Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཨངྒུཏྟརནིཀཱཡ • Aṅguttaranikāya |
༡༠. རཏྟིདིཝསསུཏྟཾ
10. Rattidivasasuttaṃ
༨༤. ‘‘ཚཧི, བྷིཀྑཝེ, དྷམྨེཧི སམནྣཱགཏསྶ བྷིཀྑུནོ ཡཱ རཏྟི ཝཱ དིཝསོ ཝཱ ཨཱགཙྪཏི ཧཱནིཡེཝ པཱཊིཀངྑཱ ཀུསལེསུ དྷམྨེསུ, ནོ ཝུདྡྷི། ཀཏམེཧི ཚཧི? ཨིདྷ, བྷིཀྑཝེ, བྷིཀྑུ མཧིཙྪོ ཧོཏི, ཝིགྷཱཏཝཱ, ཨསནྟུཊྛོ, ཨིཏརཱིཏརཙཱིཝརཔིཎྜཔཱཏསེནཱསནགིལཱནཔྤཙྩཡབྷེསཛྫཔརིཀྑཱརེན, ཨསྶདྡྷོ ཧོཏི, དུསྶཱིལོ ཧོཏི, ཀུསཱིཏོ ཧོཏི, མུཊྛསྶཏི ཧོཏི, དུཔྤཉྙོ ཧོཏི། ཨིམེཧི ཁོ, བྷིཀྑཝེ, ཚཧི དྷམྨེཧི སམནྣཱགཏསྶ བྷིཀྑུནོ ཡཱ རཏྟི ཝཱ དིཝསོ ཝཱ ཨཱགཙྪཏི ཧཱནིཡེཝ པཱཊིཀངྑཱ ཀུསལེསུ དྷམྨེསུ, ནོ ཝུདྡྷི།
84. ‘‘Chahi, bhikkhave, dhammehi samannāgatassa bhikkhuno yā ratti vā divaso vā āgacchati hāniyeva pāṭikaṅkhā kusalesu dhammesu, no vuddhi. Katamehi chahi? Idha, bhikkhave, bhikkhu mahiccho hoti, vighātavā, asantuṭṭho, itarītaracīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena, assaddho hoti, dussīlo hoti, kusīto hoti, muṭṭhassati hoti, duppañño hoti. Imehi kho, bhikkhave, chahi dhammehi samannāgatassa bhikkhuno yā ratti vā divaso vā āgacchati hāniyeva pāṭikaṅkhā kusalesu dhammesu, no vuddhi.
‘‘ཚཧི, བྷིཀྑཝེ, དྷམྨེཧི སམནྣཱགཏསྶ བྷིཀྑུནོ ཡཱ རཏྟི ཝཱ དིཝསོ ཝཱ ཨཱགཙྪཏི ཝུདྡྷིཡེཝ པཱཊིཀངྑཱ ཀུསལེསུ དྷམྨེསུ, ནོ པརིཧཱནི། ཀཏམེཧི ཚཧི? ཨིདྷ, བྷིཀྑཝེ, བྷིཀྑུ ན མཧིཙྪོ ཧོཏི, ཨཝིགྷཱཏཝཱ, སནྟུཊྛོ, ཨིཏརཱིཏརཙཱིཝརཔིཎྜཔཱཏསེནཱསནགིལཱནཔྤཙྩཡབྷེསཛྫཔརིཀྑཱརེན, སདྡྷོ ཧོཏི, སཱིལཝཱ ཧོཏི, ཨཱརདྡྷཝཱིརིཡོ ཧོཏི, སཏིམཱ ཧོཏི, པཉྙཝཱ ཧོཏི། ཨིམེཧི ཁོ, བྷིཀྑཝེ, ཚཧི དྷམྨེཧི སམནྣཱགཏསྶ བྷིཀྑུནོ ཡཱ རཏྟི ཝཱ དིཝསོ ཝཱ ཨཱགཙྪཏི ཝུདྡྷིཡེཝ པཱཊིཀངྑཱ , ཀུསལེསུ དྷམྨེསུ ནོ པརིཧཱནཱི’’ཏི། དསམཾ།
‘‘Chahi, bhikkhave, dhammehi samannāgatassa bhikkhuno yā ratti vā divaso vā āgacchati vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni. Katamehi chahi? Idha, bhikkhave, bhikkhu na mahiccho hoti, avighātavā, santuṭṭho, itarītaracīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena, saddho hoti, sīlavā hoti, āraddhavīriyo hoti, satimā hoti, paññavā hoti. Imehi kho, bhikkhave, chahi dhammehi samannāgatassa bhikkhuno yā ratti vā divaso vā āgacchati vuddhiyeva pāṭikaṅkhā , kusalesu dhammesu no parihānī’’ti. Dasamaṃ.
ཏསྶུདྡཱནཾ –
Tassuddānaṃ –
དུཀྑཾ ཨརཧཏྟཾ ཨུཏྟརི ཙ, སུཁཾ ཨདྷིགམེན ཙ།
Dukkhaṃ arahattaṃ uttari ca, sukhaṃ adhigamena ca;
Footnotes:
Related texts:
ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / ཨངྒུཏྟརནིཀཱཡ (ཨཊྛཀཐཱ) • Aṅguttaranikāya (aṭṭhakathā) / ༨-༡༠. དུཏིཡནིརཡསུཏྟཱདིཝཎྞནཱ • 8-10. Dutiyanirayasuttādivaṇṇanā
ཊཱིཀཱ • Tīkā / སུཏྟཔིཊཀ (ཊཱིཀཱ) • Suttapiṭaka (ṭīkā) / ཨངྒུཏྟརནིཀཱཡ (ཊཱིཀཱ) • Aṅguttaranikāya (ṭīkā) / ༨-༡༠. དུཏིཡནིརཡསུཏྟཱདིཝཎྞནཱ • 8-10. Dutiyanirayasuttādivaṇṇanā