Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ४. रट्ठपालत्थेरगाथावण्णना

    4. Raṭṭhapālattheragāthāvaṇṇanā

    पस्स चित्तकतन्तिआदिका आयस्मतो रट्ठपालत्थेरस्स गाथा। का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो उप्पत्तितो पुरेतरमेव हंसवतीनगरे गहपतिमहासालकुले निब्बत्तित्वा वयप्पत्तो पितु अच्‍चयेन घरावासे पतिट्ठितो रतनकोट्ठागारकम्मिकेन दस्सितं अपरिमाणं कुलवंसानुगतं धनं दिस्वा ‘‘इमं एत्तकं धनरासिं मय्हं पितुअय्यकपय्यकादयो अत्तना सद्धिं गहेत्वा गन्तुं नासक्खिंसु, मया पन गहेत्वा गन्तुं वट्टती’’ति चिन्तेत्वा कपणद्धिकादीनं महादानं अदासि। सो अभिञ्‍ञालाभिं एकं तापसं उपट्ठहन्तो तेन देवलोकाधिपच्‍चे नियोजितो यावजीवं पुञ्‍ञानि कत्वा ततो चुतो देवलोके निब्बत्तित्वा दिब्बसम्पत्तिं अनुभवन्तो तत्थ यावतायुकं ठत्वा ततो चुतो मनुस्सलोके भिन्‍नं रट्ठं सन्धारेतुं समत्थस्स कुलस्स एकपुत्तको हुत्वा निब्बत्ति।

    Passacittakatantiādikā āyasmato raṭṭhapālattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato uppattito puretarameva haṃsavatīnagare gahapatimahāsālakule nibbattitvā vayappatto pitu accayena gharāvāse patiṭṭhito ratanakoṭṭhāgārakammikena dassitaṃ aparimāṇaṃ kulavaṃsānugataṃ dhanaṃ disvā ‘‘imaṃ ettakaṃ dhanarāsiṃ mayhaṃ pituayyakapayyakādayo attanā saddhiṃ gahetvā gantuṃ nāsakkhiṃsu, mayā pana gahetvā gantuṃ vaṭṭatī’’ti cintetvā kapaṇaddhikādīnaṃ mahādānaṃ adāsi. So abhiññālābhiṃ ekaṃ tāpasaṃ upaṭṭhahanto tena devalokādhipacce niyojito yāvajīvaṃ puññāni katvā tato cuto devaloke nibbattitvā dibbasampattiṃ anubhavanto tattha yāvatāyukaṃ ṭhatvā tato cuto manussaloke bhinnaṃ raṭṭhaṃ sandhāretuṃ samatthassa kulassa ekaputtako hutvā nibbatti.

    तेन च समयेन पदुमुत्तरो भगवा लोके उप्पज्‍जित्वा पवत्तितवरधम्मचक्‍को वेनेय्यसत्ते निब्बानमहानगरसङ्खातं खेमन्तभूमिं सम्पापेसि। अथ सो कुलपुत्तो अनुक्‍कमेन विञ्‍ञुतं पत्तो एकदिवसं उपासकेहि सद्धिं विहारं गन्त्वा सत्थारं धम्मं देसेन्तं दिस्वा पसन्‍नचित्तो परिसपरियन्ते निसीदि। तेन खो पन समयेन सत्था एकं भिक्खुं सद्धापब्बजितानं अग्गट्ठाने ठपेसि। तं दिस्वा सो पसन्‍नमानसो तदत्थाय चित्तं ठपेत्वा सतसहस्सभिक्खुपरिवुतस्स भगवतो महता सक्‍कारेन सत्ताहं महादानं पवत्तेत्वा पणिधानं अकासि। सत्था तस्स अनन्तरायेन इज्झनभावं दिस्वा ‘‘अनागते गोतमस्स नाम सम्मासम्बुद्धस्स सासने सद्धापब्बजितानं अग्गो भविस्सती’’ति ब्याकासि। सो सत्थारं भिक्खुसङ्घञ्‍च वन्दित्वा उट्ठायासना पक्‍कामि। सो तत्थ यावतायुकं पुञ्‍ञानि कत्वा ततो चवित्वा देवमनुस्सेसु संसरन्तो इतो द्वेनवुते कप्पे फुस्सस्स भगवतो काले सत्थु वेमातिकभातिकेसु तीसु राजपुत्तेसु सत्थारं उपट्ठहन्तेसु तेसं पुञ्‍ञकिरियाय किच्‍चं अकासि।

    Tena ca samayena padumuttaro bhagavā loke uppajjitvā pavattitavaradhammacakko veneyyasatte nibbānamahānagarasaṅkhātaṃ khemantabhūmiṃ sampāpesi. Atha so kulaputto anukkamena viññutaṃ patto ekadivasaṃ upāsakehi saddhiṃ vihāraṃ gantvā satthāraṃ dhammaṃ desentaṃ disvā pasannacitto parisapariyante nisīdi. Tena kho pana samayena satthā ekaṃ bhikkhuṃ saddhāpabbajitānaṃ aggaṭṭhāne ṭhapesi. Taṃ disvā so pasannamānaso tadatthāya cittaṃ ṭhapetvā satasahassabhikkhuparivutassa bhagavato mahatā sakkārena sattāhaṃ mahādānaṃ pavattetvā paṇidhānaṃ akāsi. Satthā tassa anantarāyena ijjhanabhāvaṃ disvā ‘‘anāgate gotamassa nāma sammāsambuddhassa sāsane saddhāpabbajitānaṃ aggo bhavissatī’’ti byākāsi. So satthāraṃ bhikkhusaṅghañca vanditvā uṭṭhāyāsanā pakkāmi. So tattha yāvatāyukaṃ puññāni katvā tato cavitvā devamanussesu saṃsaranto ito dvenavute kappe phussassa bhagavato kāle satthu vemātikabhātikesu tīsu rājaputtesu satthāraṃ upaṭṭhahantesu tesaṃ puññakiriyāya kiccaṃ akāsi.

    एवं तत्थ तत्थ भवे तं तं बहुं कुसलं उपचिनित्वा सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे कुरुरट्ठे थुल्‍लकोट्ठिकनिगमे रट्ठपालसेट्ठिनो गेहे निब्बत्ति, तस्स भिन्‍नं रट्ठं सन्धारेतुं समत्थे कुले निब्बत्तत्ता रट्ठपालोति वंसानुगतमेव नामं अहोसि। सो महता परिवारेन वड्ढन्तो अनुक्‍कमेन योब्बनपत्तो मातापितूहि पतिरूपेन दारेन संयोजितो महन्ते च यसे पतिट्ठापितो दिब्बसम्पत्तिसदिसं सम्पत्तिं पच्‍चनुभोति। अथ भगवा कुरुरट्ठे जनपदचारिकं चरन्तो थुल्‍लकोट्ठिकं अनुपापुणि। तं सुत्वा रट्ठपालो कुलपुत्तो सत्थारं उपसङ्कमित्वा सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजितुकामो सत्ताहं भत्तच्छेदं कत्वा किच्छेन कसिरेन मातापितरो अनुजानापेत्वा सत्थारं उपसङ्कमित्वा पब्बज्‍जं याचित्वा सत्थु आणत्तिया अञ्‍ञतरस्स थेरस्स सन्तिके पब्बजित्वा योनिसोमनसिकारेन कम्मं करोन्तो विपस्सनं वड्ढेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.२.९७-१११) –

    Evaṃ tattha tattha bhave taṃ taṃ bahuṃ kusalaṃ upacinitvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde kururaṭṭhe thullakoṭṭhikanigame raṭṭhapālaseṭṭhino gehe nibbatti, tassa bhinnaṃ raṭṭhaṃ sandhāretuṃ samatthe kule nibbattattā raṭṭhapāloti vaṃsānugatameva nāmaṃ ahosi. So mahatā parivārena vaḍḍhanto anukkamena yobbanapatto mātāpitūhi patirūpena dārena saṃyojito mahante ca yase patiṭṭhāpito dibbasampattisadisaṃ sampattiṃ paccanubhoti. Atha bhagavā kururaṭṭhe janapadacārikaṃ caranto thullakoṭṭhikaṃ anupāpuṇi. Taṃ sutvā raṭṭhapālo kulaputto satthāraṃ upasaṅkamitvā satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitukāmo sattāhaṃ bhattacchedaṃ katvā kicchena kasirena mātāpitaro anujānāpetvā satthāraṃ upasaṅkamitvā pabbajjaṃ yācitvā satthu āṇattiyā aññatarassa therassa santike pabbajitvā yonisomanasikārena kammaṃ karonto vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.2.97-111) –

    ‘‘पदुमुत्तरस्स भगवतो, लोकजेट्ठस्स तादिनो।

    ‘‘Padumuttarassa bhagavato, lokajeṭṭhassa tādino;

    वरनागो मया दिन्‍नो, ईसादन्तो उरूळ्हवा॥

    Varanāgo mayā dinno, īsādanto urūḷhavā.

    ‘‘सेतच्छत्तो पसोभितो, सकप्पनो सहत्थिपो।

    ‘‘Setacchatto pasobhito, sakappano sahatthipo;

    अग्घापेत्वान तं सब्बं, सङ्घारामं अकारयिं॥

    Agghāpetvāna taṃ sabbaṃ, saṅghārāmaṃ akārayiṃ.

    ‘‘चतुपञ्‍ञाससहस्सानि, पासादे कारयिं अहं।

    ‘‘Catupaññāsasahassāni, pāsāde kārayiṃ ahaṃ;

    महोघदानं करित्वान, निय्यादेसिं महेसिनो॥

    Mahoghadānaṃ karitvāna, niyyādesiṃ mahesino.

    ‘‘अनुमोदि महावीरो, सयम्भू अग्गपुग्गलो।

    ‘‘Anumodi mahāvīro, sayambhū aggapuggalo;

    सब्बे जने हासयन्तो, देसेसि अमतं पदं॥

    Sabbe jane hāsayanto, desesi amataṃ padaṃ.

    ‘‘तं मे बुद्धो वियाकासि, जलजुत्तरनामको।

    ‘‘Taṃ me buddho viyākāsi, jalajuttaranāmako;

    भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ॥

    Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.

    ‘‘चतुपञ्‍ञाससहस्सानि, पासादे कारयी अयं।

    ‘‘Catupaññāsasahassāni, pāsāde kārayī ayaṃ;

    कथयिस्सामि विपाकं, सुणोथ मम भासतो॥

    Kathayissāmi vipākaṃ, suṇotha mama bhāsato.

    ‘‘अट्ठारससहस्सानि, कूटागारा भविस्सरे।

    ‘‘Aṭṭhārasasahassāni, kūṭāgārā bhavissare;

    ब्यम्हुत्तमम्हि निब्बत्ता, सब्बसोण्णमया च ते॥

    Byamhuttamamhi nibbattā, sabbasoṇṇamayā ca te.

    ‘‘पञ्‍ञासक्खत्तुं देविन्दो, देवरज्‍जं करिस्सति।

    ‘‘Paññāsakkhattuṃ devindo, devarajjaṃ karissati;

    अट्ठपञ्‍ञासक्खत्तुञ्‍च, चक्‍कवत्ती भविस्सति॥

    Aṭṭhapaññāsakkhattuñca, cakkavattī bhavissati.

    ‘‘कप्पसतसहस्सम्हि, ओक्‍काककुलसम्भवो।

    ‘‘Kappasatasahassamhi, okkākakulasambhavo;

    गोतमो नाम गोत्तेन, सत्था लोके भविस्सति॥

    Gotamo nāma gottena, satthā loke bhavissati.

    ‘‘देवलोका चवित्वान, सुक्‍कमूलेन चोदितो।

    ‘‘Devalokā cavitvāna, sukkamūlena codito;

    अड्ढे कुले महाभोगे, निब्बत्तिस्सति तावदे॥

    Aḍḍhe kule mahābhoge, nibbattissati tāvade.

    ‘‘सो पच्छा पब्बजित्वान, सुक्‍कमूलेन चोदितो।

    ‘‘So pacchā pabbajitvāna, sukkamūlena codito;

    रट्ठपालोति नामेन, हेस्सति सत्थु सावको॥

    Raṭṭhapāloti nāmena, hessati satthu sāvako.

    ‘‘पधानपहितत्तो सो, उपसन्तो निरूपधि।

    ‘‘Padhānapahitatto so, upasanto nirūpadhi;

    सब्बासवे परिञ्‍ञाय, निब्बायिस्सतिनासवो॥

    Sabbāsave pariññāya, nibbāyissatināsavo.

    ‘‘उट्ठाय अभिनिक्खम्म, जहिता भोगसम्पदा।

    ‘‘Uṭṭhāya abhinikkhamma, jahitā bhogasampadā;

    खेळपिण्डेव भोगम्हि, पेमं मय्हं न विज्‍जति॥

    Kheḷapiṇḍeva bhogamhi, pemaṃ mayhaṃ na vijjati.

    ‘‘वीरियं मे धुरधोरय्हं, योगक्खेमाधिवाहनं।

    ‘‘Vīriyaṃ me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ;

    धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने॥

    Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

    ‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।

    ‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

    छळभिञ्‍ञा सच्छिकता, कतं बुद्धस्स सासन’’न्ति॥

    Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा सत्थारं अनुजानापेत्वा मातापितरो पस्सितुं थुल्‍लकोट्ठिकं गन्त्वा, तत्थ सपदानं पिण्डाय चरन्तो पितु निवेसने आभिदोसिकं कुम्मासं लभित्वा तं अमतं विय परिभुञ्‍जन्तो, पितरा निमन्तितो स्वातनाय अधिवासेत्वा, दुतियदिवसे पितु निवेसने पिण्डपातं परिभुञ्‍जित्वा अलङ्कतपटियत्ते इत्थागारजने उपगन्त्वा ‘‘कीदिसा नाम ता, अय्यपुत्त, अच्छरायो, यासं त्वं हेतु ब्रह्मचरियं चरसी’’तिआदीनि (म॰ नि॰ २.३०१) वत्वा, पलोभनकम्मं कातुं आरद्धे तस्स अधिप्पायं परिवत्तेत्वा अनिच्‍चतादिपटिसंयुत्तं धम्मं कथेन्तो –

    Arahattaṃ pana patvā satthāraṃ anujānāpetvā mātāpitaro passituṃ thullakoṭṭhikaṃ gantvā, tattha sapadānaṃ piṇḍāya caranto pitu nivesane ābhidosikaṃ kummāsaṃ labhitvā taṃ amataṃ viya paribhuñjanto, pitarā nimantito svātanāya adhivāsetvā, dutiyadivase pitu nivesane piṇḍapātaṃ paribhuñjitvā alaṅkatapaṭiyatte itthāgārajane upagantvā ‘‘kīdisā nāma tā, ayyaputta, accharāyo, yāsaṃ tvaṃ hetu brahmacariyaṃ carasī’’tiādīni (ma. ni. 2.301) vatvā, palobhanakammaṃ kātuṃ āraddhe tassa adhippāyaṃ parivattetvā aniccatādipaṭisaṃyuttaṃ dhammaṃ kathento –

    ७६९.

    769.

    ‘‘पस्स चित्तकतं बिम्बं, अरुकायं समुस्सितं।

    ‘‘Passa cittakataṃ bimbaṃ, arukāyaṃ samussitaṃ;

    आतुरं बहुसङ्कप्पं, यस्स नत्थि धुवं ठिति॥

    Āturaṃ bahusaṅkappaṃ, yassa natthi dhuvaṃ ṭhiti.

    ७७०.

    770.

    ‘‘पस्स चित्तकतं रूपं, मणिना कुण्डलेन च।

    ‘‘Passa cittakataṃ rūpaṃ, maṇinā kuṇḍalena ca;

    अट्ठिं तचेन ओनद्धं, सह वत्थेहि सोभति॥

    Aṭṭhiṃ tacena onaddhaṃ, saha vatthehi sobhati.

    ७७१.

    771.

    ‘‘अलत्तककता पादा, मुखं चुण्णकमक्खितं।

    ‘‘Alattakakatā pādā, mukhaṃ cuṇṇakamakkhitaṃ;

    अलं बालस्स मोहाय, नो च पारगवेसिनो॥

    Alaṃ bālassa mohāya, no ca pāragavesino.

    ७७२.

    772.

    ‘‘अट्ठापदकता केसा, नेत्ता अञ्‍जनमक्खिता।

    ‘‘Aṭṭhāpadakatā kesā, nettā añjanamakkhitā;

    अलं बालस्स मोहाय, नो च पारगवेसिनो॥

    Alaṃ bālassa mohāya, no ca pāragavesino.

    ७७३.

    773.

    ‘‘अञ्‍जनीव नवा चित्ता, पूतिकायो अलङ्कतो।

    ‘‘Añjanīva navā cittā, pūtikāyo alaṅkato;

    अलं बालस्स मोहाय, नो च पारगवेसिनो॥

    Alaṃ bālassa mohāya, no ca pāragavesino.

    ७७४.

    774.

    ‘‘ओदहि मिगवो पासं, नासदा वागुरं मिगो।

    ‘‘Odahi migavo pāsaṃ, nāsadā vāguraṃ migo;

    भुत्वा निवापं गच्छाम, कन्दन्ते मिगबन्धके॥

    Bhutvā nivāpaṃ gacchāma, kandante migabandhake.

    ७७५.

    775.

    ‘‘छिन्‍नो पासो मिगवस्स, नासदा वागुरं मिगो।

    ‘‘Chinno pāso migavassa, nāsadā vāguraṃ migo;

    भुत्वा निवापं गच्छाम, सोचन्ते मिगलुद्दके’’ति॥ – इमा गाथा अभासि।

    Bhutvā nivāpaṃ gacchāma, socante migaluddake’’ti. – imā gāthā abhāsi;

    तत्थ चित्तकतन्ति चित्तं कतं चित्तकतं, वत्थाभरणमालादीहि विचित्तं कतन्ति अत्थो। बिम्बन्ति दीघादिभावेन युत्तट्ठानेसु दीघादीहि अङ्गपच्‍चङ्गेहि मण्डितं अत्तभावं। अरुकायन्ति नवन्‍नं वणमुखानं लोमकूपानञ्‍च वसेन विस्सन्दमानअसुचिं, सब्बसो च अरुभूतं वणभूतं अरूनं वा कायं। समुस्सितन्ति तीहि अट्ठिसतेहि समुस्सितं। आतुरन्ति सब्बकालं इरियापथन्तरादीहि परिहरितब्बताय निच्‍चं गिलानं। बहुसङ्कप्पन्ति बालजनेन अभूतं आरोपेत्वा बहुधा सङ्कप्पितब्बं। यस्स नत्थि धुवं ठितीति यस्स कायस्स धुवभावो ठितिसभावो नत्थि, एकंसतो भेदनविकिरणविद्धंसनधम्मोयेव। तं पस्साति समीपे ठितं जनं, अत्तानमेव वा सन्धाय वदति।

    Tattha cittakatanti cittaṃ kataṃ cittakataṃ, vatthābharaṇamālādīhi vicittaṃ katanti attho. Bimbanti dīghādibhāvena yuttaṭṭhānesu dīghādīhi aṅgapaccaṅgehi maṇḍitaṃ attabhāvaṃ. Arukāyanti navannaṃ vaṇamukhānaṃ lomakūpānañca vasena vissandamānaasuciṃ, sabbaso ca arubhūtaṃ vaṇabhūtaṃ arūnaṃ vā kāyaṃ. Samussitanti tīhi aṭṭhisatehi samussitaṃ. Āturanti sabbakālaṃ iriyāpathantarādīhi pariharitabbatāya niccaṃ gilānaṃ. Bahusaṅkappanti bālajanena abhūtaṃ āropetvā bahudhā saṅkappitabbaṃ. Yassa natthi dhuvaṃ ṭhitīti yassa kāyassa dhuvabhāvo ṭhitisabhāvo natthi, ekaṃsato bhedanavikiraṇaviddhaṃsanadhammoyeva. Taṃ passāti samīpe ṭhitaṃ janaṃ, attānameva vā sandhāya vadati.

    रूपन्ति सरीरं। सरीरम्पि हि ‘‘अट्ठिञ्‍च पटिच्‍च, न्हारुञ्‍च पटिच्‍च, मंसञ्‍च पटिच्‍च, चम्मञ्‍च पटिच्‍च, आकासो परिवारितो ‘रूपन्त्वेव सङ्खं गच्छती’’तिआदीसु (म॰ नि॰ १.३०६) रूपन्ति वुच्‍चति। मणिना कुण्डलेन चाति सीसूपगादिआभरणगतेन मणिना कुण्डलेन चित्तकतं। अट्ठिं तचेन ओनद्धन्ति अल्‍लचम्मेन परियोनद्धं अतिरेकतिसतपभेदं अट्ठिं पस्साति योजना। कुण्डलेन चाति -सद्देन सेसाभरणालङ्कारे सङ्गण्हाति। सह वत्थेहि सोभतीति तयिदं रूपं मणिना चित्तकतम्पि वत्थेहि पटिच्छादितमेव सोभति, न अपटिच्छादितन्ति अत्थो। ये पन ‘‘अट्ठितचेना’’ति पठन्ति, तेसं अट्ठितचेनं ओनद्धं सोभति, ओनद्धत्ता अट्ठितचेनाति अत्थो।

    Rūpanti sarīraṃ. Sarīrampi hi ‘‘aṭṭhiñca paṭicca, nhāruñca paṭicca, maṃsañca paṭicca, cammañca paṭicca, ākāso parivārito ‘rūpantveva saṅkhaṃ gacchatī’’tiādīsu (ma. ni. 1.306) rūpanti vuccati. Maṇinā kuṇḍalena cāti sīsūpagādiābharaṇagatena maṇinā kuṇḍalena cittakataṃ. Aṭṭhiṃ tacena onaddhanti allacammena pariyonaddhaṃ atirekatisatapabhedaṃ aṭṭhiṃ passāti yojanā. Kuṇḍalena cāti ca-saddena sesābharaṇālaṅkāre saṅgaṇhāti. Saha vatthehi sobhatīti tayidaṃ rūpaṃ maṇinā cittakatampi vatthehi paṭicchāditameva sobhati, na apaṭicchāditanti attho. Ye pana ‘‘aṭṭhitacenā’’ti paṭhanti, tesaṃ aṭṭhitacenaṃ onaddhaṃ sobhati, onaddhattā aṭṭhitacenāti attho.

    अलत्तककताति अलत्तकेन कतरञ्‍जना लाखाय संरञ्‍जिता। पादाति चरणा। मुखं चुण्णकमक्खितन्ति मुखं चुण्णकेन मक्खितं, यं मण्डनमनुयुत्ता सासपकक्‍केन मुखपीळकादीनि हरित्वा लोणमत्तिकाय दुट्ठलोहितं हरित्वा मुखचुण्णकविलेपनं करोन्ति, तं सन्धाय वुत्तं। अलन्ति बालस्स अन्धपुथुज्‍जनस्स नो च पारगवेसिनो वट्टाभिरतस्स मोहाय सम्मोहनाय समत्थं तस्स चित्तं मोहेतुं परियत्तं, पारगवेसिनो पन विवट्टाभिरतस्स नो अलं न परियत्तं।

    Alattakakatāti alattakena katarañjanā lākhāya saṃrañjitā. Pādāti caraṇā. Mukhaṃ cuṇṇakamakkhitanti mukhaṃ cuṇṇakena makkhitaṃ, yaṃ maṇḍanamanuyuttā sāsapakakkena mukhapīḷakādīni haritvā loṇamattikāya duṭṭhalohitaṃ haritvā mukhacuṇṇakavilepanaṃ karonti, taṃ sandhāya vuttaṃ. Alanti bālassa andhaputhujjanassa noca pāragavesino vaṭṭābhiratassa mohāya sammohanāya samatthaṃ tassa cittaṃ mohetuṃ pariyattaṃ, pāragavesino pana vivaṭṭābhiratassa no alaṃ na pariyattaṃ.

    अट्ठापदकताति अट्ठपदाकारेन कता सञ्‍चिता पुरिमभागे केसे कप्पेत्वा नलाटस्स पटिच्छादनवसेन कता केसरचना अट्ठपदं नाम, यं ‘‘अलक’’न्तिपि वुच्‍चति। नेत्ता अञ्‍जनमक्खिताति उभोपि नयनानि अन्तो द्वीसु अन्तेसु च यथा अञ्‍जनच्छाया दिस्सति, एवं अञ्‍जितञ्‍जनानि।

    Aṭṭhāpadakatāti aṭṭhapadākārena katā sañcitā purimabhāge kese kappetvā nalāṭassa paṭicchādanavasena katā kesaracanā aṭṭhapadaṃ nāma, yaṃ ‘‘alaka’’ntipi vuccati. Nettā añjanamakkhitāti ubhopi nayanāni anto dvīsu antesu ca yathā añjanacchāyā dissati, evaṃ añjitañjanāni.

    अञ्‍जनीव नवा चित्ता, पूतिकायो अलङ्कतोति यथा अञ्‍जनी अञ्‍जननाळिका नवा अभिनवा मालाकम्ममकरदन्तादिवसेन चित्ता बहि मट्ठा उज्‍जला दस्सनीया, अन्तो पन न दस्सनीया होति, एवमेव तासं कायो न्हानब्भञ्‍जनवत्थालङ्कारेहि अलङ्कतो बहि उज्‍जलो, अन्तो पन पूति नानप्पकारअसुचीहि भरितो तिट्ठतीति अत्थो।

    Añjanīva navā cittā, pūtikāyo alaṅkatoti yathā añjanī añjananāḷikā navā abhinavā mālākammamakaradantādivasena cittā bahi maṭṭhā ujjalā dassanīyā, anto pana na dassanīyā hoti, evameva tāsaṃ kāyo nhānabbhañjanavatthālaṅkārehi alaṅkato bahi ujjalo, anto pana pūti nānappakāraasucīhi bharito tiṭṭhatīti attho.

    ओदहीति ओड्डेसि। मिगवोति, मिगलुद्दको। पासन्ति, दण्डवागुरं। नासदाति न सङ्घट्टेसि। वागुरन्ति पासं। निवापन्ति मिगानं खादनत्थाय खित्तं तिणादिघासं। उपमा खो अयं थेरेन कता अत्थस्स विञ्‍ञापनाय। अयञ्हेत्थ अत्थो – यथा मिगानं मारणत्थाय दण्डवागुरं ओड्डेत्वा तत्थ निवापं विकिरिय मिगलुद्दके निलीने ठिते तत्थेको जवपरक्‍कमसम्पन्‍नो छेको मिगो पासं अफुसन्तो एव यथासुखं निवापं खादित्वा, ‘‘वञ्‍चेसि वत मिगो’’ति मिगलुद्दके विरवन्ते एव गच्छति। अपरो मिगो बलवा छेको जवसम्पन्‍नोव तत्थ गन्त्वा निवापं खादित्वा तत्थ तत्थ पासं छिन्दित्वा, ‘‘वञ्‍चेसि वत मिगो, पासो छिन्‍नो’’ति मिगलुद्दके सोचन्ते एव गच्छति, एवं मयम्पि पुब्बे पुथुज्‍जनकाले मातापितूहि आसज्‍जनत्थाय निय्यादिते भोगे भुञ्‍जित्वा तत्थ तत्थ असज्‍जमाना निक्खन्ता। इदानि पन सब्बसो छिन्‍नकिलेसा अपासा हुत्वा ठिता, तेहि दिन्‍नभोजनं भुञ्‍जित्वा तेसु सोचन्तेसु एव गच्छामाति।

    Odahīti oḍḍesi. Migavoti, migaluddako. Pāsanti, daṇḍavāguraṃ. Nāsadāti na saṅghaṭṭesi. Vāguranti pāsaṃ. Nivāpanti migānaṃ khādanatthāya khittaṃ tiṇādighāsaṃ. Upamā kho ayaṃ therena katā atthassa viññāpanāya. Ayañhettha attho – yathā migānaṃ māraṇatthāya daṇḍavāguraṃ oḍḍetvā tattha nivāpaṃ vikiriya migaluddake nilīne ṭhite tattheko javaparakkamasampanno cheko migo pāsaṃ aphusanto eva yathāsukhaṃ nivāpaṃ khāditvā, ‘‘vañcesi vata migo’’ti migaluddake viravante eva gacchati. Aparo migo balavā cheko javasampannova tattha gantvā nivāpaṃ khāditvā tattha tattha pāsaṃ chinditvā, ‘‘vañcesi vata migo, pāso chinno’’ti migaluddake socante eva gacchati, evaṃ mayampi pubbe puthujjanakāle mātāpitūhi āsajjanatthāya niyyādite bhoge bhuñjitvā tattha tattha asajjamānā nikkhantā. Idāni pana sabbaso chinnakilesā apāsā hutvā ṭhitā, tehi dinnabhojanaṃ bhuñjitvā tesu socantesu eva gacchāmāti.

    एवं थेरो मिगलुद्दकं विय मातापितरो, हिरञ्‍ञसुवण्णं इत्थागारञ्‍च वागुरजालं विय, अत्तना पुब्बे भुत्तभोगे च इदानि भुत्तभोजनञ्‍च निवापतिणं विय, अत्तानं महामिगं विय च कत्वा दस्सेति। इमा गाथा वत्वा वेहासं अब्भुग्गन्त्वा रञ्‍ञो कोरब्यस्स मिगाजिनउय्याने मङ्गलसिलापट्टे निसीदि। थेरस्स किर पिता सत्तसु द्वारकोट्ठकेसु अग्गळं दापेत्वा मल्‍ले आणापेसि ‘‘निक्खमितुं मा देथ, कासायानि अपनेत्वा सेतकानि निवासेथा’’ति, तस्मा थेरो आकासेन अगमासि। अथ राजा कोरब्यो थेरस्स तत्थ निसिन्‍नभावं सुत्वा तं उपसङ्कमित्वा सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा ‘‘इध, भो रट्ठपाल, पब्बजन्तो ब्याधिपारिजुञ्‍ञं वा जराभोगञातिपारिजुञ्‍ञं वा पत्तो पब्बजति। त्वं पन किञ्‍चिपि पारिजुञ्‍ञं अनुपगतो एव कस्मा पब्बजितो’’ति पुच्छि। अथस्स थेरो, ‘‘उपनिय्यति लोको अद्धुवो, अताणो लोको अनभिस्सरो, अस्सको लोको सब्बं पहाय गमनीयं, ऊनो लोको अतित्तो तण्हादासो’’ति (म॰ नि॰ २.३०५) इमेसं चतुन्‍नं धम्मुद्देसानं अत्तानं विवित्तभावं कथेत्वा तस्सा देसनाय अनुगीतिं कथेन्तो –

    Evaṃ thero migaluddakaṃ viya mātāpitaro, hiraññasuvaṇṇaṃ itthāgārañca vāgurajālaṃ viya, attanā pubbe bhuttabhoge ca idāni bhuttabhojanañca nivāpatiṇaṃ viya, attānaṃ mahāmigaṃ viya ca katvā dasseti. Imā gāthā vatvā vehāsaṃ abbhuggantvā rañño korabyassa migājinauyyāne maṅgalasilāpaṭṭe nisīdi. Therassa kira pitā sattasu dvārakoṭṭhakesu aggaḷaṃ dāpetvā malle āṇāpesi ‘‘nikkhamituṃ mā detha, kāsāyāni apanetvā setakāni nivāsethā’’ti, tasmā thero ākāsena agamāsi. Atha rājā korabyo therassa tattha nisinnabhāvaṃ sutvā taṃ upasaṅkamitvā sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ‘‘idha, bho raṭṭhapāla, pabbajanto byādhipārijuññaṃ vā jarābhogañātipārijuññaṃ vā patto pabbajati. Tvaṃ pana kiñcipi pārijuññaṃ anupagato eva kasmā pabbajito’’ti pucchi. Athassa thero, ‘‘upaniyyati loko addhuvo, atāṇo loko anabhissaro, assako loko sabbaṃ pahāya gamanīyaṃ, ūno loko atitto taṇhādāso’’ti (ma. ni. 2.305) imesaṃ catunnaṃ dhammuddesānaṃ attānaṃ vivittabhāvaṃ kathetvā tassā desanāya anugītiṃ kathento –

    ७७६.

    776.

    ‘‘पस्सामि लोके सधने मनुस्से, लद्धान वित्तं न ददन्ति मोहा।

    ‘‘Passāmi loke sadhane manusse, laddhāna vittaṃ na dadanti mohā;

    लुद्धा धनं सन्‍निचयं करोन्ति, भिय्योव कामे अभिपत्थयन्ति॥

    Luddhā dhanaṃ sannicayaṃ karonti, bhiyyova kāme abhipatthayanti.

    ७७७.

    777.

    ‘‘राजा पसय्हप्पथविं विजेत्वा, ससागरन्तं महिमावसन्तो।

    ‘‘Rājā pasayhappathaviṃ vijetvā, sasāgarantaṃ mahimāvasanto;

    ओरं समुद्दस्स अतित्तरूपो, पारं समुद्दस्सपि पत्थयेथ॥

    Oraṃ samuddassa atittarūpo, pāraṃ samuddassapi patthayetha.

    ७७८.

    778.

    ‘‘राजा च अञ्‍ञे च बहू मनुस्सा, अवीततण्हा मरणं उपेन्ति।

    ‘‘Rājā ca aññe ca bahū manussā, avītataṇhā maraṇaṃ upenti;

    ऊनाव हुत्वान जहन्ति देहं, कामेहि लोकम्हि न हत्थि तित्ति॥

    Ūnāva hutvāna jahanti dehaṃ, kāmehi lokamhi na hatthi titti.

    ७७९.

    779.

    ‘‘कन्दन्ति नं ञाती पकिरिय केसे, ‘अहो वता नो अमरा’ति चाहु।

    ‘‘Kandanti naṃ ñātī pakiriya kese, ‘aho vatā no amarā’ti cāhu;

    वत्थेन नं पारुतं नीहरित्वा, चितं समोधाय ततो डहन्ति॥

    Vatthena naṃ pārutaṃ nīharitvā, citaṃ samodhāya tato ḍahanti.

    ७८०.

    780.

    ‘‘सो डय्हति सूलेहि तुज्‍जमानो, एकेन वत्थेन पहाय भोगे।

    ‘‘So ḍayhati sūlehi tujjamāno, ekena vatthena pahāya bhoge;

    न मीयमानस्स भवन्ति ताणा, ञाती च मित्ता अथ वा सहाया॥

    Na mīyamānassa bhavanti tāṇā, ñātī ca mittā atha vā sahāyā.

    ७८१.

    781.

    ‘‘दायादका तस्स धनं हरन्ति, सत्तो पन गच्छति येनकम्मं।

    ‘‘Dāyādakā tassa dhanaṃ haranti, satto pana gacchati yenakammaṃ;

    न मीयमानं धनमन्वेति किञ्‍चि, पुत्ता च दारा च धनञ्‍च रट्ठं॥

    Na mīyamānaṃ dhanamanveti kiñci, puttā ca dārā ca dhanañca raṭṭhaṃ.

    ७८२.

    782.

    ‘‘न दीघमायुं लभते धनेन, न चापि वित्तेन जरं विहन्ति।

    ‘‘Na dīghamāyuṃ labhate dhanena, na cāpi vittena jaraṃ vihanti;

    अप्पं हिदं जीवितमाहु धीरा, असस्सतं विप्परिणामधम्मं॥

    Appaṃ hidaṃ jīvitamāhu dhīrā, asassataṃ vippariṇāmadhammaṃ.

    ७८३.

    783.

    ‘‘अड्ढा दलिद्दा च फुसन्ति फस्सं, बालो च धीरो च तथेव फुट्ठो।

    ‘‘Aḍḍhā daliddā ca phusanti phassaṃ, bālo ca dhīro ca tatheva phuṭṭho;

    बालो हि बाल्या वधितोव सेति, धीरो च नो वेधति फस्सफुट्ठो॥

    Bālo hi bālyā vadhitova seti, dhīro ca no vedhati phassaphuṭṭho.

    ७८४.

    784.

    ‘‘तस्मा हि पञ्‍ञाव धनेन सेय्या, याय वोसानमिधाधिगच्छति।

    ‘‘Tasmā hi paññāva dhanena seyyā, yāya vosānamidhādhigacchati;

    अब्योसितत्ता हि भवाभवेसु, पापानि कम्मानि करोति मोहा॥

    Abyositattā hi bhavābhavesu, pāpāni kammāni karoti mohā.

    ७८५.

    785.

    ‘‘उपेति गब्भञ्‍च परञ्‍च लोकं, संसारमापज्‍ज परम्पराय।

    ‘‘Upeti gabbhañca parañca lokaṃ, saṃsāramāpajja paramparāya;

    तस्सप्पपञ्‍ञो अभिसद्दहन्तो, उपेति गब्भञ्‍च परञ्‍च लोकं॥

    Tassappapañño abhisaddahanto, upeti gabbhañca parañca lokaṃ.

    ७८६.

    786.

    ‘‘चोरो यथा सन्धिमुखे गहीतो, सकम्मुना हञ्‍ञति पापधम्मो।

    ‘‘Coro yathā sandhimukhe gahīto, sakammunā haññati pāpadhammo;

    एवं पजा पेच्‍च परम्हि लोके, सकम्मुना हञ्‍ञति पापधम्मो॥

    Evaṃ pajā pecca paramhi loke, sakammunā haññati pāpadhammo.

    ७८७.

    787.

    ‘‘कामा हि चित्रा मधुरा मनोरमा, विरूपरूपेन मथेन्ति चित्तं।

    ‘‘Kāmā hi citrā madhurā manoramā, virūparūpena mathenti cittaṃ;

    आदीनवं कामगुणेसु दिस्वा, तस्मा अहं पब्बजितोम्हि राज॥

    Ādīnavaṃ kāmaguṇesu disvā, tasmā ahaṃ pabbajitomhi rāja.

    ७८८.

    788.

    ‘‘दुमप्फलानीव पतन्ति माणवा, दहरा च वुड्ढा च सरीरभेदा।

    ‘‘Dumapphalānīva patanti māṇavā, daharā ca vuḍḍhā ca sarīrabhedā;

    एतम्पि दिस्वा पब्बजितोम्हि राज, अपण्णकं सामञ्‍ञमेव सेय्यो॥

    Etampi disvā pabbajitomhi rāja, apaṇṇakaṃ sāmaññameva seyyo.

    ७८९.

    789.

    ‘‘सद्धायाहं पब्बजितो, उपेतो जिनसासने।

    ‘‘Saddhāyāhaṃ pabbajito, upeto jinasāsane;

    अवञ्झा मय्हं पब्बज्‍जा, अनणो भुञ्‍जामि भोजनं॥

    Avañjhā mayhaṃ pabbajjā, anaṇo bhuñjāmi bhojanaṃ.

    ७९०.

    790.

    ‘‘कामे आदित्ततो दिस्वा, जातरूपानि सत्थतो।

    ‘‘Kāme ādittato disvā, jātarūpāni satthato;

    गब्भवोक्‍कन्तितो दुक्खं, निरयेसु महब्भयं॥

    Gabbhavokkantito dukkhaṃ, nirayesu mahabbhayaṃ.

    ७९१.

    791.

    ‘‘एतमादीनवं ञत्वा, संवेगं अलभिं तदा।

    ‘‘Etamādīnavaṃ ñatvā, saṃvegaṃ alabhiṃ tadā;

    सोहं विद्धो तदा सन्तो, सम्पत्तो आसवक्खयं॥

    Sohaṃ viddho tadā santo, sampatto āsavakkhayaṃ.

    ७९२.

    792.

    ‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं।

    ‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

    ओहितो गरुको भारो, भवनेत्ति समूहता॥

    Ohito garuko bhāro, bhavanetti samūhatā.

    ७९३.

    793.

    ‘‘यस्सत्थाय पब्बजितो, अगारस्मानगारियं।

    ‘‘Yassatthāya pabbajito, agārasmānagāriyaṃ;

    सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो’’ति॥ – इमा गाथा अवोच।

    So me attho anuppatto, sabbasaṃyojanakkhayo’’ti. – imā gāthā avoca;

    तत्थ पस्सामि लोकेति अहं, महाराज, इमस्मिं लोके सधने धनसम्पन्‍ने अड्ढे मनुस्से पस्सामि, ते पन लद्धान वित्तं धनं लभित्वा भोगसम्पत्तियं ठिता समणब्राह्मणादीसु कस्सचि किञ्‍चिपि न ददन्ति। कस्मा? मोहा कम्मस्सकतापञ्‍ञाय अभावतो। लुद्धा लोभाभिभूता यथालद्धं धनं सन्‍निचयं सब्बसो निचेतब्बं निधेतब्बं करोन्ति। भिय्योव यथाधिगतकामतो उपरि कामे कामगुणे ‘‘तथाहं एदिसे च भोगे पटिलभेय्य’’न्ति अभिपत्थयन्ति पच्‍चासीसन्ति तज्‍जञ्‍च वायामं करोन्ति।

    Tattha passāmi loketi ahaṃ, mahārāja, imasmiṃ loke sadhane dhanasampanne aḍḍhe manusse passāmi, te pana laddhāna vittaṃ dhanaṃ labhitvā bhogasampattiyaṃ ṭhitā samaṇabrāhmaṇādīsu kassaci kiñcipi na dadanti. Kasmā? Mohā kammassakatāpaññāya abhāvato. Luddhā lobhābhibhūtā yathāladdhaṃ dhanaṃ sannicayaṃ sabbaso nicetabbaṃ nidhetabbaṃ karonti. Bhiyyova yathādhigatakāmato upari kāme kāmaguṇe ‘‘tathāhaṃ edise ca bhoge paṭilabheyya’’nti abhipatthayanti paccāsīsanti tajjañca vāyāmaṃ karonti.

    भिय्यो कामपत्थनाय उदाहरणं दस्सेन्तो ‘‘राजा’’तिआदिमाह। तत्थ पसय्हप्पथविं विजेत्वाति अत्तनो वंसानुगतं पथविं बलक्‍कारेन अभिविजिय। आवसन्तोति पसासेन्तो। ओरं समुद्दस्साति अनवसेसं समुद्दस्स ओरभागं लभित्वापि तेन अतित्तरूपो पारं समुद्दस्स दीपन्तरम्पि पत्थयेय्य।

    Bhiyyo kāmapatthanāya udāharaṇaṃ dassento ‘‘rājā’’tiādimāha. Tattha pasayhappathaviṃ vijetvāti attano vaṃsānugataṃ pathaviṃ balakkārena abhivijiya. Āvasantoti pasāsento. Oraṃ samuddassāti anavasesaṃ samuddassa orabhāgaṃ labhitvāpi tena atittarūpo pāraṃ samuddassa dīpantarampi patthayeyya.

    अवीततण्हाति अविगततण्हा। ऊनावाति अपरिपुण्णमनोरथाव। कामेहि लोकम्हि न हत्थि तित्तीति तण्हाविपन्‍नानं इमस्मिं लोके वत्थुकामेहि तित्ति नाम नत्थि।

    Avītataṇhāti avigatataṇhā. Ūnāvāti aparipuṇṇamanorathāva. Kāmehi lokamhi na hatthi tittīti taṇhāvipannānaṃ imasmiṃ loke vatthukāmehi titti nāma natthi.

    कन्दन्ति नन्ति मतपुरिसं उद्दिस्स तस्स गुणे कित्तेन्ता कन्दनं करोन्ति। अहो वता नो अमराति चाहूति अहो वत अम्हाकं ञाती अमरा सियुन्ति च कथेन्ति, गाथासुखत्थञ्हेत्थ वता-इति दीघं कत्वा वुत्तं।

    Kandanti nanti matapurisaṃ uddissa tassa guṇe kittentā kandanaṃ karonti. Aho vatā no amarāti cāhūti aho vata amhākaṃ ñātī amarā siyunti ca kathenti, gāthāsukhatthañhettha vatā-iti dīghaṃ katvā vuttaṃ.

    सो डय्हति सूलेहि तुज्‍जमानोति सो मतसत्तो छवडाहकेहि सम्मा झापेतुं सूलेहि तुज्‍जमानो। ताणाति परित्ताणकरा।

    So ḍayhati sūlehi tujjamānoti so matasatto chavaḍāhakehi sammā jhāpetuṃ sūlehi tujjamāno. Tāṇāti parittāṇakarā.

    येनकम्मन्ति यथाकम्मं। धनन्ति धनायितब्बं यंकिञ्‍चि वत्थु। पुन धनन्ति हिरञ्‍ञसुवण्णं सन्धाय वदति।

    Yenakammanti yathākammaṃ. Dhananti dhanāyitabbaṃ yaṃkiñci vatthu. Puna dhananti hiraññasuvaṇṇaṃ sandhāya vadati.

    ‘‘न दीघमायु’’न्तिआदिना कामगुणस्स जराय च पटिकाराभावं वत्वा पुन तस्स एकन्तिकभावं दस्सेतुं ‘‘अप्पं ही’’तिआदि वुत्तं। फुसन्तीति अनिट्ठफस्सं फुसन्ति पापुणन्ति, तत्थ अड्ढदलिद्दता अकारणन्ति दस्सेति। फस्सं बालो च धीरो च तथेव फुट्ठोति यथा बालो इट्ठानिट्ठसम्फस्सं फुट्ठो, तथेव धीरो इट्ठानिट्ठफस्सं फुट्ठो होति, न एत्थ बालपण्डितानं कोचि विसेसो। अयं पन विसेसो, बालो हि बाल्या वधितोव सेतीति बालपुग्गलो केनचि दुक्खधम्मेन फुट्ठो सोचन्तो किलमन्तो उरत्ताळिं कन्दन्तो बालभावेन वधितो पीळितोव हुत्वा सेति सयति। इतो चितो च आवट्टन्तो विवट्टन्तो विरोधेन्तो वेधति फस्सफुट्ठोति धीरो पन पण्डितो दुक्खसम्फस्सेन सम्फुट्ठो न वेधति कम्पनमत्तम्पि तस्स न होतीति।

    ‘‘Na dīghamāyu’’ntiādinā kāmaguṇassa jarāya ca paṭikārābhāvaṃ vatvā puna tassa ekantikabhāvaṃ dassetuṃ ‘‘appaṃ hī’’tiādi vuttaṃ. Phusantīti aniṭṭhaphassaṃ phusanti pāpuṇanti, tattha aḍḍhadaliddatā akāraṇanti dasseti. Phassaṃ bālo ca dhīro ca tatheva phuṭṭhoti yathā bālo iṭṭhāniṭṭhasamphassaṃ phuṭṭho, tatheva dhīro iṭṭhāniṭṭhaphassaṃ phuṭṭho hoti, na ettha bālapaṇḍitānaṃ koci viseso. Ayaṃ pana viseso, bālo hi bālyā vadhitova setīti bālapuggalo kenaci dukkhadhammena phuṭṭho socanto kilamanto urattāḷiṃ kandanto bālabhāvena vadhito pīḷitova hutvā seti sayati. Ito cito ca āvaṭṭanto vivaṭṭanto virodhento vedhati phassaphuṭṭhoti dhīro pana paṇḍito dukkhasamphassena samphuṭṭho na vedhati kampanamattampi tassa na hotīti.

    तस्माति यस्मा बालपण्डितानं लोकधम्मे एदिसी पवत्ति, तस्मा हि पञ्‍ञाव धनेन सेय्या, याय वोसानमिधाधिगच्छतीति पञ्‍ञाव धनतो पासंसतरा, याय पञ्‍ञाय वोसानं भवस्स परियोसानभूतं निब्बानं अधिगच्छति। अब्योसितत्ता हीति अनधिगतनिट्ठत्ता। भवाभवेसूति महन्तामहन्तेसु भवेसु।

    Tasmāti yasmā bālapaṇḍitānaṃ lokadhamme edisī pavatti, tasmā hi paññāva dhanena seyyā, yāya vosānamidhādhigacchatīti paññāva dhanato pāsaṃsatarā, yāya paññāya vosānaṃ bhavassa pariyosānabhūtaṃ nibbānaṃ adhigacchati. Abyositattā hīti anadhigataniṭṭhattā. Bhavābhavesūti mahantāmahantesu bhavesu.

    उपेति गब्भञ्‍च परञ्‍च लोकं, संसारमापज्‍ज परम्परायाति यो पापानि कत्वा अपरापरं संसरणमापज्‍जित्वा उपेति गब्भञ्‍च परञ्‍च लोकं गब्भसेय्याय परलोकुप्पत्तिया च न मुच्‍चति, तस्स पापकम्मकारिनो पुग्गलस्स किरियं अभिसद्दहन्तो ‘‘अत्ता च मे होती’’ति पत्तियायन्तो अञ्‍ञोपि अप्पपञ्‍ञो बालो यथा पटिपज्‍जित्वा उपेति गब्भञ्‍च परञ्‍च लोकं, न ततो परिमुच्‍चति।

    Upeti gabbhañca parañca lokaṃ, saṃsāramāpajja paramparāyāti yo pāpāni katvā aparāparaṃ saṃsaraṇamāpajjitvā upeti gabbhañca parañca lokaṃ gabbhaseyyāya paralokuppattiyā ca na muccati, tassa pāpakammakārino puggalassa kiriyaṃ abhisaddahanto ‘‘attā ca me hotī’’ti pattiyāyanto aññopi appapañño bālo yathā paṭipajjitvā upeti gabbhañca parañca lokaṃ, na tato parimuccati.

    चोरो यथाति यथा चोरो पापधम्मो घरसन्धिं छिन्दन्तो सन्धिमुखे आरक्खकपुरिसेहि गहितो सकम्मुना तेन अत्तनो सन्धिच्छेदकम्मुना कारणभूतेन कसादीहि ताळनादिवसेन हञ्‍ञति राजपुरिसेहि बाधिय्यति बज्झति च। एवं पजाति एवमयं सत्तलोको इध पापानि करित्वा पेच्‍च पत्वा तेन कम्मुना परम्हि लोके निरयादीसु हञ्‍ञति, पञ्‍चविधबन्धनकम्मकारणादिवसेन बाधिय्यति।

    Coro yathāti yathā coro pāpadhammo gharasandhiṃ chindanto sandhimukhe ārakkhakapurisehi gahito sakammunā tena attano sandhicchedakammunā kāraṇabhūtena kasādīhi tāḷanādivasena haññati rājapurisehi bādhiyyati bajjhati ca. Evaṃ pajāti evamayaṃ sattaloko idha pāpāni karitvā pecca patvā tena kammunā paramhi loke nirayādīsu haññati, pañcavidhabandhanakammakāraṇādivasena bādhiyyati.

    एवमेताहि एकादसहि गाथाहि यथारहं चत्तारो धम्मुद्देसे पकासेत्वा इदानि कामेसु संसारे च आदीनवं दिस्वा सद्धाय अत्तनो पब्बजितभावं पब्बजितकिच्‍चस्स च मत्थकप्पत्तिं विभावेन्तो ‘‘कामा ही’’तिआदिमाह। तत्थ कामाति वत्थुकामा मनापिया रूपादयो धम्मा, किलेसकामा सब्बेपि रागप्पभेदा। इध पन वत्थुकामा वेदितब्बा। ते हि रूपादिवसेन अनेकप्पकारताय चित्रा। लोकस्सादवसेन इट्ठाकारताय मधुरा। बालपुथुज्‍जनानं मनं रमेन्तीति मनोरमा। विरूपरूपेनाति विविधरूपेन, अनेकविधसभावेनाति अत्थो। ते हि रूपादिवसेन चित्रा, नीलादिवसेन विविधरूपा। एवं तेन विरूपरूपेन तथा तथा अस्सादं दस्सेत्वा मथेन्ति चित्तं पब्बज्‍जाय अभिरमितुं न देन्तीति इमिना अप्पस्सादबहुदुक्खतादिना आदीनवं कामगुणेसु दिस्वा तस्मा तंनिमित्तं अहं पब्बजितो अम्हि। दुमप्फलानि पक्‍ककाले अपरिपक्‍ककाले च यत्थ कत्थचि परूपक्‍कमतो सरसतो वा पतन्ति, एवं सत्ता दहरा च वुड्ढा च सरीरस्स भेदा पतन्तियेव। एतम्पि दिस्वाति एवं अनिच्‍चतम्पि पञ्‍ञाचक्खुना दिस्वा, न केवलं अप्पस्सादतादिताय आदीनवमेवाति अधिप्पायो। अपण्णकन्ति अविरद्धनकं सामञ्‍ञमेव समणभावोव सेय्यो उत्तरितरो।

    Evametāhi ekādasahi gāthāhi yathārahaṃ cattāro dhammuddese pakāsetvā idāni kāmesu saṃsāre ca ādīnavaṃ disvā saddhāya attano pabbajitabhāvaṃ pabbajitakiccassa ca matthakappattiṃ vibhāvento ‘‘kāmā hī’’tiādimāha. Tattha kāmāti vatthukāmā manāpiyā rūpādayo dhammā, kilesakāmā sabbepi rāgappabhedā. Idha pana vatthukāmā veditabbā. Te hi rūpādivasena anekappakāratāya citrā. Lokassādavasena iṭṭhākāratāya madhurā. Bālaputhujjanānaṃ manaṃ ramentīti manoramā. Virūparūpenāti vividharūpena, anekavidhasabhāvenāti attho. Te hi rūpādivasena citrā, nīlādivasena vividharūpā. Evaṃ tena virūparūpena tathā tathā assādaṃ dassetvā mathenti cittaṃ pabbajjāya abhiramituṃ na dentīti iminā appassādabahudukkhatādinā ādīnavaṃ kāmaguṇesu disvā tasmā taṃnimittaṃ ahaṃ pabbajito amhi. Dumapphalāni pakkakāle aparipakkakāle ca yattha katthaci parūpakkamato sarasato vā patanti, evaṃ sattā daharā ca vuḍḍhā ca sarīrassa bhedā patantiyeva. Etampi disvāti evaṃ aniccatampi paññācakkhunā disvā, na kevalaṃ appassādatāditāya ādīnavamevāti adhippāyo. Apaṇṇakanti aviraddhanakaṃ sāmaññameva samaṇabhāvova seyyo uttaritaro.

    सद्धायाति कम्मं कम्मफलं बुद्धसुबुद्धतं धम्मसुधम्मतं सङ्घसुप्पटिपत्तिञ्‍च सद्दहित्वा। उपेतो जिनसासनेति सत्थु सासने सम्मापटिपत्तिं उपगतो। अवञ्झा मय्हं पब्बज्‍जा अरहत्तस्स अधिगतत्ता। ततो एव अनणो भुञ्‍जामि भोजनं निक्‍किलेसवसेन सामिभावतो सामिपरिभोगेन परिभुञ्‍जनतो।

    Saddhāyāti kammaṃ kammaphalaṃ buddhasubuddhataṃ dhammasudhammataṃ saṅghasuppaṭipattiñca saddahitvā. Upetojinasāsaneti satthu sāsane sammāpaṭipattiṃ upagato. Avañjhā mayhaṃ pabbajjā arahattassa adhigatattā. Tato eva anaṇo bhuñjāmi bhojanaṃ nikkilesavasena sāmibhāvato sāmiparibhogena paribhuñjanato.

    कामे आदित्ततो दिस्वाति वत्थुकामे किलेसकामे च एकादसहि अग्गीहि आदित्तभावतो दिस्वा। जातरूपानि सत्थतोति कताकतप्पभेदा सब्बसुवण्णविकतियो अनत्थावहताय निसितसत्थतो। गब्भवोक्‍कन्तितो दुक्खन्ति गब्भवोक्‍कन्तितो पट्ठाय सब्बसंसारपवत्तिदुक्खं। निरयेसु महब्भयन्ति सउस्सदेसु अट्ठसु महानिरयेसु लब्भमानं महाभयञ्‍च सब्बत्थ दिस्वाति योजना।

    Kāme ādittato disvāti vatthukāme kilesakāme ca ekādasahi aggīhi ādittabhāvato disvā. Jātarūpāni satthatoti katākatappabhedā sabbasuvaṇṇavikatiyo anatthāvahatāya nisitasatthato. Gabbhavokkantito dukkhanti gabbhavokkantito paṭṭhāya sabbasaṃsārapavattidukkhaṃ. Nirayesu mahabbhayanti saussadesu aṭṭhasu mahānirayesu labbhamānaṃ mahābhayañca sabbattha disvāti yojanā.

    एतमादीनवं ञत्वाति एतं कामानं आदित्ततादिं संसारे आदीनवं दोसं ञत्वा। संवेगं अलभिं तदाति तस्मिं सत्थु सन्तिके धम्मस्स सुतकाले भवादिके संवेगं अलत्थं। विद्धो तदा सन्तोति तस्मिं गहट्ठकाले रागसल्‍लादीहि विद्धो समानो इदानि सत्थु सासनं आगम्म सम्पत्तो आसवक्खयं, विद्धो वा चत्तारि सच्‍चानि, पटिविद्धोति अत्थो। सेसं अन्तरन्तरादीसु वुत्तत्ता सुविञ्‍ञेय्यमेव।

    Etamādīnavaṃ ñatvāti etaṃ kāmānaṃ ādittatādiṃ saṃsāre ādīnavaṃ dosaṃ ñatvā. Saṃvegaṃ alabhiṃ tadāti tasmiṃ satthu santike dhammassa sutakāle bhavādike saṃvegaṃ alatthaṃ. Viddho tadā santoti tasmiṃ gahaṭṭhakāle rāgasallādīhi viddho samāno idāni satthu sāsanaṃ āgamma sampatto āsavakkhayaṃ, viddho vā cattāri saccāni, paṭividdhoti attho. Sesaṃ antarantarādīsu vuttattā suviññeyyameva.

    एवं थेरो रञ्‍ञो कोरब्यस्स धम्मं देसेत्वा सत्थु सन्तिकमेव गतो। सत्था च अपरभागे अरियगणमज्झे निसिन्‍नो थेरं सद्धापब्बजितानं अग्गट्ठाने ठपेसीति।

    Evaṃ thero rañño korabyassa dhammaṃ desetvā satthu santikameva gato. Satthā ca aparabhāge ariyagaṇamajjhe nisinno theraṃ saddhāpabbajitānaṃ aggaṭṭhāne ṭhapesīti.

    रट्ठपालत्थेरगाथावण्णना निट्ठिता।

    Raṭṭhapālattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ४. रट्ठपालत्थेरगाथा • 4. Raṭṭhapālattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact