Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / པཉྩཔཀརཎ-ཨཊྛཀཐཱ • Pañcapakaraṇa-aṭṭhakathā

    ༥. སབྦམཏྠཱིཏིཀཐཱ

    5. Sabbamatthītikathā

    ༡. ཝཱདཡུཏྟིཝཎྞནཱ

    1. Vādayuttivaṇṇanā

    ༢༨༢. ཨིདཱནི སབྦམཏྠཱིཏིཝཱདཀཐཱ ནཱམ ཧོཏི། ཏཏྠ ཡེསཾ ‘‘ཡཾ ཀིཉྩི རཱུཔཾ ཨཏཱིཏཱནཱགཏཔཙྩུཔྤནྣཾ…པེ॰… ཨཡཾ ཝུཙྩཏི རཱུཔཀྑནྡྷོ’’ཏིཨཱདིཝཙནཏོ (ཝིབྷ॰ ༢) ‘‘སབྦེཔི ཨཏཱིཏཱདིབྷེདཱ དྷམྨཱ ཁནྡྷསབྷཱཝཾ ན ཝིཛཧནྟི, ཏསྨཱ སབྦཾ ཨཏྠིཡེཝ ནཱམཱ’’ཏི ལདྡྷི, སེཡྻཐཱཔི ཨེཏརཧི སབྦམཏྠིཝཱདཱནཾ, ཏེསཾ ལདྡྷིཝིསོདྷནཏྠཾ སབྦམཏྠཱིཏི པུཙྪཱ སཀཝཱདིསྶ, ཝུཏྟཔྤཀཱརཱཡ ལདྡྷིཡཱ ཋཏྭཱ པཊིཉྙཱ ཨིཏརསྶ། སབྦཐཱཏི སབྦསྨིཾ སརཱིརེ སབྦམཏྠཱིཏི པུཙྪཏི། སབྦདཱཏི སབྦསྨིཾ ཀཱལེ སབྦམཏྠཱིཏི པུཙྪཏི། སབྦེན སབྦནྟི སབྦེནཱཀཱརེན སབྦམཏྠཱིཏི པུཙྪཏི། སབྦེསཱུཏི སབྦེསུ དྷམྨེསུ སབྦམཏྠཱིཏི པུཙྪཏི། ཨཡོགནྟི ཨཡུཏྟཾ། ནཱནཱསབྷཱཝཱནཉྷི ཡོགོ ཧོཏི, ན ཨེཀསབྷཱཝསྶ། ཨིཏི ཨིམསྨིཾ པཉྷེ རཱུཔཾ ཝེདནཱཡ, ཝེདནཾ ཝཱ རཱུཔེན ཨནཱནཾ ཨེཀལཀྑཎམེཝ ཀཏྭཱ སབྦམཏྠཱིཏི པུཙྪཏི། ཡམྤི ནཏྠི ཏམྤཏྠཱིཏི ཡམྤི ཚཊྛཁནྡྷཱདིཀཾ སསཝིསཱཎཱདིཀཾ ཝཱ ཀིཉྩི ནཏྠཱིཏི སིདྡྷཾ, ཏམྤི ཏེ ཨཏྠཱིཏི པུཙྪཏི། སབྦམཏྠཱིཏི ཡཱ དིཊྛི སཱ དིཊྛི མིཙྪཱདིཊྛཱིཏི, ཡཱ དིཊྛི སཱ དིཊྛི སམྨཱདིཊྛཱིཏི ཧེཝམཏྠཱིཏི ཨིམིནཱ ཨིདཾ པུཙྪཏི – ཡཱ ཏེ ཨེསཱ སབྦམཏྠཱིཏི དིཊྛི, སཱ དིཊྛི ཨཡཱཐཱཝཀཏྟཱ མིཙྪཱདིཊྛཱིཏི ཨེཝཾ ཡཱ ཨམྷཱཀཾ དིཊྛི, སཱ དིཊྛི ཡཱཐཱཝཀཏྟཱ སམྨཱདིཊྛཱིཏི ཨེཝཾ ཏཝ སམཡེ ཨཏྠཱིཏི པུཙྪཏི། ཨིཏརོ སབྦེསུཔི ཨེཏེསུ ནཡེསུ ཝུཏྟཔྤཀཱརཱཡ ཨཏྠིཏཱཡ ཨབྷཱཝཏོ པཊིཀྑིཔཏི། ཨིམེསུ པན སབྦེསུཔི ནཡེསུ ‘‘ཨཱཛཱནཱཧི ནིགྒཧ’’ནྟི ཨཱདིཾ ཀཏྭཱ སབྦོ ཀཐཱམགྒབྷེདོ ཝིཏྠཱརཏོ ཝེདིཏབྦོཏི ཨཡཾ ཏཱཝེཏྠ ཝཱདཡུཏྟི།

    282. Idāni sabbamatthītivādakathā nāma hoti. Tattha yesaṃ ‘‘yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ…pe… ayaṃ vuccati rūpakkhandho’’tiādivacanato (vibha. 2) ‘‘sabbepi atītādibhedā dhammā khandhasabhāvaṃ na vijahanti, tasmā sabbaṃ atthiyeva nāmā’’ti laddhi, seyyathāpi etarahi sabbamatthivādānaṃ, tesaṃ laddhivisodhanatthaṃ sabbamatthīti pucchā sakavādissa, vuttappakārāya laddhiyā ṭhatvā paṭiññā itarassa. Sabbathāti sabbasmiṃ sarīre sabbamatthīti pucchati. Sabbadāti sabbasmiṃ kāle sabbamatthīti pucchati. Sabbena sabbanti sabbenākārena sabbamatthīti pucchati. Sabbesūti sabbesu dhammesu sabbamatthīti pucchati. Ayoganti ayuttaṃ. Nānāsabhāvānañhi yogo hoti, na ekasabhāvassa. Iti imasmiṃ pañhe rūpaṃ vedanāya, vedanaṃ vā rūpena anānaṃ ekalakkhaṇameva katvā sabbamatthīti pucchati. Yampi natthi tampatthīti yampi chaṭṭhakhandhādikaṃ sasavisāṇādikaṃ vā kiñci natthīti siddhaṃ, tampi te atthīti pucchati. Sabbamatthīti yā diṭṭhi sā diṭṭhi micchādiṭṭhīti, yā diṭṭhi sā diṭṭhi sammādiṭṭhīti hevamatthīti iminā idaṃ pucchati – yā te esā sabbamatthīti diṭṭhi, sā diṭṭhi ayāthāvakattā micchādiṭṭhīti evaṃ yā amhākaṃ diṭṭhi, sā diṭṭhi yāthāvakattā sammādiṭṭhīti evaṃ tava samaye atthīti pucchati. Itaro sabbesupi etesu nayesu vuttappakārāya atthitāya abhāvato paṭikkhipati. Imesu pana sabbesupi nayesu ‘‘ājānāhi niggaha’’nti ādiṃ katvā sabbo kathāmaggabhedo vitthārato veditabboti ayaṃ tāvettha vādayutti.

    ༢. ཀཱལསཾསནྡནཝཎྞནཱ

    2. Kālasaṃsandanavaṇṇanā

    ༢༨༣-༢༨༤. ཨིདཱནི ཨཏཱིཏཾ ཨཏྠཱིཏི ཀཱལསཾསནྡནཾ ཧོཏི། ཏཏྠ ཨཏཱིཏཾ ཨཏྠཱིཏིཨཱདིཀཾ སུདྡྷིཀསཾསནྡནཾ། ཨཏཱིཏཾ རཱུཔཾ ཨཏྠཱིཏིཨཱདིཀཾ ཁནྡྷཝསེན ཀཱལསཾསནྡནཾ།

    283-284. Idāni atītaṃ atthīti kālasaṃsandanaṃ hoti. Tattha atītaṃ atthītiādikaṃ suddhikasaṃsandanaṃ. Atītaṃ rūpaṃ atthītiādikaṃ khandhavasena kālasaṃsandanaṃ.

    ༢༨༥. པཙྩུཔྤནྣཾ རཱུཔཾ ཨཔྤིཡཾ ཀརིཏྭཱཏི ཨཏཱིཏཱནཱགཏཾ པཧཱཡ པཙྩུཔྤནྣརཱུཔམེཝ ཨཔྤིཡཾ ཨཝིབྷཛིཏབྦཾ ཀརིཏྭཱ། རཱུཔབྷཱཝཾ ཛཧཏཱིཏིཔཉྷེ ནིརུདྡྷསྶཱཔི རཱུཔསྶ རཱུཔཀྑནྡྷསངྒཧིཏཏྟཱ པཊིཀྑིཔཏི། རཱུཔབྷཱཝཾ ན ཛཧཏཱིཏི པཊིལོམཔཉྷེཔི རཱུཔཀྑནྡྷེན སངྒཧིཏཏྟཱཝ པཊིཛཱནཱཏི། ཨོདཱཏཾ ཝཏྠཾ ཨཔྤིཡཾ ཀརིཏྭཱཏི ཨེཏྠ ཀིཉྩཱཔི ན སབྦཾ ཝཏྠཾ ཨོདཱཏཾ, ཨིམིནཱ པན ཝཏྠནྟི ཨཝཏྭཱ ‘‘ཨོདཱཏཾ ཝཏྠཾ ཨཔྤིཡཾ ཀརིཏྭཱ’’ཏི ཝུཏྟེ སཀཝཱདིནཱ ཨེཀཏྠཏཱ ཨནུཉྙཱཏཱ། ཨོདཱཏབྷཱཝཾ ཛཧཏཱིཏི པཉྷེ ཝཎྞཝིགམཾ སནྡྷཱཡ པཊིཉྙཱ སཀཝཱདིསྶ། ཝཏྠབྷཱཝཾ ཛཧཏཱིཏི ཨེཏྠ པན པཉྙཏྟིཡཱ ཨཝིགཏཏྟཱ པཊིཀྑེཔོ ཏསྶེཝ། པཊིལོམེཔི ཨེསེཝ ནཡོ།

    285. Paccuppannaṃ rūpaṃ appiyaṃ karitvāti atītānāgataṃ pahāya paccuppannarūpameva appiyaṃ avibhajitabbaṃ karitvā. Rūpabhāvaṃ jahatītipañhe niruddhassāpi rūpassa rūpakkhandhasaṅgahitattā paṭikkhipati. Rūpabhāvaṃ na jahatīti paṭilomapañhepi rūpakkhandhena saṅgahitattāva paṭijānāti. Odātaṃ vatthaṃ appiyaṃ karitvāti ettha kiñcāpi na sabbaṃ vatthaṃ odātaṃ, iminā pana vatthanti avatvā ‘‘odātaṃ vatthaṃ appiyaṃ karitvā’’ti vutte sakavādinā ekatthatā anuññātā. Odātabhāvaṃ jahatīti pañhe vaṇṇavigamaṃ sandhāya paṭiññā sakavādissa. Vatthabhāvaṃ jahatīti ettha pana paññattiyā avigatattā paṭikkhepo tasseva. Paṭilomepi eseva nayo.

    ༢༨༦. ཨཏཱིཏཾ ཨཏཱིཏབྷཱཝཾ ན ཛཧཏཱིཏི པུཊྛོ ‘‘ཡདི ཛཧེཡྻ, ཨནཱགཏཾ ཝཱ པཙྩུཔྤནྣཾ ཝཱ སིཡཱ’’ཏི མཉྙམཱནོ པཊིཛཱནཱཏི། ཨནཱགཏཾ ཨནཱགཏབྷཱཝཾ ན ཛཧཏཱིཏི པུཊྛོ པན ‘‘ཡདི ན ཛཧེཡྻ, ཨནཱགཏམེཝསྶ , པཙྩུཔྤནྣབྷཱཝཾ ན པཱཔུཎེཡྻཱ’’ཏི མཉྙམཱནོ པཊིཀྑིཔཏི། པཙྩུཔྤནྣཔཉྷེཔི ཨཏཱིཏབྷཱཝཾ ཨནཱཔཛྫནདོསོ སིཡཱཏི པཊིཀྑིཔཏི། ཨནུལོམཔཉྷེསུཔི ཨིམིནཱཝ ནཡེན ཨཏྠོ ཝེདིཏབྦོ།

    286. Atītaṃ atītabhāvaṃ na jahatīti puṭṭho ‘‘yadi jaheyya, anāgataṃ vā paccuppannaṃ vā siyā’’ti maññamāno paṭijānāti. Anāgataṃ anāgatabhāvaṃ na jahatīti puṭṭho pana ‘‘yadi na jaheyya, anāgatamevassa , paccuppannabhāvaṃ na pāpuṇeyyā’’ti maññamāno paṭikkhipati. Paccuppannapañhepi atītabhāvaṃ anāpajjanadoso siyāti paṭikkhipati. Anulomapañhesupi imināva nayena attho veditabbo.

    ༢༨༧. ཨེཝཾ སུདྡྷིཀནཡཾ ཝཏྭཱ པུན ཁནྡྷཝསེན དསྶེཏུཾ ཨཏཱིཏཾ རཱུཔནྟིཨཱདི ཝུཏྟཾ། ཏཾ སབྦཾ པཱལི༹ཨནུསཱརེནེཝ སཀྐཱ ཛཱནིཏུཾ།

    287. Evaṃ suddhikanayaṃ vatvā puna khandhavasena dassetuṃ atītaṃ rūpantiādi vuttaṃ. Taṃ sabbaṃ pāḷianusāreneva sakkā jānituṃ.

    ཝཙནསོདྷནཝཎྞནཱ

    Vacanasodhanavaṇṇanā

    ༢༨༨. ཨིདཱནི ‘‘ཨཏཱིཏཾ ནྭཏྠཱི’’ཏིཨཱདི ཝཙནསོདྷནཱ ཧོཏི། ཏཏྠ ཧཉྩི ཨཏཱིཏཾ ནྭཏྠཱིཏི ཡདི ཨཏཱིཏཾ ནོ ཨཏྠཱིཏི ཨཏྠོ། ཨཏཱིཏཾ ཨཏྠཱིཏི མིཙྪཱཏི ཨཏཱིཏཉྩ ཏཾ ཨཏྠི ཙཱཏི མིཙྪཱ ཨེཝ། ཏཉྙེཝ ཨནཱགཏཾ ཏཾ པཙྩུཔྤནྣནྟི པུཊྛོ ཨནཱགཏཀྑཎེཡེཝསྶ པཙྩུཔྤནྣཏཱཡ ཨབྷཱཝཾ སནྡྷཱཡ ཀཱལནཱནཏྟེན པཊིཀྑིཔཏི།

    288. Idāni ‘‘atītaṃ nvatthī’’tiādi vacanasodhanā hoti. Tattha hañci atītaṃ nvatthīti yadi atītaṃ no atthīti attho. Atītaṃatthīti micchāti atītañca taṃ atthi cāti micchā eva. Taññeva anāgataṃ taṃ paccuppannanti puṭṭho anāgatakkhaṇeyevassa paccuppannatāya abhāvaṃ sandhāya kālanānattena paṭikkhipati.

    དུཏིཡཾ པུཊྛོ ཡཾ ཨུཔྤཱདཏོ པུབྦེ ཨནཱགཏཾ ཨཧོསི, ཏསྶ ཨུཔྤནྣཀཱལེ པཙྩུཔྤནྣཏྟཱ པཊིཛཱནཱཏི། ཧུཏྭཱ ཧོཏི ཧུཏྭཱ ཧོཏཱིཏི ཡདེཏཾ ཏཡཱ ‘‘ཨནཱགཏཾ ཧུཏྭཱ པཙྩུཔྤནྣཾ ཧོཏཱི’’ཏི ཝདཏཱ ཏཉྙེཝ ཨནཱགཏཾ ཏཾ པཙྩུཔྤནྣནྟི ལདྡྷིཝསེན ‘‘ཨནཱགཏཾ ཝཱ པཙྩུཔྤནྣཾ ཝཱ ཧུཏྭཱ ཧོཏཱི’’ཏི ཝུཏྟཾ། ཀིཾ ཏེ ཏམྤི ཧུཏྭཱ ཧོཏཱིཏི? ཨིཏརོ ཧུཏྭཱ བྷཱུཏསྶ པུན ཧུཏྭཱ ཨབྷཱཝཏོ ན ཧེཝནྟི པཊིཀྑིཔཏི།

    Dutiyaṃ puṭṭho yaṃ uppādato pubbe anāgataṃ ahosi, tassa uppannakāle paccuppannattā paṭijānāti. Hutvā hoti hutvā hotīti yadetaṃ tayā ‘‘anāgataṃ hutvā paccuppannaṃ hotī’’ti vadatā taññeva anāgataṃ taṃ paccuppannanti laddhivasena ‘‘anāgataṃ vā paccuppannaṃ vā hutvā hotī’’ti vuttaṃ. Kiṃ te tampi hutvā hotīti? Itaro hutvā bhūtassa puna hutvā abhāvato na hevanti paṭikkhipati.

    དུཏིཡཾ པུཊྛོ ཡསྨཱ ཏཾ ཨནཱགཏཾ ཧུཏྭཱ པཙྩུཔྤནྣཾ ཧོནྟཾ ‘‘ཧུཏྭཱ ཧོཏཱི’’ཏི སངྑཾ གཏཾ, ཏསྨཱ པཊིཛཱནཱཏི། ཨཐ ནཾ སཀཝཱདཱི ‘‘ཡདི ཏེ ཏཾ ཨནཱགཏཾ ཧུཏྭཱ པཙྩུཔྤནྣཾ ཧོནྟཾ ‘ཧུཏྭཱ ཧོཏཱི’ཏི སངྑཾ གཏཾ, པུན ཧུཏྭཱ ཧོཏི, ཡཾ ཨནཱགཏཾ ན ཧུཏྭཱ པཙྩུཔྤནྣཾ ན ཧོནྟཾ ‘ན ཧུཏྭཱ ན ཧོཏཱི’ཏི སངྑཾ གཏཾ སསཝིསཱཎཾ, ཀིཾ ཏེ ཏམྤི པུན ན ཧུཏྭཱ ན ཧོཏཱི’’ཏིཨདྷིཔྤཱཡེན ན ཧུཏྭཱ ན ཧོཏི ན ཧུཏྭཱ ན ཧོཏཱིཏི པཉྷཾ པུཙྪཏི། ཨིཏརོ ‘‘ཡཾ ནཏྠི, ཏཾ ནཏྠིཏཱཡ, ཨེཝ ཨནཱགཏཾ ན ཧུཏྭཱ པཙྩུཔྤནྣཾ ན ཧོཏཱིཏི ནཧུཏྭཱནཧོཏི ནཱམ ཏཱཝ ཧོཏུ, པུན ནཧུཏྭཱནཧོཏིབྷཱཝོ པནསྶ ཀུཏོ’’ཏི མཉྙམཱནོ པཊིཀྑིཔཏི། ཏཉྙེཝ པཙྩུཔྤནྣཾ ཏཾ ཨཏཱིཏནྟི པཉྷེཔི པཙྩུཔྤནྣཀྑཎེཡེཝསྶ ཨཏཱིཏཏཱཡ ཨབྷཱཝཾ སནྡྷཱཡ ཀཱལནཱནཏྟཱ པཊིཀྑིཔཏི།

    Dutiyaṃ puṭṭho yasmā taṃ anāgataṃ hutvā paccuppannaṃ hontaṃ ‘‘hutvā hotī’’ti saṅkhaṃ gataṃ, tasmā paṭijānāti. Atha naṃ sakavādī ‘‘yadi te taṃ anāgataṃ hutvā paccuppannaṃ hontaṃ ‘hutvā hotī’ti saṅkhaṃ gataṃ, puna hutvā hoti, yaṃ anāgataṃ na hutvā paccuppannaṃ na hontaṃ ‘na hutvā na hotī’ti saṅkhaṃ gataṃ sasavisāṇaṃ, kiṃ te tampi puna na hutvā na hotī’’tiadhippāyena na hutvā na hoti na hutvā na hotīti pañhaṃ pucchati. Itaro ‘‘yaṃ natthi, taṃ natthitāya, eva anāgataṃ na hutvā paccuppannaṃ na hotīti nahutvānahoti nāma tāva hotu, puna nahutvānahotibhāvo panassa kuto’’ti maññamāno paṭikkhipati. Taññeva paccuppannaṃ taṃ atītanti pañhepi paccuppannakkhaṇeyevassa atītatāya abhāvaṃ sandhāya kālanānattā paṭikkhipati.

    དུཏིཡཔཉྷེ པུཊྛོ ཡཾ ཨཏཱིཏབྷཱཝཏོ པུབྦེ པཙྩུཔྤནྣཾ ཨཧོསི, ཏསྶེཝ ཨཏཱིཏཏྟཱ པཊིཛཱནཱཏི། ཧུཏྭཱ ཧོཏི ཧུཏྭཱ ཧོཏཱིཏི ཡདེཏཾ ཏཡཱ ‘‘པཙྩུཔྤནྣཾ ཧུཏྭཱ ཨཏཱིཏཾ ཧོཏཱི’’ཏི ཝདཏཱ ‘‘ཏཉྙེཝ པཙྩུཔྤནྣཾ ཏཾ ཨཏཱིཏ’’ནྟི ལདྡྷིཝསེན ‘‘པཙྩུཔྤནྣཾ ཝཱ ཨཏཱིཏཾ ཝཱ ཧུཏྭཱ ཧོཏཱི’’ཏི ཝུཏྟཾ, ཀིཾ ཏེ ཏམྤི ཧུཏྭཱ ཧོཏཱིཏི? ཨིཏརོ ཧུཏྭཱ བྷཱུཏསྶ པུན ཧུཏྭཱ ཨབྷཱཝཏོ ན ཧེཝནྟི པཊིཀྑིཔཏི།

    Dutiyapañhe puṭṭho yaṃ atītabhāvato pubbe paccuppannaṃ ahosi, tasseva atītattā paṭijānāti. Hutvā hoti hutvā hotīti yadetaṃ tayā ‘‘paccuppannaṃ hutvā atītaṃ hotī’’ti vadatā ‘‘taññeva paccuppannaṃ taṃ atīta’’nti laddhivasena ‘‘paccuppannaṃ vā atītaṃ vā hutvā hotī’’ti vuttaṃ, kiṃ te tampi hutvā hotīti? Itaro hutvā bhūtassa puna hutvā abhāvato na hevanti paṭikkhipati.

    དུཏིཡཔཉྷེ ཡསྨཱ ཏཾ པཙྩུཔྤནྣཾ ཧུཏྭཱ ཨཏཱིཏཾ ཧོནྟཾ ‘‘ཧུཏྭཱ ཧོཏཱི’’ཏི སངྑཾ གཏཾ, ཏསྨཱ པཊིཛཱནཱཏི ། ཨཐ ནཾ སཀཝཱདཱི ‘‘ཡདི ཏེ ཏཉྙེཝ པཙྩུཔྤནྣཾ ཧུཏྭཱ ཨཏཱིཏཾ ཧོནྟཾ ‘ཧུཏྭཱ ཧོཏཱི’ཏི སངྑཾ གཏཾ, པུན ཧུཏྭཱ ཧོཏི, ཡཾ པཙྩུཔྤནྣཾ ན ཧུཏྭཱ ཨཏཱིཏཾ ན ཧོནྟཾ ‘ན ཧུཏྭཱ ན ཧོཏཱི’ཏི སངྑཾ གཏཾ སསཝིསཱཎཾ, ཀིཾ ཏེ ཏམྤི པུན ན ཧུཏྭཱ ན ཧོཏཱི’’ཏི ཨདྷིཔྤཱཡེན ན ཧུཏྭཱ ན ཧོཏི ན ཧུཏྭཱ ན ཧོཏཱིཏི པཉྷཾ པུཙྪཏི། ཨིཏརོ ‘‘ཡཾ ནཏྠི, ཏཾ ནཏྠིཏཱཡ ཨེཝ པཙྩུཔྤནྣཾ ན ཧུཏྭཱ ཨཏཱིཏཾ ན ཧོཏཱིཏི ནཧུཏྭཱནཧོཏི ནཱམ ཏཱཝ ཧོཏུ། པུན ནཧུཏྭཱནཧོཏིབྷཱཝོ པནསྶ ཀུཏོ’’ཏི མཉྙམཱནོ པཊིཀྑིཔཏི། ཨུབྷཡཾ ཨེཀཏོ ཀཏྭཱ ཨཱགཏེ ཏཏིཡཔཉྷེཔི ཨིམིནཱཝུཔཱཡེན ཡོཛནཱ ཀཱཏབྦཱ།

    Dutiyapañhe yasmā taṃ paccuppannaṃ hutvā atītaṃ hontaṃ ‘‘hutvā hotī’’ti saṅkhaṃ gataṃ, tasmā paṭijānāti . Atha naṃ sakavādī ‘‘yadi te taññeva paccuppannaṃ hutvā atītaṃ hontaṃ ‘hutvā hotī’ti saṅkhaṃ gataṃ, puna hutvā hoti, yaṃ paccuppannaṃ na hutvā atītaṃ na hontaṃ ‘na hutvā na hotī’ti saṅkhaṃ gataṃ sasavisāṇaṃ, kiṃ te tampi puna na hutvā na hotī’’ti adhippāyena na hutvā na hoti na hutvā na hotīti pañhaṃ pucchati. Itaro ‘‘yaṃ natthi, taṃ natthitāya eva paccuppannaṃ na hutvā atītaṃ na hotīti nahutvānahoti nāma tāva hotu. Puna nahutvānahotibhāvo panassa kuto’’ti maññamāno paṭikkhipati. Ubhayaṃ ekato katvā āgate tatiyapañhepi imināvupāyena yojanā kātabbā.

    ཨཔརོ ནཡོ – ཡདི ཏཉྙེཝ ཨནཱགཏཾ ཏཾ པཙྩུཔྤནྣཾ, ཨནཱགཏསྶ པཙྩུཔྤནྣེ ཝུཏྟོ ཧོཏིབྷཱཝོ, པཙྩུཔྤནྣསྶ ཙ ཨནཱགཏེ ཝུཏྟོ ཧུཏྭཱབྷཱཝོ ཨཱཔཛྫཏི། ཨེཝཾ སནྟེ ཨནཱགཏམྤི ཧུཏྭཱཧོཏི ནཱམ། པཙྩུཔྤནྣམྤི ཧུཏྭཱཧོཏིཡེཝ ནཱམ། ཏེན ཏཾ པུཙྪཱམ – ‘‘ཀིཾ ཏེ ཨེཏེསུ ཨེཀེཀཾ ཧུཏྭཱ ཧོཏི ཧུཏྭཱ ཧོཏཱི’’ཏི? ཨིཏརོ – ‘‘ཏཉྙེཝ ཨནཱགཏཾ ཏཾ པཙྩུཔྤནྣ’’ནྟི པཉྷེ པཊིཀྑིཏྟནཡེནེཝ པཊིཀྑིཔིཏྭཱ པུན པུཊྛོ དུཏིཡེ པཉྷེ པཊིཉྙཱཏནཡེནེཝ པཊིཛཱནཱཏི། ཨཐ ནཾ སཀཝཱདཱི ‘‘ཏཉྙེཝ ཨནཱགཏཾ ཏཾ པཙྩུཔྤནྣ’’ནྟི པཉྷཱཝསེན ཏེསུ ཨེཀེཀཾ ཧུཏྭཱ ཧོཏི ཧུཏྭཱ ཧོཏཱིཏི པཊིཛཱནནྟཾ པུརིམཾ པཊིཀྑིཏྟཔཉྷཾ པརིཝཏྟིཏྭཱ པུཙྪནྟོ ན ཧུཏྭཱ ན ཧོཏི ན ཧུཏྭཱ ན ཧོཏཱིཏི པུཙྪཏི། ཏསྶཏྠོ – ནནུ ‘‘ཏཡཱ ཏཉྙེཝ ཨནཱགཏཾ ཏཾ པཙྩུཔྤནྣ’’ནྟི ཝུཏྟེ པཋམཔཉྷཾ པཊིཀྑིཔནྟེན ཨནཱགཏསྶ ཧོཏིབྷཱཝོ པཙྩུཔྤནྣསྶ ཙ ཧུཏྭཱབྷཱཝོ པཊིཀྑིཏྟོཏི། ཏེན ཨནཱགཏཾ ན ཧོཏི ནཱམ, པཙྩུཔྤནྣཾ ན ཧུཏྭཱ ནཱམ།

    Aparo nayo – yadi taññeva anāgataṃ taṃ paccuppannaṃ, anāgatassa paccuppanne vutto hotibhāvo, paccuppannassa ca anāgate vutto hutvābhāvo āpajjati. Evaṃ sante anāgatampi hutvāhoti nāma. Paccuppannampi hutvāhotiyeva nāma. Tena taṃ pucchāma – ‘‘kiṃ te etesu ekekaṃ hutvā hoti hutvā hotī’’ti? Itaro – ‘‘taññeva anāgataṃ taṃ paccuppanna’’nti pañhe paṭikkhittanayeneva paṭikkhipitvā puna puṭṭho dutiye pañhe paṭiññātanayeneva paṭijānāti. Atha naṃ sakavādī ‘‘taññeva anāgataṃ taṃ paccuppanna’’nti pañhāvasena tesu ekekaṃ hutvā hoti hutvā hotīti paṭijānantaṃ purimaṃ paṭikkhittapañhaṃ parivattitvā pucchanto na hutvā na hoti na hutvā na hotīti pucchati. Tassattho – nanu ‘‘tayā taññeva anāgataṃ taṃ paccuppanna’’nti vutte paṭhamapañhaṃ paṭikkhipantena anāgatassa hotibhāvo paccuppannassa ca hutvābhāvo paṭikkhittoti. Tena anāgataṃ na hoti nāma, paccuppannaṃ na hutvā nāma.

    དུཏིཡཔཉྷེ ཙ ཏཉྙེཝ ཨནཱགཏཾ ཏཾ པཙྩུཔྤནྣནྟི པཊིཉྙཱཏཾ། ཨེཝཾ སནྟེ ཨནཱགཏམྤི ན ཧུཏྭཱ ན ཧོཏི ནཱམ། པཙྩུཔྤནྣམྤི ན ཧུཏྭཱ ན ཧོཏིཡེཝ ནཱམ། ཏེན ཏཾ པུཙྪཱམ – ‘‘ཀིཾ ཏེ ཨེཏེསུ ཨེཀེཀཾ ན ཧུཏྭཱ ན ཧོཏི ན ཧུཏྭཱ ན ཧོཏཱི’’ཏི? པརཝཱདཱི སབྦཏོ ཨནྡྷཀཱརེན པརིཡོནདྡྷོ ཝིཡ ཏེསཾ ནཧུཏྭཱནཧོཏིབྷཱཝཾ ཨཔསྶནྟོ ན ཧེཝནྟི པཊིཀྑིཔཏི།

    Dutiyapañhe ca taññeva anāgataṃ taṃ paccuppannanti paṭiññātaṃ. Evaṃ sante anāgatampi na hutvā na hoti nāma. Paccuppannampi na hutvā na hotiyeva nāma. Tena taṃ pucchāma – ‘‘kiṃ te etesu ekekaṃ na hutvā na hoti na hutvā na hotī’’ti? Paravādī sabbato andhakārena pariyonaddho viya tesaṃ nahutvānahotibhāvaṃ apassanto na hevanti paṭikkhipati.

    དུཏིཡཝཱརེཔི ཡདི ཏཉྙེཝ པཙྩུཔྤནྣཾ ཏཾ ཨཏཱིཏཾ, པཙྩུཔྤནྣསྶ ཨཏཱིཏེ ཝུཏྟོ ཧོཏིབྷཱཝོ, ཨཏཱིཏསྶ ཙ པཙྩུཔྤནྣེ ཝུཏྟོ ཧུཏྭཱབྷཱཝོ ཨཱཔཛྫཏི, ཨེཝཾ སནྟེ པཙྩུཔྤནྣམྤི ཧུཏྭཱཧོཏི ནཱམ, ཨཏཱིཏམྤི ཧུཏྭཱཧོཏིཡེཝ ནཱམ། ཏེན ཏཾ པུཙྪཱམ – ‘‘ཀིཾ ཏེ ཨེཏེསུ ཨེཀེཀཾ ཧུཏྭཱ ཧོཏི ཧུཏྭཱ ཧོཏཱི’’ཏི? ཨིཏརོ ཏཉྙེཝ པཙྩུཔྤནྣཾ ཏཾ ཨཏཱིཏནྟིཔཉྷེ པཊིཀྑིཏྟནཡེནེཝ པཊིཀྑིཔིཏྭཱ པུན པུཊྛོ དུཏིཡཔཉྷེ པཊིཉྙཱཏནཡེནེཝ པཊིཛཱནཱཏི། ཨཐ ནཾ སཀཝཱདཱི ‘‘ཏཉྙེཝ པཙྩུཔྤནྣཾ ཏཾ ཨཏཱིཏ’’ནྟི པཉྷཱཝསེན ཏེསུ ཨེཀེཀཾ ཧུཏྭཱ ཧོཏི ཧུཏྭཱ ཧོཏཱིཏི པཊིཛཱནནྟཾ པུརིམཾ པཊིཀྑིཏྟཔཉྷཾ པརིཝཏྟིཏྭཱ པུཙྪནྟོ ན ཧུཏྭཱ ན ཧོཏི ན ཧུཏྭཱ ན ཧོཏཱིཏི པུཙྪཏི། ཏསྶཏྠོ – ནནུ ཏཡཱ ཏཉྙེཝ པཙྩུཔྤནྣཾ ཏཾ ཨཏཱིཏནྟི ཝུཏྟེ པཋམཔཉྷཾ པཊིཀྑིཔནྟེན པཙྩུཔྤནྣསྶ ཧོཏིབྷཱཝོ, ཨཏཱིཏསྶ ཙ ཧུཏྭཱབྷཱཝོ པཊིཀྑིཏྟོཏི། ཏེན པཙྩུཔྤནྣཾ ནཧོཏི ནཱམ། ཨཏཱིཏཾ ནཧུཏྭཱ ནཱམ།

    Dutiyavārepi yadi taññeva paccuppannaṃ taṃ atītaṃ, paccuppannassa atīte vutto hotibhāvo, atītassa ca paccuppanne vutto hutvābhāvo āpajjati, evaṃ sante paccuppannampi hutvāhoti nāma, atītampi hutvāhotiyeva nāma. Tena taṃ pucchāma – ‘‘kiṃ te etesu ekekaṃ hutvā hoti hutvā hotī’’ti? Itaro taññeva paccuppannaṃ taṃ atītantipañhe paṭikkhittanayeneva paṭikkhipitvā puna puṭṭho dutiyapañhe paṭiññātanayeneva paṭijānāti. Atha naṃ sakavādī ‘‘taññeva paccuppannaṃ taṃ atīta’’nti pañhāvasena tesu ekekaṃ hutvā hoti hutvā hotīti paṭijānantaṃ purimaṃ paṭikkhittapañhaṃ parivattitvā pucchanto na hutvā na hoti na hutvā na hotīti pucchati. Tassattho – nanu tayā taññeva paccuppannaṃ taṃ atītanti vutte paṭhamapañhaṃ paṭikkhipantena paccuppannassa hotibhāvo, atītassa ca hutvābhāvo paṭikkhittoti. Tena paccuppannaṃ nahoti nāma. Atītaṃ nahutvā nāma.

    དུཏིཡཔཉྷེ ཙ ཏེ ‘‘ཏཉྙེཝ པཙྩུཔྤནྣཾ ཏཾ ཨཏཱིཏ’’ནྟི པཊིཉྙཱཏཾ། ཨེཝཾ སནྟེ པཙྩུཔྤནྣམྤི ན ཧུཏྭཱ ན ཧོཏི ནཱམ, ཨཏཱིཏམྤི ན ཧུཏྭཱ ན ཧོཏིཡེཝ ནཱམ། ཏེན ཏཾ པུཙྪཱམ – ‘‘ཀིཾ ཏེ ཨེཏེསུ ཨེཀེཀཾ ན ཧུཏྭཱ ན ཧོཏི, ན ཧུཏྭཱ ན ཧོཏཱི’’ཏི། པརཝཱདཱི སབྦཏོ ཨནྡྷཀཱརེན པརིཡོནདྡྷོ ཝིཡ ཏེསཾ ནཧུཏྭཱནཧོཏིབྷཱཝཾ ཨཔསྶནྟོ ན ཧེཝནྟི པཊིཀྑིཔཏི།

    Dutiyapañhe ca te ‘‘taññeva paccuppannaṃ taṃ atīta’’nti paṭiññātaṃ. Evaṃ sante paccuppannampi na hutvā na hoti nāma, atītampi na hutvā na hotiyeva nāma. Tena taṃ pucchāma – ‘‘kiṃ te etesu ekekaṃ na hutvā na hoti, na hutvā na hotī’’ti. Paravādī sabbato andhakārena pariyonaddho viya tesaṃ nahutvānahotibhāvaṃ apassanto na hevanti paṭikkhipati.

    ཏཏིཡཝཱརེཔི ཡདི ཏཉྙེཝ ཨནཱགཏཾ ཏཾ པཙྩུཔྤནྣཾ ཏཾ ཨཏཱིཏཾ; ཨནཱགཏཔཙྩུཔྤནྣཱནཾ པཙྩུཔྤནྣཱཏཱིཏེསུ ཝུཏྟོ ཧོཏིབྷཱཝོ, པཙྩུཔྤནྣཱཏཱིཏཱནཉྩ ཨནཱགཏཔཙྩུཔྤནྣེསུ ཝུཏྟོ ཧུཏྭཱབྷཱཝོ ཨཱཔཛྫཏི། ཨེཝཾ སནྟེ ཨནཱགཏམྤི ཧུཏྭཱཧོཏི ནཱམ། པཙྩུཔྤནྣམྤི ཨཏཱིཏམྤི ཧུཏྭཱ ཧོཏིཡེཝ ནཱམ། ཏེན ཏཾ པུཙྪཱམ – ‘‘ཀིཾ ཏེ ཏཱིསུཔི ཨེཏེསུ ཨེཀེཀཾ ཧུཏྭཱ ཧོཏི ཧུཏྭཱ ཧོཏཱི’’ཏི? ཨིཏརོ ‘‘ཏཉྙེཝ ཨནཱགཏཾ, ཏཾ པཙྩུཔྤནྣཾ, ཏཾ ཨཏཱིཏ’’ནྟིཔཉྷེ པཊིཀྑིཏྟནཡེནེཝ པཊིཀྑིཔིཏྭཱ པུན པུཊྛོ དུཏིཡཔཉྷེ པཊིཉྙཱཏནཡེནེཝ པཊིཛཱནཱཏི། ཨཐ ནཾ སཀཝཱདཱི ‘‘ཏཉྙེཝ ཨནཱགཏཾ, ཏཾ པཙྩུཔྤནྣཾ, ཏཾ ཨཏཱིཏ’’ནྟི པཉྷཱཝསེན ཏེསུ ཨེཀེཀཾ ཧུཏྭཱ ཧོཏི, ཧུཏྭཱ ཧོཏཱིཏི པཊིཛཱནནྟཾ པུརིམཾ པཊིཀྑིཏྟཔཉྷཾ པརིཝཏྟིཏྭཱ པུཙྪནྟོ ན ཧུཏྭཱ ན ཧོཏི ན ཧུཏྭཱ ན ཧོཏཱིཏི པུཙྪཏི། ཏསྶཏྠོ – ནནུ ཏཡཱ ཏཉྙེཝ ཨནཱགཏཾ, ཏཾ པཙྩུཔྤནྣཾ, ཏཾ ཨཏཱིཏནྟི ཝུཏྟེ པཋམཔཉྷཾ པཊིཀྑིཔནྟེན ཨནཱགཏཔཙྩུཔྤནྣཱནཾ ཧོཏིབྷཱཝོ; པཙྩུཔྤནྣཱཏཱིཏཱནཉྩ ཧུཏྭཱབྷཱཝོ པཊིཀྑིཏྟོཏི? ཏེན ཨནཱགཏཾ པཙྩུཔྤནྣཉྩ ན ཧོཏི ནཱམ། པཙྩུཔྤནྣཉྩ ཨཏཱིཏཉྩ ན ཧུཏྭཱ ནཱམ།

    Tatiyavārepi yadi taññeva anāgataṃ taṃ paccuppannaṃ taṃ atītaṃ; anāgatapaccuppannānaṃ paccuppannātītesu vutto hotibhāvo, paccuppannātītānañca anāgatapaccuppannesu vutto hutvābhāvo āpajjati. Evaṃ sante anāgatampi hutvāhoti nāma. Paccuppannampi atītampi hutvā hotiyeva nāma. Tena taṃ pucchāma – ‘‘kiṃ te tīsupi etesu ekekaṃ hutvā hoti hutvā hotī’’ti? Itaro ‘‘taññeva anāgataṃ, taṃ paccuppannaṃ, taṃ atīta’’ntipañhe paṭikkhittanayeneva paṭikkhipitvā puna puṭṭho dutiyapañhe paṭiññātanayeneva paṭijānāti. Atha naṃ sakavādī ‘‘taññeva anāgataṃ, taṃ paccuppannaṃ, taṃ atīta’’nti pañhāvasena tesu ekekaṃ hutvā hoti, hutvā hotīti paṭijānantaṃ purimaṃ paṭikkhittapañhaṃ parivattitvā pucchanto na hutvā na hoti na hutvā na hotīti pucchati. Tassattho – nanu tayā taññeva anāgataṃ, taṃ paccuppannaṃ, taṃ atītanti vutte paṭhamapañhaṃ paṭikkhipantena anāgatapaccuppannānaṃ hotibhāvo; paccuppannātītānañca hutvābhāvo paṭikkhittoti? Tena anāgataṃ paccuppannañca na hoti nāma. Paccuppannañca atītañca na hutvā nāma.

    དུཏིཡཔཉྷེ ཙ ཏེ ‘‘ཏཉྙེཝ ཨནཱགཏཾ, ཏཾ པཙྩུཔྤནྣཾ, ཏཾ ཨཏཱིཏ’’ནྟི པཊིཉྙཱཏཾ། ཨེཝཾ སནྟེ ཨནཱགཏམྤི ན ཧུཏྭཱ ན ཧོཏི ནཱམ, པཙྩུཔྤནྣམྤི ཨཏཱིཏམྤི ན ཧུཏྭཱ ན ཧོཏིཡེཝ ནཱམ། ཏེན ཏཾ པུཙྪཱམ – ‘‘ཀིཾ ཏེ ཨེཏེསུ ཨེཀེཀཾ ན ཧུཏྭཱ ན ཧོཏི ན ཧུཏྭཱ ན ཧོཏཱི’’ཏི? པརཝཱདཱི སབྦཏོ ཨནྡྷཀཱརེན པརིཡོནདྡྷོ ཝིཡ ཏེསཾ ན ཧུཏྭཱ ན ཧོཏིབྷཱཝཾ ཨཔསྶནྟོ ན ཧེཝནྟི པཊིཀྑིཔཏཱིཏི། ནིགྒཧཱདཱིནི པནེཏྠ ཧེཊྛཱ ཝུཏྟནཡེནེཝ ཡོཛེཏབྦཱནི།

    Dutiyapañhe ca te ‘‘taññeva anāgataṃ, taṃ paccuppannaṃ, taṃ atīta’’nti paṭiññātaṃ. Evaṃ sante anāgatampi na hutvā na hoti nāma, paccuppannampi atītampi na hutvā na hotiyeva nāma. Tena taṃ pucchāma – ‘‘kiṃ te etesu ekekaṃ na hutvā na hoti na hutvā na hotī’’ti? Paravādī sabbato andhakārena pariyonaddho viya tesaṃ na hutvā na hotibhāvaṃ apassanto na hevanti paṭikkhipatīti. Niggahādīni panettha heṭṭhā vuttanayeneva yojetabbāni.

    ཝཙནསོདྷནཝཎྞནཱ ནིཊྛིཏཱ།

    Vacanasodhanavaṇṇanā niṭṭhitā.

    ཨཏཱིཏཙཀྑུརཱུཔཱདིཀཐཱཝཎྞནཱ

    Atītacakkhurūpādikathāvaṇṇanā

    ༢༨༩. ཨཏཱིཏཾ ཙཀྑུ ཨཏྠཱིཏིཨཱདཱིསུཔི ཙཀྑཱདིབྷཱཝཱཝིཛཧནེནེཝ ཨཏྠིཏཾ པཊིཛཱནཱཏི། པསྶཏཱིཏིཨཱདཱིནི པུཊྛོ པན ཏེསཾ ཝིཉྙཱཎཱནཾ ཀིཙྩཱབྷཱཝཝསེན པཊིཀྑིཔཏི།

    289. Atītaṃcakkhu atthītiādīsupi cakkhādibhāvāvijahaneneva atthitaṃ paṭijānāti. Passatītiādīni puṭṭho pana tesaṃ viññāṇānaṃ kiccābhāvavasena paṭikkhipati.

    ཨཏཱིཏཉཱཎཱདིཀཐཱཝཎྞནཱ

    Atītañāṇādikathāvaṇṇanā

    ༢༩༠. ཏེན ཉཱཎེན ཉཱཎཀརཎཱིཡཾ ཀརོཏཱིཏི པཉྷེ ཏསྶ ཉཱཎསྶ ནིརུདྡྷཏྟཱ ཀིཙྩབྷཱཝམསྶ ཨཔསྶནྟོ པཊིཀྑིཔཏི། པུན པུཊྛོ ཨཏཱིཏཱརམྨཎཾ པཙྩུཔྤནྣཾ ཉཱཎཾ ཨཏཱིཏཱནཾ དྷམྨཱནཾ ཛཱནནཏོ ཨཏཱིཏཾ ཉཱཎནྟི ལེསེན པཙྩུཔྤནྣམེཝ ‘‘ཨཏཱིཏཾ ཉཱཎ’’ནྟི ཀཏྭཱ ཏེན ཉཱཎེན ཉཱཎཀརཎཱིཡསྶ ཨཏྠིཏཱཡ པཊིཛཱནཱཏི། ཨཐསྶ སཀཝཱདཱི ལེསོཀཱསཾ ཨདཏྭཱ ཏེན ཉཱཎེན དུཀྑཾ པརིཛཱནཱཏཱིཏིཨཱདིམཱཧ། ཨིཏརོ ཨཏཱིཏཱརམྨཎེནེཝ ཉཱཎེན ཨིམེསཾ ཙཏུནྣཾ ཀིཙྩཱནཾ ཨབྷཱཝཱ པཊིཀྑིཔཏི། ཨནཱགཏཔཉྷེཔི ཨེསེཝ ནཡོ། པཙྩུཔྤནྣཔཉྷོ ཙེཝ སཾསནྡནཔཉྷོ ཙ ཨུཏྟཱནཏྠཱཡེཝ།

    290. Tena ñāṇena ñāṇakaraṇīyaṃ karotīti pañhe tassa ñāṇassa niruddhattā kiccabhāvamassa apassanto paṭikkhipati. Puna puṭṭho atītārammaṇaṃ paccuppannaṃ ñāṇaṃ atītānaṃ dhammānaṃ jānanato atītaṃ ñāṇanti lesena paccuppannameva ‘‘atītaṃ ñāṇa’’nti katvā tena ñāṇena ñāṇakaraṇīyassa atthitāya paṭijānāti. Athassa sakavādī lesokāsaṃ adatvā tena ñāṇena dukkhaṃ parijānātītiādimāha. Itaro atītārammaṇeneva ñāṇena imesaṃ catunnaṃ kiccānaṃ abhāvā paṭikkhipati. Anāgatapañhepi eseva nayo. Paccuppannapañho ceva saṃsandanapañho ca uttānatthāyeva.

    ཨརཧནྟཱདིཀཐཱཝཎྞནཱ

    Arahantādikathāvaṇṇanā

    ༢༩༡. ཨརཧཏོ ཨཏཱིཏོ རཱགོ ཨཏྠཱིཏིཨཱདཱིསུཔི རཱགཱདིབྷཱཝཱཝིཛཧནྟོ ཨེཝཾ པཊིཛཱནཱཏི། སརཱགོཏིཨཱདཱིསུ སུཏྟཝིརོདྷབྷཡེན ཙེཝ ཡུཏྟིཝིརོདྷབྷཡེན ཙ པཊིཀྑིཔཏི།

    291. Arahato atīto rāgo atthītiādīsupi rāgādibhāvāvijahanto evaṃ paṭijānāti. Sarāgotiādīsu suttavirodhabhayena ceva yuttivirodhabhayena ca paṭikkhipati.

    པདསོདྷནཀཐཱཝཎྞནཱ

    Padasodhanakathāvaṇṇanā

    ༢༩༥. ཨེཝཾ སབྦམྤི པཱལི༹ཨནུསཱརེནེཝ ཝིདིཏྭཱ པརཏོ ཨཏྠི སིཡཱ ཨཏཱིཏཾ, སིཡཱ ནྭཱཏཱིཏནྟི ཨེཏྠ ཨེཝམཏྠོ ཝེདིཏབྦོ། ཡཾ ཨཏཱིཏམེཝ ཨཏྠི, ཏཾ ཨཏཱིཏཾ། ཡཾ པཙྩུཔྤནྣཱནཱགཏཾ ཨཏྠི, ཏཾ ནོ ཨཏྠི, ཏཾ ནོ ཨཏཱིཏཾ། ཏེནཱཏཱིཏཾ ནྭཱཏཱིཏཾ, ནྭཱཏཱིཏཾ ཨཏཱིཏནྟི ཏེན ཀཱརཎེན ཨཏཱིཏཾ ནོ ཨཏཱིཏཾ, ནོ ཨཏཱིཏཾ ཨཏཱིཏནྟི། ཨནཱགཏཔཙྩུཔྤནྣཔུཙྪཱསུཔི ཨེསེཝ ནཡོ།

    295. Evaṃ sabbampi pāḷianusāreneva viditvā parato atthi siyā atītaṃ, siyā nvātītanti ettha evamattho veditabbo. Yaṃ atītameva atthi, taṃ atītaṃ. Yaṃ paccuppannānāgataṃ atthi, taṃ no atthi, taṃ no atītaṃ. Tenātītaṃ nvātītaṃ, nvātītaṃ atītanti tena kāraṇena atītaṃ no atītaṃ, no atītaṃ atītanti. Anāgatapaccuppannapucchāsupi eseva nayo.

    སུཏྟསཱདྷནཝཎྞནཱ

    Suttasādhanavaṇṇanā

    ༢༩༦. ཝཏྟབྦཾ ‘‘ཨཏཱིཏཾ ཨཏྠི ཨནཱགཏཾ ཨཏྠཱི’’ཏི སུཏྟསཱདྷནཱཡ པུཙྪཱ པརཝཱདིསྶ, པཊིཉྙཱ སཀཝཱདིསྶ། པུན ཨཏྟནོ ལདྡྷིཾ ནིསྶཱཡ ཡཾཀིཉྩི, བྷིཀྑཝེ, རཱུཔནྟི ཨནུཡོགོ པརཝཱདིསྶེཝ། དུཏིཡནཡེ པུཙྪཱ སཀཝཱདིསྶ, པཊིཉྙཱ ཨིཏརསྶ། ཨེཝཾ སབྦཏྠ པུཙྪཱ ཙ པཊིཉྙཱ ཙ ཝེདིཏབྦཱ། ཡཾ པནེཏཾ པརཝཱདིནཱ ཨནཱགཏསྶ ཨཏྠིབྷཱཝསཱདྷནཏྠཾ ‘‘ནནུ ཝུཏྟཾ བྷགཝཏཱ ཀབལཱི༹ཀཱརེ, ཙེ, བྷིཀྑཝེ’’ཏི སུཏྟསྶ པརིཡོསཱནེ ཨཏྠི ཏཏྠ ཨཱཡཏིཾ པུནབྦྷཝཱབྷིནིབྦཏྟཱིཏིཨཱདི དསྶིཏཾ ན ཏཾ ཨནཱགཏསྶ ཨཏྠིབྷཱཝསཱདྷཀཾ ། ཏཉྷི ཧེཏཱུནཾ པརིནིཊྛིཏཏྟཱ ཨཝསྶཾ བྷཱཝིཏཾ སནྡྷཱཡ ཏཏྠ ཝུཏྟཾ། ཨཡཾ སུཏྟཱདྷིཔྤཱཡོ། སེསཾ སབྦཏྠ ཨུཏྟཱནཏྠམེཝཱཏི།

    296. Navattabbaṃ ‘‘atītaṃ atthi anāgataṃ atthī’’ti suttasādhanāya pucchā paravādissa, paṭiññā sakavādissa. Puna attano laddhiṃ nissāya yaṃkiñci, bhikkhave, rūpanti anuyogo paravādisseva. Dutiyanaye pucchā sakavādissa, paṭiññā itarassa. Evaṃ sabbattha pucchā ca paṭiññā ca veditabbā. Yaṃ panetaṃ paravādinā anāgatassa atthibhāvasādhanatthaṃ ‘‘nanu vuttaṃ bhagavatā kabaḷīkāre, ce, bhikkhave’’ti suttassa pariyosāne atthi tattha āyatiṃ punabbhavābhinibbattītiādi dassitaṃ na taṃ anāgatassa atthibhāvasādhakaṃ . Tañhi hetūnaṃ pariniṭṭhitattā avassaṃ bhāvitaṃ sandhāya tattha vuttaṃ. Ayaṃ suttādhippāyo. Sesaṃ sabbattha uttānatthamevāti.

    སབྦམཏྠཱིཏིཀཐཱཝཎྞནཱ ནིཊྛིཏཱ།

    Sabbamatthītikathāvaṇṇanā niṭṭhitā.







    Related texts:



    ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / ཨབྷིདྷམྨཔིཊཀ • Abhidhammapiṭaka / ཀཐཱཝཏྠུཔཱལི༹ • Kathāvatthupāḷi / ༥. སབྦམཏྠཱིཏིཀཐཱ • 5. Sabbamatthītikathā

    ཊཱིཀཱ • Tīkā / ཨབྷིདྷམྨཔིཊཀ (ཊཱིཀཱ) • Abhidhammapiṭaka (ṭīkā) / པཉྩཔཀརཎ-མཱུལཊཱིཀཱ • Pañcapakaraṇa-mūlaṭīkā / ༥. སབྦམཏྠཱིཏིཀཐཱ • 5. Sabbamatthītikathā

    ཊཱིཀཱ • Tīkā / ཨབྷིདྷམྨཔིཊཀ (ཊཱིཀཱ) • Abhidhammapiṭaka (ṭīkā) / པཉྩཔཀརཎ-ཨནུཊཱིཀཱ • Pañcapakaraṇa-anuṭīkā / ༥. སབྦམཏྠཱིཏིཀཐཱཝཎྞནཱ • 5. Sabbamatthītikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact