raṭṭhapālassa kulaputtassa piyā hotha manāpā tena alaṅkārena alaṅkarothā’’ti.

    ३०१. अथ खो आयस्मतो रट्ठपालस्स पिता तस्सा रत्तिया अच्‍चयेन सके निवेसने पणीतं खादनीयं भोजनीयं पटियादापेत्वा आयस्मतो रट्ठपालस्स कालं आरोचेसि – ‘‘कालो, तात रट्ठपाल, निट्ठितं भत्त’’न्ति। अथ खो आयस्मा रट्ठपालो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन सकपितु निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्‍ञत्ते आसने निसीदि। अथ खो आयस्मतो रट्ठपालस्स पिता तं हिरञ्‍ञसुवण्णस्स पुञ्‍जं विवरापेत्वा आयस्मन्तं रट्ठपालं एतदवोच – ‘‘इदं ते, तात रट्ठपाल, मातु मत्तिकं धनं, अञ्‍ञं पेत्तिकं, अञ्‍ञं पितामहं। सक्‍का, तात रट्ठपाल, भोगे च भुञ्‍जितुं पुञ्‍ञानि च कातुं। एहि त्वं, तात रट्ठपाल 37 , हीनायावत्तित्वा भोगे च भुञ्‍जस्सु पुञ्‍ञानि च करोही’’ति। ‘‘सचे मे त्वं, गहपति, वचनं करेय्यासि, इमं हिरञ्‍ञसुवण्णस्स पुञ्‍जं सकटे आरोपेत्वा निब्बाहापेत्वा मज्झेगङ्गाय नदिया सोते ओपिलापेय्यासि। तं किस्स हेतु? ये उप्पज्‍जिस्सन्ति हि ते, गहपति, ततोनिदानं सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति। अथ खो आयस्मतो रट्ठपालस्स पुराणदुतियिका पच्‍चेकं पादेसु गहेत्वा आयस्मन्तं रट्ठपालं एतदवोचुं – ‘‘कीदिसा नाम ता, अय्यपुत्त, अच्छरायो यासं त्वं हेतु ब्रह्मचरियं चरसी’’ति? ‘‘न खो मयं, भगिनी, अच्छरानं हेतु ब्रह्मचरियं चरामा’’ति। ‘‘भगिनिवादेन नो अय्यपुत्तो रट्ठपालो समुदाचरती’’ति ता तत्थेव मुच्छिता पपतिंसु। अथ खो आयस्मा रट्ठपालो पितरं एतदवोच – ‘‘सचे, गहपति, भोजनं दातब्बं, देथ; मा नो विहेठेथा’’ति। ‘‘भुञ्‍ज, तात रट्ठपाल, निट्ठितं भत्त’’न्ति। अथ खो आयस्मतो रट्ठपालस्स पिता आयस्मन्तं रट्ठपालं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेसि सम्पवारेसि।

    301. Atha kho āyasmato raṭṭhapālassa pitā tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā āyasmato raṭṭhapālassa kālaṃ ārocesi – ‘‘kālo, tāta raṭṭhapāla, niṭṭhitaṃ bhatta’’nti. Atha kho āyasmā raṭṭhapālo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena sakapitu nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho āyasmato raṭṭhapālassa pitā taṃ hiraññasuvaṇṇassa puñjaṃ vivarāpetvā āyasmantaṃ raṭṭhapālaṃ etadavoca – ‘‘idaṃ te, tāta raṭṭhapāla, mātu mattikaṃ dhanaṃ, aññaṃ pettikaṃ, aññaṃ pitāmahaṃ. Sakkā, tāta raṭṭhapāla, bhoge ca bhuñjituṃ puññāni ca kātuṃ. Ehi tvaṃ, tāta raṭṭhapāla 38, hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca karohī’’ti. ‘‘Sace me tvaṃ, gahapati, vacanaṃ kareyyāsi, imaṃ hiraññasuvaṇṇassa puñjaṃ sakaṭe āropetvā nibbāhāpetvā majjhegaṅgāya nadiyā sote opilāpeyyāsi. Taṃ kissa hetu? Ye uppajjissanti hi te, gahapati, tatonidānaṃ sokaparidevadukkhadomanassupāyāsā’’ti. Atha kho āyasmato raṭṭhapālassa purāṇadutiyikā paccekaṃ pādesu gahetvā āyasmantaṃ raṭṭhapālaṃ etadavocuṃ – ‘‘kīdisā nāma tā, ayyaputta, accharāyo yāsaṃ tvaṃ hetu brahmacariyaṃ carasī’’ti? ‘‘Na kho mayaṃ, bhaginī, accharānaṃ hetu brahmacariyaṃ carāmā’’ti. ‘‘Bhaginivādena no ayyaputto raṭṭhapālo samudācaratī’’ti tā tattheva mucchitā papatiṃsu. Atha kho āyasmā raṭṭhapālo pitaraṃ etadavoca – ‘‘sace, gahapati, bhojanaṃ dātabbaṃ, detha; mā no viheṭhethā’’ti. ‘‘Bhuñja, tāta raṭṭhapāla, niṭṭhitaṃ bhatta’’nti. Atha kho āyasmato raṭṭhapālassa pitā āyasmantaṃ raṭṭhapālaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.

    ३०२. अथ खो आयस्मा रट्ठपालो भुत्तावी ओनीतपत्तपाणी ठितकोव इमा गाथा अभासि –

    302. Atha kho āyasmā raṭṭhapālo bhuttāvī onītapattapāṇī ṭhitakova imā gāthā abhāsi –

    ‘‘पस्स चित्तीकतं बिम्बं, अरुकायं समुस्सितं।

    ‘‘Passa cittīkataṃ bimbaṃ, arukāyaṃ samussitaṃ;

    आतुरं बहुसङ्कप्पं, यस्स नत्थि धुवं ठिति॥

    Āturaṃ bahusaṅkappaṃ, yassa natthi dhuvaṃ ṭhiti.

    ‘‘पस्स चित्तीकतं रूपं, मणिना कुण्डलेन च।

    ‘‘Passa cittīkataṃ rūpaṃ, maṇinā kuṇḍalena ca;

    अट्ठि तचेन ओनद्धं, सह वत्थेभि सोभति॥

    Aṭṭhi tacena onaddhaṃ, saha vatthebhi sobhati.

    ‘‘अलत्तककता पादा, मुखं चुण्णकमक्खितं।

    ‘‘Alattakakatā pādā, mukhaṃ cuṇṇakamakkhitaṃ;

    अलं बालस्स मोहाय, नो च पारगवेसिनो॥

    Alaṃ bālassa mohāya, no ca pāragavesino.

    ‘‘अट्ठापदकता केसा, नेत्ता अञ्‍जनमक्खिता।

    ‘‘Aṭṭhāpadakatā kesā, nettā añjanamakkhitā;

    अलं बालस्स मोहाय, नो च पारगवेसिनो॥

    Alaṃ bālassa mohāya, no ca pāragavesino.

    ‘‘अञ्‍जनीव नवा 39 चित्ता, पूतिकायो अलङ्कतो।

    ‘‘Añjanīva navā 40 cittā, pūtikāyo alaṅkato;

    अलं बालस्स मोहाय, नो च पारगवेसिनो॥

    Alaṃ bālassa mohāya, no ca pāragavesino.

    ‘‘ओदहि मिगवो पासं, नासदा वाकरं मिगो।

    ‘‘Odahi migavo pāsaṃ, nāsadā vākaraṃ migo;

    भुत्वा निवापं गच्छाम 41, कन्दन्ते मिगबन्धके’’ति॥

    Bhutvā nivāpaṃ gacchāma 42, kandante migabandhake’’ti.

    अथ खो आयस्मा रट्ठपालो ठितकोव इमा गाथा भासित्वा येन रञ्‍ञो कोरब्यस्स मिगचीरं तेनुपसङ्कमि; उपसङ्कमित्वा अञ्‍ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि।

    Atha kho āyasmā raṭṭhapālo ṭhitakova imā gāthā bhāsitvā yena rañño korabyassa migacīraṃ tenupasaṅkami; upasaṅkamitvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.

    ३०३. अथ खो राजा कोरब्यो मिगवं आमन्तेसि – ‘‘सोधेहि, सम्म मिगव, मिगचीरं उय्यानभूमिं; गच्छाम सुभूमिं दस्सनाया’’ति। ‘‘एवं, देवा’’ति खो मिगवो रञ्‍ञो कोरब्यस्स पटिस्सुत्वा मिगचीरं सोधेन्तो अद्दस आयस्मन्तं रट्ठपालं अञ्‍ञतरस्मिं रुक्खमूले दिवाविहारं निसिन्‍नं। दिस्वान येन राजा कोरब्यो तेनुपसङ्कमि; उपसङ्कमित्वा राजानं कोरब्यं एतदवोच – ‘‘सुद्धं खो ते, देव, मिगचीरं। अत्थि चेत्थ रट्ठपालो नाम कुलपुत्तो इमस्मिंयेव थुल्‍लकोट्ठिके अग्गकुलस्स पुत्तो यस्स त्वं अभिण्हं कित्तयमानो अहोसि, सो अञ्‍ञतरस्मिं रुक्खमूले दिवाविहारं निसिन्‍नो’’ति। ‘‘तेन हि, सम्म मिगव, अलं दानज्‍ज उय्यानभूमिया। तमेव दानि मयं भवन्तं रट्ठपालं पयिरुपासिस्सामा’’ति। अथ खो राजा कोरब्यो ‘‘यं तत्थ खादनीयं भोजनीयं पटियत्तं तं सब्बं विस्सज्‍जेथा’’ति वत्वा भद्रानि भद्रानि यानानि योजापेत्वा भद्रं यानं अभिरुहित्वा भद्रेहि भद्रेहि यानेहि थुल्‍लकोट्ठिकम्हा निय्यासि महच्‍चराजानुभावेन 43 आयस्मन्तं रट्ठपालं दस्सनाय। यावतिका यानस्स भूमि यानेन गन्त्वा याना पच्‍चोरोहित्वा पत्तिकोव उस्सटाय उस्सटाय परिसाय येनायस्मा रट्ठपालो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता रट्ठपालेन सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं अट्ठासि। एकमन्तं ठितो खो राजा कोरब्यो आयस्मन्तं रट्ठपालं एतदवोच – ‘‘इध भवं रट्ठपाल हत्थत्थरे 44 निसीदतू’’ति। ‘‘अलं, महाराज, निसीद त्वं; निसिन्‍नो अहं सके आसने’’ति। निसीदि राजा कोरब्यो पञ्‍ञत्ते आसने। निसज्‍ज खो राजा कोरब्यो आयस्मन्तं रट्ठपालं एतदवोच –

    303. Atha kho rājā korabyo migavaṃ āmantesi – ‘‘sodhehi, samma migava, migacīraṃ uyyānabhūmiṃ; gacchāma subhūmiṃ dassanāyā’’ti. ‘‘Evaṃ, devā’’ti kho migavo rañño korabyassa paṭissutvā migacīraṃ sodhento addasa āyasmantaṃ raṭṭhapālaṃ aññatarasmiṃ rukkhamūle divāvihāraṃ nisinnaṃ. Disvāna yena rājā korabyo tenupasaṅkami; upasaṅkamitvā rājānaṃ korabyaṃ etadavoca – ‘‘suddhaṃ kho te, deva, migacīraṃ. Atthi cettha raṭṭhapālo nāma kulaputto imasmiṃyeva thullakoṭṭhike aggakulassa putto yassa tvaṃ abhiṇhaṃ kittayamāno ahosi, so aññatarasmiṃ rukkhamūle divāvihāraṃ nisinno’’ti. ‘‘Tena hi, samma migava, alaṃ dānajja uyyānabhūmiyā. Tameva dāni mayaṃ bhavantaṃ raṭṭhapālaṃ payirupāsissāmā’’ti. Atha kho rājā korabyo ‘‘yaṃ tattha khādanīyaṃ bhojanīyaṃ paṭiyattaṃ taṃ sabbaṃ vissajjethā’’ti vatvā bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi thullakoṭṭhikamhā niyyāsi mahaccarājānubhāvena 45 āyasmantaṃ raṭṭhapālaṃ dassanāya. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova ussaṭāya ussaṭāya parisāya yenāyasmā raṭṭhapālo tenupasaṅkami; upasaṅkamitvā āyasmatā raṭṭhapālena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho rājā korabyo āyasmantaṃ raṭṭhapālaṃ etadavoca – ‘‘idha bhavaṃ raṭṭhapāla hatthatthare 46 nisīdatū’’ti. ‘‘Alaṃ, mahārāja, nisīda tvaṃ; nisinno ahaṃ sake āsane’’ti. Nisīdi rājā korabyo paññatte āsane. Nisajja kho rājā korabyo āyasmantaṃ raṭṭhapālaṃ etadavoca –

    ३०४. ‘‘चत्तारिमानि, भो रट्ठपाल, पारिजुञ्‍ञानि येहि पारिजुञ्‍ञेहि समन्‍नागता इधेकच्‍चे केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजन्ति। कतमानि चत्तारि? जरापारिजुञ्‍ञं, ब्याधिपारिजुञ्‍ञं, भोगपारिजुञ्‍ञं, ञातिपारिजुञ्‍ञं। कतमञ्‍च, भो रट्ठपाल, जरापारिजुञ्‍ञं? इध, भो रट्ठपाल , एकच्‍चो जिण्णो होति वुड्ढो महल्‍लको अद्धगतो वयोअनुप्पत्तो। सो इति पटिसञ्‍चिक्खति – ‘अहं खोम्हि एतरहि जिण्णो वुड्ढो महल्‍लको अद्धगतो वयोअनुप्पत्तो। न खो पन मया सुकरं अनधिगतं वा भोगं अधिगन्तुं अधिगतं वा भोगं फातिं कातुं 47। यंनूनाहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्य’न्ति। सो तेन जरापारिजुञ्‍ञेन समन्‍नागतो केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजति। इदं वुच्‍चति, भो रट्ठपाल, जरापारिजुञ्‍ञं। भवं खो पन रट्ठपालो एतरहि दहरो युवा सुसुकाळकेसो भद्रेन योब्बनेन समन्‍नागतो पठमेन वयसा। तं भोतो रट्ठपालस्स जरापारिजुञ्‍ञं नत्थि। किं भवं रट्ठपालो ञत्वा वा दिस्वा वा सुत्वा वा अगारस्मा अनगारियं पब्बजितो?

    304. ‘‘Cattārimāni, bho raṭṭhapāla, pārijuññāni yehi pārijuññehi samannāgatā idhekacce kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajanti. Katamāni cattāri? Jarāpārijuññaṃ, byādhipārijuññaṃ, bhogapārijuññaṃ, ñātipārijuññaṃ. Katamañca, bho raṭṭhapāla, jarāpārijuññaṃ? Idha, bho raṭṭhapāla , ekacco jiṇṇo hoti vuḍḍho mahallako addhagato vayoanuppatto. So iti paṭisañcikkhati – ‘ahaṃ khomhi etarahi jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto. Na kho pana mayā sukaraṃ anadhigataṃ vā bhogaṃ adhigantuṃ adhigataṃ vā bhogaṃ phātiṃ kātuṃ 48. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’nti. So tena jarāpārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. Idaṃ vuccati, bho raṭṭhapāla, jarāpārijuññaṃ. Bhavaṃ kho pana raṭṭhapālo etarahi daharo yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā. Taṃ bhoto raṭṭhapālassa jarāpārijuññaṃ natthi. Kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito?

    ‘‘कतमञ्‍च, भो रट्ठपाल, ब्याधिपारिजुञ्‍ञं? इध, भो रट्ठपाल, एकच्‍चो आबाधिको होति दुक्खितो बाळ्हगिलानो। सो इति पटिसञ्‍चिक्खति – ‘अहं खोम्हि एतरहि आबाधिको दुक्खितो बाळ्हगिलानो। न खो पन मया सुकरं अनधिगतं वा भोगं अधिगन्तुं अधिगतं वा भोगं फातिं कातुं । यंनूनाहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्य’न्ति। सो तेन ब्याधिपारिजुञ्‍ञेन समन्‍नागतो केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजति। इदं वुच्‍चति, भो रट्ठपाल, ब्याधिपारिजुञ्‍ञं। भवं खो पन रट्ठपालो एतरहि अप्पाबाधो अप्पातङ्को समवेपाकिनिया गहणिया समन्‍नागतो नातिसीताय नाच्‍चुण्हाय। तं भोतो रट्ठपालस्स ब्याधिपारिजुञ्‍ञं नत्थि। किं भवं रट्ठपालो ञत्वा वा दिस्वा वा सुत्वा वा अगारस्मा अनगारियं पब्बजितो?

    ‘‘Katamañca, bho raṭṭhapāla, byādhipārijuññaṃ? Idha, bho raṭṭhapāla, ekacco ābādhiko hoti dukkhito bāḷhagilāno. So iti paṭisañcikkhati – ‘ahaṃ khomhi etarahi ābādhiko dukkhito bāḷhagilāno. Na kho pana mayā sukaraṃ anadhigataṃ vā bhogaṃ adhigantuṃ adhigataṃ vā bhogaṃ phātiṃ kātuṃ . Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’nti. So tena byādhipārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. Idaṃ vuccati, bho raṭṭhapāla, byādhipārijuññaṃ. Bhavaṃ kho pana raṭṭhapālo etarahi appābādho appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya. Taṃ bhoto raṭṭhapālassa byādhipārijuññaṃ natthi. Kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito?

    ‘‘कतमञ्‍च , भो रट्ठपाल, भोगपारिजुञ्‍ञं? इध, भो रट्ठपाल, एकच्‍चो अड्ढो होति महद्धनो महाभोगो। तस्स ते भोगा अनुपुब्बेन परिक्खयं गच्छन्ति। सो इति पटिसञ्‍चिक्खति – ‘अहं खो पुब्बे अड्ढो अहोसिं महद्धनो महाभोगो। तस्स मे ते भोगा अनुपुब्बेन परिक्खयं गता। न खो पन मया सुकरं अनधिगतं वा भोगं अधिगन्तुं अधिगतं वा भोगं फातिं कातुं। यंनूनाहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्य’न्ति। सो तेन भोगपारिजुञ्‍ञेन समन्‍नागतो केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजति। इदं वुच्‍चति, भो रट्ठपाल, भोगपारिजुञ्‍ञं। भवं खो पन रट्ठपालो इमस्मिंयेव थुल्‍लकोट्ठिके अग्गकुलस्स पुत्तो। तं भोतो रट्ठपालस्स भोगपारिजुञ्‍ञं नत्थि। किं भवं रट्ठपालो ञत्वा वा दिस्वा वा सुत्वा वा अगारस्मा अनगारियं पब्बजितो?

    ‘‘Katamañca , bho raṭṭhapāla, bhogapārijuññaṃ? Idha, bho raṭṭhapāla, ekacco aḍḍho hoti mahaddhano mahābhogo. Tassa te bhogā anupubbena parikkhayaṃ gacchanti. So iti paṭisañcikkhati – ‘ahaṃ kho pubbe aḍḍho ahosiṃ mahaddhano mahābhogo. Tassa me te bhogā anupubbena parikkhayaṃ gatā. Na kho pana mayā sukaraṃ anadhigataṃ vā bhogaṃ adhigantuṃ adhigataṃ vā bhogaṃ phātiṃ kātuṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’nti. So tena bhogapārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. Idaṃ vuccati, bho raṭṭhapāla, bhogapārijuññaṃ. Bhavaṃ kho pana raṭṭhapālo imasmiṃyeva thullakoṭṭhike aggakulassa putto. Taṃ bhoto raṭṭhapālassa bhogapārijuññaṃ natthi. Kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito?

    ‘‘कतमञ्‍च , भो रट्ठपाल, ञातिपारिजुञ्‍ञं? इध, भो रट्ठपाल, एकच्‍चस्स बहू होन्ति मित्तामच्‍चा ञातिसालोहिता। तस्स ते ञातका अनुपुब्बेन परिक्खयं गच्छन्ति। सो इति पटिसञ्‍चिक्खति – ‘ममं खो पुब्बे बहू अहेसुं मित्तामच्‍चा ञातिसालोहिता। तस्स मे ते अनुपुब्बेन परिक्खयं गता। न खो पन मया सुकरं अनधिगतं वा भोगं अधिगन्तुं अधिगतं वा भोगं फातिं कातुं। यंनूनाहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्य’न्ति। सो तेन ञातिपारिजुञ्‍ञेन समन्‍नागतो केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजति। इदं वुच्‍चति, भो रट्ठपाल, ञातिपारिजुञ्‍ञं। भोतो खो पन रट्ठपालस्स इमस्मिंयेव थुल्‍लकोट्ठिके बहू मित्तामच्‍चा ञातिसालोहिता। तं भोतो रट्ठपालस्स ञातिपारिजुञ्‍ञं नत्थि। किं भवं रट्ठपालो ञत्वा वा दिस्वा वा सुत्वा वा अगारस्मा अनगारियं पब्बजितो?

    ‘‘Katamañca , bho raṭṭhapāla, ñātipārijuññaṃ? Idha, bho raṭṭhapāla, ekaccassa bahū honti mittāmaccā ñātisālohitā. Tassa te ñātakā anupubbena parikkhayaṃ gacchanti. So iti paṭisañcikkhati – ‘mamaṃ kho pubbe bahū ahesuṃ mittāmaccā ñātisālohitā. Tassa me te anupubbena parikkhayaṃ gatā. Na kho pana mayā sukaraṃ anadhigataṃ vā bhogaṃ adhigantuṃ adhigataṃ vā bhogaṃ phātiṃ kātuṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’nti. So tena ñātipārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. Idaṃ vuccati, bho raṭṭhapāla, ñātipārijuññaṃ. Bhoto kho pana raṭṭhapālassa imasmiṃyeva thullakoṭṭhike bahū mittāmaccā ñātisālohitā. Taṃ bhoto raṭṭhapālassa ñātipārijuññaṃ natthi. Kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito?

    ‘‘इमानि खो, भो रट्ठपाल, चत्तारि पारिजुञ्‍ञानि, येहि पारिजुञ्‍ञेहि समन्‍नागता इधेकच्‍चे केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजन्ति। तानि भोतो रट्ठपालस्स नत्थि। किं भवं रट्ठपालो ञत्वा वा दिस्वा वा सुत्वा वा अगारस्मा अनगारियं पब्बजितो’’ति?

    ‘‘Imāni kho, bho raṭṭhapāla, cattāri pārijuññāni, yehi pārijuññehi samannāgatā idhekacce kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajanti. Tāni bhoto raṭṭhapālassa natthi. Kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito’’ti?

    ३०५. ‘‘अत्थि खो, महाराज, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन चत्तारो धम्मुद्देसा उद्दिट्ठा, ये अहं 49 ञत्वा च दिस्वा च सुत्वा च अगारस्मा अनगारियं पब्बजितो। कतमे चत्तारो? ‘उपनिय्यति लोको अद्धुवो’ति खो, महाराज, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन पठमो धम्मुद्देसो उद्दिट्ठो, यमहं ञत्वा च दिस्वा सुत्वा च अगारस्मा अनगारियं पब्बजितो। ‘अताणो लोको अनभिस्सरो’ति खो, महाराज, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन दुतियो धम्मुद्देसो उद्दिट्ठो, यमहं ञत्वा च दिस्वा सुत्वा च अगारस्मा अनगारियं पब्बजितो। ‘अस्सको लोको, सब्बं पहाय गमनीय’न्ति खो, महाराज, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन ततियो धम्मुद्देसो उद्दिट्ठो, यमहं ञत्वा च दिस्वा सुत्वा च अगारस्मा अनगारियं पब्बजितो। ‘ऊनो लोको अतित्तो तण्हादासो’ति खो, महाराज, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन चतुत्थो धम्मुद्देसो उद्दिट्ठो, यमहं ञत्वा च दिस्वा सुत्वा च अगारस्मा अनगारियं पब्बजितो। इमे खो, महाराज, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन चत्तारो धम्मुद्देसा उद्दिट्ठा, ये अहं ञत्वा च दिस्वा सुत्वा च अगारस्मा अनगारियं पब्बजितो’’ति।

    305. ‘‘Atthi kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammuddesā uddiṭṭhā, ye ahaṃ 50 ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajito. Katame cattāro? ‘Upaniyyati loko addhuvo’ti kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamo dhammuddeso uddiṭṭho, yamahaṃ ñatvā ca disvā sutvā ca agārasmā anagāriyaṃ pabbajito. ‘Atāṇo loko anabhissaro’ti kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyo dhammuddeso uddiṭṭho, yamahaṃ ñatvā ca disvā sutvā ca agārasmā anagāriyaṃ pabbajito. ‘Assako loko, sabbaṃ pahāya gamanīya’nti kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyo dhammuddeso uddiṭṭho, yamahaṃ ñatvā ca disvā sutvā ca agārasmā anagāriyaṃ pabbajito. ‘Ūno loko atitto taṇhādāso’ti kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena catuttho dhammuddeso uddiṭṭho, yamahaṃ ñatvā ca disvā sutvā ca agārasmā anagāriyaṃ pabbajito. Ime kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammuddesā uddiṭṭhā, ye ahaṃ ñatvā ca disvā sutvā ca agārasmā anagāriyaṃ pabbajito’’ti.

    ३०६. ‘‘‘उपनिय्यति लोको अद्धुवो’ति – भवं रट्ठपालो आह। इमस्स , भो रट्ठपाल, भासितस्स कथं अत्थो दट्ठब्बो’’ति? ‘‘तं किं मञ्‍ञसि, महाराज, त्वं वीसतिवस्सुद्देसिकोपि पण्णवीसतिवस्सुद्देसिकोपि हत्थिस्मिम्पि कतावी अस्सस्मिम्पि कतावी रथस्मिम्पि कतावी धनुस्मिम्पि कतावी थरुस्मिम्पि कतावी ऊरुबली बाहुबली अलमत्तो सङ्गामावचरो’’ति? ‘‘अहोसिं अहं, भो रट्ठपाल, वीसतिवस्सुद्देसिकोपि पण्णवीसतिवस्सुद्देसिकोपि हत्थिस्मिम्पि कतावी अस्सस्मिम्पि कतावी रथस्मिम्पि कतावी धनुस्मिम्पि कतावी थरुस्मिम्पि कतावी ऊरुबली बाहुबली अलमत्तो सङ्गामावचरो। अप्पेकदाहं, भो रट्ठपाल, इद्धिमाव मञ्‍ञे न 51 अत्तनो बलेन समसमं समनुपस्सामी’’ति। ‘‘तं किं मञ्‍ञसि, महाराज, एवमेव त्वं एतरहि ऊरुबली बाहुबली अलमत्तो सङ्गामावचरो’’ति? ‘‘नो हिदं, भो रट्ठपाल। एतरहि जिण्णो वुड्ढो महल्‍लको अद्धगतो वयोअनुप्पत्तो आसीतिको मे वयो वत्तति। अप्पेकदाहं, भो रट्ठपाल, ‘इध पादं करिस्सामी’ति अञ्‍ञेनेव पादं करोमी’’ति। ‘‘इदं खो तं, महाराज, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सन्धाय भासितं – ‘उपनिय्यति लोको अद्धुवो’ति, यमहं ञत्वा च दिस्वा सुत्वा च अगारस्मा अनगारियं पब्बजितो’’ति। ‘‘अच्छरियं, भो रट्ठपाल, अब्भुतं, भो रट्ठपाल! याव सुभासितं चिदं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन – ‘उपनिय्यति लोको अद्धुवो’ति। उपनिय्यति हि , भो रट्ठपाल, लोको अद्धुवो।

    306. ‘‘‘Upaniyyati loko addhuvo’ti – bhavaṃ raṭṭhapālo āha. Imassa , bho raṭṭhapāla, bhāsitassa kathaṃ attho daṭṭhabbo’’ti? ‘‘Taṃ kiṃ maññasi, mahārāja, tvaṃ vīsativassuddesikopi paṇṇavīsativassuddesikopi hatthismimpi katāvī assasmimpi katāvī rathasmimpi katāvī dhanusmimpi katāvī tharusmimpi katāvī ūrubalī bāhubalī alamatto saṅgāmāvacaro’’ti? ‘‘Ahosiṃ ahaṃ, bho raṭṭhapāla, vīsativassuddesikopi paṇṇavīsativassuddesikopi hatthismimpi katāvī assasmimpi katāvī rathasmimpi katāvī dhanusmimpi katāvī tharusmimpi katāvī ūrubalī bāhubalī alamatto saṅgāmāvacaro. Appekadāhaṃ, bho raṭṭhapāla, iddhimāva maññe na 52 attano balena samasamaṃ samanupassāmī’’ti. ‘‘Taṃ kiṃ maññasi, mahārāja, evameva tvaṃ etarahi ūrubalī bāhubalī alamatto saṅgāmāvacaro’’ti? ‘‘No hidaṃ, bho raṭṭhapāla. Etarahi jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto āsītiko me vayo vattati. Appekadāhaṃ, bho raṭṭhapāla, ‘idha pādaṃ karissāmī’ti aññeneva pādaṃ karomī’’ti. ‘‘Idaṃ kho taṃ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ – ‘upaniyyati loko addhuvo’ti, yamahaṃ ñatvā ca disvā sutvā ca agārasmā anagāriyaṃ pabbajito’’ti. ‘‘Acchariyaṃ, bho raṭṭhapāla, abbhutaṃ, bho raṭṭhapāla! Yāva subhāsitaṃ cidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena – ‘upaniyyati loko addhuvo’ti. Upaniyyati hi , bho raṭṭhapāla, loko addhuvo.

    ‘‘संविज्‍जन्ते खो, भो रट्ठपाल, इमस्मिं राजकुले हत्थिकायापि अस्सकायापि रथकायापि पत्तिकायापि, अम्हाकं आपदासु परियोधाय वत्तिस्सन्ति। ‘अताणो लोको अनभिस्सरो’ति – भवं रट्ठपालो आह। इमस्स पन, भो रट्ठपाल, भासितस्स कथं अत्थो दट्ठब्बो’’ति? ‘‘तं किं मञ्‍ञसि, महाराज, अत्थि ते कोचि अनुसायिको आबाधो’’ति? ‘‘अत्थि मे, भो रट्ठपाल, अनुसायिको आबाधो। अप्पेकदा मं, भो रट्ठपाल, मित्तामच्‍चा ञातिसालोहिता परिवारेत्वा ठिता होन्ति – ‘इदानि राजा कोरब्यो कालं करिस्सति, इदानि राजा कोरब्यो कालं करिस्सती’’’ति। ‘‘तं किं मञ्‍ञसि, महाराज, लभसि त्वं ते मित्तामच्‍चे ञातिसालोहिते – ‘आयन्तु मे भोन्तो मित्तामच्‍चा ञातिसालोहिता, सब्बेव सन्ता इमं वेदनं संविभजथ, यथाहं लहुकतरिकं वेदनं वेदियेय्य’न्ति – उदाहु त्वंयेव तं वेदनं वेदियसी’’ति? ‘‘नाहं, भो रट्ठपाल, लभामि ते मित्तामच्‍चे ञातिसालोहिते – ‘आयन्तु मे भोन्तो मित्तामच्‍चा ञातिसालोहिता, सब्बेव सन्ता इमं वेदनं संविभजथ, यथाहं लहुकतरिकं वेदनं वेदियेय्य’न्ति। अथ खो अहमेव तं वेदनं वेदियामी’’ति। ‘‘इदं खो तं, महाराज, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सन्धाय भासितं – ‘अताणो लोको अनभिस्सरो’ति, यमहं ञत्वा च दिस्वा सुत्वा च अगारस्मा अनगारियं पब्बजितो’’ति। ‘‘अच्छरियं, भो रट्ठपाल, अब्भुतं, भो रट्ठपाल! याव सुभासितं चिदं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन – ‘अताणो लोको अनभिस्सरो’ति। अताणो हि, भो रट्ठपाल, लोको अनभिस्सरो।

    ‘‘Saṃvijjante kho, bho raṭṭhapāla, imasmiṃ rājakule hatthikāyāpi assakāyāpi rathakāyāpi pattikāyāpi, amhākaṃ āpadāsu pariyodhāya vattissanti. ‘Atāṇo loko anabhissaro’ti – bhavaṃ raṭṭhapālo āha. Imassa pana, bho raṭṭhapāla, bhāsitassa kathaṃ attho daṭṭhabbo’’ti? ‘‘Taṃ kiṃ maññasi, mahārāja, atthi te koci anusāyiko ābādho’’ti? ‘‘Atthi me, bho raṭṭhapāla, anusāyiko ābādho. Appekadā maṃ, bho raṭṭhapāla, mittāmaccā ñātisālohitā parivāretvā ṭhitā honti – ‘idāni rājā korabyo kālaṃ karissati, idāni rājā korabyo kālaṃ karissatī’’’ti. ‘‘Taṃ kiṃ maññasi, mahārāja, labhasi tvaṃ te mittāmacce ñātisālohite – ‘āyantu me bhonto mittāmaccā ñātisālohitā, sabbeva santā imaṃ vedanaṃ saṃvibhajatha, yathāhaṃ lahukatarikaṃ vedanaṃ vediyeyya’nti – udāhu tvaṃyeva taṃ vedanaṃ vediyasī’’ti? ‘‘Nāhaṃ, bho raṭṭhapāla, labhāmi te mittāmacce ñātisālohite – ‘āyantu me bhonto mittāmaccā ñātisālohitā, sabbeva santā imaṃ vedanaṃ saṃvibhajatha, yathāhaṃ lahukatarikaṃ vedanaṃ vediyeyya’nti. Atha kho ahameva taṃ vedanaṃ vediyāmī’’ti. ‘‘Idaṃ kho taṃ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ – ‘atāṇo loko anabhissaro’ti, yamahaṃ ñatvā ca disvā sutvā ca agārasmā anagāriyaṃ pabbajito’’ti. ‘‘Acchariyaṃ, bho raṭṭhapāla, abbhutaṃ, bho raṭṭhapāla! Yāva subhāsitaṃ cidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena – ‘atāṇo loko anabhissaro’ti. Atāṇo hi, bho raṭṭhapāla, loko anabhissaro.

    ‘‘संविज्‍जति खो, भो रट्ठपाल, इमस्मिं राजकुले पहूतं हिरञ्‍ञसुवण्णं भूमिगतञ्‍च वेहासगतञ्‍च। ‘अस्सको लोको, सब्बं पहाय गमनीय’न्ति – भवं रट्ठपालो आह। इमस्स पन, भो रट्ठपाल, भासितस्स कथं अत्थो दट्ठब्बो’’ति? ‘‘तं किं मञ्‍ञसि, महाराज, यथा त्वं एतरहि पञ्‍चहि कामगुणेहि समप्पितो समङ्गीभूतो परिचारेसि, लच्छसि त्वं परत्थापि – ‘एवमेवाहं इमेहेव पञ्‍चहि कामगुणेहि समप्पितो समङ्गीभूतो परिचारेमी’ति, उदाहु अञ्‍ञे इमं भोगं पटिपज्‍जिस्सन्ति, त्वं पन यथाकम्मं गमिस्ससी’’ति? ‘‘यथाहं, भो रट्ठपाल, एतरहि पञ्‍चहि कामगुणेहि समप्पितो समङ्गीभूतो परिचारेमि, नाहं लच्छामि परत्थापि – ‘एवमेव इमेहेव पञ्‍चहि कामगुणेहि समप्पितो समङ्गीभूतो परिचारेमी’ति। अथ खो अञ्‍ञे इमं भोगं पटिपज्‍जिस्सन्ति; अहं पन यथाकम्मं गमिस्सामी’’ति। ‘‘इदं खो तं, महाराज, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सन्धाय भासितं – ‘अस्सको लोको, सब्बं पहाय गमनीय’न्ति, यमहं ञत्वा च दिस्वा च सुत्वा च अगारस्मा अनगारियं पब्बजितो’’ति। ‘‘अच्छरियं, भो रट्ठपाल, अब्भुतं, भो रट्ठपाल! याव सुभासितं चिदं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन – ‘अस्सको लोको , सब्बं पहाय गमनीय’न्ति । अस्सको हि, भो रट्ठपाल, लोको सब्बं पहाय गमनीयं।

    ‘‘Saṃvijjati kho, bho raṭṭhapāla, imasmiṃ rājakule pahūtaṃ hiraññasuvaṇṇaṃ bhūmigatañca vehāsagatañca. ‘Assako loko, sabbaṃ pahāya gamanīya’nti – bhavaṃ raṭṭhapālo āha. Imassa pana, bho raṭṭhapāla, bhāsitassa kathaṃ attho daṭṭhabbo’’ti? ‘‘Taṃ kiṃ maññasi, mahārāja, yathā tvaṃ etarahi pañcahi kāmaguṇehi samappito samaṅgībhūto paricāresi, lacchasi tvaṃ paratthāpi – ‘evamevāhaṃ imeheva pañcahi kāmaguṇehi samappito samaṅgībhūto paricāremī’ti, udāhu aññe imaṃ bhogaṃ paṭipajjissanti, tvaṃ pana yathākammaṃ gamissasī’’ti? ‘‘Yathāhaṃ, bho raṭṭhapāla, etarahi pañcahi kāmaguṇehi samappito samaṅgībhūto paricāremi, nāhaṃ lacchāmi paratthāpi – ‘evameva imeheva pañcahi kāmaguṇehi samappito samaṅgībhūto paricāremī’ti. Atha kho aññe imaṃ bhogaṃ paṭipajjissanti; ahaṃ pana yathākammaṃ gamissāmī’’ti. ‘‘Idaṃ kho taṃ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ – ‘assako loko, sabbaṃ pahāya gamanīya’nti, yamahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajito’’ti. ‘‘Acchariyaṃ, bho raṭṭhapāla, abbhutaṃ, bho raṭṭhapāla! Yāva subhāsitaṃ cidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena – ‘assako loko , sabbaṃ pahāya gamanīya’nti . Assako hi, bho raṭṭhapāla, loko sabbaṃ pahāya gamanīyaṃ.

    ‘‘‘ऊनो लोको अतित्तो तण्हादासो’ति – भवं रट्ठपालो आह। इमस्स, भो रट्ठपाल, भासितस्स कथं अत्थो दट्ठब्बो’’ति? ‘‘तं किं मञ्‍ञसि, महाराज, फीतं कुरुं अज्झावससी’’ति? ‘‘एवं, भो रट्ठपाल, फीतं कुरुं अज्झावसामी’’ति। ‘‘तं किं मञ्‍ञसि, महाराज, इध पुरिसो आगच्छेय्य पुरत्थिमाय दिसाय सद्धायिको पच्‍चयिको। सो तं उपसङ्कमित्वा एवं वदेय्य – ‘यग्घे, महाराज, जानेय्यासि, अहं आगच्छामि पुरत्थिमाय दिसाय? तत्थद्दसं महन्तं जनपदं इद्धञ्‍चेव फीतञ्‍च बहुजनं आकिण्णमनुस्सं। बहू तत्थ हत्थिकाया अस्सकाया रथकाया पत्तिकाया; बहु तत्थ धनधञ्‍ञं 53; बहु तत्थ हिरञ्‍ञसुवण्णं अकतञ्‍चेव कतञ्‍च; बहु तत्थ इत्थिपरिग्गहो। सक्‍का च तावतकेनेव बलमत्तेन 54 अभिविजिनितुं। अभिविजिन, महाराजा’ति, किन्ति नं करेय्यासी’’ति? ‘‘तम्पि मयं, भो रट्ठपाल, अभिविजिय अज्झावसेय्यामा’’ति। ‘‘तं किं मञ्‍ञसि, महाराज, इध पुरिसो आगच्छेय्य पच्छिमाय दिसाय… उत्तराय दिसाय… दक्खिणाय दिसाय… परसमुद्दतो सद्धायिको पच्‍चयिको। सो तं उपसङ्कमित्वा एवं वदेय्य – ‘यग्घे, महाराज, जानेय्यासि, अहं आगच्छामि परसमुद्दतो? तत्थद्दसं महन्तं जनपदं इद्धञ्‍चेव फीतञ्‍च बहुजनं आकिण्णमनुस्सं। बहू तत्थ हत्थिकाया अस्सकाया रथकाया पत्तिकाया; बहु तत्थ धनधञ्‍ञं; बहु तत्थ हिरञ्‍ञसुवण्णं अकतञ्‍चेव कतञ्‍च; बहु तत्थ इत्थिपरिग्गहो। सक्‍का च तावतकेनेव बलमत्तेन अभिविजिनितुं। अभिविजिन, महाराजा’ति, किन्ति नं करेय्यासी’’ति? ‘‘तम्पि मयं, भो रट्ठपाल, अभिविजिय अज्झावसेय्यामा’’ति। ‘‘इदं खो तं, महाराज, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सन्धाय भासितं – ‘ऊनो लोको अतित्तो तण्हादासो’ति, यमहं ञत्वा च दिस्वा सुत्वा च अगारस्मा अनगारियं पब्बजितो’’ति। ‘‘अच्छरियं, भो रट्ठपाल, अब्भुतं, भो रट्ठपाल! याव सुभासितं चिदं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन – ‘ऊनो लोको अतित्तो तण्हादासो’ति। ऊनो हि, भो रट्ठपाल, लोको अतित्तो तण्हादासो’’ति।

    ‘‘‘Ūno loko atitto taṇhādāso’ti – bhavaṃ raṭṭhapālo āha. Imassa, bho raṭṭhapāla, bhāsitassa kathaṃ attho daṭṭhabbo’’ti? ‘‘Taṃ kiṃ maññasi, mahārāja, phītaṃ kuruṃ ajjhāvasasī’’ti? ‘‘Evaṃ, bho raṭṭhapāla, phītaṃ kuruṃ ajjhāvasāmī’’ti. ‘‘Taṃ kiṃ maññasi, mahārāja, idha puriso āgaccheyya puratthimāya disāya saddhāyiko paccayiko. So taṃ upasaṅkamitvā evaṃ vadeyya – ‘yagghe, mahārāja, jāneyyāsi, ahaṃ āgacchāmi puratthimāya disāya? Tatthaddasaṃ mahantaṃ janapadaṃ iddhañceva phītañca bahujanaṃ ākiṇṇamanussaṃ. Bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā; bahu tattha dhanadhaññaṃ 55; bahu tattha hiraññasuvaṇṇaṃ akatañceva katañca; bahu tattha itthipariggaho. Sakkā ca tāvatakeneva balamattena 56 abhivijinituṃ. Abhivijina, mahārājā’ti, kinti naṃ kareyyāsī’’ti? ‘‘Tampi mayaṃ, bho raṭṭhapāla, abhivijiya ajjhāvaseyyāmā’’ti. ‘‘Taṃ kiṃ maññasi, mahārāja, idha puriso āgaccheyya pacchimāya disāya… uttarāya disāya… dakkhiṇāya disāya… parasamuddato saddhāyiko paccayiko. So taṃ upasaṅkamitvā evaṃ vadeyya – ‘yagghe, mahārāja, jāneyyāsi, ahaṃ āgacchāmi parasamuddato? Tatthaddasaṃ mahantaṃ janapadaṃ iddhañceva phītañca bahujanaṃ ākiṇṇamanussaṃ. Bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā; bahu tattha dhanadhaññaṃ; bahu tattha hiraññasuvaṇṇaṃ akatañceva katañca; bahu tattha itthipariggaho. Sakkā ca tāvatakeneva balamattena abhivijinituṃ. Abhivijina, mahārājā’ti, kinti naṃ kareyyāsī’’ti? ‘‘Tampi mayaṃ, bho raṭṭhapāla, abhivijiya ajjhāvaseyyāmā’’ti. ‘‘Idaṃ kho taṃ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ – ‘ūno loko atitto taṇhādāso’ti, yamahaṃ ñatvā ca disvā sutvā ca agārasmā anagāriyaṃ pabbajito’’ti. ‘‘Acchariyaṃ, bho raṭṭhapāla, abbhutaṃ, bho raṭṭhapāla! Yāva subhāsitaṃ cidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena – ‘ūno loko atitto taṇhādāso’ti. Ūno hi, bho raṭṭhapāla, loko atitto taṇhādāso’’ti.

    इदमवोच आयस्मा रट्ठपालो। इदं वत्वा अथापरं एतदवोच –

    Idamavoca āyasmā raṭṭhapālo. Idaṃ vatvā athāparaṃ etadavoca –

    ३०७. ‘‘पस्सामि लोके सधने मनुस्से,

    307. ‘‘Passāmi loke sadhane manusse,

    लद्धान वित्तं न ददन्ति मोहा।

    Laddhāna vittaṃ na dadanti mohā;

    लुद्धा धनं 57 सन्‍निचयं करोन्ति,

    Luddhā dhanaṃ 58 sannicayaṃ karonti,

    भिय्योव कामे अभिपत्थयन्ति॥

    Bhiyyova kāme abhipatthayanti.

    ‘‘राजा पसय्हा पथविं विजित्वा,

    ‘‘Rājā pasayhā pathaviṃ vijitvā,

    ससागरन्तं महिमावसन्तो 59

    Sasāgarantaṃ mahimāvasanto 60;

    ओरं समुद्दस्स अतित्तरूपो,

    Oraṃ samuddassa atittarūpo,

    पारं समुद्दस्सपि पत्थयेथ॥

    Pāraṃ samuddassapi patthayetha.

    ‘‘राजा च अञ्‍ञे च बहू मनुस्सा,

    ‘‘Rājā ca aññe ca bahū manussā,

    अवीततण्हा 61 मरणं उपेन्ति।

    Avītataṇhā 62 maraṇaṃ upenti;

    ऊनाव हुत्वान जहन्ति देहं,

    Ūnāva hutvāna jahanti dehaṃ,

    कामेहि लोकम्हि न हत्थि तित्ति॥

    Kāmehi lokamhi na hatthi titti.

    ‘‘कन्दन्ति नं ञाती पकिरिय केसे,

    ‘‘Kandanti naṃ ñātī pakiriya kese,

    अहोवता नो अमराति चाहु।

    Ahovatā no amarāti cāhu;

    वत्थेन नं पारुतं नीहरित्वा,

    Vatthena naṃ pārutaṃ nīharitvā,

    चितं समादाय 63 ततोडहन्ति॥

    Citaṃ samādāya 64 tatoḍahanti.

    ‘‘सो डय्हति सूलेहि तुज्‍जमानो,

    ‘‘So ḍayhati sūlehi tujjamāno,

    एकेन वत्थेन पहाय भोगे।

    Ekena vatthena pahāya bhoge;

    न मीयमानस्स भवन्ति ताणा,

    Na mīyamānassa bhavanti tāṇā,

    ञातीध मित्ता अथ वा सहाया॥

    Ñātīdha mittā atha vā sahāyā.

    ‘‘दायादका तस्स धनं हरन्ति,

    ‘‘Dāyādakā tassa dhanaṃ haranti,

    सत्तो पन गच्छति येन कम्मं।

    Satto pana gacchati yena kammaṃ;

    न मीयमानं धनमन्वेति किञ्‍चि,

    Na mīyamānaṃ dhanamanveti kiñci,

    पुत्ता च दारा च धनञ्‍च रट्ठं॥

    Puttā ca dārā ca dhanañca raṭṭhaṃ.

    ‘‘न दीघमायुं लभते धनेन, न चापि वित्तेन जरं विहन्ति।

    ‘‘Na dīghamāyuṃ labhate dhanena, na cāpi vittena jaraṃ vihanti;

    अप्पं हिदं जीवितमाहु धीरा, असस्सतं विप्परिणामधम्मं॥

    Appaṃ hidaṃ jīvitamāhu dhīrā, asassataṃ vippariṇāmadhammaṃ.

    ‘‘अड्ढा दलिद्दा च फुसन्ति फस्सं,

    ‘‘Aḍḍhā daliddā ca phusanti phassaṃ,

    बालो च धीरो च तथेव फुट्ठो।

    Bālo ca dhīro ca tatheva phuṭṭho;

    बालो च बाल्या वधितोव सेति,

    Bālo ca bālyā vadhitova seti,

    धीरो च 65 न वेधति फस्सफुट्ठो॥

    Dhīro ca 66 na vedhati phassaphuṭṭho.

    ‘‘तस्मा हि पञ्‍ञाव धनेन सेय्यो,

    ‘‘Tasmā hi paññāva dhanena seyyo,

    याय वोसानमिधाधिगच्छति।

    Yāya vosānamidhādhigacchati;

    अब्योसितत्ता 67 हि भवाभवेसु,

    Abyositattā 68 hi bhavābhavesu,

    पापानि कम्मानि करोन्ति मोहा॥

    Pāpāni kammāni karonti mohā.

    ‘‘उपेति गब्भञ्‍च परञ्‍च लोकं,

    ‘‘Upeti gabbhañca parañca lokaṃ,

    संसारमापज्‍ज परम्पराय।

    Saṃsāramāpajja paramparāya;

    तस्सप्पपञ्‍ञो अभिसद्दहन्तो,

    Tassappapañño abhisaddahanto,

    उपेति गब्भञ्‍च परञ्‍च लोकं॥

    Upeti gabbhañca parañca lokaṃ.

    ‘‘चोरो यथा सन्धिमुखे गहितो,

    ‘‘Coro yathā sandhimukhe gahito,

    सकम्मुना हञ्‍ञति पापधम्मो।

    Sakammunā haññati pāpadhammo;

    एवं पजा पेच्‍च परम्हि लोके,

    Evaṃ pajā pecca paramhi loke,

    सकम्मुना हञ्‍ञति पापधम्मो॥

    Sakammunā haññati pāpadhammo.

    ‘‘कामाहि चित्रा मधुरा मनोरमा,

    ‘‘Kāmāhi citrā madhurā manoramā,

    विरूपरूपेन मथेन्ति चित्तं।

    Virūparūpena mathenti cittaṃ;

    आदीनवं कामगुणेसु दिस्वा,

    Ādīnavaṃ kāmaguṇesu disvā,

    तस्मा अहं पब्बजितोम्हि राज॥

    Tasmā ahaṃ pabbajitomhi rāja.

    ‘‘दुमप्फलानेव पतन्ति माणवा,

    ‘‘Dumapphalāneva patanti māṇavā,

    दहरा च वुड्ढा च सरीरभेदा।

    Daharā ca vuḍḍhā ca sarīrabhedā;

    एतम्पि दिस्वा 69 पब्बजितोम्हि राज,

    Etampi disvā 70 pabbajitomhi rāja,

    अपण्णकं सामञ्‍ञमेव सेय्यो’’ति॥

    Apaṇṇakaṃ sāmaññameva seyyo’’ti.

    रट्ठपालसुत्तं निट्ठितं दुतियं।

    Raṭṭhapālasuttaṃ niṭṭhitaṃ dutiyaṃ.







    Footnotes:
    1. थूलकोट्ठिकं (सी॰ स्या॰ कं॰ पी॰)
    2. थूलकोट्ठितका (सी॰ स्या॰ कं॰ पी॰)
    3. thūlakoṭṭhikaṃ (sī. syā. kaṃ. pī.)
    4. thūlakoṭṭhitakā (sī. syā. kaṃ. pī.)
    5. अग्गकुलिकस्स (सी॰ स्या॰ कं॰ पी॰)
    6. यथा यथा खो भगवा धम्मं देसेति (सी॰)
    7. एत्थ ‘‘लभेय्याहं…पे॰… उपसम्पदं’’ति वाक्यद्वयं सब्बेसुपि मूलपोत्थकेसु दिस्सति, पाराजिकपाळियं पन सुदिन्‍नभाणवारे एतं नत्थि। ‘‘पब्बाजेतु मं भगवा’’ति इदं पन वाक्यं मरम्मपोत्थके येव दिस्सति, पाराजिकपाळियञ्‍च तदेव अत्थि
    8. aggakulikassa (sī. syā. kaṃ. pī.)
    9. yathā yathā kho bhagavā dhammaṃ deseti (sī.)
    10. ettha ‘‘labheyyāhaṃ…pe… upasampadaṃ’’ti vākyadvayaṃ sabbesupi mūlapotthakesu dissati, pārājikapāḷiyaṃ pana sudinnabhāṇavāre etaṃ natthi. ‘‘pabbājetu maṃ bhagavā’’ti idaṃ pana vākyaṃ marammapotthake yeva dissati, pārājikapāḷiyañca tadeva atthi
    11. सुखपरिहतो (स्या॰ कं॰ क॰) (एहि त्वं तात रट्ठपाल भुञ्‍ज च पिव च परिचारे हि च, भुञ्‍जन्तो पिवन्तो परिचारेन्तो कामे परिभुञ्‍जन्तो पुञ्‍ञानि करोन्तो अभिरमस्सु, न तं मयं अनुजानाम अगारस्मा अनगारियं पब्बज्‍जाय,) सब्बत्थ दिस्सति, सुदिन्‍नकण्डे पन नत्थि, अट्ठकथासुपि न दस्सितं
    12. sukhaparihato (syā. kaṃ. ka.) (ehi tvaṃ tāta raṭṭhapāla bhuñja ca piva ca paricāre hi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu, na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya,) sabbattha dissati, sudinnakaṇḍe pana natthi, aṭṭhakathāsupi na dassitaṃ
    13. ‘‘मरणेनपि ते…पे॰… पब्बज्‍जाया’’ति वाक्यद्वयं सी॰ स्या॰ कं॰ पी॰ पोत्थकेसु दुतियट्ठाने येव दिस्सति, पाराजिकपाळियं पन पठमट्ठाने येव दिस्सति। तस्मा इध दुतियट्ठाने पुनागतं अधिकं विय दिस्सति
    14. ‘‘मरणेनपि ते…पे॰… पब्बजाया’’ति वाक्यद्वयं सी॰ स्या॰ कं॰ पी॰ पोत्थकेसु दुतियट्ठाने येव दिस्सति, पाराजिकपाळियं पन पठमट्ठाने येव दिस्सति। तस्मा इध दुतियट्ठाने पुनागतं अधिकं विय दिस्सति
    15. ‘‘maraṇenapi te…pe… pabbajjāyā’’ti vākyadvayaṃ sī. syā. kaṃ. pī. potthakesu dutiyaṭṭhāne yeva dissati, pārājikapāḷiyaṃ pana paṭhamaṭṭhāne yeva dissati. tasmā idha dutiyaṭṭhāne punāgataṃ adhikaṃ viya dissati
    16. ‘‘maraṇenapi te…pe… pabbajāyā’’ti vākyadvayaṃ sī. syā. kaṃ. pī. potthakesu dutiyaṭṭhāne yeva dissati, pārājikapāḷiyaṃ pana paṭhamaṭṭhāne yeva dissati. tasmā idha dutiyaṭṭhāne punāgataṃ adhikaṃ viya dissati
    17. त्वं खो (सी॰ पी॰)
    18. अनुजानन्ति (सी॰ स्या॰ कं॰ पी॰)
    19. tvaṃ kho (sī. pī.)
    20. anujānanti (sī. syā. kaṃ. pī.)
    21. तत्थेवस्स (सी॰)
    22. का चस्स (सी॰)
    23. पन ते (स्या॰ कं॰ क॰)
    24. ‘‘त्वं खोसि सम्म रट्ठपाल मातापितूनं एकपुत्तको पियो मनापो सुखेधितो सुखपरिहतो, न त्वं सम्म रट्ठपाल कस्सचि दुक्खस्स जानासि, उट्ठेहि सम्म रट्ठपाल भुञ्‍ज च पिव च परिचारेहि च, भुञ्‍जन्तो पिवन्तो परिचारेन्तो कामे परिभुञ्‍जन्तो पुञ्‍ञानि करोन्तो अभिरमस्सु, (सी॰ पी॰ क॰)
    25. tatthevassa (sī.)
    26. kā cassa (sī.)
    27. pana te (syā. kaṃ. ka.)
    28. ‘‘tvaṃ khosi samma raṭṭhapāla mātāpitūnaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato, na tvaṃ samma raṭṭhapāla kassaci dukkhassa jānāsi, uṭṭhehi samma raṭṭhapāla bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu, (sī. pī. ka.)
    29. चेतोपरिवितक्‍कं (सी॰ पी॰)
    30. यदा (सी॰ पी॰)
    31. cetoparivitakkaṃ (sī. pī.)
    32. yadā (sī. pī.)
    33. सच्‍चं वदसि, अदासी भवसीति (सी॰ पी॰), सच्‍चं वदसि, अदासी भविस्ससि (क॰)
    34. कुड्डं (सी॰ स्या॰ कं॰ पी॰)
    35. saccaṃ vadasi, adāsī bhavasīti (sī. pī.), saccaṃ vadasi, adāsī bhavissasi (ka.)
    36. kuḍḍaṃ (sī. syā. kaṃ. pī.)
    37. रट्ठपाल सिक्खं पच्‍चक्खाय (सब्बत्थ)
    38. raṭṭhapāla sikkhaṃ paccakkhāya (sabbattha)
    39. अञ्‍जनीवण्णवा (क॰)
    40. añjanīvaṇṇavā (ka.)
    41. गच्छामि (स्या॰ क॰)
    42. gacchāmi (syā. ka.)
    43. महच्‍चा राजानुभावेन (सी॰)
    44. कट्ठत्थरे (स्या॰ कं॰)
    45. mahaccā rājānubhāvena (sī.)
    46. kaṭṭhatthare (syā. kaṃ.)
    47. फातिकत्तुं (सी॰)
    48. phātikattuṃ (sī.)
    49. यमहं (स्या॰ कं॰ क॰)
    50. yamahaṃ (syā. kaṃ. ka.)
    51. इद्धिमा मञ्‍ञे न (स्या॰ कं॰), इद्धिमा च मञ्‍ञे (सी॰), न विय मञ्‍ञे (क॰)
    52. iddhimā maññe na (syā. kaṃ.), iddhimā ca maññe (sī.), na viya maññe (ka.)
    53. दन्ताजिनं (सी॰ स्या॰ कं॰ पी॰)
    54. बलत्थेन (सी॰ स्या॰ कं॰ पी॰), बहलत्थेन (क॰)
    55. dantājinaṃ (sī. syā. kaṃ. pī.)
    56. balatthena (sī. syā. kaṃ. pī.), bahalatthena (ka.)
    57. लद्धा धनं (क॰)
    58. laddhā dhanaṃ (ka.)
    59. महिया वसन्तो (सी॰ क॰)
    60. mahiyā vasanto (sī. ka.)
    61. अतित्ततण्हा (क॰)
    62. atittataṇhā (ka.)
    63. समाधाय (सी॰)
    64. samādhāya (sī.)
    65. धीरोव (क॰)
    66. dhīrova (ka.)
    67. असोसितत्ता (सी॰ पी॰)
    68. asositattā (sī. pī.)
    69. एवम्पि दिस्वा (सी॰), एतं विदित्वा (स्या॰ कं॰)
    70. evampi disvā (sī.), etaṃ viditvā (syā. kaṃ.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / २. रट्ठपालसुत्तवण्णना • 2. Raṭṭhapālasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / २. रट्ठपालसुत्तवण्णना • 2. Raṭṭhapālasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact